📜

३. द्वत्तिंसाकारवण्णना

पदसम्बन्धवण्णना

इदानि यदिदं एवं दसहि सिक्खापदेहि परिसुद्धपयोगस्स सीले पतिट्ठितस्स कुलपुत्तस्स आसयपरिसुद्धत्थं चित्तभावनत्थञ्च अञ्ञत्र बुद्धुप्पादा अप्पवत्तपुब्बं सब्बतित्थियानं अविसयभूतं तेसु तेसु सुत्तन्तेसु –

‘‘एकधम्मो, भिक्खवे, भावितो बहुलीकतो महतो संवेगाय संवत्तति. महतो अत्थाय संवत्तति. महतो योगक्खेमाय संवत्तति. महतो सतिसम्पजञ्ञाय संवत्तति. ञाणदस्सनप्पटिलाभाय संवत्तति. दिट्ठधम्मसुखविहाराय संवत्तति. विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति. कतमो एकधम्मो? कायगता सति. अमतं ते, भिक्खवे, न परिभुञ्जन्ति, ये कायगतासतिं न परिभुञ्जन्ति. अमतं ते, भिक्खवे, परिभुञ्जन्ति, ये कायगतासतिं परिभुञ्जन्ति. अमतं तेसं, भिक्खवे, अपरिभुत्तं परिभुत्तं, परिहीनं अपरिहीनं, विरद्धं आरद्धं, येसं कायगता सति आरद्धा’’ति. (अ. नि. १.५६४-५७०) –

एवं भगवता अनेकाकारेन पसंसित्वा –

‘‘कथं भाविता, भिक्खवे, कायगतासति कथं बहुलीकता महब्बला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा’’ति (म. नि. ३.१५४) –

आदिना नयेन आनापानपब्बं इरियापथपब्बं चतुसम्पजञ्ञपब्बं पटिकूलमनसिकारपब्बं धातुमनसिकारपब्बं नव सिवथिकपब्बानीति इमेसं चुद्दसन्नं पब्बानं वसेन कायगतासतिकम्मट्ठानं निद्दिट्ठं. तस्स भावनानिद्देसो अनुप्पत्तो. तत्थ यस्मा इरियापथपब्बं चतुसम्पजञ्ञपब्बं धातुमनसिकारपब्बन्ति इमानि तीणि विपस्सनावसेन वुत्तानि. नव सिवथिकपब्बानि विपस्सनाञाणेसुयेव आदीनवानुपस्सनावसेन वुत्तानि. यापि चेत्थ उद्धुमातकादीसु समाधिभावना इच्छेय्य, सा विसुद्धिमग्गे वित्थारतो असुभभावनानिद्देसे पकासिता एव. आनापानपब्बं पन पटिकूलमनसिकारपब्बञ्चेति इमानेत्थ द्वे समाधिवसेन वुत्तानि. तेसु आनापानपब्बं आनापानस्सतिवसेन विसुं कम्मट्ठानंयेव. यं पनेतं –

‘‘पुन चपरं, भिक्खवे, भिक्खु इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति ‘अत्थि इमस्मिं काये केसा, लोमा…पे… मुत्त’’न्ति (म. नि. ३.१५४).

एवं तत्थ तत्थ मत्थलुङ्गं अट्ठिमिञ्जेन सङ्गहेत्वा देसितं कायगतासतिकोट्ठासभावनापरियायं द्वत्तिंसाकारकम्मट्ठानं आरद्धं, तस्सायं अत्थवण्णना –

तत्थ अत्थीति संविज्जन्ति. इमस्मिन्ति य्वायं उद्धं पादतला अधो केसमत्थका तचपरियन्तो पूरो नानप्पकारस्स असुचिनोति वुच्चति, तस्मिं . कायेति सरीरे. सरीरञ्हि असुचिसञ्चयतो, कुच्छितानं वा केसादीनञ्चेव चक्खुरोगादीनञ्च रोगसतानं आयभूततो कायोति वुच्चति. केसा…पे… मुत्तन्ति एते केसादयो द्वत्तिंसाकारा, तत्थ ‘‘अत्थि इमस्मिं काये केसा अत्थि लोमा’’ति एवं सम्बन्धो वेदितब्बो . तेन किं कथितं होति? इमस्मिं पादतला पट्ठाय उपरि, केसमत्थका पट्ठाय हेट्ठा, तचतो पट्ठाय परितोति एत्तके ब्याममत्ते कळेवरे सब्बाकारेनापि विचिनन्तो न कोचि किञ्चि मुत्तं वा मणिं वा वेळुरियं वा अगरुं वा चन्दनं वा कुङ्कुमं वा कप्पूरं वा वासचुण्णादिं वा अणुमत्तम्पि सुचिभावं पस्सति, अथ खो परमदुग्गन्धजेगुच्छं अस्सिरिकदस्सनं नानप्पकारं केसलोमादिभेदं असुचिमेव पस्सतीति.

अयं तावेत्थ पदसम्बन्धतो वण्णना.

असुभभावना

असुभभावनावसेन पनस्स एवं वण्णना वेदितब्बा – एवमेतस्मिं पाणातिपातावेरमणिसिक्खापदादिभेदे सीले पतिट्ठितेन पयोगसुद्धेन आदिकम्मिकेन कुलपुत्तेन आसयसुद्धिया अधिगमनत्थं द्वत्तिंसाकारकम्मट्ठानभावनानुयोगमनुयुञ्जितुकामेन पठमं तावस्स आवासकुललाभगणकम्मद्धानञातिगन्थरोगइद्धिपलिबोधेन कित्तिपलिबोधेन वा सह दस पलिबोधा होन्ति. अथानेन आवासकुललाभगणञातिकित्तीसु सङ्गप्पहानेन, कम्मद्धानगन्थेसु अब्यापारेन, रोगस्स तिकिच्छायाति एवं ते दस पलिबोधा उपच्छिन्दितब्बा, अथानेन उपच्छिन्नपलिबोधेन अनुपच्छिन्ननेक्खम्माभिलासेन कोटिप्पत्तसल्लेखवुत्तितं परिग्गहेत्वा खुद्दानुखुद्दकम्पि विनयाचारं अप्पजहन्तेन आगमाधिगमसमन्नागतो ततो अञ्ञतरङ्गसमन्नागतो वा कम्मट्ठानदायको आचरियो विनयानुरूपेन विधिना उपगन्तब्बो, वत्तसम्पदाय च आराधितचित्तस्स तस्स अत्तनो अधिप्पायो निवेदेतब्बो. तेन तस्स निमित्तज्झासयचरियाधिमुत्तिभेदं ञत्वा यदि एतं कम्मट्ठानमनुरूपं, अथ यस्मिं विहारे अत्तना वसति, यदि तस्मिंयेव सोपि वसितुकामो होति, ततो सङ्खेपतो कम्मट्ठानं दातब्बं. अथ अञ्ञत्र वसितुकामो होति, ततो पहातब्बपरिग्गहेतब्बादिकथनवसेन सपुरेक्खारं रागचरितानुकुलादिकथनवसेन सप्पभेदं वित्थारेन कथेतब्बं. तेन तं सपुरेक्खारं सप्पभेदं कम्मट्ठानं उग्गहेत्वा आचरियं आपुच्छित्वा यानि तानि –

‘‘महावासं नवावासं, जरावासञ्च पन्थनिं;

सोण्डिं पण्णञ्च पुप्फञ्च, फलं पत्थितमेव च.

‘‘नगरं दारुना खेत्तं, विसभागेन पट्टनं;

पच्चन्तसीमासप्पायं, यत्थ मित्तो न लब्भति.

‘‘अट्ठारसेतानि ठानानि, इति विञ्ञाय पण्डितो;

आरका परिवज्जेय्य, मग्गं सप्पटिभयं यथा’’ति. (विसुद्धि. १.५२) –

एवं अट्ठारस सेनासनानि परिवज्जेतब्बानीति वुच्चन्ति. तानि वज्जेत्वा, यं तं –

‘‘कथञ्च, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होति? इध, भिक्खवे, सेनासनं नातिदूरं होति, नच्चासन्नं, गमनागमनसम्पन्नं, दिवा अप्पाकिण्णं, रत्तिं अप्पसद्दं अप्पनिग्घोसं अप्पडंसमकसवातातपसरीसपसम्फस्सं. तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेन उप्पज्जन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा. तस्मिं खो पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति ‘इदं, भन्ते, कथं, इमस्स को अत्थो’ति? तस्स, ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानिं करोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. एवं खो, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होती’’ति (अ. नि. १०.११). –

एवं पञ्चङ्गसमन्नागतं सेनासनं वुत्तं. तथारूपं सेनासनं उपगम्म कतसब्बकिच्चेन कामेसु आदीनवं, नेक्खम्मे च आनिसंसं पच्चवेक्खित्वा बुद्धसुबुद्धताय धम्मसुधम्मताय सङ्घसुप्पटिपन्नताय च अनुस्सरणेन चित्तं पसादेत्वा यं तं –

‘‘वचसा मनसा चेव, वण्णसण्ठानतो दिसा;

ओकासतो परिच्छेदा, सत्तधुग्गहणं विदू’’ति. –

एवं सत्तविधं उग्गहकोसल्लं; अनुपुब्बतो, नातिसीघतो, नातिसणिकतो, विक्खेपप्पटिबाहनतो, पण्णत्तिसमतिक्कमतो, अनुपुब्बमुञ्चनतो, अप्पनातो, तयो च सुत्तन्ताति एवं दसविधं मनसिकारकोसल्लञ्च वुत्तं. तं अपरिच्चजन्तेन द्वत्तिंसाकारभावना आरभितब्बा. एवञ्हि आरभतो सब्बाकारेन द्वत्तिंसाकारभावना सम्पज्जति नो अञ्ञथा.

तत्थ आदितोव तचपञ्चकं ताव गहेत्वा अपि तेपिटकेन ‘‘केसा लोमा’’तिआदिना नयेन अनुलोमतो, तस्मिं पगुणीभूते ‘‘तचो दन्ता’’ति एवमादिना नयेन पटिलोमतो, तस्मिम्पि पगुणीभूते तदुभयनयेनेव अनुलोमप्पटिलोमतो बहि विसटवितक्कविच्छेदनत्थं पाळिपगुणीभावत्थञ्च वचसा कोट्ठाससभावपरिग्गहत्थं मनसा च अद्धमासं भावेतब्बं. वचसा हिस्स भावना बहि विसटवितक्के विच्छिन्दित्वा मनसा भावनाय पाळिपगुणताय च पच्चयो होति, मनसा भावना असुभवण्णलक्खणानं अञ्ञतरवसेन परिग्गहस्स, अथ तेनेव नयेन वक्कपञ्चकं अद्धमासं, ततो तदुभयमद्धमासं, ततो पप्फासपञ्चकमद्धमासं, ततो तं पञ्चकत्तयम्पि अद्धमासं, अथ अन्ते अवुत्तम्पि मत्थलुङ्गं पथवीधातुआकारेहि सद्धिं एकतो भावनत्थं इध पक्खिपित्वा मत्थलुङ्गपञ्चकं अद्धमासं, ततो पञ्चकचतुक्कम्पि अद्धमासं, अथ मेदछक्कमद्धमासं, ततो मेदछक्केन सह पञ्चकचतुक्कम्पि अद्धमासं, अथ मुत्तछक्कमद्धमासं, ततो सब्बमेव द्वत्तिंसाकारमद्धमासन्ति एवं छ मासे वण्णसण्ठानदिसोकासपरिच्छेदतो ववत्थपेन्तेन भावेतब्बं. एतं मज्झिमपञ्ञं पुग्गलं सन्धाय वुत्तं. मन्दपञ्ञेन तु यावजीवं भावेतब्बं तिक्खपञ्ञस्स न चिरेनेव भावना सम्पज्जतीति.

