📜

१. सम्बोधिवग्गो

१-२. सम्बोधिसुत्तादिवण्णना

१-२. नवकनिपातस्स पठमदुतियेसु नत्थि वत्तब्बं.

३. मेघियसुत्तवण्णना

. ततिये (उदा. अट्ठ. ३१) मेघियोति तस्स थेरस्स नामं. उपट्ठाको होतीति परिचारको होति. भगवतो हि पठमबोधियं उपट्ठाका अनिबद्धा अहेसुं. एकदा नागसमलो, एकदा नागितो, एकदा उपवाणो, एकदा सुनक्खत्तो, एकदा चुन्दो समणुद्देसो , एकदा सागतो, एकदा मेघियो, तदापि मेघियत्थेरोव उपट्ठाको होति. तेनाह ‘‘तेन खो पन समयेन आयस्मा मेघियो भगवतो उपट्ठाको होती’’ति.

किमिकाळायाति काळकिमीनं बहुलताय ‘‘किमिकाळा’’ति लद्धनामाय नदिया. जङ्घाविहारन्ति चिरनिसज्जाय जङ्घासु उप्पन्नकिलमथविनोदनत्थं विचरणं. पासादिकन्ति अविरळरुक्खताय सिनिद्धपत्तताय च पस्सन्तानं पसादं आवहतीति पासादिकं. सन्दच्छायताय मनुञ्ञभूमिभागताय च अन्तो पविट्ठानं पीतिसोमनस्सजननट्ठेन चित्तं रमेतीति रमणीयं. अलन्ति परियत्तं, युत्तन्तिपि अत्थो. पधानत्थिकस्साति पधानेन भावनानुयोगेन अत्थिकस्स. यस्मा सो पधानकम्मे युत्तो पधानकम्मिको नाम होति, तस्मा वुत्तं ‘‘पधानकम्मिकस्सा’’ति. आगच्छेय्याहन्ति आगच्छेय्यं अहं. थेरेन किर पुब्बे तं ठानं अनुप्पटिपाटिया पञ्च जातिसतानि रञ्ञा एव सता अनुभूतपुब्बं उय्यानं अहोसि, तेनस्स दिट्ठमत्तेयेव तत्थ विहरितुं चित्तं नमि.

यावअञ्ञोपि कोचि भिक्खु आगच्छतीति अञ्ञो कोचिपि भिक्खु मम सन्तिकं याव आगच्छति, ताव आगमेहीति अत्थो. ‘‘कोचि भिक्खु दिस्सती’’तिपि पाठो, ‘‘आगच्छतू’’तिपि पठन्ति, तथा ‘‘दिस्सतू’’तिपि. नत्थि किञ्चि उत्तरि करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञादीनं सोळसन्नं किच्चानं कतत्ता अभिसम्बोधिया वा अधिगतत्ता ततो अञ्ञं उत्तरि करणीयं नाम नत्थि. चतूसु सच्चेसु चतुन्नं किच्चानं कतत्ताति इदं पन मग्गवसेन लब्भभानं भेदं अनुपेक्खित्वा वुत्तं. अत्थि कतस्स पटिचयोति मय्हं सन्ताने निप्फादितस्स सीलादिधम्मस्स अरियमग्गस्स अनधिगतत्ता तदत्थं पुन वड्ढनसङ्खातो पटिचयो अत्थि, इच्छितब्बोति अत्थो.

तिविधनाटकपरिवारोति महन्तित्थियो मज्झिमित्थियो अतितरुणित्थियोति एवं वधूकुमारिककञ्ञावत्थाहि तिविधाहि नाटकित्थीहि परिवुतो. अकुसलवितक्केहीति यथावुत्तेहि कामवितक्कादीहि. अपरे पन ‘‘तस्मिं वनसण्डे पुप्फफलपल्लवादीसु लोभवसेन कामवितक्को, खरस्सरानं पक्खिआदीनं सद्दस्सवनेन ब्यापादवितक्को, लेड्डुआदीहि तेसं विहेठनाधिप्पायेन विहिंसावितक्को. ‘इधेवाहं वसेय्य’न्ति तत्थ सापेक्खतावसेन वा कामवितक्को, वनचरके तत्थ तत्थ दिस्वा तेसु चित्तदुब्भनेन ब्यापादवितक्को, तेसं विहेठनाधिप्पायेन विहिंसावितक्को तस्स उप्पज्जती’’ति वदन्ति. यथा तथा वा तस्स मिच्छावितक्कप्पवत्तियेव अच्छरियकारणं. अच्छरियं वत, भोति गरहणच्छरियं नाम किरेतं . यथा आयस्मा आनन्दो भगवतो वलियगत्तं दिस्वा अवोच ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते’’ति (सं. नि. ५.५११). सम्परिवारिताति वोकिण्णा. अत्तनि गरुम्हि च एकत्तेपि बहुवचनं दिस्सति. ‘‘अन्वासत्तो’’तिपि पाठो. कस्मा पनस्स भगवा तत्थ गमनं अनुजानि? ‘‘अननुञ्ञातोपि चायं मं ओहाय गच्छिस्सतेव, परिचारकामताय मञ्ञे भगवा गन्तुं न देतीति चस्स सिया अञ्ञथत्तं, तदस्स दीघरत्तं अहिताय दुक्खाय संवत्तेय्या’’ति अनुजानि.

एवं तस्मिं अत्तनो पवत्तिं आरोचेत्वा निसिन्ने अथस्स भगवा सप्पायधम्मं देसेन्तो ‘‘अपरिपक्काय, मेघिय, चेतोविमुत्तिया’’तिआदिमाह. तत्थ ‘‘अपरिपक्काया’’ति परिपाकं अप्पत्ताय. चेतोविमुत्तियाति किलेसेहि चेतसो विमुत्तिया. पुब्बभागे हि तदङ्गवसेन चेव विक्खम्भनवसेन च चेतसो विमुत्ति होति, अपरभागे समुच्छेदवसेन चेव पटिप्पस्सद्धिवसेन च. सायं विमुत्ति हेट्ठा वित्थारतो कथिताव, तस्मा तत्थ वुत्तनयेन वेदितब्बा. तत्थ विमुत्तिपरिपाचनीयेहि धम्मेहि आसये परिपाचिते सोधिते विपस्सनाय मग्गगब्भं गण्हन्तिया परिपाकं गच्छन्तिया चेतोविमुत्ति परिपक्का नाम होति, तदभावे अपरिपक्का.

कतमे पन विमुत्तिपरिपाचनीया धम्मा? सद्धिन्द्रियादीनं विसुद्धिकरणवसेन पन्नरस धम्मा वेदितब्बा. वुत्तञ्हेतं –

‘‘अस्सद्धे पुग्गले परिवज्जयतो, सद्धे पुग्गले सेवतो भजतो पयिरुपासतो, पसादनीये सुत्तन्ते पच्चवेक्खतो इमेहि तीहाकारेहि सद्धिन्द्रियं विसुज्झति.

