📜

४. कुमारपञ्हवण्णना

अट्ठुप्पत्ति

इदानि एकं नाम किन्ति एवमादीनं कुमारपञ्हानं अत्थवण्णनाक्कमो अनुप्पत्तो. तेसं अट्ठुप्पत्तिं इध निक्खेपप्पयोजनञ्च वत्वा वण्णनं करिस्साम –

अट्ठुप्पत्ति ताव नेसं सोपाको नाम भगवतो महासावको अहोसि. तेनायस्मता जातिया सत्तवस्सेनेव अञ्ञा आराधिता, तस्स भगवा पञ्हब्याकरणेन उपसम्पदं अनुञ्ञातुकामो अत्तना अधिप्पेतत्थानं पञ्हानं ब्याकरणसमत्थतं पस्सन्तो ‘‘एकं नाम कि’’न्ति एवमादिना पञ्हे पुच्छि. सो ब्याकासि. तेन च ब्याकरणेन भगवतो चित्तं आराधेसि. साव तस्सायस्मतो उपसम्पदा अहोसि.

अयं तेसं अट्ठुप्पत्ति.

निक्खेपप्पयोजनं

यस्मा पन सरणगमनेहि बुद्धधम्मसङ्घानुस्सतिवसेन चित्तभावना, सिक्खापदेहि सीलभावना, द्वत्तिंसाकारेन च कायभावना पकासिता, तस्मा इदानि नानप्पकारतो पञ्ञाभावनामुखदस्सनत्थं इमे पञ्हब्याकरणा इध निक्खित्ता. यस्मा वा सीलपदट्ठानो समाधि, समाधिपदट्ठाना च पञ्ञा; यथाह – ‘‘सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावय’’न्ति (सं. नि. १.२३, १९२), तस्मा सिक्खापदेहि सीलं द्वत्तिंसाकारेन तंगोचरं समाधिञ्च दस्सेत्वा समाहितचित्तस्स नानाधम्मपरिक्खाराय पञ्ञाय पभेददस्सनत्थं इध निक्खित्तातिपि विञ्ञातब्बा.

इदं तेसं इध निक्खेपप्पयोजनं.

पञ्हवण्णना

एकं नाम किन्तिपञ्हवण्णना

इदानि तेसं अत्थवण्णना होति – एकं नाम किन्ति भगवा यस्मिं एकधम्मस्मिं भिक्खु सम्मा निब्बिन्दमानो अनुपुब्बेन दुक्खस्सन्तकरो होति, यस्मिं चायमायस्मा निब्बिन्दमानो अनुपुब्बेन दुक्खस्सन्तमकासि, तं धम्मं सन्धाय पञ्हं पुच्छति. ‘‘सब्बे सत्ता आहारट्ठितिका’’ति थेरो पुग्गलाधिट्ठानाय देसनाय विस्सज्जेति. ‘‘कतमा च, भिक्खवे, सम्मासति? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरती’’ति (सं. नि. ५.८) एवमादीनि चेत्थ सुत्तानि एवं विस्सज्जनयुत्तिसम्भवे साधकानि. एत्थ येनाहारेन सब्बे सत्ता ‘‘आहारट्ठितिका’’ति वुच्चन्ति, सो आहारो तं वा नेसं आहारट्ठितिकत्तं ‘‘एकं नाम कि’’न्ति पुट्ठेन थेरेन निद्दिट्ठन्ति वेदितब्बं. तञ्हि भगवता इध एकन्ति अधिप्पेतं, न तु सासने लोके वा अञ्ञं एकं नाम नत्थीति ञापेतुं वुत्तं. वुत्तञ्हेतं भगवता –

‘‘एकधम्मे, भिक्खवे, भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मत्तं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति. कतमस्मिं एकधम्मे? सब्बे सत्ता आहारट्ठितिका. इमस्मिं खो, भिक्खवे, एकधम्मे भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. ‘एको पञ्हो एको उद्देसो एकं वेय्याकरण’न्ति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति (अ. नि. १०.२७).