एत्थाह – ‘‘कथं पनायमिमं द्वत्तिंसाकारं वण्णादितो ववत्थपेती’’ति? अयञ्हि ‘‘अत्थि इमस्मिं काये केसा’’ति एवमादिना नयेन तचपञ्चकादिविभागतो द्वत्तिंसाकारं भावेन्तो केसा ताव वण्णतो काळकाति ववत्थपेति, यादिसका वानेन दिट्ठा होन्ति. सण्ठानतो दीघवट्टलिका तुलादण्डमिवाति ववत्थपेति. दिसतो पन यस्मा इमस्मिं काये नाभितो उद्धं उपरिमा दिसा अधो हेट्ठिमाति वुच्चति, तस्मा इमस्स कायस्स उपरिमाय दिसाय जाताति ववत्थपेति. ओकासतो नलाटन्तकण्णचूळिकगलवाटकपरिच्छिन्ने सीसचम्मे जाताति. तत्थ यथा वम्मिकमत्थके जातानि कुण्ठतिणानि न जानन्ति ‘‘मयं वम्मिकमत्थके जातानी’’ति; नपि वम्मिकमत्थको जानाति ‘‘मयि कुण्ठतिणानि जातानी’’ति; एवमेव न केसा जानन्ति ‘‘मयं सीसचम्मे जाता’’ति, नपि सीसचम्मं जानाति ‘‘मयि केसा जाता’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा अचेतना अब्याकता सुञ्ञा परमदुग्गन्धजेगुच्छप्पटिकूला, न सत्तो न पुग्गलोति ववत्थपेति. परिच्छेदतोति दुविधो परिच्छेदो सभागविसभागवसेन. तत्थ केसा हेट्ठा पतिट्ठितचम्मतलेन तत्थ वीहग्गमत्तं पविसित्वा पतिट्ठितेन अत्तनो मूलतलेन च उपरि आकासेन तिरियं अञ्ञमञ्ञेन परिच्छिन्नाति एवं सभागपरिच्छेदतो, केसा न अवसेसएकतिंसाकारा. अवसेसा एकतिंसा न केसाति एवं विसभागपरिच्छेदतो च ववत्थपेति. एवं ताव केसे वण्णादितो ववत्थपेति.

अवसेसेसु लोमा वण्णतो येभुय्येन नीलवण्णाति ववत्थपेति, यादिसका वानेन दिट्ठा होन्ति. सण्ठानतो ओणतचापसण्ठाना, उपरि वङ्कतालहीरसण्ठाना वा, दिसतो द्वीसु दिसासु जाता, ओकासतो हत्थतलपादतले ठपेत्वा येभुय्येन अवसेससरीरचम्मे जाताति.

तत्थ यथा पुराणगामट्ठाने जातानि दब्बतिणानि न जानन्ति ‘‘मयं पुराणगामट्ठाने जातानी’’ति, न च पुराणगामट्ठानं जानाति ‘‘मयि दब्बतिणानि जातानी’’ति, एवमेव न लोमा जानन्ति ‘‘मयं सरीरचम्मे जाता’’ति, नपि सरीरचम्मं जानाति ‘‘मयि लोमा जाता’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा अचेतना अब्याकता सुञ्ञा परमदुग्गन्धजेगुच्छपटिकूला, न सत्तो न पुग्गलोति ववत्थपेति. परिच्छेदतो हेट्ठा पतिट्ठितचम्मतलेन तत्थ लिक्खामत्तं पविसित्वा पतिट्ठितेन अत्तनो मूलेन च उपरि आकासेन तिरियं अञ्ञमञ्ञेन परिच्छिन्नाति ववत्थपेति. अयमेतेसं सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं लोमे वण्णादितो ववत्थपेति.

ततो परं नखा यस्स परिपुण्णा, तस्स वीसति. ते सब्बेपि वण्णतो मंसविनिमुत्तोकासे सेता, मंससम्बन्धे तम्बवण्णाति ववत्थपेति. सण्ठानतो यथासकपतिट्ठितोकाससण्ठाना, येभुय्येन मधुकफलट्ठिकसण्ठाना, मच्छसकलिकसण्ठाना वाति ववत्थपेति. दिसतो द्वीसु दिसासु जाता, ओकासतो अङ्गुलीनं अग्गेसु पतिट्ठिताति.

तत्थ यथा नाम गामदारकेहि दण्डकग्गेसु मधुकफलट्ठिका ठपिता न जानन्ति ‘‘मयं दण्डकग्गेसु ठपिता’’ति, नपि दण्डका जानन्ति ‘‘अम्हेसु मधुकफलट्ठिका ठपिता’’ति; एवमेव नखा न जानन्ति ‘‘मयं अङ्गुलीनं अग्गेसु पतिट्ठिता’’ति, नपि अङ्गुलियो जानन्ति ‘‘अम्हाकं अग्गेसु नखा पतिट्ठिता’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा अचेतना…पे… न पुग्गलोति ववत्थपेति. परिच्छेदतो हेट्ठा मूले च अङ्गुलिमंसेन, तत्थ पतिट्ठिततलेन वा उपरि अग्गे च आकासेन, उभतोपस्सेसु अङ्गुलीनं उभतोकोटिचम्मेन परिच्छिन्नाति ववत्थपेति. अयमेतेसं सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं नखे वण्णादितो ववत्थपेति.

ततो परं दन्ता यस्स परिपुण्णा, तस्स द्वत्तिंस. ते सब्बेपि वण्णतो सेतवण्णाति ववत्थपेति. यस्स समसण्ठिता होन्ति, तस्स खरपत्तच्छिन्नसङ्खपटलमिव समगन्थितसेतकुसुममकुळमाला विय च खायन्ति. यस्स विसमसण्ठिता, तस्स जिण्णआसनसालापीठकपटिपाटि विय नानासण्ठानाति सण्ठानतो ववत्थपेति. तेसञ्हि उभयदन्तपन्तिपरियोसानेसु हेट्ठतो उपरितो च द्वे द्वे कत्वा अट्ठ दन्ता चतुकोटिका चतुमूलिका आसन्दिकसण्ठाना, तेसं ओरतो तेनेव कमेन सन्निविट्ठा अट्ठ दन्ता तिकोटिका तिमूलिका सिङ्घाटकसण्ठाना. तेसम्पि ओरतो तेनेव कमेन हेट्ठतो उपरितो च एकमेकं कत्वा चत्तारो दन्ता द्विकोटिका द्विमूलिका यानकूपत्थम्भिनीसण्ठाना. तेसम्पि ओरतो तेनेव कमेन सन्निविट्ठा चत्तारो दाठादन्ता एककोटिका एकमूलिका मल्लिकामकुळसण्ठाना. ततो उभयदन्तपन्तिवेमज्झे हेट्ठा चत्तारो उपरि चत्तारो कत्वा अट्ठ दन्ता एककोटिका एकमूलिका तुम्बबीजसण्ठाना. दिसतो उपरिमाय दिसाय जाता. ओकासतो उपरिमा उपरिमहनुकट्ठिके अधोकोटिका, हेट्ठिमा हेट्ठिमहनुकट्ठिके उद्धंकोटिका हुत्वा पतिट्ठिताति.

तत्थ यथा नवकम्मिकपुरिसेन हेट्ठा सिलातले पतिट्ठापिता उपरिमतले पवेसिता थम्भा न जानन्ति ‘‘मयं हेट्ठासिलातले पतिट्ठापिता, उपरिमतले पवेसिता’’ति, न हेट्ठासिलातलं जानाति ‘‘मयि थम्भा पतिट्ठापिता’’ति, न उपरिमतलं जानाति ‘‘मयि थम्भा पविट्ठा’’ति; एवमेव दन्ता न जानन्ति ‘‘मयं हेट्ठाहनुकट्ठिके पतिट्ठिता, उपरिमहनुकट्ठिके पविट्ठा’’ति, नापि हेट्ठाहनुकट्ठिकं जानाति ‘‘मयि दन्ता पतिट्ठिता’’ति, न उपरिमहनुकट्ठिकं जानाति ‘‘मयि दन्ता पविट्ठा’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो हेट्ठा हनुकट्ठिकूपेन हनुकट्ठिकं पविसित्वा पतिट्ठितेन अत्तनो मूलतलेन च उपरि आकासेन तिरियं अञ्ञमञ्ञेन परिच्छिन्नाति ववत्थपेति. अयमेतेसं सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं दन्ते वण्णादितो ववत्थपेति .

ततो परं अन्तोसरीरे नानाकुणपसञ्चयप्पटिच्छादकं तचो वण्णतो सेतोति ववत्थपेति. सो हि यदिपि छविरागरञ्जितत्ता काळकोदातादिवण्णवसेन नानावण्णो विय दिस्सति, तथापि सभागवण्णेन सेतो एव. सो पनस्स सेतभावो अग्गिजालाभिघातपहरणपहारादीहि विद्धंसिताय छविया पाकटो होति. सण्ठानतो सङ्खेपेन कञ्चुकसण्ठानो, वित्थारेन नानासण्ठानोति. तथा हि पादङ्गुलित्तचो कोसकारककोससण्ठानो, पिट्ठिपादत्तचो पुटबद्धूपाहनसण्ठानो, जङ्घत्तचो भत्तपुटकतालपण्णसण्ठानो , ऊरुत्तचो तण्डुलभरितदीघत्थविकसण्ठानो, आनिसदत्तचो उदकपूरितपटपरिस्सावनसण्ठानो, पिट्ठित्तचो फलकोनद्धचम्मसण्ठानो, कुच्छित्तचो वीणादोणिकोनद्धचम्मसण्ठानो, उरत्तचो येभुय्येन चतुरस्ससण्ठानो, द्विबाहुत्तचो तूणीरोनद्धचम्मसण्ठानो, पिट्ठिहत्थत्तचो खुरकोससण्ठानो फणकत्थविकसण्ठानो वा, हत्थङ्गुलित्तचो कुञ्चिकाकोससण्ठानो, गीवत्तचो गलकञ्चुकसण्ठानो, मुखत्तचो छिद्दावछिद्दकिमिकुलावकसण्ठानो, सीसत्तचो पत्तत्थविकसण्ठानोति.

तचपरिग्गण्हकेन च योगावचरेन उत्तरोट्ठतो पट्ठाय तचस्स मंसस्स च अन्तरेन चित्तं पेसेन्तेन पठमं ताव मुखत्तचो ववत्थपेतब्बो, ततो सीसत्तचो, अथ बहिगीवत्तचो, ततो अनुलोमेन पटिलोमेन च दक्खिणहत्थत्तचो. अथ तेनेव कमेन वामहत्थत्तचो, ततो पिट्ठित्तचो, अथ आनिसदत्तचो, ततो अनुलोमेन पटिलोमेन च दक्खिणपादत्तचो, अथ वामपादत्तचो, ततो वत्थिउदरहदयअब्भन्तरगीवत्तचो, ततो हेट्ठिमहनुकत्तचो, अथ अधरोट्ठत्तचो. एवं याव पुन उपरि ओट्ठत्तचोति . दिसतो द्वीसु दिसासु जातो. ओकासतो सकलसरीरं परियोनन्धित्वा ठितोति.

तत्थ यथा अल्लचम्मपरियोनद्धाय पेळाय न अल्लचम्मं जानाति ‘‘मया पेळा परियोनद्धा’’ति, नपि पेळा जानाति ‘‘अहं अल्लचम्मेन परियोनद्धा’’ति; एवमेव न तचो जानाति ‘‘मया इदं चातुमहाभूतिकं सरीरं ओनद्ध’’न्ति, नपि इदं चातुमहाभूतिकं सरीरं जानाति ‘‘अहं तचेन ओनद्ध’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. केवलं तु –

‘‘अल्लचम्मपटिच्छन्नो, नवद्वारो महावणो;

समन्ततो पग्घरति, असुचिपूतिगन्धियो’’ति.

परिच्छेदतो हेट्ठा मंसेन तत्थ पतिट्ठिततलेन वा उपरि छविया परिच्छिन्नोति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं तचं वण्णादितो ववत्थपेति.

ततो परं सरीरे नवपेसिसतप्पभेदं मंसं वण्णतो रत्तं पालिभद्दकपुप्फसन्निभन्ति ववत्थपेति. सण्ठानतो नानासण्ठानन्ति. तथा हि तत्थ जङ्घमंसं तालपत्तपुटभत्तसण्ठानं, अविकसितकेतकीमकुळसण्ठानन्तिपि केचि. ऊरुमंसं सुधापिसननिसदपोतकसण्ठानं, आनिसदमंसं उद्धनकोटिसण्ठानं, पिट्ठिमंसं तालगुळपटलसण्ठानं, फासुकद्वयमंसं वंसमयकोट्ठकुच्छिपदेसम्हि तनुमत्तिकालेपसण्ठानं, थनमंसं वट्टेत्वा अवक्खित्तद्धमत्तिकापिण्डसण्ठानं, द्वेबाहुमंसं नङ्गुट्ठसीसपादे छेत्वा निच्चम्मं कत्वा ठपितमहामूसिकसण्ठानं, मंससूनकसण्ठानन्तिपि एके. गण्डमंसं गण्डप्पदेसे ठपितकरञ्जबीजसण्ठानं, मण्डूकसण्ठानन्तिपि एके. जिव्हामंसं नुहीपत्तसण्ठानं, नासामंसं ओमुखनिक्खित्तपण्णकोससण्ठानं, ०.अक्खिकूपमंसं अद्धपक्कउदुम्बरसण्ठानं, सीसमंसं पत्तपचनकटाहतनुलेपसण्ठानन्ति . मंसपरिग्गण्हकेन च योगावचरेन एतानेव ओळारिकमंसानि सण्ठानतो ववत्थपेतब्बानि. एवञ्हि ववत्थापयतो सुखुमानि मंसानि ञाणस्स आपाथं आगच्छन्तीति. दिसतो द्वीसु दिसासु जातं. ओकासतो साधिकानि तीणि अट्ठिसतानि अनुलिम्पित्वा ठितन्ति.