‘‘कुसीते पुग्गले परिवज्जयतो, आरद्धवीरिये पुग्गले सेवतो भजतो पयिरुपासतो, सम्मप्पधाने पच्चवेक्खतो इमेहि तीहाकारेहि वीरियिन्द्रियं विसुज्झति.

‘‘मुट्ठस्सती पुग्गले परिवज्जयतो, उपट्ठितस्सती पुग्गले सेवतो भजतो पयिरुपासतो, सतिपट्ठाने पच्चवेक्खतो इमेहि तीहाकारेहि सतिन्द्रियं विसुज्झति.

‘‘असमाहिते पुग्गले परिवज्जयतो, समाहिते पुग्गले सेवतो भजतो पयिरुपासतो, झानविमोक्खे पच्चवेक्खतो इमेहि तीहाकारेहि समाधिन्द्रियं विसुज्झति.

‘‘दुप्पञ्ञे पुग्गले परिवज्जयतो, पञ्ञवन्ते पुग्गले सेवतो भजतो पयिरुपासतो, गम्भीरञाणचरियं पच्चवेक्खतो इमेहि तीहाकारेहि पञ्ञिन्द्रियं विसुज्झति.

‘‘इति इमे पञ्च पुग्गले परिवज्जयतो, पञ्च पुग्गले सेवतो भजतो पयिरुपासतो, पञ्च सुत्तन्ते पच्चवेक्खतो इमेहि पन्नरसहि आकारेहि इमानि पञ्चिन्द्रियानि विसुज्झन्ती’’ति (पटि. म. १.१८५).

अपरेहिपि पन्नरसहि आकारेहि इमानि पञ्चिन्द्रियानि विसुज्झन्ति. अपरेपि पन्नरस धम्मा विमुत्तिपरिपाचनीया. सद्धापञ्चमानि इन्द्रियानि, अनिच्चसञ्ञा अनिच्चे, दुक्खसञ्ञा दुक्खे, अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञाति इमा पञ्च निब्बेधभागिया सञ्ञा, कल्याणमित्तता, सीलसंवरो, अभिसल्लेखता, वीरियारम्भो, निब्बेधिकपञ्ञाति. तेसु वेनेय्यदमनकुसलो सत्था वेनेय्यस्स मेघियत्थेरस्स अज्झासयवसेन इध कल्याणमित्ततादयो विमुत्तिपरिपाचनीये धम्मे दस्सेन्तो ‘‘पञ्च धम्मा परिपक्काय संवत्तन्ती’’ति वत्वा ते वित्थारेन्तो ‘‘इध, मेघिय, भिक्खु कल्याणमित्तो होती’’तिआदिमाह.

तत्थ कल्याणमित्तोति कल्याणो भद्दो सुन्दरो मित्तो एतस्साति कल्याणमित्तो. यस्स सीलादिगुणसम्पन्नो ‘‘अघस्स ताता हितस्स विधाता’’ति एवं सब्बाकारेन उपकारो मित्तो होति, सो पुग्गलो कल्याणमित्तोव. यथावुत्तेहि कल्याणपुग्गलेहेव सब्बिरियापथेसु सह अयति पवत्तति, न विना तेहीति कल्याणसहायो. कल्याणपुग्गलेसु एव चित्तेन चेव कायेन च निन्नपोणपब्भारभावेन पवत्ततीति कल्याणसम्पवङ्को. पदत्तयेन कल्याणमित्तसंसग्गे आदरं उप्पादेति. अयं कल्याणमित्ततासङ्खातो ब्रह्मचरियवासस्स आदिभावतो सब्बेसञ्च कुसलधम्मानं बहुकारताय पधानभावतो च इमेसु पञ्चसु धम्मेसु आदितो वुत्तत्ता पठमो अनवज्जधम्मो अविसुद्धानं सद्धादीनं विसुद्धिकरणवसेन चेतोविमुत्तिया परिपक्काय संवत्तति. एत्थ च कल्याणमित्तस्स बहुकारता पधानता च ‘‘उपड्ढमिदं, भन्ते, ब्रह्मचरियस्स यदिदं कल्याणमित्तता’’ति वदन्तं धम्मभण्डागारिकं ‘‘मा हेवं, आनन्दा’’ति द्विक्खतुं पटिसेधेत्वा ‘‘सकलमेव हिदं, आनन्द, ब्रह्मचरियं यदिदं कल्याणमित्तता कल्याणसहायता’’ति – आदिसुत्तपदेहि (सं. नि. १.१२९; ५.२) वेदितब्बा.

पुन चपरन्ति पुन च अपरं धम्मजातं. सीलवाति एत्थ केनट्ठेन सीलं? सीलनट्ठेन सीलं . किमिदं सीलनं नाम? समाधानं, कायकम्मादीनं सुसील्यवसेन अविप्पकिण्णताति अत्थो. अथ वा उपधारणं, झानादिकुसलधम्मानं पतिट्ठानवसेन आधारभावोति अत्थो. तस्मा सीलेति, सीलतीति वा सीलं. अयं ताव सद्दलक्खणनयेन सीलट्ठो. अपरे पन ‘‘सिरट्ठो सीलट्ठो, सीतलट्ठो, सीलट्ठो’’ति निरुत्तिनयेन अत्थं वण्णेन्ति. तयिदं पारिपूरितो अतिसयतो वा सीलं अस्स अत्थीति सीलवा, सीलसम्पन्नोति अत्थो.

यथा च सीलवा होति सीलसम्पन्नो, तं दस्सेतुं ‘‘पातिमोक्खसंवरसंवुतो’’तिआदि वुत्तं. तत्थ पातिमोक्खन्ति सिक्खापदसीलं. तञ्हि यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति पातिमोक्खं. संवरणं संवरो, कायवाचाहि अवीतिक्कमो. पातिमोक्खमेव संवरो पातिमोक्खसंवरो, तेन संवुतो पिहितकायवाचोति पातिमोक्खसंवरसंवुतो. इदमस्स तस्मिं सीले पतिट्ठितभावपरिदीपनं. विहरतीति तदनुरूपविहारसमङ्गिभावपरिदीपनं. आचारगोचरसम्पन्नोति हेट्ठा पातिमोक्खसंवरस्स उपरि विसेसानं योगस्स च उपकारधम्मपरिदीपनं. अणुमत्तेसु वज्जेसु भयदस्सावीति पातिमोक्खसीलतो अचवनधम्मतापरिदीपनं. समादायाति सिक्खापदानं अनवसेसतो आदानपरिदीपनं. सिक्खतीति सिक्खाय समङ्गिभावपरिदीपनं. सिक्खापदेसूति सिक्खितब्बधम्मपरिदीपनं.

