📜

२. सिक्खापदवण्णना

सिक्खापदपाठमातिका

एवं सरणगमनेहि सासनोतारं दस्सेत्वा सासनं ओतिण्णेन उपासकेन वा पब्बजितेन वा येसु सिक्खापदेसु पठमं सिक्खितब्बं, तानि दस्सेतुं निक्खित्तस्स सिक्खापदपाठस्स इदानि वण्णनत्थं अयं मातिका –

‘‘येन यत्थ यदा यस्मा, वुत्तानेतानि तं नयं;

वत्वा कत्वा ववत्थानं, साधारणविसेसतो.

‘‘पकतिया च यं वज्जं, वज्जं पण्णत्तिया च यं;

ववत्थपेत्वा तं कत्वा, पदानं ब्यञ्जनत्थतो.

‘‘साधारणानं सब्बेसं, साधारणविभावनं;

अथ पञ्चसु पुब्बेसु, विसेसत्थप्पकासतो.

‘‘पाणातिपातपभुति-हेकतानानतादितो;

आरम्मणादानभेदा, महासावज्जतो तथा.

‘‘पयोगङ्गसमुट्ठाना, वेदनामूलकम्मतो;

विरमतो च फलतो, विञ्ञातब्बो विनिच्छयो.

‘‘योजेतब्बं ततो युत्तं, पच्छिमेस्वपि पञ्चसु;

आवेणिकञ्च वत्तब्बं, ञेय्या हीनादितापि चा’’ति.

तत्थ एतानि पाणातिपातावेरमणीतिआदीनि दस सिक्खापदानि भगवता एव वुत्तानि, न सावकादीहि. तानि च सावत्थियं वुत्तानि जेतवने अनाथपिण्डिकस्स आरामे आयस्मन्तं राहुलं पब्बाजेत्वा कपिलवत्थुतो सावत्थिं अनुप्पत्तेन सामणेरानं सिक्खापदववत्थापनत्थं. वुत्तं हेतं –

‘‘अथ खो भगवा कपिलवत्थुस्मिं यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन …पे… अथ खो सामणेरानं एतदहोसि – ‘कति नु खो अम्हाकं सिक्खापदानि, कत्थ च अम्हेहि सिक्खितब्ब’’’न्ति. भगवतो एतमत्थं आरोचेसुं – ‘‘अनुजानामि, भिक्खवे, सामणेरानं दस सिक्खापदानि, तेसु च सामणेरेहि सिक्खितुं , पाणातिपातावेरमणी…पे… जातरूपरजतपटिग्गहणा वेरमणी’’ति (महाव. १०५).

तानेतानि ‘‘समादाय सिक्खति सिक्खापदेसू’’ति (दी. नि. १.१९३; म. नि. २.२४; विभ. ५०८) सुत्तानुसारेन सरणगमनेसु च दस्सितपाठानुसारेन ‘‘पाणातिपाता वेरमणिसिक्खापदं समादियामी’’ति एवं वाचनामग्गं आरोपितानीति वेदितब्बानि. एवं ताव ‘‘येन यत्थ यदा यस्मा, वुत्तानेतानि तं नयं वत्वा’’ति सो नयो दट्ठब्बो.

साधारणविसेसववत्थानं

एत्थ च आदितो द्वे चतुत्थपञ्चमानि उपासकानं सामणेरानञ्च साधारणानि निच्चसीलवसेन. उपोसथसीलवसेन पन उपासकानं सत्तमट्ठमं चेकं अङ्गं कत्वा सब्बपच्छिमवज्जानि सब्बानिपि सामणेरेहि साधारणानि, पच्छिमं पन सामणेरानमेव विसेसभूतन्ति एवं साधारणविसेसतो ववत्थानं कातब्बं. पुरिमानि चेत्थ पञ्च एकन्तअकुसलचित्तसमुट्ठानत्ता पाणातिपातादीनं पकतिवज्जतो वेरमणिया, सेसानि पण्णत्तिवज्जतोति एवं पकतिया च यं वज्जं, वज्जं पण्णत्तिया च यं, तं ववत्थपेतब्बं.

साधारणविभावना

यस्मा चेत्थ ‘‘वेरमणिसिक्खापदं समादियामी’’ति एतानि सब्बसाधारणानि पदानि, तस्मा एतेसं पदानं ब्यञ्जनतो च अत्थतो च अयं साधारणविभावना वेदितब्बा –

तत्थ ब्यञ्जनतो ताव वेरं मणतीति वेरमणी, वेरं पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेतीति अत्थो. विरमति वा एताय करणभूताय वेरम्हा पुग्गलोति, विकारस्स वेकारं कत्वा वेरमणी. तेनेव चेत्थ ‘‘वेरमणिसिक्खापदं विरमणिसिक्खापद’’न्ति द्विधा सज्झायं करोन्ति. सिक्खितब्बाति सिक्खा, पज्जते अनेनाति पदं. सिक्खाय पदं सिक्खापदं, सिक्खाय अधिगमूपायोति अत्थो. अथ वा मूलं निस्सयो पतिट्ठाति वुत्तं होति. वेरमणी एव सिक्खापदं वेरमणिसिक्खापदं, विरमणिसिक्खापदं वा दुतियेन नयेन. सम्मा आदियामि समादियामि, अवीतिक्कमनाधिप्पायेन अखण्डकारिताय अच्छिद्दकारिताय असबलकारिताय च आदियामीति वुत्तं होति.