तत्थ यथा थूलमत्तिकानुलित्ताय भित्तिया न थूलमत्तिका जानाति ‘‘मया भित्ति अनुलित्ता’’ति, नपि भित्ति जानाति ‘‘अहं थूलमत्तिकाय अनुलित्ता’’ति, एवमेवं न नवपेसिसतप्पभेदं मंसं जानाति ‘‘मया अट्ठिसतत्तयं अनुलित्त’’न्ति, नपि अट्ठिसतत्तयं जानाति ‘‘अहं नवपेसिसतप्पभेदेन मंसेन अनुलित्त’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. केवलं तु –

‘‘नवपेसिसता मंसा, अनुलित्ता कळेवरं;

नानाकिमिकुलाकिण्णं, मीळ्हट्ठानंव पूतिक’’न्ति.

परिच्छेदतो हेट्ठा अट्ठिसङ्घाटेन तत्थ पतिट्ठिततलेन वा उपरि तचेन तिरियं अञ्ञमञ्ञेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं मंसं वण्णादितो ववत्थपेति.

ततो परं सरीरे नवसतप्पभेदा न्हारू वण्णतो सेताति ववत्थपेति, मधुवण्णातिपि एके. सण्ठानतो नानासण्ठानाति. तथा हि तत्थ महन्ता महन्ता न्हारू कन्दलमकुळसण्ठाना, ततो सुखुमतरा सूकरवागुररज्जुसण्ठाना, ततो अणुकतरा पूतिलतासण्ठाना, ततो अणुकतरा सीहळमहावीणातन्तिसण्ठाना, ततो अणुकतरा थूलसुत्तकसण्ठाना, हत्थपिट्ठिपादपिट्ठीसु न्हारू सकुणपादसण्ठाना, सीसे न्हारू गामदारकानं सीसे ठपितविरळतरदुकूलसण्ठाना, पिट्ठिया न्हारू तेमेत्वा आतपे पसारितमच्छजालसण्ठाना, अवसेसा इमस्मिं सरीरे तंतंअङ्गपच्चङ्गानुगता न्हारू सरीरे पटिमुक्कजालकञ्चुकसण्ठानाति. दिसतो द्वीसु दिसासु जाता. तेसु च दक्खिणकण्णचूळिकतो पट्ठाय पञ्च कण्डरनामका महान्हारू पुरतो च पच्छतो च विनन्धमाना वामपस्सं गता, वामकण्णचूळिकतो पट्ठाय पञ्च पुरतो च पच्छतो च विनन्धमाना दक्खिणपस्सं गता, दक्खिणगलवाटकतो पट्ठाय पञ्च पुरतो च पच्छतो च विनन्धमाना वामपस्सं गता, वामगलवाटकतो पट्ठाय पञ्च पुरतो च पच्छतो च विनन्धमाना दक्खिणपस्सं गता, दक्खिणहत्थं विनन्धमाना पुरतो च पच्छतो च पञ्च पञ्चाति दस कण्डरनामका एव महान्हारू आरुळ्हा. तथा वामहत्थं, दक्खिणपादं, वामपादञ्चाति एवमेते सट्ठि महान्हारू सरीरधारका सरीरनियामकातिपि ववत्थपेति. ओकासतो सकलसरीरे अट्ठिचम्मानं अट्ठिमंसानञ्च अन्तरे अट्ठीनि आबन्धमाना ठिताति.

तत्थ यथा वल्लिसन्तानबद्धेसु कुट्टदारूसु न वल्लिसन्ताना जानन्ति ‘‘अम्हेहि कुट्टदारूनि आबद्धानी’’ति, नपि कुट्टदारूनि जानन्ति ‘‘मयं वल्लिसन्तानेहि आबद्धानी’’ति; एवमेव न न्हारू जानन्ति ‘‘अम्हेहि तीणि अट्ठिसतानि आबद्धानी’’ति, नपि तीणि अट्ठिसतानि जानन्ति ‘‘मयं न्हारूहि आबद्धानी’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. केवलं तु –

‘‘नवन्हारुसता होन्ति, ब्याममत्ते कळेवरे;

बन्धन्ति अट्ठिसङ्घाटं, अगारमिव वल्लियो’’ति.

परिच्छेदतो हेट्ठा तीहि अट्ठिसतेहि तत्थ पतिट्ठिततलेहि वा उपरि तचमंसेहि तिरियं अञ्ञमञ्ञेन परिच्छिन्नाति ववत्थपेति. अयमेतेसं सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं न्हारू वण्णादितो ववत्थपेति.

ततो परं सरीरे द्वत्तिंसदन्तट्ठिकानं विसुं गहितत्ता सेसानि चतुसट्ठि हत्थट्ठिकानि चतुसट्ठि पादट्ठिकानि चतुसट्ठि मुदुकट्ठिकानि मंसनिस्सितानि द्वे पण्हिकट्ठीनि एकेकस्मिं पादे द्वे द्वे गोप्फकट्ठिकानि द्वे जङ्घट्ठिकानि एकं जण्णुकट्ठि एकं ऊरुट्ठि द्वे कटिट्ठीनि अट्ठारस पिट्ठिकण्टकट्ठीनि चतुवीसति फासुकट्ठीनि चुद्दस उरट्ठीनि एकं हदयट्ठि द्वे अक्खकट्ठीनि द्वे पिट्ठिबाहट्ठीनि द्वे बाहट्ठीनि द्वे द्वे अग्गबाहट्ठीनि सत्त गीवट्ठीनि द्वे हनुकट्ठीनि एकं नासिकट्ठि द्वे अक्खिट्ठीनि द्वे कण्णट्ठीनि एकं नलाटट्ठि एकं मुद्धट्ठि नव सीसकपालट्ठीनीति एवमादिना नयेन वुत्तप्पभेदानि अट्ठीनि सब्बानेव वण्णतो सेतानीति ववत्थपेति.

सण्ठानतो नानासण्ठानानि. तथा हि तत्थ अग्गपादङ्गुलियट्ठीनि कतकबीजसण्ठानानि, तदनन्तरानि अङ्गुलीनं मज्झपब्बट्ठीनि अपरिपुण्णपनसट्ठिसण्ठानानि, मूलपब्बट्ठीनि पणवसण्ठानानि, मोरसकलिसण्ठानानीतिपि एके. पिट्ठिपादट्ठीनि कोट्टितकन्दलकन्दरासिसण्ठानानि पण्हिकट्ठीनि एकट्ठितालफलबीजसण्ठानानि, गोप्फकट्ठीनि एकतोबद्धकीळागोळकसण्ठानानि, जङ्घट्ठिकेसु खुद्दकं धनुदण्डसण्ठानं, महन्तं खुप्पिपासामिलातधमनिपिट्ठिसण्ठानं, जङ्घट्ठिकस्स गोप्फकट्ठिकेसु पतिट्ठितट्ठानं अपनीततचखज्जूरीकळीरसण्ठानं, जङ्घट्ठिकस्स जण्णुकट्ठिके पतिट्ठितट्ठानं मुदिङ्गमत्थकसण्ठानं जण्णुकट्ठि एकपस्सतो घट्टितफेणसण्ठानं, ऊरुट्ठीनि दुत्तच्छितवासिफरसुदण्डसण्ठानानि, ऊरुट्ठिकस्स कटट्ठिके पतिट्ठितट्ठानं सुवण्णकारानं अग्गिजालनकसलाकाबुन्दिसण्ठानं , तप्पतिट्ठितोकासो अग्गच्छिन्नपुन्नागफलसण्ठानो, कटिट्ठीनि द्वेपि एकाबद्धानि हुत्वा कुम्भकारेहि कतचुल्लिसण्ठानानि, तापसभिसिकासण्ठानानीतिपि एके. आनिसदट्ठीनि हेट्ठामुखठपितसप्पफणसण्ठानानि, सत्तट्ठट्ठानेसु छिद्दावछिद्दानि अट्ठारस पिट्ठिकण्टकट्ठीनि अब्भन्तरतो उपरूपरि ठपितसीसकपट्टवेठकसण्ठानानि, बाहिरतो वट्टनावलिसण्ठानानि, तेसं अन्तरन्तरा ककचदन्तसदिसानि द्वे तीणि कण्टकानि होन्ति, चतुवीसतिया फासुकट्ठीसु परिपुण्णानि परिपुण्णसीहळदात्तसण्ठानानि , अपरिपुण्णानि अपरिपुण्णसीहळदात्तसण्ठानानि, सब्बानेव ओदातकुक्कुटस्स पसारितपक्खद्वयसण्ठानानीतिपि एके. चुद्दस उरट्ठीनि जिण्णसन्दमानिकफलकपन्तिसण्ठानानि, हदयट्ठि दब्बिफणसण्ठानं, अक्खकट्ठीनि खुद्दकलोहवासिदण्डसण्ठानानि, तेसं हेट्ठा अट्ठि अद्धचन्दसण्ठानं, पिट्ठिबाहट्ठीनि फरसुफणसण्ठानानि, उपड्ढच्छिन्नसीहळकुदालसण्ठानानीतिपि एके. बाहट्ठीनि आदासदण्डसण्ठानानि, महावासिदण्डसण्ठानानीतिपि एके. अग्गबाहट्ठीनि यमकतालकन्दसण्ठानानि, मणिबन्धट्ठीनि एकतो अल्लियापेत्वा ठपितसीसकपट्टवेठकसण्ठानानि, पिट्ठिहत्थट्ठीनि कोट्टितकन्दलकन्दरासिसण्ठानानि, हत्थङ्गुलिमूलपब्बट्ठीनि पणवसण्ठानानि, मज्झपब्बट्ठीनि अपरिपुण्णपनसट्ठिसण्ठानानि, अग्गपब्बट्ठीनि कतकबीजसण्ठानानि, सत्त गीवट्ठीनि दण्डे विज्झित्वा पटिपाटिया ठपितवंसकळीरखण्डसण्ठानानि, हेट्ठिमहनुकट्ठि कम्मारानं अयोकूटयोत्तकसण्ठानं, उपरिमहनुकट्ठि अवलेखनसत्थकसण्ठानं, अक्खिनासकूपट्ठीनि अपनीतमिञ्जतरुणतालट्ठिसण्ठानानि , नलाटट्ठि अधोमुखठपितभिन्नसङ्खकपालसण्ठानं, कण्णचूळिकट्ठीनि न्हापितखुरकोससण्ठानानि, नलाटकण्णचूळिकानं उपरि पट्टबन्धनोकासे अट्ठिबहलघटपुण्णपटपिलोतिकखण्डसण्ठानं, मुद्धनट्ठि मुखच्छिन्नवङ्कनाळिकेरसण्ठानं, सीसट्ठीनि सिब्बेत्वा ठपितजज्जरालाबुकटाहसण्ठानानीति. दिसतो द्वीसु दिसासु जातानि.

ओकासतो अविसेसेन सकलसरीरे ठितानि, विसेसेन तु सीसट्ठीनि गीवट्ठिकेसु पतिट्ठितानि, गीवट्ठीनि पिट्ठिकण्टकट्ठीसु पतिट्ठितानि, पिट्ठिकण्टकट्ठीनि कटिट्ठीसु पतिट्ठितानि, कटिट्ठीनि ऊरुट्ठिकेसु पतिट्ठितानि, उरुट्ठीनि जण्णुकट्ठिकेसु, जण्णुकट्ठीनि जङ्घट्ठिकेसु, जङ्घट्ठीनि गोप्फकट्ठिकेसु, गोप्फकट्ठीनि पिट्ठिपादट्ठिकेसु पतिट्ठितानि, पिट्ठिपादट्ठिकानि च गोप्फकट्ठीनि उक्खिपित्वा ठितानि, गोप्फकट्ठीनि जङ्घट्ठीनि…पे… गीवट्ठीनि सीसट्ठीनि उक्खिपित्वा ठितानीति एतेनानुसारेन अवसेसानिपि अट्ठीनि वेदितब्बानि.