अपरो नयो – किलेसानं बलवभावतो पापकिरियाय सुकरभावतो पुञ्ञकिरियाय च दुक्करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्जनो. अनिच्चताय वा भवादीसु कम्मवेगुक्खित्तो घटियन्तं विय अनवट्ठानेन परिब्भमनतो गमनसीलोति पाती. मरणवसेन वा तम्हि तम्हि सत्तनिकाये अत्तभावस्स पतनसीलो वा पाती, सत्तसन्तानो, चित्तमेव वा. तं पातिनं संसारदुक्खतो मोक्खेतीति पातिमोक्खं. चित्तस्स हि विमोक्खेन सत्तो ‘‘विमुत्तो’’ति वुच्चति. वुत्तञ्हि ‘‘चित्तवोदाना विसुज्झन्ती’’ति (सं. नि. ३.१००), ‘‘अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति (महाव. २८) च.

अथ वा अविज्जादिहेतुना संसारे पतति गच्छति पवत्ततीति पाति. ‘‘अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं. नि. २.१२४) हि वुत्तं. तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खं.

अथ वा पातेति विनिपातेति दुक्खेति पाति, चित्तं. वुत्तञ्हि ‘‘चित्तेन नीयती लोको, चित्तेन परिकस्सती’’ति (सं. नि. १.६२). तस्स पातिनो मोक्खो एतेनाति पातिमोक्खं. पतति वा एतेन अपायदुक्खे संसारदुक्खे चाति पाति, तण्हादिसंकिलेसो. वुत्तञ्हि ‘‘तण्हा जनेति पुरिसं (सं. नि. १.५५). तण्हादुतियो पुरिसो’’ति (अ. नि. ४.९; इतिवु. १५, १०५) च आदि. ततो पातितो मोक्खोति पातिमोक्खं.

अथ वा पतति एत्थाति पाति, छ अज्झत्तिकबाहिरानि आयतनानि. वुत्तञ्हि ‘‘छसु लोको समुप्पन्नो, छसु कुब्बति सन्थव’’न्ति (सु. नि. १७१). ततो छअज्झत्तिकबाहिरायतनसङ्खाततो पातितो मोक्खोति पातिमोक्खं. अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो. ततो मोक्खोति पातिमोक्खं. अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा पतीति वुच्चति, मुच्चति एतेनाति मोक्खो, पतिनो मोक्खो तेन पञ्ञत्तत्ताति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खं. सब्बगुणानं वा मूलभावतो उत्तमट्ठेन पति च सो यथावुत्तेनत्थेन मोक्खो चाति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खं. तथा हि वुत्तं ‘‘पातिमोक्खन्ति आदिमेतं मुखमेतं पमुखमेत’’न्ति (महाव. १३५) वित्थारो.

अथ वा -इति पकारे, अतीति अच्चन्तत्थे निपातो, तस्मा पकारेहि अच्चन्तं मोक्खेतीति पातिमोक्खं. इदञ्हि सीलं सयं तदङ्गवसेन, समाधिसहितं पञ्ञासहितञ्च विक्खम्भनवसेन समुच्छेदवसेन अच्चन्तं मोक्खेति मोचेतीति पातिमोक्खं. पति पति मोक्खोति वा पतिमोक्खो, तम्हा तम्हा वीतिक्कमदोसतो पच्चेकं मोक्खोति अत्थो. पतिमोक्खो एव पातिमोक्खं. मोक्खोति वा निब्बानं, तस्स मोक्खस्स पटिबिम्बभूतोति पतिमोक्खो. सीलसंवरो हि सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागोव यथारहं किलेसनिब्बापनतो. पतिमोक्खोयेव पातिमोक्खं. अथ वा मोक्खं पति वत्तति, मोक्खाभिमुखन्ति वा पतिमोक्खं, पतिमोक्खमेव पातिमोक्खन्ति एवं ताव एत्थ पातिमोक्खसद्दस्स अत्थो वेदितब्बो.

संवरति पिदहति एतेनाति संवरो, पातिमोक्खमेव संवरोति पातिमोक्खसंवरो. अत्थतो पन ततो ततो वीतिक्कमितब्बतो विरतियो चेतना च, तेन पातिमोक्खसंवरेन उपेतो समन्नागतो पातिमोक्खसंवरसंवुतो. वुत्तञ्हेतं भगवता – ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपगतो सम्पन्नो समन्नागतो, तेन वुच्चति पातिमोक्खसंवरसंवुतो’’ति (विभ. ५११).

विहरतीति इरियापथविहारेन विहरति इरियति वत्तति. आचारगोचरसम्पन्नोति वेळुदानादिमिच्छाजीवस्स कायपागब्भियादीनञ्च अकरणेन सब्बसो अनाचारं वज्जेत्वा कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो, कायिकवाचसिको अवीतिक्कमोति एवं वुत्तभिक्खु सारुप्पआचारसम्पत्तिया वेसियादिअगोचरं वज्जेत्वा पिण्डपातादिअत्थं उपसङ्कमितुं युत्तट्ठानसङ्खातगोचरचरणेन च सम्पन्नत्ता आचारगोचरसम्पन्नो.

अपिच यो भिक्खु सत्थरि सगारवो सप्पतिस्सो सब्रह्मचारीसु सगारवो सप्पतिस्सो हिरोत्तप्पसम्पन्नो सुनिवत्थो सुपारुतो पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन इरियापथसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियं अनुयुत्तो सतिसम्पजञ्ञेन समन्नागतो अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आभिसमाचारिकेसु सक्कच्चकारी गरुचित्तीकारबहुलो विहरति, अयं वुच्चति आचारसम्पन्नो.

गोचरो पन उपनिस्सयगोचरो, आरक्खगोचरो, उपनिबन्धगोचरोति तिविधो. तत्थ यो दसकथावत्थुगुणसमन्नागतो वुत्तलक्खणो कल्याणमित्तो, यं निस्साय अस्सुतं सुणाति, सुतं परियोदापेति, कङ्खं वितरति, दिट्ठिं उजुं करोति, चित्तं पसादेति, यस्स च अनुसिक्खन्तो सद्धाय वड्ढति, सीलेन, सुतेन, चागेन, पञ्ञाय वड्ढति, अयं वुच्चति उपनिस्सयगोचरो.

यो भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो ओक्खित्तचक्खु युगमत्तदस्सी संवुतो गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं, न रथं , न पत्तिं, न इत्थिं, न पुरिसं ओलोकेन्तो, न उद्धं उल्लोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसं पेक्खमानो गच्छति, अयं आरक्खगोचरो.

