📜

१. सरणत्तयवण्णना

बुद्धविभावना

इदानि यं वुत्तं ‘‘बुद्धं सरणगमनं, गमकञ्च विभावये’’ति, तत्थ सब्बधम्मेसु अप्पटिहतञाणनिमित्तानुत्तरविमोक्खाधिगमपरिभावितं खन्धसन्तानमुपादाय, पञ्ञत्तितो सब्बञ्ञुतञ्ञाणपदट्ठानं वा सच्चाभिसम्बोधिमुपादाय पञ्ञत्तितो सत्तविसेसो बुद्धो. यथाह –

‘‘बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो, बलेसु च वसीभाव’’न्ति (महानि. १९२; चूळनि. पारायनत्थुतिगाथानिद्देस ९७; पटि. म. १.१६१).

अयं ताव अत्थतो बुद्धविभावना.

ब्यञ्जनतो पन ‘‘बुज्झिताति बुद्धो, बोधेताति बुद्धो’’ति एवमादिना नयेन वेदितब्बो. वुत्तञ्चेतं –

‘‘बुद्धोति केनट्ठेन बुद्धो? बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो, सब्बञ्ञुताय बुद्धो, सब्बदस्साविताय बुद्धो, अनञ्ञनेय्यताय बुद्धो, विकसिताय बुद्धो, खीणासवसङ्खातेन बुद्धो, निरुपक्किलेससङ्खातेन बुद्धो, एकन्तवीतरागोति बुद्धो, एकन्तवीतदोसोति बुद्धो, एकन्तवीतमोहोति बुद्धो, एकन्तनिक्किलेसोति बुद्धो, एकायनमग्गं गतोति बुद्धो, एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धो, अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धो. बुद्धोति नेतं नामं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि कतं, न देवताहि कतं, विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं बुद्धो’’ति (महानि. १९२; चूळनि. पारायनत्थुतिगाथानिद्देस ९७; पटि. म. १.१६२).

एत्थ च यथा लोके अवगन्ता अवगतोति वुच्चति, एवं बुज्झिता सच्चानीति बुद्धो. यथा पण्णसोसा वाता पण्णसुसाति वुच्चन्ति, एवं बोधेता पजायाति बुद्धो. सब्बञ्ञुताय बुद्धोति सब्बधम्मबुज्झनसमत्थाय बुद्धिया बुद्धोति वुत्तं होति. सब्बदस्साविताय बुद्धोति सब्बधम्मबोधनसमत्थाय बुद्धिया बुद्धोति वुत्तं होति. अनञ्ञनेय्यताय बुद्धोति अञ्ञेन अबोधितो सयमेव बुद्धत्ता बुद्धोति वुत्तं होति. विकसिताय बुद्धोति नानागुणविकसनतो पदुममिव विकसनट्ठेन बुद्धोति वुत्तं होति. खीणासवसङ्खातेन बुद्धोति एवमादीहि चित्तसङ्कोचकरधम्मपहानतो निद्दाक्खयविबुद्धो पुरिसो विय सब्बकिलेसनिद्दाक्खयविबुद्धत्ता बुद्धोति वुत्तं होति. एकायनमग्गं गतोति बुद्धोति बुद्धियत्थानं गमनत्थपरियायतो यथा मग्गं गतोपि पुरिसो गतोति वुच्चति, एवं एकायनमग्गं गतत्तापि बुद्धोति वुच्चतीति दस्सेतुं वुत्तं. एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धोति न परेहि बुद्धत्ता बुद्धो, किन्तु सयमेव अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धत्ता बुद्धोति वुत्तं होति . अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धोति बुद्धि बुद्धं बोधोति परियायवचनमेतं. तत्थ यथा नीलरत्तगुणयोगतो ‘‘नीलो पटो, रत्तो पटो’’ति वुच्चति, एवं बुद्धिगुणयोगतो बुद्धोति ञापेतुं वुत्तं होति. ततो परं बुद्धोति नेतं नामन्ति एवमादि अत्थमनुगता अयं पञ्ञत्तीति बोधनत्थं वुत्तन्ति एवरूपेन नयेन सब्बेसं पदानं बुद्धसद्दस्स साधनसमत्थो अत्थो वेदितब्बो.

अयं ब्यञ्जनतोपि बुद्धविभावना.