तत्थ यथा इट्ठकगोपानसिचयादीसु न उपरिमा इट्ठकादयो जानन्ति ‘‘मयं हेट्ठिमेसु पतिट्ठिता’’ति, नपि हेट्ठिमा जानन्ति ‘‘मयं उपरिमानि उक्खिपित्वा ठिता’’ति; एवमेव न सीसट्ठिकानि जानन्ति ‘‘मयं गीवट्ठिकेसु पतिट्ठितानी’’ति…पे… न गोप्फकट्ठिकानि जानन्ति ‘‘मयं पिट्ठिपादट्ठिकेसु पतिट्ठितानी’’ति, नपि पिट्ठिपादट्ठिकानि जानन्ति ‘‘मयं गोप्फकट्ठीनि उक्खिपित्वा ठितानी’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. केवलं तु इमानि साधिकानि तीणि अट्ठिसतानि नवहि न्हारुसतेहि नवहि च मंसपेसिसतेहि आबद्धानुलित्तानि, एकघनचम्मपरियोनद्धानि, सत्तरसहरणीसहस्सानुगतसिनेहसिनेहितानि, नवनवुतिलोमकूपसहस्सपरिस्सवमानसेदजल्लिकानि असीतिकिमिकुलानि, कायोत्वेव सङ्ख्यं गतानि, यं सभावतो उपपरिक्खन्तो योगावचरो न किञ्चि गय्हूपगं पस्सति, केवलं तु न्हारुसम्बन्धं नानाकुणपसङ्किण्णं अट्ठिसङ्घाटमेव पस्सति. यं दिस्वा दसबलस्स पुत्तभावं उपेति. यथाह –

‘‘पटिपाटियट्ठीनि ठितानि कोटिया,

अनेकसन्धियमितो न केहिचि;

बद्धो नहारूहि जराय चोदितो,

अचेतनो कट्ठकलिङ्गरूपमो.

‘‘कुणपं कुणपे जातं, असुचिम्हि च पूतिनि;

दुग्गन्धे चापि दुग्गन्धं, भेदनम्हि च वयधम्मं.

‘‘अट्ठिपुटे अट्ठिपुटो, निब्बत्तो पूतिनि पूतिकायम्हि;

तम्हि च विनेथ छन्दं, हेस्सथ पुत्ता दसबलस्सा’’ति च.

परिच्छेदतो अन्तो अट्ठिमिञ्जेन उपरितो मंसेन अग्गे मूले च अञ्ञमञ्ञेन परिच्छिन्नानीति ववत्थपेति. अयमेतेसं सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं अट्ठीनि वण्णादितो ववत्थपेति.

ततो परं सरीरे यथावुत्तप्पभेदानं अट्ठीनं अब्भन्तरगतं अट्ठिमिञ्जं वण्णतो सेतन्ति ववत्थपेति. सण्ठानतो अत्तनो ओकाससण्ठानन्ति. सेय्यथिदं – महन्तमहन्तानं अट्ठीनं अब्भन्तरगतं सेदेत्वा वट्टेत्वा महन्तेसु वंसनळकपब्बेसु पक्खित्तमहावेत्तङ्कुरसण्ठानं, खुद्दानुखुद्दकानं अब्भन्तरगतं सेदेत्वा वट्टेत्वा खुद्दानुखुद्दकेसु वंसनळकपब्बेसु पक्खित्ततनुवेत्तङ्कुरसण्ठानन्ति. दिसतो द्वीसु दिसासु जातं. ओकासतो अट्ठीनं अब्भन्तरे पतिट्ठितन्ति.

तत्थ यथा वेळुनळकादीनं अन्तोगतानि दधिफाणितानि न जानन्ति ‘‘मयं वेळुनळकादीनं अन्तोगतानी’’ति, नपि वेळुनळकादयो जानन्ति ‘‘दधिफाणितानि अम्हाकं अन्तोगतानी’’ति; एवमेव न अट्ठिमिञ्जं जानाति ‘‘अहं अट्ठीनं अन्तोगत’’न्ति, नपि अट्ठीनि जानन्ति ‘‘अट्ठिमिञ्जं अम्हाकं अन्तोगत’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो अट्ठीनं अब्भन्तरतलेहि अट्ठिमिञ्जभागेन च परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं अट्ठिमिञ्जं वण्णादितो ववत्थपेति.

ततो परं सरीरस्स अब्भन्तरे द्विगोळकप्पभेदं वक्कं वण्णतो मन्दरत्तं पाळिभद्दकट्ठिवण्णन्ति ववत्थपेति. सण्ठानतो गामदारकानं सुत्तावुतकीळागोळकसण्ठानं, एकवण्टसहकारद्वयसण्ठानन्तिपि एके. दिसतो उपरिमाय दिसाय जातं. ओकासतो गलवाटका विनिक्खन्तेन एकमूलेन थोकं गन्त्वा द्विधा भिन्नेन थूलन्हारुना विनिबद्धं हुत्वा हदयमंसं परिक्खिपित्वा ठितन्ति.

तत्थ यथा वण्टूपनिबद्धं सहकारद्वयं न जानाति ‘‘अहं वण्टेन उपनिबद्ध’’न्ति, नपि वण्टं जानाति ‘‘मया सहकारद्वयं उपनिबद्ध’’न्ति; एवमेव न वक्कं जानाति ‘‘अहं थूलन्हारुना उपनिबद्ध’’न्ति, नपि थूलन्हारु जानाति ‘‘मया वक्कं उपनिबद्ध’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो वक्कं वक्कभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं वक्कं वण्णादितो ववत्थपेति.

ततो परं सरीरस्स अब्भन्तरे हदयं वण्णतो रत्तं रत्तपदुमपत्तपिट्ठिवण्णन्ति ववत्थपेति. सण्ठानतो बाहिरपत्तानि अपनेत्वा अधोमुखठपितपदुममकुळसण्ठानं, तञ्च अग्गच्छिन्नपुन्नागफलमिव विवटेकपस्सं बहि मट्ठं अन्तो कोसातकीफलस्स अब्भन्तरसदिसं. पञ्ञाबहुलानं थोकं विकसितं, मन्दपञ्ञानं मकुळितमेव. यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च पवत्तन्ति, तं अपनेत्वा अवसेसमंसपिण्डसङ्खातहदयब्भन्तरे अद्धपसतमत्तं लोहितं सण्ठाति, तं रागचरितस्स रत्तं, दोसचरितस्स काळकं, मोहचरितस्स मंसधोवनोदकसदिसं, वितक्कचरितस्स कुलत्थयूसवण्णं, सद्धाचरितस्स कणिकारपुप्फवण्णं, पञ्ञाचरितस्स अच्छं विप्पसन्नमनाविलं, निद्धोतजातिमणि विय जुतिमन्तं खायति. दिसतो उपरिमाय दिसाय जातं. ओकासतो सरीरब्भन्तरे द्विन्नं थनानं मज्झे पतिट्ठितन्ति.

तत्थ यथा द्विन्नं वातपानकवाटकानं मज्झे ठितो अग्गळत्थम्भको न जानाति ‘‘अहं द्विन्नं वातपानकवाटकानं मज्झे ठितो’’ति, नपि वातपानकवाटकानि जानन्ति ‘‘अम्हाकं मज्झे अग्गळत्थम्भको ठितो’’ति; एवमेवं न हदयं जानाति ‘‘अहं द्विन्नं थनानं मज्झे ठित’’न्ति, नपि थनानि जानन्ति ‘‘हदयं अम्हाकं मज्झे ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो हदयं हदयभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं हदयं वण्णादितो ववत्थपेति.

ततो परं सरीरस्स अब्भन्तरे यकनसञ्ञितं यमकमंसपिण्डं वण्णतो रत्तं रत्तकुमुदबाहिरपत्तपिट्ठिवण्णन्ति ववत्थपेति. सण्ठानतो एकमूलं हुत्वा अग्गे यमकं कोविळारपत्तसण्ठानं, तञ्च दन्धानं एकंयेव होति महन्तं, पञ्ञवन्तानं द्वे वा तीणि वा खुद्दकानीति. दिसतो उपरिमाय दिसाय जातं. ओकासतो द्विन्नं थनानं अब्भन्तरे दक्खिणपस्सं निस्साय ठितन्ति.

तत्थ यथा पिठरकपस्से लग्गा मंसपेसि न जानाति ‘‘अहं पिठरकपस्से लग्गा’’ति, नपि पिठरकपस्सं जानाति ‘‘मयि मंसपेसि लग्गा’’ति; एवमेव न यकनं जानाति ‘‘अहं द्विन्नं थनानं अब्भन्तरे दक्खिणपस्सं निस्साय ठित’’न्ति, नपि थनानं अब्भन्तरे दक्खिणपस्सं जानाति ‘‘मं निस्साय यकनं ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो पन यकनं यकनभागेन परिच्छिन्नन्ति ववत्थपेति . अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं यकनं वण्णादितो ववत्थपेति.

ततो परं सरीरे पटिच्छन्नापटिच्छन्नभेदतो दुविधं किलोमकं वण्णतो सेतं दुकूलपिलोतिकवण्णन्ति ववत्थपेति. सण्ठानतो अत्तनो ओकाससण्ठानं. दिसतो द्वीसु दिसासु जातं. ओकासतो पटिच्छन्नकिलोमकं हदयञ्च वक्कञ्च परिवारेत्वा, अप्पटिच्छन्नकिलोमकं सकलसरीरे चम्मस्स हेट्ठतो मंसं परियोनन्धित्वा ठितन्ति.

तत्थ यथा पिलोतिकाय पलिवेठिते मंसे न पिलोतिका जानाति ‘‘मया मंसं पलिवेठित’’न्ति, नपि मंसं जानाति ‘‘अहं पिलोतिकाय पलिवेठित’’न्ति; एवमेव न किलोमकं जानाति ‘‘मया हदयवक्कानि सकलसरीरे च चम्मस्स हेट्ठतो मंसं पलिवेठित’’न्ति. नपि हदयवक्कानि सकलसरीरे च मंसं जानाति ‘‘अहं किलोमकेन पलिवेठित’’न्ति . आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो हेट्ठा मंसेन उपरि चम्मेन तिरियं किलोमकभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं किलोमकं वण्णादितो ववत्थपेति.

ततो परं सरीरस्स अब्भन्तरे पिहकं वण्णतो नीलं मीलातनिग्गुण्डीपुप्फवण्णन्ति ववत्थपेति. सण्ठानतो येभुय्येन सत्तङ्गुलप्पमाणं अबन्धनं काळवच्छकजिव्हासण्ठानं. दिसतो उपरिमाय दिसाय जातं. ओकासतो हदयस्स वामपस्से उदरपटलस्स मत्थकपस्सं निस्साय ठितं, यम्हि पहरणपहारेन बहि निक्खन्ते सत्तानं जीवितक्खयो होतीति.

तत्थ यथा कोट्ठकमत्थकपस्सं निस्साय ठिता न गोमयपिण्डि जानाति ‘‘अहं कोट्ठकमत्थकपस्सं निस्साय ठिता’’ति, नपि कोट्ठकमत्थकपस्सं जानाति ‘‘गोमयपिण्डि मं निस्साय ठिता’’ति; एवमेव न पिहकं जानाति ‘‘अहं उदरपटलस्स मत्थकपस्सं निस्साय ठित’’न्ति, नपि उदरपटलस्स मत्थकपस्सं जानाति ‘‘पिहकं मं निस्साय ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो पिहकं पिहकभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं पिहकं वण्णादितो ववत्थपेति.

ततो परं सरीरस्स अब्भन्तरे द्वत्तिंसमंसखण्डप्पभेदं पप्फासं वण्णतो रत्तं नातिपरिपक्कउदुम्बरवण्णन्ति ववत्थपेति. सण्ठानतो विसमच्छिन्नपूवसण्ठानं, छदनिट्ठकखण्डपुञ्जसण्ठानन्तिपि एके. तदेतं अब्भन्तरे असितपीतादीनं अभावे उग्गतेन कम्मजतेजुस्मना अब्भाहतत्ता सङ्खादितपलालपिण्डमिव निरसं निरोजं होति. दिसतो उपरिमाय दिसाय जातं. ओकासतो सरीरब्भन्तरे द्विन्नं थनानं अब्भन्तरे हदयञ्च यकनञ्च उपरि छादेत्वा ओलम्बन्तं ठितन्ति.

तत्थ यथा जिण्णकोट्ठब्भन्तरे लम्बमानो सकुणकुलावको न जानाति ‘‘अहं जिण्णकोट्ठब्भन्तरे लम्बमानो ठितो’’ति, नपि जिण्णकोट्ठब्भन्तरं जानाति ‘‘सकुणकुलावको मयि लम्बमानो ठितो’’ति; एवमेव न पप्फासं जानाति ‘‘अहं सरीरब्भन्तरे द्विन्नं थनानं अन्तरे लम्बमानं ठित’’न्ति, नपि सरीरब्भन्तरे द्विन्नं थनानं अन्तरं जानाति ‘‘मयि पप्फासं लम्बमानं ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो पप्फासं पप्फासभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं पप्फासं वण्णादितो ववत्थपेति.