आहारट्ठितिकाति चेत्थ यथा ‘‘अत्थि, भिक्खवे, सुभनिमित्तं. तत्थ अयोनिसो मनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाया’’ति एवमादीसु (सं. नि. ५.२३२) पच्चयो आहारोति वुच्चति, एवं पच्चयं आहारसद्देन गहेत्वा पच्चयट्ठितिका ‘‘आहारट्ठितिका’’ति वुत्ता. चत्तारो पन आहारे सन्धाय – ‘‘आहारट्ठितिका’’ति वुच्चमाने ‘‘असञ्ञसत्ता देवा अहेतुका अनाहारा अफस्सका अवेदनका’’ति वचनतो (विभ. १०१७) ‘‘सब्बे’’ति वचनमयुत्तं भवेय्य.

तत्थ सिया – एवम्पि वुच्चमाने ‘‘कतमे धम्मा सपच्चया? पञ्चक्खन्धा – रूपक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति (ध. स. १०८९) वचनतो खन्धानंयेव पच्चयट्ठितिकत्तं युत्तं, सत्तानन्तु अयुत्तमेवेतं वचनं भवेय्याति. न खो पनेतं एवं दट्ठब्बं. कस्मा ? सत्तेसु खन्धोपचारसिद्धितो. सत्तेसु हि खन्धोपचारो सिद्धो. कस्मा? खन्धे उपादाय पञ्ञापेतब्बतो. कथं? गेहे गामोपचारो विय. सेय्यथापि हि गेहानि उपादाय पञ्ञापेतब्बत्ता गामस्स एकस्मिम्पि द्वीसु तीसुपि वा गेहेसु दड्ढेसु ‘‘गामो दड्ढो’’ति एवं गेहे गामोपचारो सिद्धो, एवमेव खन्धेसु पच्चयट्ठेन आहारट्ठितिकेसु ‘‘सत्ता आहारट्ठितिका’’ति अयं उपचारो सिद्धोति वेदितब्बो. परमत्थतो च खन्धेसु जायमानेसु जीयमानेसु मीयमानेसु च ‘‘खणे खणे त्वं भिक्खु जायसे च जीयसे च मीयसे चा’’ति वदता भगवता तेसु सत्तेसु खन्धोपचारो सिद्धोति दस्सितो एवाति वेदितब्बो. यतो येन पच्चयाख्येन आहारेन सब्बे सत्ता तिट्ठन्ति, सो आहारो तं वा नेसं आहारट्ठितिकत्तं एकन्ति वेदितब्बं. आहारो हि आहारट्ठितिकत्तं वा अनिच्चताकारणतो निब्बिदाट्ठानं होति. अथ तेसु सब्बसत्तसञ्ञितेसु सङ्खारेसु अनिच्चतादस्सनेन निब्बिन्दमानो अनुपुब्बेन दुक्खस्सन्तकरो होति, परमत्थविसुद्धिं पापुणाति. यथाह –

‘‘सब्बे सङ्खारा अनिच्चाति, यदा पञ्ञाय पस्सति;

अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति. (ध. प. २७७);

एत्थ च ‘‘एकं नाम कि’’न्ति च ‘‘किहा’’ति च दुविधो पाठो, तत्थ सीहळानं किहाति पाठो. ते हि ‘‘कि’’न्ति वत्तब्बे ‘‘किहा’’ति वदन्ति. केचि भणन्ति ‘‘ह-इति निपातो, थेरियानम्पि अयमेव पाठो’’ति उभयथापि पन एकोव अत्थो. यथा रुच्चति, तथा पठितब्बं. यथा पन ‘‘सुखेन फुट्ठो अथ वा दुखेन (ध. प. ८३), दुक्खं दोमनस्सं पटिसंवेदेती’’ति एवमादीसु कत्थचि दुखन्ति च कत्थचि दुक्खन्ति च वुच्चति, एवं कत्थचि एकन्ति, कत्थचि एक्कन्ति वुच्चति. इध पन एकं नामाति अयमेव पाठो.