सरणगमनगमकविभावना

इदानि सरणगमनादीसु हिंसतीति सरणं, सरणगतानं तेनेव सरणगमनेन भयं सन्तासं दुक्खं दुग्गतिं परिक्किलेसं हिंसति विधमति नीहरति निरोधेतीति अत्थो. अथ वा हिते पवत्तनेन अहिता च निवत्तनेन सत्तानं भयं हिंसतीति बुद्धो, भवकन्तारा उत्तरणेन अस्सासदानेन च धम्मो, अप्पकानम्पि कारानं विपुलफलपटिलाभकरणेन सङ्घो. तस्मा इमिनापि परियायेन तं रतनत्तयं सरणं. तप्पसादतग्गरुताहि विहतविद्धंसितकिलेसो तप्परायणताकारप्पवत्तो अपरप्पच्चयो वा चित्तुप्पादो सरणगमनं. तंसमङ्गी सत्तो तं सरणं गच्छति, वुत्तप्पकारेन चित्तुप्पादेन ‘‘एस मे सरणं, एस मे परायण’’न्ति एवमेतं उपेतीति अत्थो . उपेन्तो च ‘‘एते मयं, भन्ते, भगवन्तं सरणं गच्छाम, धम्मञ्च, उपासके नो भगवा धारेतू’’ति तपुस्सभल्लिकादयो विय समादानेन वा, ‘‘सत्था मे, भन्ते, भगवा, सावकोहमस्मी’’ति (सं. नि. २.१५४) महाकस्सपादयो विय सिस्सभावूपगमनेन वा, ‘‘एवं वुत्ते ब्रह्मायु ब्राह्मणो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा तिक्खत्तुं उदानं उदानेसि ‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. नमो तस्स…पे… सम्मासम्बुद्धस्सा’’’ति (म. नि. २.३८८) ब्रह्मायुआदयो विय तप्पोणत्तेन वा, कम्मट्ठानानुयोगिनो विय अत्तसन्निय्यातनेन वा, अरियपुग्गला विय सरणगमनुपक्किलेससमुच्छेदेन वाति अनेकप्पकारं विसयतो किच्चतो च उपेति.

अयं सरणगमनस्स गमकस्स च विभावना.

भेदाभेदफलदीपना

इदानि ‘‘भेदाभेदं फलञ्चापि, गमनीयञ्च दीपये’’ति वुत्तानं भेदादीनं अयं दीपना, एवं सरणगतस्स पुग्गलस्स दुविधो सरणगमनभेदो – सावज्जो च अनवज्जो च. अनवज्जो कालकिरियाय, सावज्जो अञ्ञसत्थरि वुत्तप्पकारप्पवत्तिया, तस्मिञ्च वुत्तप्पकारविपरीतप्पवत्तिया. सो दुविधोपि पुथुज्जनानमेव. बुद्धगुणेसु अञ्ञाणसंसयमिच्छाञाणप्पवत्तिया अनादरादिप्पवत्तिया च तेसं सरणं संकिलिट्ठं होति. अरियपुग्गला पन अभिन्नसरणा चेव असंकिलिट्ठसरणा च होन्ति. यथाह ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो अञ्ञं सत्थारं उद्दिसेय्या’’ति (अ. नि. १.२७६; म. नि. ३.१२८; विभ. ८०९). पुथुज्जना तु यावदेव सरणभेदं न पापुणन्ति, तावदेव अभिन्नसरणा. सावज्जोव नेसं सरणभेदो, संकिलेसो च अनिट्ठफलदो होति. अनवज्जो अविपाकत्ता अफलो, अभेदो पन फलतो इट्ठमेव फलं देति.

यथाह –

‘‘येकेचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;

पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ती’’ति. (दी. नि. २.३३२; सं. नि. १.३७);

तत्र च ये सरणगमनुपक्किलेससमुच्छेदेन सरणं गता, ते अपायं न गमिस्सन्ति. इतरे पन सरणगमनेन न गमिस्सन्तीति एवं गाथाय अधिप्पायो वेदितब्बो.

अयं ताव भेदाभेदफलदीपना.

गमनीयदीपना

गमनीयदीपनायं चोदको आह – ‘‘बुद्धं सरणं गच्छामी’’ति एत्थ यो बुद्धं सरणं गच्छति, एस बुद्धं वा गच्छेय्य सरणं वा, उभयथापि च एकस्स वचनं निरत्थकं. कस्मा? गमनकिरियाय कम्मद्वयाभावतो. न हेत्थ ‘‘अजं गामं नेती’’तिआदीसु विय द्विकम्मकत्तं अक्खरचिन्तका इच्छन्ति.