अत्थतो पन वेरमणीति कामावचरकुसलचित्तसम्पयुत्ता विरति, सा पाणातिपाता विरमन्तस्स ‘‘या तस्मिं समये पाणातिपाता आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो’’ति एवमादिना (विभ. ७०४) नयेन विभङ्गे वुत्ता. कामञ्चेसा वेरमणी नाम लोकुत्तरापि अत्थि, इध पन समादियामीति वुत्तत्ता समादानवसेन पवत्तारहा, तस्मा सा न होतीति कामावचरकुसलचित्तसम्पयुत्ता विरतीति वुत्ता.

सिक्खाति तिस्सो सिक्खा अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खाति. इमस्मिं पनत्थे सम्पत्तविरतिसीलं लोकिका विपस्सना रूपारूपझानानि अरियमग्गो च सिक्खाति अधिप्पेता. यथाह –

‘‘कतमे धम्मा सिक्खा? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति, सोमनस्ससहगतं ञाणसम्पयुत्तं…पे… तस्मिं समये फस्सो होति…पे… अविक्खेपो होति, इमे धम्मा सिक्खा.

‘‘कतमे धम्मा सिक्खा? यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि…पे… पठमं झानं…पे… पञ्चमं झानं उपसम्पज्ज विहरति…पे… अविक्खेपो होति, इमे धम्मा सिक्खा.

‘‘कतमे धम्मा सिक्खा? यस्मिं समये अरूपपत्तिया…पे… नेवसञ्ञानासञ्ञायतनसहगतं…पे… अविक्खेपो होति, इमे धम्मा सिक्खा.

‘‘कतमे धम्मा सिक्खा? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं…पे… अविक्खेपो होति, इमे धम्मा सिक्खा’’ति (विभ. ७१२-७१३).

एतासु सिक्खासु याय कायचि सिक्खाय पदं अधिगमूपायो, अथ वा मूलं निस्सयो पतिट्ठाति सिक्खापदं. वुत्तञ्हेतं – ‘‘सीलं निस्साय सीले पतिट्ठाय सत्त बोज्झङ्गे भावेन्तो बहुलीकरोन्तो’’ति एवमादि (सं. नि. ५.१८२). एवमेत्थ साधारणानं पदानं साधारणा ब्यञ्जनतो अत्थतो च विभावना कातब्बा.

पुरिमपञ्चसिक्खापदवण्णना

इदानि यं वुत्तं – ‘‘अथ पञ्चसु पुब्बेसु, विसेसत्थप्पकासतो…पे… विञ्ञातब्बो विनिच्छयो’’ति , तत्थेतं वुच्चति – पाणातिपातोति एत्थ ताव पाणोति जीवितिन्द्रियप्पटिबद्धा खन्धसन्तति, तं वा उपादाय पञ्ञत्तो सत्तो. तस्मिं पन पाणे पाणसञ्ञिनो तस्स पाणस्स जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो. अदिन्नादानन्ति एत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति, तस्मिं परपरिग्गहिते परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता एव थेय्यचेतना अदिन्नादानं. अब्रह्मचरियन्ति असेट्ठचरियं, द्वयंद्वयसमापत्तिमेथुनप्पटिसेवना कायद्वारप्पवत्ता असद्धम्मप्पटिसेवनट्ठानवीतिक्कमचेतना अब्रह्मचरियं . मुसावादोति एत्थ मुसाति विसंवादनपुरेक्खारस्स अत्थभञ्जनको वचीपयोगो कायपयोगो वा, विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका कायवचीद्वारानमेव अञ्ञतरद्वारप्पवत्ता मिच्छाचेतना मुसावादो. सुरामेरयमज्जपमादट्ठानन्ति एत्थ पन सुराति पञ्च सुरा – पिट्ठसुरा, पूवसुरा, ओदनसुरा, किण्णपक्खित्ता, सम्भारसंयुत्ता चाति. मेरयम्पि पुप्फासवो, फलासवो, गुळासवो, मध्वासवो, सम्भारसंयुत्तो चाति पञ्चविधं. मज्जन्ति तदुभयमेव मदनियट्ठेन मज्जं, यं वा पनञ्ञम्पि किञ्चि अत्थि मदनियं, येन पीतेन मत्तो होति पमत्तो, इदं वुच्चति मज्जं. पमादट्ठानन्ति याय चेतनाय तं पिवति अज्झोहरति, सा चेतना मदप्पमादहेतुतो पमादट्ठानन्ति वुच्चति, यतो अज्झोहरणाधिप्पायेन कायद्वारप्पवत्ता सुरामेरयमज्जानं अज्झोहरणचेतना ‘‘सुरामेरयमज्जपमादट्ठान’’न्ति वेदितब्बा. एवं तावेत्थ पाणातिपातप्पभुतीहि विञ्ञातब्बो विनिच्छयो.

