📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

खुद्दकपाठ-अट्ठकथा

गन्थारम्भकथा

बुद्धंसरणं गच्छामि;

धम्मं सरणं गच्छामि;

सङ्घं सरणं गच्छामीति.

अयं सरणगमननिद्देसो खुद्दकानं आदि.

इमस्स दानि अत्थं परमत्थजोतिकाय खुद्दकट्ठकथाय विवरितुं विभजितुं उत्तानीकातुं इदं वुच्चति –

उत्तमं वन्दनेय्यानं, वन्दित्वा रतनत्तयं;

खुद्दकानं करिस्सामि, केसञ्चि अत्थवण्णनं.

खुद्दकानं गम्भीरत्ता, किञ्चापि अतिदुक्करा;

वण्णना मादिसेनेसा, अबोधन्तेन सासनं.

अज्जापि तु अब्बोच्छिन्नो, पुब्बाचरियनिच्छयो;

तथेव च ठितं यस्मा, नवङ्गं सत्थुसासनं.

तस्माहं कातुमिच्छामि, अत्थसंवण्णनं इमं;

सासनञ्चेव निस्साय, पोराणञ्च विनिच्छयं.

सद्धम्मबहुमानेन, नात्तुक्कंसनकम्यता;

नाञ्ञेसं वम्भनत्थाय, तं सुणाथ समाहिताति.

खुद्दकववत्थानं

तत्थ ‘‘खुद्दकानं करिस्सामि, केसञ्चि अत्थवण्णन’’न्ति वुत्तत्ता खुद्दकानि ताव ववत्थपेत्वा पच्छा अत्थवण्णनं करिस्सामि. खुद्दकानि नाम खुद्दकनिकायस्स एकदेसो, खुद्दकनिकायो नाम पञ्चन्नं निकायानं एकदेसो. पञ्च निकाया नाम –

दीघमज्झिमसंयुत्त, अङ्गुत्तरिकखुद्दका;

निकाया पञ्च गम्भीरा, धम्मतो अत्थतो चिमे.

तत्थ ब्रह्मजालसुत्तादीनि चतुत्तिंस सुत्तानि दीघनिकायो. मूलपरियायसुत्तादीनि दियड्ढसतं द्वे च सुत्तानि मज्झिमनिकायो. ओघतरणसुत्तादीनि सत्त सुत्तसहस्सानि सत्त च सुत्तसतानि द्वासट्ठि च सुत्तानि संयुत्तनिकायो. चित्तपरियादानसुत्तादीनि नव सुत्तसहस्सानि पञ्च च सुत्तसतानि सत्तपञ्ञासञ्च सुत्तानि अङ्गुत्तरनिकायो. खुद्दकपाठो, धम्मपदं, उदानं, इतिवुत्तकं, सुत्तनिपातो, विमानवत्थु, पेतवत्थु, थेरगाथा, थेरीगाथा, जातकं, निद्देसो, पटिसम्भिदा , अपदानं, बुद्धवंसो, चरियापिटकं, विनयाभिधम्मपिटकानि, ठपेत्वा वा चत्तारो निकाये अवसेसं बुद्धवचनं खुद्दकनिकायो.

कस्मा पनेस खुद्दकनिकायोति वुच्चति? बहूनं खुद्दकानं धम्मक्खन्धानं समूहतो निवासतो च. समूहनिवासा हि ‘‘निकायो’’ति वुच्चन्ति. ‘‘नाहं, भिक्खवे, अञ्ञं एकनिकायम्पि समनुपस्सामि एवं चित्तं, यथयिदं, भिक्खवे, तिरच्छानगता पाणा (सं. नि. ३.१००). पोणिकनिकायो, चिक्खल्लिकनिकायो’’ति एवमादीनि चेत्थ साधकानि सासनतो लोकतो च. अयमस्स खुद्दकनिकायस्स एकदेसो. इमानि सुत्तन्तपिटकपरियापन्नानि अत्थतो विवरितुं विभजितुं उत्तानीकातुञ्च अधिप्पेतानि खुद्दकानि, तेसम्पि खुद्दकानं सरणसिक्खापदद्वत्तिंसाकारकुमारपञ्हमङ्गलसुत्त- रतनसुत्ततिरोकुट्टनिधिकण्डमेत्तसुत्तानं वसेन नवप्पभेदो खुद्दकपाठो आदि आचरियपरम्पराय वाचनामग्गं आरोपितवसेन न भगवता वुत्तवसेन. भगवता हि वुत्तवसेन –

‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;

गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.

‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;

सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;

विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति. (ध. प. १५३-१५४) –

इदं गाथाद्वयं सब्बस्सापि बुद्धवचनस्स आदि. तञ्च मनसाव वुत्तवसेन, न वचीभेदं कत्वा वुत्तवसेन. वचीभेदं पन कत्वा वुत्तवसेन –

‘‘यदा हवे पातुभवन्ति धम्मा,

आतापिनो झायतो ब्राह्मणस्स;

अथस्स कङ्खा वपयन्ति सब्बा,

यतो पजानाति सहेतुधम्म’’न्ति. (उदा. १; महाव. १) –

अयं गाथा आदि. तस्मा य्वायं नवप्पभेदो खुद्दकपाठो इमेसं खुद्दकानं आदि, तस्स आदितो पभुति अत्थसंवण्णनं आरभिस्सामि.

निदानसोधनं

तस्स चायमादि ‘‘बुद्धं सरणं गच्छामि, धम्मं सरणं गच्छामि, सङ्घं सरणं गच्छामी’’ति. तस्सायं अत्थवण्णनाय मातिका –

‘‘केन कत्थ कदा कस्मा, भासितं सरणत्तयं;

कस्मा चिधादितो वुत्त, मवुत्तमपि आदितो.

‘‘निदानसोधनं कत्वा, एवमेत्थ ततो परं;

बुद्धं सरणगमनं, गमकञ्च विभावये.

‘‘भेदाभेदं फलञ्चापि, गमनीयञ्च दीपये;

धम्मं सरणमिच्चादि, द्वयेपेस नयो मतो.

‘‘अनुपुब्बववत्थाने, कारणञ्च विनिद्दिसे;

सरणत्तयमेतञ्च, उपमाहि पकासये’’ति.

तत्थ पठमगाथाय ताव इदं सरणत्तयं केन भासितं, कत्थ भासितं, कदा भासितं, कस्मा भासितं अवुत्तमपिचादितो तथागतेन कस्मा इधादितो वुत्तन्ति पञ्च पञ्हा.

तेसं विस्सज्जना केन भासितन्ति भगवता भासितं, न सावकेहि, न इसीहि, न देवताहि. कत्थाति बाराणसियं इसिपतने मिगदाये. कदाति आयस्मन्ते यसे सद्धिं सहायकेहि अरहत्तं पत्ते एकसट्ठिया अरहन्तेसु बहुजनहिताय लोके धम्मदेसनं करोन्तेसु. कस्माति पब्बज्जत्थञ्च उपसम्पदत्थञ्च. यथाह –

‘‘एवञ्च पन, भिक्खवे, पब्बाजेतब्बो उपसम्पादेतब्बो. पठमं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादापेत्वा एकंसं उत्तरासङ्गं कारापेत्वा भिक्खूनं पादे वन्दापेत्वा उक्कुटिकं निसीदापेत्वा अञ्जलिं पग्गण्हापेत्वा ‘एवं वदेही’ति वत्तब्बो ‘बुद्धं सरणं गच्छामि, धम्मं सरणं गच्छामि, सङ्घं सरणं गच्छामी’’’ति (महाव. ३४).

कस्माचिधादितो वुत्तन्ति इदञ्च नवङ्गं सत्थुसासनं तीहि पिटकेहि सङ्गण्हित्वा वाचनामग्गं आरोपेन्तेहि पुब्बाचरियेहि यस्मा इमिना मग्गेन देवमनुस्सा उपासकभावेन वा पब्बजितभावेन वा सासनं ओतरन्ति, तस्मा सासनोतारस्स मग्गभूतत्ता इध खुद्दकपाठे आदितो वुत्तन्ति ञातब्बं.

कतं निदानसोधनं.