उपनिबन्धगोचरो पन चत्तारो सतिपट्ठाना, यत्थ भिक्खु अत्तनो चित्तं उपनिबन्धति. वुत्तञ्हेतं भगवता – ‘‘को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो, यदिदं चत्तारो सतिपट्ठाना’’ति (सं. नि. ५.३७२). तत्थ उपनिस्सयगोचरस्स पुब्बे वुत्तत्ता इतरेसं वसेनेत्थ गोचरो वेदितब्बो. इति यथावुत्ताय आचारसम्पत्तिया इमाय च गोचरसम्पत्तिया समन्नागतत्ता आचारगोचरसम्पन्नो.

अणुमत्तेसु वज्जेसु भयदस्सावीति अप्पमत्तकत्ता अणुप्पमाणेसु अस्सतिया असञ्चिच्च आपन्नसेखियअकुसलचित्तुप्पादादिभेदेसु वज्जेसु भयदस्सनसीलो. यो हि भिक्खु परमाणुमत्तं वज्जं अट्ठसट्ठियोजनसतसहस्सुब्बेधसिनेरुपब्बतराजसदिसं कत्वा पस्सति, योपि सब्बलहुकं दुब्भासितमत्तं पाराजिकसदिसं कत्वा पस्सति, अयम्पि अणुमत्तेसु वज्जेसु भयदस्सावी नाम. समादाय सिक्खति सिक्खापदेसूति यंकिञ्चि सिक्खापदेसु सिक्खितब्बं, तं सब्बेन सब्बं सब्बथा सब्बं अनवसेसं समादियित्वा सिक्खति, वत्तति पूरेतीति अत्थो.

अभिसल्लेखिकाति अतिविय किलेसानं सल्लेखनीया, तेसं तनुभावाय पहानाय युत्तरूपा. चेतोविवरणसप्पायाति चेतसो पटिच्छादकानं नीवरणानं दूरीभावकरणेन चेतोविवरणसङ्खातानं समथविपस्सनानं सप्पाया, समथविपस्सनाचित्तस्सेव वा विवरणाय पाकटीकरणाय वा सप्पाया उपकारिकाति चेतोविवरणसप्पाया.

इदानि येन निब्बिदादिआवहणेन अयं कथा अभिसल्लेखिका चेतोविवरणसप्पाया च नाम होति, तं दस्सेतुं ‘‘एकन्तनिब्बिदाया’’तिआदि वुत्तं. तत्थ एकन्तनिब्बिदायाति एकंसेनेव वट्टदुक्खतो निब्बिन्दनत्थाय. विरागाय निरोधायाति तस्सेव विरज्जनत्थाय च निरुज्झनत्थाय च. उपसमायाति सब्बकिलेसवूपसमाय. अभिञ्ञायाति सब्बस्सपि अभिञ्ञेय्यस्स अभिजाननाय. सम्बोधायाति चतुमग्गसम्बोधाय. निब्बानायाति अनुपादिसेसनिब्बानाय. एतेसु हि आदितो तीहि पदेहि विपस्सना वुत्ता, द्वीहि निब्बानं वुत्तं. समथविपस्सना आदिं कत्वा निब्बानपरियोसानो अयं सब्बो उत्तरिमनुस्सधम्मो दसकथावत्थुलाभिनो सिज्झतीति दस्सेति.

इदानि तं कथं विभजित्वा दस्सेन्तो ‘‘अप्पिच्छकथा’’तिआदिमाह. तत्थ अप्पिच्छोति निइच्छो, तस्स कथा अप्पिच्छकथा, अप्पिच्छभावप्पटिसंयुत्तकथा वा अप्पिच्छकथा. एत्थ च अत्रिच्छो, पापिच्छो, महिच्छो, अप्पिच्छोति इच्छावसेन चत्तारो पुग्गला. तेसु अत्तना यथालद्धेन लाभेन अतित्तो उपरूपरि लाभं इच्छन्तो अत्रिच्छो नाम. यं सन्धाय –

‘‘चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च सोळस;

सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;

इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति. (जा. १.५.१०३) च;

‘‘अत्रिच्छं अतिलोभेन, अतिलोभमदेन चा’’ति. च वुत्तं;

लाभसक्कारसिलोकनिकामयमानाय असन्तगुणसम्भावनाधिप्पायो पापिच्छो. यं सन्धाय वुत्तं ‘‘इधेकच्चो अस्सद्धो समानो ‘सद्धोति मं जनो जानातू’ति इच्छति, दुस्सीलो समानो ‘सीलवाति मं जनो जानातू’ति इच्छती’’तिआदि (विभ. ८५१).

सन्तगुणसम्भावनाधिप्पायो पटिग्गहणे अमत्तञ्ञू महिच्छो, यं सन्धाय वुत्तं ‘‘इधेकच्चो सद्धो समानो ‘सद्धोति मं जनो जानातू’ति इच्छति, सीलवा समानो ‘सीलवाति मं जनो जानातू’ति इच्छती’’तिआदि. दुत्तप्पियताय हिस्स विजातमातापि चित्तं गहेतुं न सक्कोति. तेनेतं वुच्चति –

‘‘अग्गिक्खन्धो समुद्दो च, महिच्छो चापि पुग्गलो;

सकटेन पच्चये देन्तु, तयोपेते अतप्पया’’ति.

एते पन अत्रिच्छतादयो दोसे आरका विवज्जेत्वा सन्तगुणनिगुहनाधिप्पायो पटिग्गहणे च मत्तञ्ञू अप्पिच्छो. अत्तनि विज्जमानम्पि गुणं पटिच्छादेतुकामताय सद्धो समानो ‘‘सद्धोति मं जनो जानातू’’ति न इच्छति, सीलवा, बहुस्सुतो, पविवित्तो, आरद्धवीरियो, उपट्ठितस्सति, समाहितो, पञ्ञवा समानो ‘‘पञ्ञवाति मं जनो जानातू’’ति न इच्छति. स्वायं पच्चयप्पिच्छो, धुतङ्गप्पिच्छो, परियत्तिअप्पिच्छो अधिगमप्पिच्छोति चतुब्बिधो. तत्थ चतूसु पच्चयेसु अप्पिच्छो पच्चयदायकं देय्यधम्मं अत्तनो थामञ्च ओलोकेत्वा सचेपि हि देय्यधम्मो बहु होति, दायको अप्पं दातुकामो, दायकस्स वसेन अप्पमेव गण्हाति. देय्यधम्मो चे अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पमेव गण्हाति. देय्यधम्मोपि चे बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणयुत्तमेव गण्हाति. एवरूपो हि भिक्खु अनुप्पन्नं लाभं उप्पादेति, उप्पन्नं लाभं थावरं करोति, दायकानं चित्तं आराधेति. धुतङ्गसमादानस्स पन अत्तनि अत्थिभावं न जानापेतुकामो धुतङ्गप्पिच्छो. यो अत्तनो बहुस्सुतभावं जानापेतुं न इच्छति, अयं परियत्तिअप्पिच्छो. यो पन सोतापन्नादीसु अञ्ञतरो हुत्वा सब्रह्मचारीनम्पि अत्तनो सोतापन्नादिभावं जानापेतुं न इच्छति, अयं अधिगमप्पिच्छो. एवमेतेसं अप्पिच्छानं या अप्पिच्छता, तस्सा सद्धिं सन्दस्सनादिविधिना अनेकाकारवोकारानिसंसविभावनवसेन सप्पटिपक्खस्स अत्रिच्छतादिभेदस्स इच्छाचारस्स आदीनवविभावनवसेन च पवत्ता कथा अप्पिच्छकथा.