एकतानानतादिविनिच्छयं

एकतानानतादितोति एत्थ आह – किं पन वज्झवधकप्पयोगचेतनादीनं एकताय पाणातिपातस्स अञ्ञस्स वा अदिन्नादानादिनो एकत्तं, नानताय नानत्तं होति, उदाहु नोति. कस्मा पनेतं वुच्चति? यदि ताव एकताय एकत्तं, अथ यदा एकं वज्झं बहू वधका वधेन्ति, एको वा वधको बहुके वज्झे वधेति, एकेन वा साहत्थिकादिना पयोगेन बहू वज्झा वधीयन्ति, एका वा चेतना बहूनं वज्झानं जीवितिन्द्रियुपच्छेदकपयोगं समुट्ठापेति, तदा एकेन पाणातिपातेन भवितब्बं. यदि पन नानताय नानत्तं. अथ यदा एको वधको एकस्सत्थाय एकं पयोगं करोन्तो बहू वज्झे वधेति, बहू वा वधका देवदत्तयञ्ञदत्तसोमदत्तादीनं बहूनमत्थाय बहू पयोगे करोन्ता एकमेव देवदत्तं यञ्ञदत्तं सोमदत्तं वा वधेन्ति, बहूहि वा साहत्थिकादीहि पयोगेहि एको वज्झो वधीयति. बहू वा चेतना एकस्सेव वज्झस्स जीवितिन्द्रियुपच्छेदकपयोगं समुट्ठापेन्ति, तदा बहूहि पाणातिपातेहि भवितब्बं. उभयम्पि चेतमयुत्तं. अथ नेव एतेसं वज्झादीनं एकताय एकत्तं, नानताय नानत्तं, अञ्ञथेव तु एकत्तं नानत्तञ्च होति, तं वत्तब्बं पाणातिपातस्स, एवं सेसानम्पीति.

वुच्चते – तत्थ ताव पाणातिपातस्स न वज्झवधकादीनं पच्चेकमेकताय एकता, नानताय नानता, किन्तु वज्झवधकादीनं युगनन्धमेकताय एकता, द्विन्नम्पि तु तेसं, ततो अञ्ञतरस्स वा नानताय नानता. तथा हि बहूसु वधकेसु बहूहि सरक्खेपादीहि एकेन वा ओपातखणनादिना पयोगेन बहू वज्झे वधेन्तेसुपि बहू पाणातिपाता होन्ति. एकस्मिं वधके एकेन, बहूहि वा पयोगेहि तप्पयोगसमुट्ठापिकाय च एकाय, बहूहि वा चेतनाहि बहू वज्झे वधेन्तेपि बहू पाणातिपाता होन्ति, बहूसु च वधकेसु यथावुत्तप्पकारेहि बहूहि, एकेन वा पयोगेन एकं वज्झं वधेन्तेसुपि बहू पाणातिपाता होन्ति. एस नयो अदिन्नादानादीसुपीति. एवमेत्थ एकतानानतादितोपि विञ्ञातब्बो विनिच्छयो.

आरम्मणतोति पाणातिपातो चेत्थ जीवितिन्द्रियारम्मणो. अदिन्नादानअब्रह्मचरियसुरामेरयमज्जपमादट्ठानानि रूपधम्मेसु रूपायतनादिअञ्ञतरसङ्खारारम्मणानि. मुसावादो यस्स मुसा भणति, तमारभित्वा पवत्तनतो सत्तारम्मणो. अब्रह्मचरियम्पि सत्तारम्मणन्ति एके. अदिन्नादानञ्च यदा सत्तो हरितब्बो होति, तदा सत्तारम्मणन्ति. अपि चेत्थ सङ्खारवसेनेव सत्तारम्मणं, न पण्णत्तिवसेनाति. एवमेत्थ आरम्मणतोपि विञ्ञातब्बो विनिच्छयो.

आदानतोति पाणातिपातावेरमणिसिक्खापदादीनि चेतानि सामणेरेन भिक्खुसन्तिके समादिन्नानेव समादिन्नानि होन्ति, उपासकेन पन अत्तना समादियन्तेनापि समादिन्नानि होन्ति, परस्स सन्तिके समादियन्तेनापि. एकज्झं समादिन्नानिपि समादिन्नानि होन्ति, पच्चेकं समादिन्नानिपि. किन्तु नानं एकज्झं समादियतो एकायेव विरति, एकाव चेतना होति, किच्चवसेन पनेतासं पञ्चविधत्तं विञ्ञायति. पच्चेकं समादियतो पन पञ्चेव विरतियो, पञ्च च चेतना होन्तीति वेदितब्बा. एवमेत्थ आदानतोपि विञ्ञातब्बो विनिच्छयो.

भेदतोति सामणेरानञ्चेत्थ एकस्मिं भिन्ने सब्बानिपि भिन्नानि होन्ति. पाराजिकट्ठानियानि हि तानि तेसं, यं तं वीतिक्कन्तं होति, तेनेव कम्मबद्धो. गहट्ठानं पन एकस्मिं भिन्ने एकमेव भिन्नं होति, यतो तेसं तंसमादानेनेव पुन पञ्चङ्गिकत्तं सीलस्स सम्पज्जति. अपरे पनाहु – ‘‘विसुं विसुं समादिन्नेसु एकस्मिं भिन्ने एकमेव भिन्नं होति, ‘पञ्चङ्गसमन्नागतं सीलं समादियामी’ति एवं पन एकतो समादिन्नेसु एकस्मिं भिन्ने सेसानिपि सब्बानि भिन्नानि होन्ति. कस्मा? समादिन्नस्स अभिन्नत्ता, यं तं वीतिक्कन्तं, तेनेव कम्मबद्धो’’ति. एवमेत्थ भेदतोपि विञ्ञातब्बो विनिच्छयो.