ततो परं अन्तोसरीरे पुरिसस्स द्वत्तिंसहत्थं, इत्थिया अट्ठवीसतिहत्थं, एकवीसतिया ठानेसु ओभग्गं अन्तं वण्णतो सेतं सक्खरसुधावण्णन्ति ववत्थपेति. सण्ठानतो सीसं छिन्दित्वा लोहितदोणियं संवेल्लेत्वा ठपितधम्मनिसण्ठानं. दिसतो द्वीसु दिसासु जातं. ओकासतो उपरि गलवाटके हेट्ठा च करीसमग्गे विनिबन्धत्ता गलवाटककरीसमग्गपरियन्ते सरीरब्भन्तरे ठितन्ति.

तत्थ यथा लोहितदोणियं ठपितं छिन्नसीसं धम्मनिकळेवरं न जानाति ‘‘अहं लोहितदोणियं ठित’’न्ति, नपि लोहितदोणि जानाति ‘‘मयि छिन्नसीसं धम्मनिकळेवरं ठित’’न्ति; एवमेव न अन्तं जानाति ‘‘अहं सरीरब्भन्तरे ठित’’न्ति, नपि सरीरब्भन्तरं जानाति ‘‘मयि अन्तं ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो अन्तं अन्तभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं अन्तं वण्णादितो ववत्थपेति.

ततो परं अन्तोसरीरे अन्तन्तरे अन्तगुणं वण्णतो सेतं दकसीतलिकमूलवण्णन्ति ववत्थपेति. सण्ठानतो दकसीतलिकमूलसण्ठानमेवाति, गोमुत्तसण्ठानन्तिपि एके. दिसतो द्वीसु दिसासु जातं. ओकासतो कुदालफरसुकम्मादीनि करोन्तानं यन्ताकड्ढनकाले यन्तसुत्तकमिव यन्तफलकानि अन्तभोगे एकतो अग्गळन्ते आबन्धित्वा पादपुञ्छनरज्जुमण्डलकस्स अन्तरा तं सिब्बित्वा ठितरज्जुका विय एकवीसतिया अन्तभोगानं अन्तरा ठितन्ति.

तत्थ यथा पादपुञ्छनरज्जुमण्डलकं सिब्बित्वा ठितरज्जुका न जानाति ‘‘मया पादपुञ्छनरज्जुमण्डलकं सिब्बित’’न्ति, नपि पादपुञ्छनरज्जुमण्डलकं जानाति ‘‘रज्जुका मं सिब्बित्वा ठिता’’ति, एवमेव अन्तगुणं न जानाति ‘‘अहं अन्तं एकवीसतिभोगब्भन्तरे आबन्धित्वा ठित’’न्ति, नपि अन्तं जानाति ‘‘अन्तगुणं मं आबन्धित्वा ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो अन्तगुणं अन्तगुणभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं अन्तगुणं वण्णादितो ववत्थपेति.

ततो परं अन्तोसरीरे उदरियं वण्णतो अज्झोहटाहारवण्णन्ति ववत्थपेति. सण्ठानतो परिस्सावने सिथिलबद्धतण्डुलसण्ठानं. दिसतो उपरिमाय दिसाय जातं. ओकासतो उदरे ठितन्ति . उदरं नाम उभतो निप्पीळियमानस्स अल्लसाटकस्स मज्झे सञ्जातफोटकसदिसं अन्तपटलं, बहि मट्ठं, अन्तो मंसकसम्बुपलिवेठितं, किलिट्ठपावारपुप्फसदिसं, कुथितपनसफलस्स अब्भन्तरसदिसन्तिपि एके. तत्थ तक्कोलका गण्डुप्पादकातालहीरकासूचिमुखकापटतन्तुसुत्तकाति एवमादिद्वत्तिंसकुलप्पभेदा किमयो आकुलब्याकुला सण्डसण्डचारिनो हुत्वा निवसन्ति, ये पानभोजनादिम्हि अविज्जमाने उल्लङ्घित्वा विरवन्ता हदयमंसं अभितुदन्ति पानभोजनादीनि अज्झोहरणवेलायञ्च उद्धंमुखा हुत्वा पठमज्झोहटे द्वे तयो आलोपे तुरिततुरिता विलुम्पन्ति. यं एतेसं किमीनं पसूतिघरं वच्चकुटि गिलानसाला सुसानञ्च होति, यत्थ सेय्यथापि नाम चण्डालगामद्वारे चन्दनिकाय सरदसमये थूलफुसितके देवे वस्सन्ते उदकेन आवूळ्हं मुत्तकरीसचम्मट्ठिन्हारुखण्डखेळसिङ्घाणिकालोहितप्पभुतिनानाकुणपजातं निपतित्वा कद्दमोदकालुळितं सञ्जातकिमिकुलाकुलं हुत्वा द्वीहतीहच्चयेन सूरियातपसन्तापवेगकुथितं उपरि फेणपुप्फुळके मुञ्चन्तं अभिनीलवण्णं परमदुग्गन्धजेगुच्छं उपगन्तुं वा दट्ठुं वा अनरहरूपतं आपज्जित्वा तिट्ठति, पगेव घायितुं वा सायितुं वा; एवमेव नानप्पकारपानभोजनादि दन्तमुसलसंचुण्णितं जिव्हाहत्थसम्परिवत्तितं खेळलालापलिबुद्धं तङ्खणविगतवण्णगन्धरसादिसम्पदं कोलियखलिसुवानवमथुसदिसं निपतित्वा पित्तसेम्हवातपलिवेठितं हुत्वा उदरग्गिसन्तापवेगकुथितं किमिकुलाकुलं उपरूपरि फेणपुप्फुळकानि मुञ्चन्तं परमकसम्बुदुग्गन्धजेगुच्छभावमापज्जित्वा तिट्ठति. यं सुत्वापि पानभोजनादीसु अमनुञ्ञता सण्ठाति, पगेव पञ्ञाचक्खुना ओलोकेत्वा. यत्थ च पतितं पानभोजनादि पञ्चधा विवेकं गच्छति, एकं भागं पाणका खादन्ति, एकं भागं उदरग्गि झापेति, एको भागो मुत्तं होति, एको भागो करीसं होति, एको भागो रसभावं आपज्जित्वा सोणितमंसादीनि उपब्रूहयतीति.

तत्थ यथा परमजेगुच्छाय सुवानदोणिया ठितो सुवानवमथु न जानाति ‘‘अहं सुवानदोणिया ठितो’’ति; नपि सुवानदोणि जानाति ‘‘मयि सुवानवमथु ठितो’’ति. एवमेव न उदरियं जानाति ‘‘अहं इमस्मिं परमदुग्गन्धजेगुच्छे उदरे ठित’’न्ति; नपि उदरं जानाति ‘‘मयि उदरियं ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति . परिच्छेदतो उदरियं उदरियभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं उदरियं वण्णादितो ववत्थपेति.

ततो परं अन्तोसरीरे करीसं वण्णतो येभुय्येन अज्झोहटाहारवण्णन्ति ववत्थपेति. सण्ठानतो ओकाससण्ठानं, दिसतो हेट्ठिमाय दिसाय जातं, ओकासतो पक्कासये ठितन्ति. पक्कासयो नाम हेट्ठा नाभिपिट्ठिकण्टकमूलानं अन्तरे अन्तावसाने उब्बेधेन अट्ठङ्गुलमत्तो वंसनळकब्भन्तरसदिसो पदेसो, यत्थ सेय्यथापि नाम उपरिभूमिभागे पतितं वस्सोदकं ओगळित्वा हेट्ठाभूमिभागं पूरेत्वा तिट्ठति, एवमेव यंकिञ्चि आमासये पतितं पानभोजनादिकं उदरग्गिना फेणुद्देहकं पक्कं पक्कं सण्हकरणिया पिट्ठमिव सण्हभावं आपज्जित्वा अन्तबिलेन ओगळित्वा ओमद्दित्वा वंसनळके पक्खित्तपण्डुमत्तिका विय सन्निचितं हुत्वा तिट्ठति.

तत्थ यथा वंसनळके ओमद्दित्वा पक्खित्तपण्डुमत्तिका न जानाति ‘‘अहं वंसनळके ठिता’’ति, नपि वंसनळको जानाति ‘‘मयि पण्डुमत्तिका ठिता’’ति; एवमेव न करीसं जानाति ‘‘अहं पक्कासये ठित’’न्ति, नपि पक्कासयो जानाति ‘‘मयि करीसं ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो करीसं करीसभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं करीसं वण्णादितो ववत्थपेति.

ततो परं सरीरे सीसकटाहब्भन्तरे मत्थलुङ्गं वण्णतो सेतं अहिछत्तकपिण्डिवण्णन्ति ववत्थपेति. पक्कुथितदुद्धवण्णन्तिपि एके. सण्ठानतो ओकाससण्ठानं. दिसतो उपरिमाय दिसाय जातं. ओकासतो सीसकटाहस्स अब्भन्तरे चत्तारो सिब्बिनिमग्गे निस्साय समोधाय ठपिता चत्तारो पिट्ठपिण्डिका विय समोहितं चतुमत्थलुङ्गपिण्डप्पभेदं हुत्वा ठितन्ति.

तत्थ यथा पुराणलाबुकटाहे पक्खित्तपिट्ठपिण्डि पक्कुथितदुद्धं वा न जानाति ‘‘अहं पुराणलाबुकटाहे ठित’’न्ति, नपि पुराणलाबुकटाहं जानाति ‘‘मयि पिट्ठपिण्डि पक्कुथितदुद्धं वा ठित’’न्ति; एवमेव न मत्थलुङ्गं जानाति ‘‘अहं सीसकटाहब्भन्तरे ठित’’न्ति, नपि सीसकटाहब्भन्तरं जानाति ‘‘मयि मत्थलुङ्गं ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो मत्थलुङ्गं मत्थलुङ्गभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं मत्थलुङ्गं वण्णादितो ववत्थपेति.

ततो परं सरीरे बद्धाबद्धभेदतो दुविधम्पि पित्तं वण्णतो बहलमधुकतेलवण्णन्ति ववत्थपेति. अबद्धपित्तं मिलातबकुलपुप्फवण्णन्तिपि एके. सण्ठानतो ओकाससण्ठानं. दिसतो द्वीसु दिसासु जातं. ओकासतो अबद्धपित्तं केसलोमनखदन्तानं मंसविनिमुत्तट्ठानं थद्धसुक्खचम्मञ्च वज्जेत्वा उदकमिव तेलबिन्दु अवसेससरीरं ब्यापेत्वा ठितं, यम्हि कुपिते अक्खीनि पीतकानि होन्ति भमन्ति, गत्तं कम्पति कण्डूयति. बद्धपित्तं हदयपप्फासानमन्तरे यकनमंसं निस्साय पतिट्ठिते महाकोसातकिकोसकसदिसे पित्तकोसके ठितं, यम्हि कुपिते सत्ता उम्मत्तका होन्ति, विपल्लत्थचित्ता हिरोत्तप्पं छड्डेत्वा अकत्तब्बं करोन्ति, अभासितब्बं भासन्ति, अचिन्तितब्बं चिन्तेन्ति.

तत्थ यथा उदकं ब्यापेत्वा ठितं तेलं न जानाति ‘‘अहं उदकं ब्यापेत्वा ठित’’न्ति, नपि उदकं जानाति ‘‘तेलं मं ब्यापेत्वा ठित’’न्ति; एवमेव न अबद्धपित्तं जानाति ‘‘अहं सरीरं ब्यापेत्वा ठित’’न्ति, नपि सरीरं जानाति ‘‘अबद्धपित्तं मं ब्यापेत्वा ठित’’न्ति. यथा च कोसातकिकोसके ठितं वस्सोदकं न जानाति ‘‘अहं कोसातकिकोसके ठित’’न्ति, नपि कोसातकिकोसको जानाति ‘‘मयि वस्सोदकं ठित’’न्ति; एवमेव न बद्धपित्तं जानाति ‘‘अहं पित्तकोसके ठित’’न्ति, नपि पित्तकोसको जानाति ‘‘मयि बद्धपित्तं ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो पित्तं पित्तभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं पित्तं वण्णादितो ववत्थपेति.