‘‘गच्छतेव पुब्बं दिसं, गच्छति पच्छिमं दिस’’न्तिआदीसु (सं. नि. १.१५९; ३.८७) विय सात्थकमेवाति चे? न, बुद्धसरणानं समानाधिकरणभावस्सानधिप्पेततो. एतेसञ्हि समानाधिकरणभावे अधिप्पेते पटिहतचित्तोपि बुद्धं उपसङ्कमन्तो बुद्धं सरणं गतो सिया. यञ्हि तं बुद्धोति विसेसितं सरणं, तमेवेस गतोति. ‘‘एतं खो सरणं खेमं, एतं सरणमुत्तम’’न्ति (ध. प. १९२) वचनतो समानाधिकरणत्तमेवाति चे? न, तत्थेव तब्भावतो. तत्थेव हि गाथापदे एतं बुद्धादिरतनत्तयं सरणगतानं भयहरणत्तसङ्खाते सरणभावे अब्यभिचरणतो ‘‘खेममुत्तमञ्च सरण’’न्ति अयं समानाधिकरणभावो अधिप्पेतो, अञ्ञत्थ तु गमिसम्बन्धे सति सरणगमनस्स अप्पसिद्धितो अनधिप्पेतोति असाधकमेतं. ‘‘एतं सरणमागम्म, सब्बदुक्खा पमुच्चती’’ति एत्थ गमिसम्बन्धेपि सरणगमनपसिद्धितो समानाधिकरणत्तमेवाति चे? न पुब्बे वुत्तदोसप्पसङ्गतो. तत्रापि हि समानाधिकरणभावे सति एतं बुद्धधम्मसङ्घसरणं पटिहतचित्तोपि आगम्म सब्बदुक्खा पमुच्चेय्याति एवं पुब्बे वुत्तदोसप्पसङ्गो एव सिया, न च नो दोसेन अत्थि अत्थोति असाधकमेतं. यथा ‘‘ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ती’’ति (सं. नि. १.१२९) एत्थ भगवतो कल्याणमित्तस्स आनुभावेन परिमुच्चमाना सत्ता ‘‘कल्याणमित्तं आगम्म परिमुच्चन्ती’’ति वुत्ता. एवमिधापि बुद्धधम्मसङ्घस्स सरणस्सानुभावेन मुच्चमानो ‘‘एतं सरणमागम्म, सब्बदुक्खा पमुच्चती’’ति वुत्तोति एवमेत्थ अधिप्पायो वेदितब्बो.

एवं सब्बथापि न बुद्धस्स गमनीयत्तं युज्जति, न सरणस्स, न उभयेसं, इच्छितब्बञ्च गच्छामीति निद्दिट्ठस्स गमकस्स गमनीयं, ततो वत्तब्बा एत्थ युत्तीति. वुच्चते –

बुद्धोयेवेत्थ गमनीयो, गमनाकारदस्सनत्थं तु तं सरणवचनं, बुद्धं सरणन्ति गच्छामि. एस मे सरणं, एस मे परायणं, अघस्स, ताता, हितस्स च विधाताति इमिना अधिप्पायेन एतं गच्छामि भजामि सेवामि पयिरुपासामि, एवं वा जानामि बुज्झामीति. येसञ्हि धातूनं गतिअत्थो बुद्धिपि तेसं अत्थोति. इति-सद्दस्स अप्पयोगा अयुत्तमिति चे? तं न. तत्थ सिया – यदि चेत्थ एवमत्थो भवेय्य, ततो ‘‘अनिच्चं रूपं अनिच्चं रूपन्ति यथाभूतं पजानाती’’ति एवमादीसु (सं. नि. ३.५५, ८५) विय इति-सद्दो पयुत्तो सिया, न च पयुत्तो, तस्मा अयुत्तमेतन्ति. तञ्च न, कस्मा? तदत्थसम्भवा. ‘‘यो च बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं गतो’’ति एवमादीसु (ध. प. १९०) विय इधापि इति-सद्दस्स अत्थो सम्भवति, न च विज्जमानत्थसम्भवा इति-सद्दा सब्बत्थ पयुज्जन्ति, अप्पयुत्तस्सापेत्थ पयुत्तस्स विय इति-सद्दस्स अत्थो विञ्ञातब्बो अञ्ञेसु च एवंजातिकेसु, तस्मा अदोसो एव सोति. ‘‘अनुजानामि, भिक्खवे, तीहि सरणगमनेहि पब्बज्ज’’न्तिआदीसु (महाव. ३४) सरणस्सेव गमनीयतो यं वुत्तं ‘‘गमनाकारदस्सनत्थं तु सरणवचन’’न्ति, तं न युत्तमिति चे. तं नायुत्तं. कस्मा? तदत्थसम्भवा एव. तत्रापि हि तस्स अत्थो सम्भवति, यतो पुब्बसदिसमेव अप्पयुत्तोपि पयुत्तो विय वेदितब्बो. इतरथा हि पुब्बे वुत्तदोसप्पसङ्गो एव सिया, तस्मा यथानुसिट्ठमेव गहेतब्बं.