महासावज्जतोति गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे पाणातिपातो अप्पसावज्जो, महासरीरे महासावज्जो. कस्मा? पयोगमहन्तताय. पयोगसमत्तेपि वत्थुमहन्तताय. गुणवन्तेसु पन मनुस्सादीसु अप्पगुणे पाणातिपातो अप्पसावज्जो, महागुणे महासावज्जो . सरीरगुणानन्तु समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जता, तिब्बताय महासावज्जता च वेदितब्बा. एस नयो सेसेसुपि. अपि चेत्थ सुरामेरयमज्जपमादट्ठानमेव महासावज्जं, न तथा पाणातिपातादयो. कस्मा? मनुस्सभूतस्सापि उम्मत्तकभावसंवत्तनेन अरियधम्मन्तरायकरणतोति. एवमेत्थ महासावज्जतोपि विञ्ञातब्बो विनिच्छयो.

पयोगतोति एत्थ च पाणातिपातस्स साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति छप्पयोगा. तत्थ कायेन वा कायप्पटिबद्धेन वा पहरणं साहत्थिको पयोगो, सो उद्दिस्सानुद्दिस्सभेदतो दुविधो होति. तत्थ उद्दिस्सके यं उद्दिस्स पहरति, तस्सेव मरणेन कम्मुना बज्झति. ‘‘यो कोचि मरतू’’ति एवं अनुद्दिस्सके पहारपच्चया यस्स कस्सचि मरणेन. उभयथापि च पहरितमत्ते वा मरतु, पच्छा वा तेनेव रोगेन, पहरितक्खणे एव कम्मुना बज्झति. मरणाधिप्पायेन च पहारं दत्वा तेन अमतस्स पुन अञ्ञेन चित्तेन पहारे दिन्ने पच्छापि यदि पठमपहारेनेव मरति, तदा एव कम्मुना बद्धो होति. अथ दुतियपहारेन, नत्थि पाणातिपातो. उभयेहि मतेपि पठमपहारेनेव कम्मुना बद्धो, उभयेहिपि अमते नेवत्थि पाणातिपातो. एस नयो बहुकेहिपि एकस्स पहारे दिन्ने. तत्रापि हि यस्स पहारेन मरति, तस्सेव कम्मबद्धो होति.

अधिट्ठहित्वा पन आणापनं आणत्तिको पयोगो. तत्थपि साहत्थिके पयोगे वुत्तनयेनेव कम्मबद्धो अनुस्सरितब्बो. छब्बिधो चेत्थ नियमो वेदितब्बो –

‘‘वत्थु कालो च ओकासो, आवुधं इरियापथो;

किरियाविसेसोति इमे, छ आणत्तिनियामका’’ति. (पाचि. अट्ठ. २.१७४);

तत्थ वत्थूति मारेतब्बो पाणो. कालोति पुब्बण्हसायन्हादिकालो च, योब्बनथावरियादिकालो च. ओकासोति गामो वा निगमो वा वनं वा रच्छा वा सिङ्घाटकं वाति एवमादि. आवुधन्ति असि वा उसु वा सत्ति वाति एवमादि. इरियापथोति मारेतब्बस्स मारकस्स च ठानं वा निसज्जा वाति एवमादि.

किरियाविसेसोति विज्झनं वा छेदनं वा भेदनं वा सङ्खमुण्डिकं वाति एवमादि. यदि हि वत्थुं विसंवादेत्वा ‘‘यं मारेही’’ति आणत्तो, ततो अञ्ञं मारेति, आणापकस्स नत्थि कम्मबद्धो. अथ वत्थुं अविसंवादेत्वा मारेति, आणापकस्स आणत्तिक्खणे आणत्तस्स मारणक्खणेति उभयेसम्पि कम्मबद्धो. एस नयो कालादीसुपि.

मारणत्थन्तु कायेन वा कायप्पटिबद्धेन वा पहरणनिस्सज्जनं निस्सग्गियो पयोगो. सोपि उद्दिस्सानुद्दिस्सभेदतो दुविधो एव, कम्मबद्धो चेत्थ पुब्बे वुत्तनयेनेव वेदितब्बो.

मारणत्थमेव ओपातखणनं, अपस्सेनउपनिक्खिपनं, भेसज्जविसयन्तादिप्पयोजनं वा थावरो पयोगो. सोपि उद्दिस्सानुद्दिस्सभेदतो दुविधो, यतो तत्थपि पुब्बे वुत्तनयेनेव कम्मबद्धो वेदितब्बो. अयन्तु विसेसो – मूलट्ठेन ओपातादीसु परेसं मूलेन वा मुधा वा दिन्नेसुपि यदि तप्पच्चया कोचि मरति, मूलट्ठस्सेव कम्मबद्धो. यदिपि च तेन अञ्ञेन वा तत्थ ओपाते विनासेत्वा भूमिसमे कतेपि पंसुधोवका वा पंसुं गण्हन्ता, मूलखणका वा मूलानि खणन्ता आवाटं करोन्ति , देवे वा वस्सन्ते कद्दमो जायति, तत्थ च कोचि ओतरित्वा वा लग्गित्वा वा मरति, मूलट्ठस्सेव कम्मबद्धो. यदि पन येन लद्धं, सो अञ्ञो वा तं वित्थटतरं गम्भीरतरं वा करोति, तप्पच्चयाव कोचि मरति, उभयेसम्पि कम्मबद्धो. यथा तु मूलानि मूलेहि संसन्दन्ति, तथा तत्र थले कते मुच्चति. एवं अपस्सेनादीसुपि याव तेसं पवत्ति, ताव यथासम्भवं कम्मबद्धो वेदितब्बो.