सन्तुट्ठिकथाति एत्थ सन्तुट्ठीति सकेन अत्तना लद्धेन तुट्ठि सन्तुट्ठि. अथ वा विसमं पच्चयिच्छं पहाय समं तुट्ठि सन्तुट्ठि, सन्तेन वा विज्जमानेन तुट्ठि सन्तुट्ठि. वुत्तञ्चेतं –

‘‘अतीतं नानुबद्धो सो, नप्पजप्पमनागतं;

पच्चुप्पन्नेन यापेन्तो, सन्तुट्ठोति पवुच्चती’’ति.

सम्मा वा ञायेन भगवता अनुञ्ञातविधिना पच्चयेहि तुट्ठि सन्तुट्ठि, अत्थतो इतरीतरपच्चयसन्तोसो, सो द्वादसविधो होति. कथं? चीवरे यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति तिविधो. एवं पिण्डपातादीसु.

तत्रायं पभेदवण्णना – इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स चीवरे यथालाभसन्तोसो. अथ पन पकतिदुब्बलो वा होति आबाधजराभिभूतो वा, गरुचीवरं पारुपन्तो किलमति, सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथाबलसन्तोसो. अपरो पणीतपच्चयलाभी होति, सो पट्टचीवरादीनं अञ्ञतरं महग्घचीवरं बहूनि वा लभित्वा ‘‘इदं थेरानं चिरपब्बजितानं बहुस्सुतानं अनुरूपं, इदं गिलानानं दुब्बलानं अप्पलाभीनं होतू’’ति तेसं दत्वा अत्तना सङ्कारकूटादितो वा नन्तकानि उच्चिनित्वा सङ्घाटिं कत्वा तेसं वा पुराणचीवरानि गहेत्वा धारेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथासारुप्पसन्तोसो.

इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स पिण्डपाते यथालाभसन्तोसो. अथ पन आबाधिको होति, लूखं पणीतं पकतिविरुद्धं ब्याधिविरुद्धं वा पिण्डपातं भुञ्जित्वा गाळ्हं वा रोगाबाधं पापुणाति, सो सभागस्स भिक्खुनो दत्वा तस्स हत्थतो सप्पायभोजनं भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथाबलसन्तोसो. अपरो बहुं पणीतं पिण्डपातं लभति, सो ‘‘अयं पिण्डपातो चिरपब्बजितानं अनुरूपो’’ति चीवरं विय तेसं दत्वा तेसं वा सेसकं अत्तना पिण्डाय चरित्वा मिस्सकाहारं वा भुञ्जन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.

इध पन भिक्खुनो सेनासनं पापुणाति मनापं वा आमनापं वा अन्तमसो तिणसन्थारकम्पि, सो तेनेव सन्तुस्सति, पुन अञ्ञं सुन्दरतरं पापुणाति, तं न गण्हाति, अयमस्स सेनासने यथालाभसन्तोसो. अथ पन आबाधिको होति दुब्बलो वा, पकतिविरुद्धं वा सो ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथाबलसन्तोसो. अपरो सुन्दरं सेनासनं पत्तम्पि न सम्पटिच्छति ‘‘पणीतसेनासनं नाम पमादट्ठान’’न्ति, महापुञ्ञताय वा लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति, सो तानि चीवरादीनि विय चिरपब्बजितादीनं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथासारुप्पसन्तोसो.

इध पन भिक्खु भेसज्जं लभति लूखं वा पणीतं वा, सो तेनेव तुस्सति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयं गिलानपच्चये यथालाभसन्तोसो. अथ पन तेलेन अत्थिको फाणितं लभति, सो यं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलेन भेसज्जं कत्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथाबलसन्तोसो. अपरो महापुञ्ञो बहुं तेलमधुफाणितादिपणीतभेसज्जं लभति, सो तं चीवरादीनि विय चिरपब्बजितादीनं दत्वा तेसं आभतकेन येन केनचि भेसज्जं करोन्तोपि सन्तुट्ठोव होति. यो पन एकस्मिं भाजने मुत्तहरीतकं, एकस्मिं चतुमधुरं ठपेत्वा ‘‘गण्हथ, भन्ते, यदिच्छसी’’ति वुच्चमानो ‘‘सचस्स तेसु अञ्ञतरेनपि रोगो वूपसम्मति, इदं मुत्तहरीतकं नाम बुद्धादीहि वण्णित’’न्ति, ‘‘पूतिमुत्तभेसज्जं निस्साय पब्बज्जा, तत्थ ते यावजीवं उस्साहो करणीयो’’ति (महाव. १२८) वचनं अनुस्सरन्तो चतुमधुरं पटिक्खिपित्वा मुत्तहरीतकेन भेसज्जं करोन्तो परमसन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो.

सो एवंपभेदो सब्बोपि सन्तोसो सन्तुट्ठीति पवुच्चति. तेन वुत्तं ‘‘अत्थतो इतरीतरपच्चयसन्तोसो’’ति. तस्सा सन्तुट्ठिया सद्धिं सन्दस्सनादिविधिना आनिसंसविभावनवसेन तप्पटिपक्खस्स अत्रिच्छतादिभेदस्स इच्छाचारस्स आदीनवविभावनवसेन च पवत्ता कथा सन्तुट्ठिकथा. इतो परासुपि कथासु एसेव नयो. विसेसमत्तमेव वक्खाम.

पविवेककथाति एत्थ कायविवेको, चित्तविवेको, उपधिविवेकोति तयो विवेका. तेसु एको गच्छति, एको तिट्ठति, एको निसीदति , एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको अभिक्कमति, एको चङ्कमं अधिट्ठाति, एको चरति, एको विहरति, एवं सब्बिरियापथेसु सब्बकिच्चेसु गणसङ्गणिकं पहाय विवित्तवासो कायविवेको नाम. अट्ठ समापत्तियो पन चित्तविवेको नाम. निब्बानं उपधिविवेको नाम. वुत्तञ्हेतं ‘‘कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं, उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि. ५७). विवेकोयेव पविवेको, पविवेके पटिसंयुत्ता कथा पविवेककथा.