अयं गमनीयदीपना.

धम्मसङ्घसरणविभावना

इदानि यं वुत्तं ‘‘धम्मं सरणमिच्चादि, द्वयेपेस नयो मतो’’ति एत्थ वुच्चते – य्वायं ‘‘बुद्धं सरणं गच्छामी’’ति एत्थ अत्थवण्णनानयो वुत्तो, ‘‘धम्मं सरणं गच्छामि, सङ्घं सरणं गच्छामी’’ति एतस्मिम्पि पदद्वये एसोव वेदितब्बो. तत्रापि हि धम्मसङ्घानं अत्थतो ब्यञ्जनतो च विभावनमत्तमेव असदिसं, सेसं वुत्तसदिसमेव. यतो यदेवेत्थ असदिसं, तं वुच्चते – मग्गफलनिब्बानानि धम्मोति एके. भावितमग्गानं सच्छिकतनिब्बानानञ्च अपायेसु अपतनभावेन धारणतो परमस्सासविधानतो च मग्गविरागा एव इमस्मिं अत्थे धम्मोति अम्हाकं खन्ति, अग्गप्पसादसुत्तञ्चेव साधकं. वुत्तञ्चेत्थ ‘‘यावता, भिक्खवे, धम्मा सङ्खता , अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती’’ति एवमादि (अ. नि. ४.३४; इतिवु. ९०).

चतुब्बिधअरियमग्गसमङ्गीनं चतुसामञ्ञफलसमधिवासितखन्धसन्तानानञ्च पुग्गलानं समूहो दिट्ठिसीलसङ्घातेन संहतत्ता सङ्घो. वुत्तञ्चेतं भगवता –

‘‘तं किं मञ्ञसि, आनन्द, ये वो मया धम्मा अभिञ्ञा देसिता, सेय्यथिदं, चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो, पस्ससि नो त्वं, आनन्द, इमेसु धम्मेसु द्वेपि भिक्खू नानावादे’’ति (म. नि. ३.४३).

अयञ्हि परमत्थसङ्घो सरणन्ति गमनीयो. सुत्ते च ‘‘आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति (इतिवु. ९०; अ. नि. ४.३४, १८१) वुत्तो. एतं पन सरणं गतस्स अञ्ञस्मिम्पि भिक्खुसङ्घे वा भिक्खुनिसङ्घे वा बुद्धप्पमुखे वा सङ्घे सम्मुतिसङ्घे वा चतुवग्गादिभेदे एकपुग्गलेपि वा भगवन्तं उद्दिस्स पब्बजिते वन्दनादिकिरियाय सरणगमनं नेव भिज्जति न संकिलिस्सति, अयमेत्थ विसेसो. वुत्तावसेसन्तु इमस्स दुतियस्स च सरणगमनस्स भेदाभेदादिविधानं पुब्बे वुत्तनयेनेव वेदितब्बं. अयं ताव ‘‘धम्मं सरणमिच्चादि, द्वयेपेस नयो मतो’’ति एतस्स वण्णना.

अनुपुब्बववत्थानकारणनिद्देसो

इदानि अनुपुब्बववत्थाने, कारणञ्च विनिद्दिसेति एत्थ एतेसु च तीसु सरणवचनेसु सब्बसत्तानं अग्गोति कत्वा पठमं बुद्धो, तप्पभवतो तदुपदेसिततो च अनन्तरं धम्मो, तस्स धम्मस्स आधारकतो तदासेवनतो च अन्ते सङ्घो. सब्बसत्तानं वा हिते नियोजकोति कत्वा पठमं बुद्धो, तप्पभवतो सब्बसत्तहितत्ता अनन्तरं धम्मो, हिताधिगमाय पटिपन्नो अधिगतहितो चाति कत्वा अन्ते सङ्घो सरणभावेन ववत्थपेत्वा पकासितोति एवं अनुपुब्बववत्थाने कारणञ्च विनिद्दिसे.