ततो परं सरीरब्भन्तरे एकपत्तपूरप्पमाणं सेम्हं वण्णतो सेतं कच्छकपण्णरसवण्णन्ति ववत्थपेति. सण्ठानतो ओकाससण्ठानं. दिसतो उपरिमाय दिसाय जातं. ओकासतो उदरपटले ठितन्ति. यं पानभोजनादिअज्झोहरणकाले सेय्यथापि नाम उदके सेवालपणकं कट्ठे वा कथले वा पतन्ते छिज्जित्वा द्विधा हुत्वा पुन अज्झोत्थरित्वा तिट्ठति, एवमेव पानभोजनादिम्हि निपतन्ते छिज्जित्वा द्विधा हुत्वा पुन अज्झोत्थरित्वा तिट्ठति, यम्हि च मन्दीभूते पक्कमिव गण्डं पूतिकमिव कुक्कुटण्डं उदरपटलं परमजेगुच्छकुणपगन्धं होति. ततो उग्गतेन च गन्धेन उग्गारोपि मुखम्पि दुग्गन्धं पूतिकुणपसदिसं होति, सो च पुरिसो ‘‘अपेहि दुग्गन्धं वायसी’’ति वत्तब्बतं आपज्जति, यञ्च अभिवड्ढितं बहलत्तमापन्नं पटिकुज्जनफलकमिव वच्चकुटिया उदरपटलब्भन्तरे एव कुणपगन्धं सन्निरुम्भित्वा तिट्ठति.

तत्थ यथा चन्दनिकाय उपरिफेणपटलं न जानाति ‘‘अहं चन्दनिकाय ठित’’न्ति, नपि चन्दनिका जानाति ‘‘मयि फेणपटलं ठित’’न्ति; एवमेव न सेम्हं जानाति ‘‘अहं उदरपटले ठित’’न्ति, नपि उदरपटलं जानाति ‘‘मयि सेम्हं ठितन्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो सेम्हं सेम्हभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं सेम्हं वण्णादितो ववत्थपेति.

ततो परं सरीरे पुब्बो वण्णतो पण्डुपलासवण्णोति ववत्थपेति. सण्ठानतो ओकाससण्ठानो. दिसतो द्वीसु दिसासु जातो. ओकासतो पुब्बस्स ओकासो नाम निबद्धो नत्थि. यत्थ पुब्बो सन्निचितो तिट्ठेय्य, यत्र यत्र खाणुकण्टकप्पहरणग्गिजालादीहि अभिहते सरीरप्पदेसे लोहितं सण्ठहित्वा पच्चति, गण्डपिळकादयो वा उप्पज्जन्ति, तत्र तत्र तिट्ठति.

तत्थ यथा रुक्खस्स तत्थ तत्थ फरसुधारादीहि पहतप्पदेसे अवगळित्वा ठितो निय्यासो न जानाति ‘‘अहं रुक्खस्स पहतप्पदेसे ठितो’’ति, नपि रुक्खस्स पहतप्पदेसो जानाति ‘‘मयि निय्यासो ठितो’’ति; एवमेव न पुब्बो जानाति ‘‘अहं सरीरस्स तत्थ तत्थ खाणुकण्टकादीहि अभिहतप्पदेसे गण्डपिळकादीनं उट्ठितप्पदेसे वा ठितो’’ति, नपि सरीरप्पदेसो जानाति ‘‘मयि पुब्बो ठितो’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो पुब्बो पुब्बभागेन परिच्छिन्नोति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं पुब्बं वण्णादितो ववत्थपेति.

ततो परं सरीरे सन्निचितलोहितं संसरणलोहितन्ति एवं दुविधे लोहिते सन्निचितलोहितं ताव वण्णतो बहलकुथितलाखारसवण्णन्ति ववत्थपेति, संसरणलोहितं अच्छलाखारसवण्णन्ति. सण्ठानतो सब्बम्पि अत्तनो ओकाससण्ठानं. दिसतो सन्निचितलोहितं उपरिमाय दिसाय जातं, संसरणलोहितं द्वीसुपीति. ओकासतो संसरणलोहितं केसलोमनखदन्तानं मंसविनिमुत्तट्ठानञ्चेव थद्धसुक्खचम्मञ्च वज्जेत्वा धमनिजालानुसारेन सब्बं उपादिन्नकसरीरं फरित्वा ठितं. सन्निचितलोहितं यकनस्स हेट्ठाभागं पूरेत्वा एकपत्तपूरणमत्तं वक्कहदयपप्फासानं उपरि थोकं थोकं बिन्दुं पातेन्तं वक्कहदययकनपप्फासे तेमेन्तं ठितं, यम्हि वक्कहदयादीनि अतेमेन्ते सत्ता पिपासिता होन्ति.

तत्थ यथा जज्जरकपाले ठितं उदकं हेट्ठा लेड्डुखण्डादीनि तेमेन्तं न जानाति ‘‘अहं जज्जरकपाले ठितं हेट्ठा लेड्डुखण्डादीनि तेमेमी’’ति, नपि जज्जरकपालं हेट्ठा लेड्डुखण्डादीनि वा जानन्ति ‘‘मयि उदकं ठितं, अम्हे वा तेमेन्तं ठित’’न्ति; एवमेव न लोहितं जानाति ‘‘अहं यकनस्स हेट्ठाभागे वक्कहदयादीनि तेमेन्तं ठित’’न्ति, नपि यकनस्स हेट्ठाभागट्ठानं वक्कहदयादीनि वा जानन्ति ‘‘मयि लोहितं ठितं, अम्हे वा तेमेन्तं ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो लोहितं लोहितभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं लोहितं वण्णादितो ववत्थपेति.

ततो परं सरीरे सेदो वण्णतो पसन्नतिलतेलवण्णोति ववत्थपेति. सण्ठानतो ओकाससण्ठानो. दिसतो द्वीसु दिसासु जातो. ओकासतो सेदस्स ओकासो नाम निबद्धो नत्थि, यत्थ सेदो लोहितं विय सदा तिट्ठेय्य. यस्मा वा यदा अग्गिसन्तापसूरियसन्तापउतुविकारादीहि सरीरं सन्तपति, अथ उदकतो अब्बूळ्हमत्तविसमच्छिन्नभिसमुळालकुमुदनालकलापउदकमिव सब्बकेसलोमकूपविवरेहि पग्घरति. तस्मा तेसं केसलोमकूपविवरानं वसेन तं सण्ठानतो ववत्थपेति. ‘‘सेदपरिग्गण्हकेन च योगावचरेन केसलोमकूपविवरे पूरेत्वा ठितवसेनेव सेदो मनसिकातब्बो’’ति वुत्तं पुब्बाचरियेहि.

तत्थ यथा भिसमुळालकुमुदनालकलापविवरेहि पग्घरन्तं उदकं न जानाति ‘‘अहं भिसमुळालकुमुदनालकलापविवरेहि पग्घरामी’’ति, नपि भिसमुळालकुमुदनालकलापविवरा जानन्ति ‘‘अम्हेहि उदकं पग्घरती’’ति; एवमेव न सेदो जानाति ‘‘अहं केसलोमकूपविवरेहि पग्घरामी’’ति, नपि केसलोमकूपविवरा जानन्ति ‘‘अम्हेहि सेदो पग्घरती’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो सेदो सेदभागेन परिच्छिन्नोति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं सेदं वण्णादितो ववत्थपेति.

ततो परं सरीरे चम्ममंसन्तरे मेदो वण्णतो फालितहलिद्दिवण्णोति ववत्थपेति. सण्ठानतो ओकाससण्ठानो. तथा हि सुखिनो थूलसरीरस्स चम्ममंसन्तरे फरित्वा ठितो हलिद्दिरत्तदुकूलपिलोतिकसण्ठानो, किससरीरस्स जङ्घमंसऊरुमंसपिट्ठिकण्टकनिस्सितपिट्ठिमंसउदरपटलमंसानि निस्साय संवेल्लित्वा ठपितहलिद्दिरत्तदुकूलपिलोतिकखण्डसण्ठानो. दिसतो द्वीसु दिसासु जातो. ओकासतो थूलसरीरस्स सकलसरीरं फरित्वा किसस्स जङ्घामंसादीनि निस्साय ठितो, यो सिनेहसङ्खातोपि हुत्वा परमजेगुच्छत्ता न मत्थकतेलत्थं न गण्डूसतेलत्थं न दीपजालनत्थं सङ्गय्हति.

तत्थ यथा मंसपुञ्जं निस्साय ठिता हलिद्दिरत्तदुकूलपिलोतिका न जानाति ‘‘अहं मंसपुञ्जं निस्साय ठिता’’ति, नपि मंसपुञ्जो जानाति ‘‘हलिद्दिरत्तदुकूलपिलोतिका मं निस्साय ठिता’’ति; एवमेव न मेदो जानाति ‘‘अहं सकलसरीरं जङ्घादीसु वा मंसं निस्साय ठितो’’ति, नपि सकलसरीरं जानाति जङ्घादीसु वा मंसं ‘‘मेदो मं निस्साय ठितो’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो मेदो हेट्ठा मंसेन, उपरि चम्मेन, समन्ततो मेदभागेन परिच्छिन्नोति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं मेदं वण्णादितो ववत्थपेति.

ततो परं सरीरे अस्सु वण्णतो पसन्नतिलतेलवण्णन्ति ववत्थपेति. सण्ठानतो ओकाससण्ठानं. दिसतो उपरिमाय दिसाय जातं. ओकासतो अक्खिकूपकेसु ठितन्ति. न चेतं पित्तकोसके पित्तमिव अक्खिकूपकेसु सदा सन्निचितं हुत्वा तिट्ठति, किन्तु यदा सोमनस्सजाता सत्ता महाहसितं हसन्ति, दोमनस्सजाता रोदन्ति परिदेवन्ति, तथारूपं विसमाहारं वा हरन्ति, यदा च तेसं अक्खीनि धूमरजपंसुकादीहि अभिहञ्ञन्ति, तदा एतेहि सोमनस्सदोमनस्सविसमाहारादीहि समुट्ठहित्वा अस्सु अक्खिकूपकेसु पूरेत्वा तिट्ठति पग्घरति च. ‘‘अस्सुपरिग्गण्हकेन च योगावचरेन अक्खिकूपके पूरेत्वा ठितवसेनेव तं मनसिकातब्ब’’न्ति पुब्बाचरिया वण्णयन्ति.

तत्थ यथा मत्थकच्छिन्नतरुणतालट्ठिकूपकेसु ठितं उदकं न जानाति ‘‘अहं मत्थकच्छिन्नतरुणतालट्ठिकूपकेसु ठित’’न्ति, नपि मत्थकच्छिन्नतरुणतालट्ठिकूपका जानन्ति ‘‘अम्हेसु उदकं ठित’’न्ति; एवमेव न अस्सु जानाति ‘‘अहं अक्खिकूपकेसु ठित’’न्ति, नपि अक्खिकूपका जानन्ति ‘‘अम्हेसु अस्सु ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो अस्सु अस्सुभागेन परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं अस्सुं वण्णादितो ववत्थपेति.

ततो परं सरीरे विलीनसिनेहसङ्खाता वसा वण्णतो आचामे आसित्ततेलवण्णाति ववत्थपेति. सण्ठानतो ओकाससण्ठाना. दिसतो द्वीसु दिसासु जाता. ओकासतो हत्थतलहत्थपिट्ठिपादतलपादपिट्ठिनासापुटनलाटअंसकूटेसु ठिताति. न चेसा एतेसु ओकासेसु सदा विलीना एव हुत्वा तिट्ठति, किन्तु यदा अग्गिसन्तापसूरियसन्तापउतुविसभागधातुविसभागेहि ते पदेसा उस्माजाता होन्ति, तदा तत्थ विलीनाव हुत्वा पसन्नसलिलासु उदकसोण्डिकासु नीहारो विय सरति.

तत्थ यथा उदकसोण्डियो अज्झोत्थरित्वा ठितो नीहारो न जानाति ‘‘अहं उदकसोण्डियो अज्झोत्थरित्वा ठितो’’ति, नपि उदकसोण्डियो जानन्ति ‘‘नीहारो अम्हे अज्झोत्थरित्वा ठितो’’ति; एवमेव न वसा जानाति ‘‘अहं हत्थतलादीनि अज्झोत्थरित्वा ठिता’’ति, नपि हत्थतलादीनि जानन्ति ‘‘वसा अम्हे अज्झोत्थरित्वा ठिता’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो वसा वसाभागेन परिच्छिन्नाति ववत्थपेति. अयमेतिस्सा सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं वसं वण्णादितो ववत्थपेति.

ततो परं सरीरे मुखस्सब्भन्तरे खेळो वण्णतो सेतो फेणवण्णोति ववत्थपेति. सण्ठानतो ओकाससण्ठानोति, समुद्दफेणसण्ठानोतिपि एके. दिसतो उपरिमाय दिसाय जातो. ओकासतो उभोहि कपोलपस्सेहि ओरोहित्वा जिव्हाय ठितोति. न चेसो एत्थ सदा सन्निचितो हुत्वा तिट्ठति, किन्तु यदा सत्ता तथारूपं आहारं पस्सन्ति वा सरन्ति वा, उण्हतित्तकटुकलोणम्बिलानं वा किञ्चि मुखे ठपेन्ति. यदा च तेसं हदयं आगिलायति, किस्मिञ्चिदेव वा जिगुच्छा उप्पज्जति, तदा खेळो उप्पज्जित्वा उभोहि कपोलपस्सेहि ओरोहित्वा जिव्हाय सण्ठाति. अग्गजिव्हाय चेस खेळो तनुको होति, मूलजिव्हाय बहलो, मुखे पक्खित्तञ्च पुथुकं वा तण्डुलं वा अञ्ञं वा किञ्चि खादनीयं नदिपुलिने खतकूपसलिलमिव परिक्खयमगच्छन्तोव सदा तेमनसमत्थो होति.