असंसग्गकथाति एत्थ सवनसंसग्गो, दस्सनसंसग्गो, समुल्लपनसंसग्गो, सम्भोगसंसग्गो, कायसंसग्गोति पञ्च संसग्गा. तेसु इधेकच्चो भिक्खु सुणाति ‘‘अमुकस्मिं ठाने गामे वा निगमे वा इत्थी अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता’’ति, सो तं सुत्वा संसीदति विसीदति, न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तति, एवं विसभागारम्मणस्सवनेन उप्पन्नकिलेससन्थवो सवनसंसग्गो नाम. न हेव खो भिक्खु सुणाति, अपिच खो सामं पस्सति इत्थिं अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्नागतं, सो तं दिस्वा संसीदति विसीदति, न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तति, एवं विसभागारम्मणदस्सनेन उप्पन्नकिलेससन्थवो दस्सनसंसग्गो नाम. दिस्वा पन अञ्ञमञ्ञं आलापसल्लापवसेन उप्पन्नो किलेससन्थवो समुल्लपनसंसग्गो नाम. सञ्जग्घनादिपि एतेनेव सङ्गय्हति. अत्तनो पन सन्तकं यं किञ्चि मातुगामस्स दत्वा अदत्वा वा तेन दिन्नस्स वनभङ्गिनियादिनो परिभोगवसेन उप्पन्नो किलेससन्थवो सम्भोगसंसग्गो नाम. मातुगामस्स हत्थग्गाहादिवसेन उप्पन्नकिलेससन्थवो कायसंसग्गो नाम.

योपि चेस ‘‘गिहीहि संसट्ठो विहरति अननुलोमिकेन संसग्गेन सहसोकी सहनन्दी सुखितेसु सुखितो दुक्खितेसु दुक्खितो उप्पन्नेसु किच्चकरणीयेसु अत्तना वो योगं आपज्जती’’ति (सं. नि. ३.३; महानि. १६४) एवं वुत्तो अननुलोमिको गिहिसंसग्गो नाम, यो च सब्रह्मचारीहिपि किलेसुप्पत्तिहेतुभूतो संसग्गो, तं सब्बं पहाय य्वायं संसारे थिरतरं संवेगसङ्खारेसु तिब्बं भयसञ्ञं सरीरे पटिक्कूलसञ्ञं सब्बाकुसलेसु जिगुच्छापुब्बङ्गमं हिरोत्तप्पं सब्बकिरियासु सतिसम्पजञ्ञन्ति सब्बं पच्चुपट्ठपेत्वा कमलदले जलबिन्दु विय सब्बत्थ अलग्गभावो, अयं सब्बसंसग्गप्पटिपक्खताय असंसग्गो, तप्पटिसंयुत्ता कथा असंसग्गकथा.

वीरियारम्भकथाति एत्थ वीरस्स भावो, कम्मन्ति वा वीरियं, विधिना ईरेतब्बं पवत्तेतब्बन्ति वा वीरियं, वीरियञ्च तं अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय आरभनं वीरियारम्भो. स्वायं कायिको, चेतसिको चाति दुविधो, आरम्भधातु, निक्कमधातु, परक्कमधातु, चाति तिविधो, सम्मप्पधानवसेन चतुब्बिधो. सो सब्बोपि यो भिक्खु गमने उप्पन्नकिलेसं ठानं पापुणितुं न देति, ठाने उप्पन्नं निसज्जं, निसज्जाय उप्पन्नं सयनं पापुणितुं न देति, तत्थ तत्थेव अजपदेन दण्डेन कण्हसप्पं उप्पीळेत्वा गण्हन्तो विय तिखिणेन असिना अमित्तं गीवाय पहरन्तो विय सीसं उक्खिपितुं अदत्वा वीरियबलेन निग्गण्हाति, तस्सेवं वीरियारम्भो आरद्धवीरियस्स वसेन वेदितब्बो, तप्पटिसंयुत्ता कथा वीरियारम्भकथा.

सीलकथातिआदीसु दुविधं सीलं लोकियं लोकुत्तरञ्च. तत्थ लोकियं पातिमोक्खसंवरादि चतुपारिसुद्धिसीलं. लोकुत्तरं मग्गसीलं फलसीलञ्च. तथा समाधिपि. विपस्सनाय पादकभूता सह उपचारेन अट्ठ समापत्तियो लोकियो समाधि, मग्गसम्पयुत्तो पनेत्थ लोकुत्तरो समाधि नाम. तथा पञ्ञापि. लोकिया सुतमया, चिन्तामया, झानसम्पयुत्ता, विपस्सनाञाणञ्च. विसेसतो पनेत्थ विपस्सनापञ्ञा गहेतब्बा. लोकुत्तरा मग्गपञ्ञा फलपञ्ञा च. विमुत्ति अरियफलविमुत्ति निब्बानञ्च. अपरे पन तदङ्गविक्खम्भनसमुच्छेदविमुत्तीनम्पि वसेनेत्थ अत्थं संवण्णेन्ति. विमुत्तिञाणदस्सनम्पि एकूनवीसतिविधं पच्चवेक्खणञाणं. इति इमेसं सीलादीनं सद्धिं सन्दस्सनादिविधिना अनेकाकारवोकारआनिसंसविभावनवसेन चेव तप्पटिपक्खानं दुस्सील्यादीनं आदीनवविभावनवसेन च पवत्ता कथा, तप्पटिसंयुत्ता कथा वा सीलादिकथा नाम.

एत्थ च ‘‘अत्तना च अप्पिच्छो होति, अप्पिच्छ कथञ्च परेसं कत्ता’’ति (म. नि. १.२५२; अ. नि. १०.७०) ‘‘सन्तुट्ठो होति इतरीतरेन चीवरेन, इतरीतरचीवरसन्तुट्ठिया च वण्णवादी’’ति (सं. नि. २.१४४; चूळनि. खग्गविसाणपुच्छानिद्देसो १२८) च आदिवचनतो सयञ्च अप्पिच्छतादिगुणसमन्नागतेन परेसम्पि तदत्थाय हितज्झासयेन पवत्तेतब्बा तथारूपी कथा. या इध अभिसल्लेखिकादिभावेन विसेसेत्वा वुत्ता अप्पिच्छकथादीति वेदितब्बा. कारकस्सेव हि कथा विसेसतो अधिप्पेतत्थसाधिनी. तथा हि वक्खति – ‘‘कल्याणमित्तस्सेतं, मेघिय, भिक्खुनो पाटिकङ्खं…पे… अकसिरलाभी’’ति (अ. नि. ९.३).

एवरूपियाति ईदिसाय यथावुत्ताय. निकामलाभीति यथिच्छितलाभी यथारुचिलाभी, सब्बकालं इमं कथं सोतुं विचारेतुञ्च यथासुखं लभन्तो. अकिच्छलाभीति निदुक्खलाभी. अकसिरलाभीति विपुललाभी.