मारणत्थं पन विज्जापरिजप्पनं विज्जामयो पयोगो. दाठावुधादीनं दाठाकोटनादिमिव मारणत्थं कम्मविपाकजिद्धिविकारकरणं इद्धिमयो पयोगोति. अदिन्नादानस्स तु थेय्यपसय्हपटिच्छन्नपरिकप्पकुसावहारवसप्पवत्ता साहत्थिकाणत्तिकादयो पयोगा, तेसम्पि वुत्तानुसारेनेव पभेदो वेदितब्बो. अब्रह्मचरियादीनं तिण्णम्पि साहत्थिको एव पयोगो लब्भतीति. एवमेत्थ पयोगतोपि विञ्ञातब्बो विनिच्छयो.

अङ्गतोति एत्थ च पाणातिपातस्स पञ्च अङ्गानि भवन्ति – पाणो च होति, पाणसञ्ञी च, वधकचित्तञ्च पच्चुपट्ठितं होति, वायमति, तेन च मरतीति. अदिन्नादानस्सापि पञ्चेव – परपरिग्गहितञ्च होति, परपरिग्गहितसञ्ञी च, थेय्यचित्तञ्च पच्चुपट्ठितं होति, वायमति, तेन च आदातब्बं आदानं गच्छतीति. अब्रह्मचरियस्स पन चत्तारि अङ्गानि भवन्ति – अज्झाचरियवत्थु च होति, तत्थ च सेवनचित्तं पच्चुपट्ठितं होति, सेवनपच्चया पयोगञ्च समापज्जति, सादियति चाति, तथा परेसं द्विन्नम्पि. तत्थ मुसावादस्स ताव मुसा च होति तं वत्थु, विसंवादनचित्तञ्च पच्चुपट्ठितं होति, तज्जो च वायामो, परविसंवादनञ्च विञ्ञापयमाना विञ्ञत्ति पवत्ततीति चत्तारि अङ्गानि वेदितब्बानि. सुरामेरयमज्जपमादट्ठानस्स पन सुरादीनञ्च अञ्ञतरं होति मदनीयपातुकम्यताचित्तञ्च पच्चुपट्ठितं होति, तज्जञ्च वायामं आपज्जति, पीते च पविसतीति इमानि चत्तारि अङ्गानीति. एवमेत्थ अङ्गतोपि विञ्ञातब्बो विनिच्छयो.

समुट्ठानतोति पाणातिपातअदिन्नादानमुसावादा चेत्थ कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततो चाति तिसमुट्ठाना होन्ति. अब्रह्मचरियं कायचित्तवसेन एकसमुट्ठानमेव. सुरामेरयमज्जपमादट्ठानं कायतो च, कायचित्ततो चाति द्विसमुट्ठानन्ति. एवमेत्थ समुट्ठानतोपि विञ्ञातब्बो विनिच्छयो.

वेदनातोति एत्थ च पाणातिपातो दुक्खवेदनासम्पयुत्तोव. अदिन्नादानं तीसु वेदनासु अञ्ञतरवेदनासम्पयुत्तं, तथा मुसावादो. इतरानि द्वे सुखाय वा अदुक्खमसुखाय वा वेदनाय सम्पयुत्तानीति. एवमेत्थ वेदनातोपि विञ्ञातब्बो विनिच्छयो.

मूलतोति पाणातिपातो चेत्थ दोसमोहमूलो. अदिन्नादानमुसावादा लोभमोहमूला वा दोसमोहमूला वा. इतरानि द्वे लोभमोहमूलानीति. एवमेत्थ मूलतोपि विञ्ञातब्बो विनिच्छयो.

कम्मतोति पाणातिपातअदिन्नादानअब्रह्मचरियानि चेत्थ कायकम्ममेव कम्मपथप्पत्तानेव च, मुसावादो वचीकम्ममेव. यो पन अत्थभञ्जको, सो कम्मपथप्पत्तो. इतरो कम्ममेव. सुरामेरयमज्जपमादट्ठानं कायकम्ममेवाति. एवमेत्थ कम्मतोपि विञ्ञातब्बो विनिच्छयो.