तत्थ यथा नदिपुलिने खतकूपतले सण्ठितं उदकं न जानाति ‘‘अहं कूपतले सण्ठित’’न्ति , नपि कूपतलं जानाति ‘‘मयि उदकं ठित’’न्ति; एवमेव न खेळो जानाति ‘‘अहं उभोहि कपोलपस्सेहि ओरोहित्वा जिव्हातले सण्ठितो’’ति, नपि जिव्हातलं जानाति ‘‘मयि उभोहि कपोलपस्सेहि ओरोहित्वा खेळो सण्ठितो’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो खेळो खेळभागेन परिच्छिन्नोति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं खेळं वण्णादितो ववत्थपेति.

ततो परं सरीरे सिङ्घाणिका वण्णतो सेता तरुणतालमिञ्जवण्णाति ववत्थपेति. सण्ठानतो ओकाससण्ठाना, सेदेत्वा सेदेत्वा नासापुटे निरन्तरं पक्खित्तवेत्तङ्कुरसण्ठानातिपि एके. दिसतो उपरिमाय दिसाय जाता. ओकासतो नासापुटे पूरेत्वा ठिताति. न चेसा एत्थ सदा सन्निचिता हुत्वा तिट्ठति, किन्तु सेय्यथापि नाम पुरिसो पदुमिनिपत्ते दधिं बन्धित्वा हेट्ठा पदुमिनिपत्तं कण्टकेन विज्झेय्य, अथ तेन छिद्देन दधिपिण्डं गळित्वा बहि पपतेय्य; एवमेव यदा सत्ता रोदन्ति, विसभागाहारउतुवसेन वा सञ्जातधातुक्खोभा होन्ति, तदा अन्तोसीसतो पूतिसेम्हभावं आपन्नं मत्थलुङ्गं गळित्वा तालुमत्थकविवरेन ओतरित्वा नासापुटे पूरेत्वा तिट्ठति.

तत्थ यथा सिप्पिकाय पक्खित्तं पूतिदधि न जानाति ‘‘अहं सिप्पिकाय ठित’’न्ति, नपि सिप्पिका जानाति ‘‘मयि पूतिकं दधि ठित’’न्ति; एवमेव न सिङ्घाणिका जानाति ‘‘अहं नासापुटेसु ठिता’’ति, नपि नासापुटा जानन्ति ‘‘अम्हेसु सिङ्घाणिका ठिता’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो सिङ्घाणिका सिङ्घाणिकभागेन परिच्छिन्नाति ववत्थपेति. अयमेतिस्सा सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं सिङ्घाणिकं वण्णादितो ववत्थपेति.

ततो परं अन्तोसरीरे लसिकाति सरीरसन्धीनं अब्भन्तरे पिच्छिलकुणपं. सा वण्णतो कणिकारनिय्यासवण्णाति ववत्थपेति. सण्ठानतो ओकाससण्ठाना. दिसतो द्वीसु दिसासु जाता. ओकासतो अट्ठिसन्धीनं अब्भञ्जनकिच्चं साधयमाना असीतिसतसन्धीनं अब्भन्तरे ठिताति. यस्स चेसा मन्दा होति, तस्स उट्ठहन्तस्स निसीदन्तस्स अभिक्कमन्तस्स पटिक्कमन्तस्स समिञ्जन्तस्स पसारेन्तस्स अट्ठिकानि कटकटायन्ति, अच्छरिकासद्दं करोन्तो विय विचरति , एकयोजनद्वियोजनमत्तम्पि अद्धानं गतस्स वायोधातु कुप्पति, गत्तानि दुक्खन्ति यस्स पन चेसा बहुका होति, तस्स उट्ठाननिसज्जादीसु न अट्ठीनि कटकटायन्ति, दीघम्पि अद्धानं गतस्स न वायोधातु कुप्पति, न गत्तानि दुक्खन्ति.

तत्थ यथा अब्भञ्जनतेलं न जानाति ‘‘अहं अक्खं अब्भञ्जित्वा ठित’’न्ति, नपि अक्खो जानाति ‘‘मं तेलं अब्भञ्जित्वा ठित’’न्ति; एवमेव न लसिका जानाति ‘‘अहं असीतिसतसन्धियो अब्भञ्जित्वा ठिता’’ति, नपि असीतिसतसन्धियो जानन्ति ‘‘लसिका अम्हे अब्भञ्जित्वा ठिता’’ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो लसिका लसिकभागेन परिच्छिन्नाति ववत्थपेति. अयमेतिस्सा सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं लसिकं वण्णादितो ववत्थपेति.

ततो परं अन्तोसरीरे मुत्तं वण्णतो मासखारोदकवण्णन्ति ववत्थपेति. सण्ठानतो उदकं पूरेत्वा अधोमुखठपितउदककुम्भअन्तरगतउदकसण्ठानं. दिसतो हेट्ठिमाय दिसाय जातं. ओकासतो वत्थिस्सब्भन्तरे ठितन्ति. वत्थि नाम वत्थिपुटो वुच्चति, यत्थ सेय्यथापि नाम चन्दनिकाय पक्खित्ते अमुखे पेळाघटे चन्दनिकारसो पविसति, न चस्स पविसनमग्गो पञ्ञायति; एवमेव सरीरतो मुत्तं पविसति, न चस्स पविसनमग्गो पञ्ञायति निक्खमनमग्गो एव तु पाकटो होति, यम्हि च मुत्तस्स भरिते ‘‘पस्सावं करोमा’’ति सत्तानं आयूहनं होति. तत्थ यथा चन्दनिकाय पक्खित्ते अमुखे पेळाघटे ठितो चन्दनिकारसो न जानाति ‘‘अहं अमुखे पेळाघटे ठितो’’ति, नपि पेळाघटो जानाति ‘‘मयि चन्दनिकारसो ठितो’’ति; एवमेव मुत्तं न जानाति ‘‘अहं वत्थिम्हि ठित’’न्ति, नपि वत्थि जानाति ‘‘मयि मुत्तं ठित’’न्ति. आभोगपच्चवेक्खणविरहिता हि एते धम्मा…पे… न पुग्गलोति. परिच्छेदतो वत्थिअब्भन्तरेन चेव मुत्तभागेन च परिच्छिन्नन्ति ववत्थपेति. अयमेतस्स सभागपरिच्छेदो, विसभागपरिच्छेदो पन केससदिसो एवाति एवं मुत्तं वण्णादितो ववत्थपेति. एवमयं इमं द्वत्तिंसाकारं वण्णादितो ववत्थपेति.

तस्सेवं इमं द्वत्तिंसाकारं वण्णादिवसेन ववत्थपेन्तस्स तं तं भावनानुयोगं आगम्म केसादयो पगुणा होन्ति, कोट्ठासभावेन उपट्ठहन्ति. ततो पभुति सेय्यथापि नाम चक्खुमतो पुरिसस्स द्वत्तिंसवण्णानं पुप्फानं एकसुत्तगन्थितं मालं ओलोकेन्तस्स सब्बपुप्फानि अपुब्बापरियमिव पाकटानि होन्ति; एवमेव ‘‘अत्थि इमस्मिं काये केसा’’ति इमं कायं सतिया ओलोकेन्तस्स सब्बे ते धम्मा अपुब्बापरियमिव पाकटा होन्ति. केसेसु आवज्जितेसु असण्ठहमानाव सति याव मुत्तं, ताव पवत्तति. ततो पभुति तस्स आहिण्डन्ता मनुस्सतिरच्छानादयो च सत्ताकारं विजहित्वा कोट्ठासरासिवसेनेव उपट्ठहन्ति, तेहि च अज्झोहरियमानं पानभोजनादि कोट्ठासरासिम्हि पक्खिप्पमानमिव उपट्ठातीति.

एत्थाह ‘‘अथानेन ततो परं किं कातब्ब’’न्ति? वुच्चते – तदेव निमित्तं आसेवितब्बं भावेतब्बं बहुलीकातब्बं सुववत्थितं ववत्थपेतब्बं. कथं पनायं तं निमित्तं आसेवति भावेति बहुलीकरोति सुववत्थितं ववत्थपेतीति? अयञ्हि तं केसादीनं कोट्ठासभावेन उपट्ठाननिमित्तं आसेवति, सतिया अल्लियति भजति उपगच्छति, सतिगब्भं गण्हापेति. तत्थ लद्धं वा सतिं वड्ढेन्तो तं भावेतीति वुच्चति. बहुलीकरोतीति पुनप्पुनं सतिसम्पयुत्तं वितक्कविचारब्भाहतं करोति. सुववत्थितं ववत्थपेतीति यथा सुट्ठु ववत्थितं होति, न पुन अन्तरधानं गच्छति, तथा तं सतिया ववत्थपेति, उपधारेति उपनिबन्धति.

अथ वा यं पुब्बे अनुपुब्बतो, नातिसीघतो, नातिसणिकतो, विक्खेपप्पहानतो, पण्णत्तिसमतिक्कमनतो, अनुपुब्बमुञ्चनतो, लक्खणतो, तयो च सुत्तन्ताति एवं दसविधं मनसिकारकोसल्लं वुत्तं. तत्थ अनुपुब्बतो मनसिकरोन्तो आसेवति, नातिसीघतो नातिसणिकतो च मनसिकरोन्तो भावेति, विक्खेपप्पहानतो मनसिकरोन्तो बहुली करोति, पण्णत्तिसमतिक्कमनादितो मनसिकरोन्तो सुववत्थितं ववत्थपेतीति वेदितब्बो.

एत्थाह ‘‘कथं पनायं अनुपुब्बादिवसेन एते धम्मे मनसि करोती’’ति? वुच्चते – अयञ्हि केसे मनसि करित्वा तदनन्तरं लोमे मनसि करोति, न नखे. तथा लोमे मनसि करित्वा तदनन्तरं नखे मनसि करोति, न दन्ते. एस नयो सब्बत्थ. कस्मा? उप्पटिपाटिया हि मनसिकरोन्तो सेय्यथापि नाम अकुसलो पुरिसो द्वत्तिंसपदं निस्सेणिं उप्पटिपाटिया आरोहन्तो किलन्तकायो ततो निस्सेणितो पपतति, न आरोहनं सम्पादेति; एवमेव भावनासम्पत्तिवसेन अधिगन्तब्बस्स अस्सादस्स अनधिगमनतो किलन्तचित्तो द्वत्तिंसाकारभावनातो पपतति, न भावनं सम्पादेतीति.

अनुपुब्बतो मनसिकरोन्तोपि च केसा लोमाति नातिसीघतोपि मनसि करोति. अतिसीघतो हि मनसिकरोन्तो सेय्यथापि नाम अद्धानं गच्छन्तो पुरिसो समविसमरुक्खथलनिन्नद्वेधापथादीनि मग्गनिमित्तानि उपलक्खेतुं न सक्कोति, ततो न मग्गकुसलो होति, अद्धानञ्च परिक्खयं नेति; एवमेव वण्णसण्ठानादीनि द्वत्तिंसाकारनिमित्तानि उपलक्खेतुं न सक्कोति, ततो न द्वत्तिंसाकारे कुसलो होति, कम्मट्ठानञ्च परिक्खयं नेति.

यथा च नातिसीघतो, एवं नातिसणिकतोपि मनसि करोति. अतिसणिकतो हि मनसिकरोन्तो सेय्यथापि नाम पुरिसो अद्धानमग्गं पटिपन्नो अन्तरामग्गे रुक्खपब्बततळाकादीसु विलम्बमानो इच्छितप्पदेसं अपापुणन्तो अन्तरामग्गेयेव सीहब्यग्घादीहि अनयब्यसनं पापुणाति; एवमेव द्वत्तिंसाकारभावनासम्पदं अपापुणन्तो भावनाविच्छेदेन अन्तरायेव कामवितक्कादीहि अनयब्यसनं पापुणाति.