आरद्धवीरियोति पग्गहितवीरियो. अकुसलानं धम्मानं पहानायाति अकोसल्लसम्भूतट्ठेन अकुसलानं पापधम्मानं पजहनत्थाय. कुसलानं धम्मानन्ति कुच्छितानं सलनादिअत्थेन अनवज्जट्ठेन च कुसलानं सहविपस्सनानं मग्गफलधम्मानं. उपसम्पदायाति सम्पादनाय अत्तनो सन्ताने उप्पादनाय. थामवाति उस्सोळ्हिसङ्खातेन वीरियथामेन समन्नागतो. दळ्हपरक्कमोति थिरपरक्कमो असिथिलवीरियो. अनिक्खित्तधुरोति अनोरोहितधुरो अनोसक्कवीरियो.

पञ्ञवाति विपस्सनापञ्ञाय पञ्ञवा. उदयत्थगामिनियाति पञ्चन्नं खन्धानं उदयञ्च वयञ्च पटिविज्झन्तिया. अरियायाति विक्खम्भनवसेन किलेसेहि आरका दूरे ठिताय निद्दोसाय. निब्बेधिकायाति निब्बेधभागियाय. सम्मा दुक्खक्खयगामिनियाति वट्टदुक्खस्स खेपनतो ‘‘दुक्खक्खयो’’ति लद्धनामं अरियमग्गं सम्मा हेतुना नयेन गच्छन्तिया. इमेसु च पन पञ्चसु धम्मेसु सीलं वीरियं पञ्ञा च योगिनो अज्झत्तिकं अङ्गं, इतरद्वयं बाहिरं अङ्गं. तत्थापि कल्याणमित्तसन्निस्सयेनेव सेसं चतुब्बिधं इज्झति, कल्याणमित्तस्सेवेत्थ बहुकारतं दस्सेन्तो सत्था ‘‘कल्याणमित्तस्सेतं, मेघिय, भिक्खुनो पाटिकङ्ख’’न्तिआदिना देसनं वड्ढेसि. तत्थ पाटिकङ्खन्ति एकंसेन इच्छितब्बं, अवस्संभावीति अत्थो. न्ति किरियापरामसनं . इदं वुत्तं होति – ‘‘सीलवा भविस्सती’’ति एत्थ यदेतं कल्याणमित्तस्स भिक्खुनो सीलवन्तताय भवनं सीलसम्पन्नत्तं, तस्स भिक्खुनो सीलसम्पन्नत्ता एतं तस्स पाटिकङ्खं, अवस्संभावी एकंसेनेव तस्स तत्थ नियोजनतोति अधिप्पायो. पातिमोक्खसंवरसंवुतो विहरतीतिआदीसुपि एसेव नयो.

एवं भगवा सदेवके लोके उत्तमकल्याणमित्तसङ्खातस्स अत्तनो वचनं अनादियित्वा तं वनसण्डं पविसित्वा तादिसं विप्पकारं पत्तस्स आयस्मतो मेघियस्स कल्याणमित्ततादिना सकलं सासनसम्पदं दस्सेत्वा इदानिस्स तत्थ आदरजातस्स पुब्बे येहि कामवितक्कादीहि उपद्दुतत्ता कम्मट्ठानं न सम्पज्जति, तस्स तेसं उजुविपच्चनीकभूतत्ता च भावनानयं पकासेत्वा ततो परं अरहत्तस्स कम्मट्ठानं आचिक्खन्तो ‘‘तेन च पन, मेघिय, भिक्खुना इमेसु पञ्चसु धम्मेसु पतिट्ठाय चत्तारो धम्मा उत्तरि भावेतब्बा’’तिआदिमाह. तत्थ तेनाति एवं कल्याणमित्तसन्निस्सयेन यथावुत्तसीलादिगुणसमन्नागतेन. तेनेवाह ‘‘इमेसु पञ्चसु धम्मेसु पतिट्ठाया’’ति. उत्तरीति आरद्धतरुणविपस्सनस्स रागादिपरिस्सया चे उप्पज्जेय्युं, तेसं विसोधनत्थं ततो उद्धं चत्तारो धम्मा भावेतब्बा उप्पादेतब्बा वड्ढेतब्बा च.

असुभाति एकादससु असुभकम्मट्ठानेसु यथारहं यत्थ कत्थचि असुभभावना. रागस्स पहानायाति कामरागस्स पजहनत्थाय. अयमत्थो सालिलावकोपमाय विभावेतब्बो. एवंभूतं भावनाविधिं सन्धाय वुत्तं – ‘‘असुभा भावेतब्बा रागस्स पहानाया’’ति. मेत्ताति मेत्ताकम्मट्ठानं. ब्यापादस्स पहानायाति वुत्तनयेनेव उप्पन्नस्स कोपस्स पजहनत्थाय. आनापानस्सतीति सोळसवत्थुका आनापानस्सति. वितक्कुपच्छेदायाति वुत्तनयेनेव उप्पन्नानं वितक्कानं पच्छेदनत्थाय. अस्मिमानसमुग्घातायाति ‘‘अस्मी’’ति उप्पज्जनकस्स नवविधस्स मानस्स समुच्छेदनत्थाय.

अनिच्चसञ्ञिनोति हुत्वा अभावतो उदयब्बयवन्ततो पभङ्गुतो तावकालिकतो निच्चप्पटिक्खेपतो च ‘‘सब्बे सङ्खारा अनिच्चा’’ति (ध. प. २७७; चूळनि. हेमकमाणवपुच्छानिद्देसो ५६) पवत्तअनिच्चानुपस्सनावसेन अनिच्चसञ्ञिनो. अनत्तसञ्ञा सण्ठातीति असारकतो अवसवत्तनतो परतो रित्ततो तुच्छतो सुञ्ञतो च ‘‘सब्बे धम्मा अनत्ता’’ति (ध. प. २७९; चूळनि. हेमकमाणवपुच्छानिद्देसो ५६) एवं पवत्तअनत्तानुपस्सनासङ्खाता अनत्तसञ्ञा चित्ते सण्ठहति अतिदळ्हं पतिट्ठहति. अनिच्चलक्खणे हि दिट्ठे अनत्तलक्खणं दिट्ठमेव होति. तीसु लक्खणेसु हि एकस्मिं दिट्ठे इतरद्वयं दिट्ठमेव होति. तेन वुत्तं ‘‘अनिच्चसञ्ञिनो, मेघिय, अनत्तसञ्ञा सण्ठाती’’ति. अनत्तलक्खणे सुदिट्ठे ‘‘अस्मी’’ति उप्पज्जनकमानो सुप्पजहोव होतीति आह ‘‘अनत्तसञ्ञी अस्मिमानसमुग्घातं पापुणाती’’ति. दिट्ठेव धम्मे निब्बानन्ति दिट्ठेव धम्मे इमस्मिंयेव अत्तभावे अपच्चयपरिनिब्बानं पापुणाति. अयमेत्थ सङ्खेपो, वित्थारतो पन असुभादिभावनानयो विसुद्धिमग्गे वुत्तनयेन वेदितब्बो.