विरमतोति एत्थ आह ‘‘पाणातिपातादीहि विरमन्तो कुतो विरमती’’ति? वुच्चते – समादानवसेन ताव विरमन्तो अत्तनो वा परेसं वा पाणातिपातादिअकुसलतो विरमति. किमारभित्वा? यतो विरमति, तदेव. सम्पत्तवसेनापि विरमन्तो वुत्तप्पकाराकुसलतोव. किमारभित्वा? पाणातिपातादीनं वुत्तारम्मणानेव. केचि पन भणन्ति ‘‘सुरामेरयमज्जसङ्खाते सङ्खारे आरभित्वा सुरामेरयमज्जपमादट्ठाना विरमति, सत्तसङ्खारेसु यं पन अवहरितब्बं भञ्जितब्बञ्च, तं आरभित्वा अदिन्नादाना मुसावादा च, सत्तेयेवारभित्वा पाणातिपाता अब्रह्मचरिया चा’’ति. तदञ्ञे ‘‘एवं सन्ते ‘अञ्ञं चिन्तेन्तो अञ्ञं करेय्य, यञ्च पजहति, तं न जानेय्या’ति एवंदिट्ठिका हुत्वा अनिच्छमाना यदेव पजहति, तं अत्तनो पाणातिपातादिअकुसलमेवारभित्वा विरमती’’ति वदन्ति. तदयुत्तं. कस्मा? तस्स पच्चुप्पन्नाभावतो बहिद्धाभावतो च. सिक्खापदानञ्हि विभङ्गपाठे ‘‘पञ्चन्नं सिक्खापदानं कति कुसला…पे… कति अरणा’’ति पुच्छित्वा ‘‘कुसलायेव, सिया सुखाय वेदनाय सम्पयुत्ता’’ति (विभ. ७१६) एवं पवत्तमाने विस्सज्जने ‘‘पच्चुप्पन्नारम्मणा’’ति च ‘‘बहिद्धारम्मणा’’ति च एवं पच्चुप्पन्नबहिद्धारम्मणत्तं वुत्तं, तं अत्तनो पाणातिपातादिअकुसलं आरभित्वा विरमन्तस्स न युज्जति. यं पन वुत्तं – ‘‘अञ्ञं चिन्तेन्तो अञ्ञं करेय्य, यञ्च पजहति, तं न जानेय्या’’ति. तत्थ वुच्चते – न किच्चसाधनवसेन पवत्तेन्तो अञ्ञं चिन्तेन्तो अञ्ञं करोतीति वा, यञ्च पजहति, तं न जानातीति वा वुच्चति.

‘‘आरभित्वान अमतं, जहन्तो सब्बपापके;

निदस्सनञ्चेत्थ भवे, मग्गट्ठोरियपुग्गलो’’ति.

एवमेत्थ विरमतोपि विञ्ञातब्बो विनिच्छयो.

फलतोति सब्बे एव चेते पाणातिपातादयो दुग्गतिफलनिब्बत्तका होन्ति, सुगतियञ्च अनिट्ठाकन्तामनापविपाकनिब्बत्तका होन्ति, सम्पराये दिट्ठधम्मे एव च अवेसारज्जादिफलनिब्बत्तका. अपिच ‘‘यो सब्बलहुसो पाणातिपातस्स विपाको मनुस्सभूतस्स अप्पायुकसंवत्तनिको होती’’ति (अ. नि. ८.४०) एवमादिना नयेनेत्थ फलतोपि विञ्ञातब्बो विनिच्छयो.

अपि चेत्थ पाणातिपातादिवेरमणीनम्पि समुट्ठानवेदनामूलकम्मफलतो विञ्ञातब्बो विनिच्छयो. तत्थायं विञ्ञापना – सब्बा एव चेता वेरमणियो चतूहि समुट्ठहन्ति कायतो, कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततो चाति. सब्बा एव च सुखवेदनासम्पयुत्ता वा, अदुक्खमसुखवेदनासम्पयुत्ता वा, अलोभादोसमूला वा अलोभादोसामोहमूला वा. चतस्सोपि चेत्थ कायकम्मं, मुसावादावेरमणी वचीकम्मं, मग्गक्खणे च चित्ततोव समुट्ठहन्ति, सब्बापि मनोकम्मं.

पाणातिपाता वेरमणिया चेत्थ अङ्गपच्चङ्गसम्पन्नता आरोहपरिणाहसम्पत्तिता जवसम्पत्तिता सुप्पतिट्ठितपादता चारुता मुदुता सुचिता सूरता महब्बलता विस्सत्थवचनता लोकपियता नेलता अभेज्जपरिसता अच्छम्भिता दुप्पधंसिता परूपक्कमेन अमरणता अनन्तपरिवारता सुरूपता सुसण्ठानता अप्पाबाधता असोकिता पियेहि मनापेहि सद्धिं अविप्पयोगता दीघायुकताति एवमादीनि फलानि.

अदिन्नादाना वेरमणिया महद्धनता पहूतधनधञ्ञता अनन्तभोगता अनुप्पन्नभोगुप्पत्तिता उप्पन्नभोगथावरता इच्छितानं भोगानं खिप्पप्पटिलाभिता राजचोरुदकग्गिअप्पियदायादेहि असाधारणभोगता असाधारणधनप्पटिलाभिता लोकुत्तमता नत्थिकभावस्स अजाननता सुखविहारिताति एवमादीनि.

अब्रह्मचरिया वेरमणिया विगतपच्चत्थिकता सब्बजनपियता अन्नपानवत्थसयनादीनं लाभिता सुखसयनता सुखप्पटिबुज्झनता अपायभयविनिमुत्तता इत्थिभावप्पटिलाभस्स वा नपुंसकभावप्पटिलाभस्स वा अभब्बता अक्कोधनता पच्चक्खकारिता अपतितक्खन्धता अनधोमुखता इत्थिपुरिसानं अञ्ञमञ्ञपियता परिपुण्णिन्द्रियता परिपुण्णलक्खणता निरासङ्कता अप्पोस्सुक्कता सुखविहारिता अकुतोभयता पियविप्पयोगाभावताति एवमादीनि.