नातिसणिकतो मनसिकरोन्तोपि च विक्खेपप्पहानतोपि मनसि करोति. विक्खेपप्पहानतो नाम यथा अञ्ञेसु नवकम्मादीसु चित्तं न विक्खिपति, तथा मनसि करोति. बहिद्धा विक्खेपमानचित्तो हि केसादीस्वेव असमाहितचेतोवितक्को भावनासम्पदं अपापुणित्वा अन्तराव अनयब्यसनं आपज्जति तक्कसिलागमने बोधिसत्तस्स सहायका विय. अविक्खिपमानचित्तो पन केसादीस्वेव समाहितचेतोवितक्को भावनासम्पदं पापुणाति बोधिसत्तो विय तक्कसिलरज्जसम्पदन्ति. तस्सेवं विक्खेपप्पहानतो मनसिकरोतो अधिकारचरियाधिमुत्तीनं वसेन ते धम्मा असुभतो वा वण्णतो वा सुञ्ञतो वा उपट्ठहन्ति.

अथ पण्णत्तिसमतिक्कमनतो ते धम्मे मनसि करोति. पण्णत्तिसमतिक्कमनतोति केसा लोमाति एवमादिवोहारं समतिक्कमित्वा विस्सज्जेत्वा यथूपट्ठितानं असुभादीनंयेव वसेन मनसि करोति. कथं ? यथा अरञ्ञनिवासूपगता मनुस्सा अपरिचितभूमिभागत्ता उदकट्ठानसञ्जाननत्थं साखाभङ्गादिनिमित्तं कत्वा तदनुसारेन गन्त्वा उदकं परिभुञ्जन्ति, यदा पन परिचितभूमिभागा होन्ति, अथ तं निमित्तं विस्सज्जेत्वा अमनसिकत्वाव उदकट्ठानं उपसङ्कमित्वा उदकं परिभुञ्जन्ति, एवमेवायं केसा लोमातिआदिना तंतंवोहारस्स वसेन पठमं ते धम्मे मनसाकासि, तेसु धम्मेसु असुभादीनं अञ्ञतरवसेन उपट्ठहन्तेसु तं वोहारं समतिक्कमित्वा विस्सज्जेत्वा असुभादितोव मनसि करोति.

एत्थाह ‘‘कथं पनस्स एते धम्मा असुभादितो उपट्ठहन्ति, कथं वण्णतो, कथं सुञ्ञतो वा, कथञ्चायमेते असुभतो मनसि करोति, कथं वण्णतो, कथं सुञ्ञतो वा’’ति? केसा तावस्स वण्णसण्ठानगन्धासयोकासवसेन पञ्चधा असुभतो उपट्ठहन्ति, पञ्चधा एव अयमेते असुभतो मनसि करोति. सेय्यथिदं – केसा नामेते वण्णतो असुभा परमप्पटिकूलजेगुच्छा . तथा हि मनुस्सा दिवा पानभोजने पतितं केसवण्णं वाकं वा सुत्तं वा दिस्वा केससञ्ञाय मनोरमम्पि पानभोजनं छड्डेन्ति वा जिगुच्छन्ति वा. सण्ठानतोपि असुभा. तथा हि रत्तिं पानभोजने पतितं केससण्ठानं वाकं वा सुत्तं वा फुसित्वा केससञ्ञाय मनोरमम्पि पानभोजनं छड्डेन्ति वा जिगुच्छन्ति वा. गन्धतोपि असुभा. तथा हि तेलमक्खनपुप्फधूमादिसङ्खारेहि विरहितानं केसानं गन्धो परमजेगुच्छो होति, अग्गीसु पक्खित्तस्स केसस्स गन्धं घायित्वा सत्ता नासिकं पिधेन्ति, मुखम्पि विकुज्जेन्ति. आसयतोपि असुभा. तथा हि नानाविधेन मनुस्सासुचिनिस्सन्देन सङ्कारट्ठाने तण्डुलेय्यकादीनि विय पित्तसेम्हपुब्बलोहितनिस्सन्देन ते आचिता वुद्धिं विरूळ्हिं वेपुल्लं गमिताति. ओकासतोपि असुभा. तथा हि सङ्कारट्ठाने विय तण्डुलेय्यकादीनि परमजेगुच्छे लोमादिएकतिंसकुणपरासिमत्थके मनुस्सानं सीसपलिवेठके अल्लचम्मे जाताति. एस नयो लोमादीसु. एवं ताव अयमेते धम्मे असुभतो उपट्ठहन्ते असुभतो मनसि करोति.

यदि पनस्स वण्णतो उपट्ठहन्ति, अथ केसा नीलकसिणवसेन उपट्ठहन्ति. तथा लोमा दन्ता ओदातकसिणवसेनाति. एस नयो सब्बत्थ . तंतंकसिणवसेनेव अयमेते मनसि करोति, एवं वण्णतो उपट्ठहन्ते वण्णतो मनसि करोति. यदि पनस्स सुञ्ञतो उपट्ठहन्ति, अथ केसा घनविनिब्भोगववत्थानेन ओजट्ठमकसमूहवसेन उपट्ठहन्ति. तथा लोमादयो, यथा उपट्ठहन्ति. अयमेते तथेव मनसि करोति. एवं सुञ्ञतो उपट्ठहन्ते सुञ्ञतो मनसि करोति.

एवं मनसिकरोन्तो अयमेते धम्मे अनुपुब्बमुञ्चनतो मनसि करोति. अनुपुब्बमुञ्चनतोति असुभादीनं अञ्ञतरवसेन उपट्ठिते केसे मुञ्चित्वा लोमे मनसिकरोन्तो सेय्यथापि नाम जलूका नङ्गुट्ठेन गहितप्पदेसे सापेक्खाव हुत्वा तुण्डेन अञ्ञं पदेसं गण्हाति, गहिते च तस्मिं इतरं मुञ्चति, एवमेव केसेसु सापेक्खोव हुत्वा लोमे मनसि करोति, लोमेसु च पतिट्ठिते मनसिकारे केसे मुञ्चति. एस नयो सब्बत्थ. एवं हिस्स अनुपुब्बमुञ्चनतो मनसिकरोतो असुभादीसु अञ्ञतरवसेन ते धम्मा उपट्ठहन्ता अनवसेसतो उपट्ठहन्ति, पाकटतरूपट्ठाना च होन्ति.

अथ यस्स ते धम्मा असुभतो उपट्ठहन्ति, पाकटतरूपट्ठाना च होन्ति, तस्स सेय्यथापि नाम मक्कटो द्वत्तिंसतालके तालवने ब्याधेन परिपातियमानो एकरुक्खेपि असण्ठहन्तो परिधावित्वा यदा निवत्तो होति किलन्तो, अथ एकमेव घनतालपण्णपरिवेठितं तालसुचिं निस्साय तिट्ठति; एवमेव चित्तमक्कटो द्वत्तिंसकोट्ठासके इमस्मिं काये तेनेव योगिना परिपातियमानो एककोट्ठासकेपि असण्ठहन्तो परिधावित्वा यदा अनेकारम्मणविधावने अभिलासाभावेन निवत्तो होति किलन्तो. अथ य्वास्स केसादीसु धम्मो पगुणतरो चरितानुरूपतरो वा, यत्थ वा पुब्बे कताधिकारो होति, तं निस्साय उपचारवसेन तिट्ठति. अथ तमेव निमित्तं पुनप्पुनं तक्काहतं वितक्काहतं करित्वा यथाक्कमं पठमं झानं उप्पादेति, तत्थ पतिट्ठाय विपस्सनमारभित्वा अरियभूमिं पापुणाति.

यस्स पन ते धम्मा वण्णतो उपट्ठहन्ति, तस्सापि सेय्यथापि नाम मक्कटो…पे… अथ य्वास्स केसादीसु धम्मो पगुणतरो चरितानुरूपतरो वा, यत्थ वा पुब्बे कताधिकारो होति, तं निस्साय उपचारवसेन तिट्ठति. अथ तमेव निमित्तं पुनप्पुनं तक्काहतं वितक्काहतं करित्वा यथाक्कमं नीलकसिणवसेन पीतकसिणवसेन वा पञ्चपि रूपावचरज्झानानि उप्पादेति, तेसञ्च यत्थ कत्थचि पतिट्ठाय विपस्सनं आरभित्वा अरियभूमिं पापुणाति.

यस्स पन ते धम्मा सुञ्ञतो उपट्ठहन्ति, सो लक्खणतो मनसि करोति, लक्खणतो मनसिकरोन्तो तत्थ चतुधातुववत्थानवसेन उपचारज्झानं पापुणाति. अथ मनसिकरोन्तो ते धम्मे अनिच्चदुक्खानत्तसुत्तत्तयवसेन मनसि करोति . अयमस्स विपस्सनानयो. सो इमं विपस्सनं आरभित्वा यथाक्कमञ्च पटिपज्जित्वा अरियभूमिं पापुणातीति.

एत्तावता च यं वुत्तं – ‘‘कथं पनायं अनुपुब्बादिवसेन एते धम्मे मनसि करोती’’ति, तं ब्याकतं होति. यञ्चापि वुत्तं – ‘‘भावनावसेन पनस्स एवं वण्णना वेदितब्बा’’ति, तस्सत्थो पकासितो होतीति.

पकिण्णकनयो

इदानि इमस्मिंयेव द्वत्तिंसाकारे वण्णनापरिचयपाटवत्थं अयं पकिण्णकनयो वेदितब्बो –

‘‘निमित्ततो लक्खणतो, धातुतो सुञ्ञतोपि च;

खन्धादितो च विञ्ञेय्यो, द्वत्तिंसाकारनिच्छयो’’ति.

तत्थ निमित्ततोति एवं वुत्तप्पकारे इमस्मिं द्वत्तिंसाकारे सट्ठिसतं निमित्तानि होन्ति, येसं वसेन योगावचरो द्वत्तिंसाकारं कोट्ठासतो परिग्गण्हाति. सेय्यथिदं – केसस्स वण्णनिमित्तं, सण्ठाननिमित्तं, दिसानिमित्तं, ओकासनिमित्तं, परिच्छेदनिमित्तन्ति पञ्च निमित्तानि होन्ति. एवं लोमादीसु.

लक्खणतोति द्वत्तिंसाकारे अट्ठवीसतिसतं लक्खणानि होन्ति, येसं वसेन योगावचरो द्वत्तिंसाकारं लक्खणतो मनसि करोति . सेय्यथिदं – केसस्स थद्धलक्खणं, आबन्धनलक्खणं, उण्हत्तलक्खणं, समुदीरणलक्खणन्ति चत्तारि लक्खणानि होन्ति. एवं लोमादीसु.

धातुतोति द्वत्तिंसाकारे ‘‘छधातुरो, भिक्खवे, अयं पुरिसपुग्गलो’’ति (म. नि. ३.३४३-३४४) एत्थ वुत्तासु धातूसु अट्ठवीसतिसतं धातुयो होन्ति, यासं वसेन योगावचरो द्वत्तिंसाकारं धातुतो परिग्गण्हाति. सेय्यथिदं – या केसे थद्धता, सा पथवीधातु; या आबन्धनता, सा आपोधातु; या परिपाचनता, सा तेजोधातु; या वित्थम्भनता, सा वायोधातूति चतस्सो धातुयो होन्ति. एवं लोमादीसु.

सुञ्ञतोति द्वत्तिंसाकारे अट्ठवीसतिसतं सुञ्ञता होन्ति, यासं वसेन योगावचरो द्वत्तिंसाकारं सुञ्ञतो विपस्सति. सेय्यथिदं – केसे ताव पथवीधातु आपोधात्वादीहि सुञ्ञा, तथा आपोधात्वादयो पथवीधात्वादीहीति चतस्सो सुञ्ञता होन्ति. एवं लोमादीसु.

खन्धादितोति द्वत्तिंसाकारे केसादीसु खन्धादिवसेन सङ्गय्हमानेसु ‘‘केसा कति खन्धा होन्ति, कति आयतनानि, कति धातुयो, कति सच्चानि, कति सतिपट्ठानानी’’ति एवमादिना नयेन विनिच्छयो वेदितब्बो. एवञ्चस्स विजानतो तिणकट्ठसमूहो विय कायो खायति. यथाह –

‘‘नत्थि सत्तो नरो पोसो, पुग्गलो नूपलब्भति;

सुञ्ञभूतो अयं कायो, तिणकट्ठसमूपमो’’ति.

अथस्स या सा –

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स तादिनो;

अमानुसी रति होति, सम्मा धम्मं विपस्सतो’’ति. –

एवं अमानुसी रति वुत्ता, सा अदूरतरा होति. ततो यं तं –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७३-३७४) –

एवं विपस्सनामयं पीतिपामोज्जामतं वुत्तं. तं अनुभवन्तो न चिरेनेव अरियजनसेवितं अजरामरं निब्बानामतं सच्छिकरोतीति.

परमत्थजोतिकाय खुद्दकपाठ-अट्ठकथाय

द्वत्तिंसाकारवण्णना निट्ठिता.