उपमापकासना

इदानि यम्पि वुत्तं ‘‘सरणत्तयमेतञ्च, उपमाहि पकासये’’ति , तम्पि वुच्चते – एत्थ पन पुण्णचन्दो विय बुद्धो, चन्दकिरणनिकरो विय तेन देसितो धम्मो, पुण्णचन्दकिरणसमुप्पादितपीणितो लोको विय सङ्घो. बालसूरियो विय बुद्धो, तस्स रस्मिजालमिव वुत्तप्पकारो धम्मो, तेन विहतन्धकारो लोको विय सङ्घो. वनदाहकपुरिसो विय बुद्धो, वनदहनग्गि विय किलेसवनदहनो धम्मो, दड्ढवनत्ता खेत्तभूतो विय भूमिभागो दड्ढकिलेसत्ता पुञ्ञक्खेत्तभूतो सङ्घो. महामेघो विय बुद्धो, सलिलवुट्ठि विय धम्मो, वुट्ठिनिपातूपसमितरेणु विय जनपदो उपसमितकिलेसरेणु सङ्घो. सुसारथि विय बुद्धो, अस्साजानीयविनयूपायो विय धम्मो, सुविनीतस्साजानीयसमूहो विय सङ्घो. सब्बदिट्ठिसल्लुद्धरणतो सल्लकत्तो विय बुद्धो, सल्लुद्धरणूपायो विय धम्मो, समुद्धटसल्लो विय जनो समुद्धटदिट्ठिसल्लो सङ्घो. मोहपटलसमुप्पाटनतो वा सालाकियो विय बुद्धो, पटलसमुप्पाटनुपायो विय धम्मो, समुप्पाटितपटलो विप्पसन्नलोचनो विय जनो समुप्पाटितमोहपटलो विप्पसन्नञाणलोचनो सङ्घो. सानुसयकिलेसब्याधिहरणसमत्थताय वा कुसलो वेज्जो विय बुद्धो, सम्मा पयुत्तभेसज्जमिव धम्मो, भेसज्जपयोगेन समुपसन्तब्याधि विय जनसमुदायो समुपसन्तकिलेसब्याधानुसयो सङ्घो.

अथ वा सुदेसको विय बुद्धो, सुमग्गो विय खेमन्तभूमि विय च धम्मो, मग्गप्पटिपन्नो खेमन्तभूमिप्पत्तो विय सङ्घो. सुनाविको विय बुद्धो, नावा विय धम्मो, पारप्पत्तो सम्पत्तिको विय जनो सङ्घो. हिमवा विय बुद्धो, तप्पभवोसधमिव धम्मो, ओसधूपभोगेन निरामयो विय जनो सङ्घो. धनदो विय बुद्धो, धनं विय धम्मो, यथाधिप्पायं लद्धधनो विय जनो सम्मालद्धअरियधनो सङ्घो. निधिदस्सनको विय बुद्धो, निधि विय धम्मो, निधिप्पत्तो विय जनो सङ्घो.

अपिच अभयदो विय वीरपुरिसो बुद्धो, अभयमिव धम्मो, सम्पत्ताभयो विय जनो अच्चन्तसब्बभयो सङ्घो. अस्सासको विय बुद्धो, अस्सासो विय धम्मो, अस्सत्थजनो विय सङ्घो. सुमित्तो विय बुद्धो, हितूपदेसो विय धम्मो, हितूपयोगेन पत्तसदत्थो विय जनो सङ्घो. धनाकरो विय बुद्धो, धनसारो विय धम्मो, धनसारूपभोगो विय जनो सङ्घो. राजकुमारन्हापको विय बुद्धो, सीसन्हानसलिलं विय धम्मो, सुन्हातराजकुमारवग्गो विय सद्धम्मसलिलसुन्हातो सङ्घो. अलङ्कारकारको विय बुद्धो, अलङ्कारो विय धम्मो, अलङ्कतराजपुत्तगणो विय सद्धम्मालङ्कतो सङ्घो. चन्दनरुक्खो विय बुद्धो, तप्पभवगन्धो विय धम्मो, चन्दनुपभोगेन सन्तपरिळाहो विय जनो सद्धम्मूपभोगेन सन्तपरिळाहो सङ्घो. दायज्जसम्पदानको विय पिता बुद्धो, दायज्जं विय धम्मो, दायज्जहरो पुत्तवग्गो विय सद्धम्मदायज्जहरो सङ्घो. विकसितपदुमं विय बुद्धो, तप्पभवमधु विय धम्मो, तदुपभोगीभमरगणो विय सङ्घो. एवं सरणत्तयमेतञ्च, उपमाहि पकासये.

एत्तावता च या पुब्बे ‘‘केन कत्थ कदा कस्मा, भासितं सरणत्तय’’न्तिआदीहि चतूहि गाथाहि अत्थवण्णनाय मातिका निक्खित्ता, सा अत्थतो पकासिता होतीति.

परमत्थजोतिकाय खुद्दकपाठ-अट्ठकथाय

सरणत्तयवण्णना निट्ठिता.