मुसावादा वेरमणिया विप्पसन्निन्द्रियता विस्सट्ठमधुरभाणिता समसितसुद्धदन्तता नातिथूलता नातिकिसता नातिरस्सता नातिदीघता सुखसम्फस्सता उप्पलगन्धमुखता सुस्सूसकपरिजनता आदेय्यवचनता कमलुप्पलसदिसमुदुलोहिततनुजिव्हता अनुद्धतता अचपलताति एवमादीनि.

सुरामेरयमज्जपमादट्ठाना वेरमणिया अतीतानागतपच्चुप्पन्नेसु सब्बकिच्चकरणीयेसु खिप्पं पटिजाननता सदा उपट्ठितसतिता अनुम्मत्तकता ञाणवन्तता अनलसता अजळता अनेलमूगता अमत्तता अप्पमत्तता असम्मोहता अच्छम्भिता असारम्भिता अनुस्सङ्किता सच्चवादिता अपिसुणाफरुसासम्फपलापवादिता रत्तिन्दिवमतन्दितता कतञ्ञुता कतवेदिता अमच्छरिता चागवन्तता सीलवन्तता उजुता अक्कोधनता हिरिमनता ओत्तप्पिता उजुदिट्ठिकता महापञ्ञता मेधाविता पण्डितता अत्थानत्थकुसलताति एवमादीनि फलानि. एवमेत्थ पाणातिपातादिवेरमणीनं समुट्ठानवेदनामूलकम्मफलतोपि विञ्ञातब्बो विनिच्छयो.

पच्छिमपञ्चसिक्खापदवण्णना

इदानि यं वुत्तं –

‘‘योजेतब्बं ततो युत्तं, पच्छिमेस्वपि पञ्चसु;

आवेणिकञ्च वत्तब्बं, ञेय्या हीनादितापि चा’’ति.

तस्सायं अत्थवण्णना – एतिस्सा पुरिमपञ्चसिक्खापदवण्णनाय यं युज्जति, तं ततो गहेत्वा पच्छिमेस्वपि पञ्चसु सिक्खापदेसु योजेतब्बं. तत्थायं योजना – यथेव हि पुरिमसिक्खापदेसु आरम्मणतो च सुरामेरयमज्जपमादट्ठानं रूपायतनादिअञ्ञतरसङ्खारारम्मणं, तथा इध विकालभोजनं. एतेन नयेन सब्बेसं आरम्मणभेदो वेदितब्बो. आदानतो च यथा पुरिमानि सामणेरेन वा उपासकेन वा समादियन्तेन समादिन्नानि होन्ति, तथा एतानिपि. अङ्गतोपि यथा तत्थ पाणातिपातादीनं अङ्गभेदो वुत्तो, एवमिधापि विकालभोजनस्स चत्तारि अङ्गानि – विकालो, यावकालिकं, अज्झोहरणं, अनुम्मत्तकताति. एतेनानुसारेन सेसानम्पि अङ्गविभागो वेदितब्बो. यथा च तत्थ समुट्ठानतो सुरामेरयमज्जपमादट्ठानं कायतो च कायचित्ततो चाति द्विसमुट्ठानं, एवमिध विकालभोजनं. एतेन नयेन सब्बेसं समुट्ठानं वेदितब्बं. यथा च तत्थ वेदनातो अदिन्नादानं तीसु वेदनासु अञ्ञतरवेदनासम्पयुत्तं, तथा इध विकालभोजनं. एतेन नयेन सब्बेसं वेदनासम्पयोगो वेदितब्बो. यथा च तत्थ अब्रह्मचरियं लोभमोहमूलं, एवमिध विकालभोजनं. अपरानि च द्वे एतेन नयेन सब्बेसं मूलभेदो वेदितब्बो. यथा च तत्थ पाणातिपातादयो कायकम्मं, एवमिधापि विकालभोजनादीनि. जातरूपरजतप्पटिग्गहणं पन कायकम्मं वा सिया वचीकम्मं वा कायद्वारादीहि पवत्तिसब्भावपरियायेन, न कम्मपथवसेन. विरमतोति यथा च तत्थ विरमन्तो अत्तनो वा परेसं वा पाणातिपातादिअकुसलतो विरमति, एवमिधापि विकालभोजनादिअकुसलतो, कुसलतोपि वा एकतो. यथा च पुरिमा पञ्च वेरमणियो चतुसमुट्ठाना कायतो, कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततो चाति, सब्बा सुखवेदनासम्पयुत्ता वा अदुक्खमसुखवेदनासम्पयुत्ता वा, अलोभादोसमूला वा अलोभादोसामोहमूला वा, सब्बा च नानप्पकारइट्ठफलनिब्बत्तका, तथा इधापीति.