मेघियसुत्तवण्णना निट्ठिता.

४-५. नन्दकसुत्तादिवण्णना

४-५. चतुत्थे आगमयमानोति ओलोकयमानो, बुद्धो सहसा अपविसित्वा याव सा कथा निट्ठाति, ताव अट्ठासीति अत्थो. तेनाह ‘‘इदमवोचाति इदं कथावसानं उदिक्खमानो’’ति. अनिच्चदुक्खादिवसेन सब्बधम्मसन्तीरणं अधिपञ्ञाविपस्सनाति आह ‘‘सङ्खारपरिग्गहविपस्सनाञाणस्सा’’ति. मानसन्ति रागोपि चित्तम्पि अरहत्तम्पि. ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (सं. नि. १.१५१; महाव. ३३) एत्थ रागो मानसं. ‘‘चित्तं मनो मानस’’न्ति (ध. स. ६) एत्थ चित्तं. ‘‘अप्पत्तमानसो सेखो, कालं कयिरा जने सुता’’ति (सं. नि. १.१५९) एत्थ अरहत्तं. इधापि अरहत्तमेव अधिप्पेतं. तेनाह ‘‘अप्पत्तमानसाति अप्पत्तअरहत्ता’’ति. अप्पत्तं मानसं अरहत्तं एतेहीति अप्पत्तमानसा. इदानि चित्तपरियायमेव मानससद्दं सन्धायाह ‘‘अरहत्तं वा’’तिआदि. पञ्चमं सुविञ्ञेय्यमेव.

नन्दकसुत्तादिवण्णना निट्ठिता.

६. सेवनासुत्तवण्णना

. छट्ठे जीवितसम्भाराति जीवितप्पवत्तिया सम्भारा पच्चया. समुदानेतब्बाति सम्मा ञायेन अनवज्जउञ्छाचरियादिना उद्धमुद्धमानेतब्बा पापुणितब्बा. ते पन समुदानिता समाहता नाम होन्तीति आह ‘‘समाहरितब्बा’’ति. दुक्खेन उप्पज्जन्तीति सुलभुप्पादा न होन्ति. एतेन गोचरअसप्पायादिभावं दस्सेति. रत्तिभागं वा दिवसभागं वाति भुम्मत्थे उपयोगवचनन्ति आह ‘‘रत्तिकोट्ठासे वा दिवसकोट्ठासे वा’’ति. रत्तिंयेव पक्कमितब्बं समणधम्मस्स तत्थ अनिप्फज्जनतो. सङ्खापीति ‘‘यदत्थमहं पब्बजितो, न मेतं इध निप्फज्जति, चीवरादि पन समुदागच्छति, नाहं तदत्थं पब्बजितो, किं मे इध वासेना’’ति पटिसङ्खायपि. तेनाह ‘‘सामञ्ञत्थस्स भावनापारिपूरिअगमनं जानित्वा’’ति. अनन्तरवारे सङ्खापीति समणधम्मस्स निप्फज्जनभावं जानित्वा. सो पुग्गलो अनापुच्छा पक्कमितब्बं, नानुबन्धितब्बोति ‘‘सो पुग्गलो’’ति पदस्स ‘‘नानुबन्धितब्बो’’ति इमिना सम्बन्धो. यस्स येन हि सम्बन्धो, दूरट्ठेनपि सो भवति. तं पुग्गलन्ति सो पुग्गलोति पच्चत्तवचनं उपयोगवसेन परिणामेत्वा तं पुग्गलं अनापुच्छा पक्कमितब्बन्ति अत्थो. अत्थवसेन हि विभत्तिपरिणामोति. आपुच्छा पक्कमितब्बन्ति च कतञ्ञुकतवेदिताय नियोजनं. एवरूपोति यं निस्साय भिक्खुनो गुणेहि वुद्धियेव पाटिकङ्खा, पच्चयेहि न परिस्सयो, एवरूपो दण्डकम्मादीहि निग्गण्हाति चेपि, न परिच्चजितब्बोति दस्सेति ‘‘सचेपी’’तिआदिना.

सेवनासुत्तवण्णना निट्ठिता.

७-१०. सुतवासुत्तादिवण्णना

७-१०. सत्तमे अभब्बो खीणासवो भिक्खु सञ्चिच्च पाणन्तिआदि देसनासीसमेव, सोतापन्नादयोपि पन अभब्बाव, पुथुज्जनखीणासवानं निन्दापसंसत्थम्पि एवं वुत्तं. पुथुज्जनो नाम गारय्हो मातुघातादीनि करोति, खीणासवो पन पासंसो कुन्थकिपिल्लिकघातादीनिपि न करोतीति. सन्निधिकारकं कामे परिभुञ्जितुन्ति यथा गिहिभूतो सन्निधिं कत्वा वत्थुकामे परिभुञ्जति, एवं तिलतण्डुलसप्पिनवनीतादीनि सन्निधिं कत्वा इदानि परिभुञ्जितुं अभब्बोति अत्थो. वत्थुकामे पन निदहित्वा परिभुञ्जन्ता तन्निस्सितं किलेसकामम्पि निदहित्वा परिभुञ्जन्ति नामाति आह ‘‘वत्थुकामकिलेसकामे’’ति. ननु च खीणासवस्सेव वसनट्ठाने तिलतण्डुलादयो पञ्ञायन्तीति? न पन ते अत्तनो अत्थाय निधेन्ति, अफासुकपब्बजितादीनं अत्थाय निधेन्ति. अनागामिस्स कथन्ति? तस्सपि पञ्च कामगुणा सब्बसोव पहीना, धम्मेन पन लद्धं विचारेत्वा परिभुञ्जति. अकप्पियकामगुणे सन्धायेतं वुत्तं, न मञ्चपीठअत्थरणपावुरणादिसन्निस्सितं. सेय्याथापि पुब्बे अगारियभूतोति यथा पुब्बे गिहिभूतो परिभुञ्जति, एवं परिभुञ्जितुं अभब्बो. अगारमज्झे वसन्ता हि सोतापन्नादयो यावजीवं गिहिब्यञ्जनेन तिट्ठन्ति. खीणासवो पन अरहत्तं पत्वाव मनुस्सभूतो परिनिब्बाति वा पब्बजति वा. चातुमहाराजिकादीसु कामावचरदेवेसु मुहुत्तम्पि न तिट्ठति. कस्मा? विवेकट्ठानस्स अभावा. भुम्मदेवत्तभावे पन ठितो अरहत्तं पत्वापि तिट्ठति विवेकट्ठानसम्भवा. अट्ठमादीनि उत्तानत्थानेव.

सुतवासुत्तादिवण्णना निट्ठिता.

सम्बोधिवग्गवण्णना निट्ठिता.