‘‘योजेतब्बं ततो युत्तं, पच्छिमेस्वपि पञ्चसु;

आवेणिकञ्च वत्तब्बं, ञेय्या हीनादितापि चा’’ति. –

एत्थ पन विकालभोजनन्ति मज्झन्हिकवीतिक्कमे भोजनं. एतञ्हि अनुञ्ञातकाले वीतिक्कन्ते भोजनं, तस्मा ‘‘विकालभोजन’’न्ति वुच्चति , ततो विकालभोजना. नच्चगीतवादितविसूकदस्सनन्ति एत्थ नच्चं नाम यंकिञ्चि नच्चं, गीतन्ति यंकिञ्चि गीतं, वादितन्ति यंकिञ्चि वादितं. विसूकदस्सनन्ति किलेसुप्पत्तिपच्चयतो कुसलपक्खभिन्दनेन विसूकानं दस्सनं, विसूकभूतं वा दस्सनं विसूकदस्सनं. नच्चा च गीता च वादिता च विसूकदस्सना च नच्चगीतवादितविसूकदस्सना. विसूकदस्सनञ्चेत्थ ब्रह्मजाले वुत्तनयेनेव गहेतब्बं. वुत्तञ्हि तत्थ –

‘‘यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुञ्जित्वा ते एवरूपं विसूकदस्सनमनुयुत्ता विहरन्ति, सेय्यथिदं, नच्चं गीतं वादितं पेक्खं अक्खानं पाणिस्सरं वेतालं कुम्भथूणं सोभनकं चण्डालं वंसं धोवनं हत्थियुद्धं अस्सयुद्धं महिंसयुद्धं उसभयुद्धं अजयुद्धं मेण्डयुद्धं कुक्कुटयुद्धं वट्टकयुद्धं दण्डयुद्धं मुट्ठियुद्धं निब्बुद्धं उय्योधिकं बलग्गं सेनाब्यूहं अनीकदस्सनं इति वा, इति एवरूपा विसूकदस्सना पटिविरतो समणो गोतमो’’ति (दी. नि. १.१२).

अथ वा यथावुत्तेनत्थेन नच्चगीतवादितानि एव विसूकानि नच्चगीतवादितविसूकानि, तेसं दस्सनं नच्चगीतवादितविसूकदस्सनं, तस्मा नच्चगीतवादितविसूकदस्सना. ‘‘दस्सनसवना’’ति वत्तब्बे यथा ‘‘सो च होति मिच्छादिट्ठिको विपरीतदस्सनो’’ति एवमादीसु (अ. नि. १.३०८) अचक्खुद्वारप्पवत्तम्पि विसयग्गहणं ‘‘दस्सन’’न्ति वुच्चति, एवं सवनम्पि ‘‘दस्सन’’न्त्वेव वुत्तं. दस्सनकम्यताय उपसङ्कमित्वा पस्सतो एव चेत्थ वीतिक्कमो होति. ठितनिसिन्नसयनोकासे पन आगतं गच्छन्तस्स वा आपाथगतं पस्सतो सिया संकिलेसो, न वीतिक्कमो. धम्मूपसंहितम्पि चेत्थ गीतं न वट्टति, गीतूपसंहितो पन धम्मो वट्टतीति वेदितब्बो.

मालादीनि धारणादीहि यथासङ्ख्यं योजेतब्बानि. तत्थ मालाति यंकिञ्चि पुप्फजातं. विलेपनन्ति यंकिञ्चि विलेपनत्थं पिसित्वा पटियत्तं. अवसेसं सब्बम्पि वासचुण्णधूपनादिकं गन्धजातं गन्धो. तं सब्बम्पि मण्डनविभूसनत्थं न वट्टति, भेसज्जत्थन्तु वट्टति, पूजनत्थञ्च अभिहटं सादियतो न केनचि परियायेन न वट्टति. उच्चासयनन्ति पमाणातिक्कन्तं वुच्चति. महासयनन्ति अकप्पियसयनं अकप्पियत्थरणञ्च. तदुभयम्पि सादियतो न केनचि परियायेन वट्टति. जातरूपन्ति सुवण्णं. रजतन्ति कहापणो, लोहमासकदारुमासकजतुमासकादि यं यं तत्थ तत्थ वोहारं गच्छति, तदुभयम्पि जातरूपरजतं. तस्स येन केनचि पकारेन सादियनं पटिग्गहो नाम, सो न येन केनचि परियायेन वट्टतीति एवं आवेणिकं वत्तब्बं.

दसपि चेतानि सिक्खापदानि हीनेन छन्देन चित्तवीरियवीमंसाहि वा समादिन्नानि हीनानि, मज्झिमेहि मज्झिमानि, पणीतेहि पणीतानि. तण्हादिट्ठिमानेहि वा उपक्किलिट्ठानि हीनानि, अनुपक्किलिट्ठानि मज्झिमानि, तत्थ तत्थ पञ्ञाय अनुग्गहितानि पणीतानि. ञाणविप्पयुत्तेन वा कुसलचित्तेन समादिन्नानि हीनानि, ससङ्खारिकञाणसम्पयुत्तेन मज्झिमानि, असङ्खारिकेन पणीतानीति एवं ञेय्या हीनादितापि चाति.

एत्तावता च या पुब्बे ‘‘येन यत्थ यदा यस्मा’’तिआदीहि छहि गाथाहि सिक्खापदपाठस्स वण्णनत्थं मातिका निक्खित्ता, सा अत्थतो पकासिता होतीति.

परमत्थजोतिकाय खुद्दकपाठ-अट्ठकथाय

सिक्खापदवण्णना निट्ठिता.