द्वे नाम किन्तिपञ्हवण्णना

एवं इमिना पञ्हब्याकरणेन आरद्धचित्तो सत्था पुरिमनयेनेव उत्तरिं पञ्हं पुच्छति द्वे नाम किन्ति? थेरो द्वेति पच्चनुभासित्वा ‘‘नामञ्च रूपञ्चा’’ति धम्माधिट्ठानाय देसनाय विस्सज्जेति. तत्थ आरम्मणाभिमुखं नमनतो, चित्तस्स च नतिहेतुतो सब्बम्पि अरूपं ‘‘नाम’’न्ति वुच्चति. इध पन निब्बिदाहेतुत्ता सासवधम्ममेव अधिप्पेतं रुप्पनट्ठेन चत्तारो च महाभूता, सब्बञ्च तदुपादाय पवत्तमानं रूपं ‘‘रूप’’न्ति वुच्चति, तं सब्बम्पि इधाधिप्पेतं. अधिप्पायवसेनेव चेत्थ ‘‘द्वे नाम नामञ्च रूपञ्चा’’ति वुत्तं, न अञ्ञेसं द्विन्नमभावतो. यथाह –

‘‘द्वीसु , भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. कतमेसु द्वीसु? नामे च रूपे च. इमेसु खो, भिक्खवे, द्वीसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. ‘द्वे पञ्हा, द्वे उद्देसा, द्वे वेय्याकरणानी’ति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति (अ. नि. १०.२७).

एत्थ च नामरूपमत्तदस्सनेन अत्तदिट्ठिं पहाय अनत्तानुपस्सनामुखेनेव निब्बिन्दमानो अनुपुब्बेन दुक्खस्सन्तकरो होति, परमत्थविसुद्धिं पापुणातीति वेदितब्बो. यथाह –

‘‘सब्बे धम्मा अनत्ताति, यदा पञ्ञाय पस्सति;

अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति. (ध. प. २७९);

तीणि नाम किन्तिपञ्हवण्णना

इदानि इमिनापि पञ्हब्याकरणेन आरद्धचित्तो सत्था पुरिमनयेनेव उत्तरिं पञ्हं पुच्छति तीणि नाम किन्ति? थेरो तीणीति पच्चनुभासित्वा पुन ब्याकरितब्बस्स अत्थस्स लिङ्गानुरूपं सङ्ख्यं दस्सेन्तो ‘‘तिस्सो वेदना’’ति विस्सज्जेति. अथ वा ‘‘या भगवता ‘तिस्सो वेदना’ति वुत्ता, इमासमत्थमहं तीणीति पच्चेमी’’ति दस्सेन्तो आहाति एवम्पेत्थ अत्थो वेदितब्बो. अनेकमुखा हि देसना पटिसम्भिदापभेदेन देसनाविलासप्पत्तानं. केचि पनाहु ‘‘तीणीति अधिकपदमिद’’न्ति. पुरिमनयेनेव चेत्थ ‘‘तिस्सो वेदना’’ति वुत्तं, न अञ्ञेसं तिण्णमभावतो. यथाह –

‘‘तीसु, भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. कतमेसु तीसु? तीसु वेदनासु. इमेसु खो, भिक्खवे, तीसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. ‘तयो पञ्हा, तयो उद्देसा, तीणि वेय्याकरणानी’ति इति यं तं वुत्तं , इदमेतं पटिच्च वुत्त’’न्ति (अ. नि. १०.२७).

एत्थ च ‘‘यंकिञ्चि वेदयितं, सब्बं तं दुक्खस्मिन्ति वदामी’’ति (सं. नि. ४.२५९) वुत्तसुत्तानुसारेन वा. –

‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;

अदुक्खमसुखं सन्तं, अद्दक्खि नं अनिच्चतो’’ति. (इतिवु. ५३) –

एवं दुक्खदुक्खताविपरिणामदुक्खतासङ्खारदुक्खतानुसारेन वा तिस्सन्नं वेदनानं दुक्खभावदस्सनेन सुखसञ्ञं पहाय दुक्खानुपस्सनामुखेन निब्बिन्दमानो अनुपुब्बेन दुक्खस्सन्तकरो होति, परमत्थविसुद्धिं पापुणातीति वेदितब्बो. यथाह –

‘‘सब्बे सङ्खारा दुक्खाति, यदा पञ्ञाय पस्सति;

अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति. (ध. प. २७८);

चत्तारि नाम किन्तिपञ्हवण्णना

एवं इमिनापि पञ्हब्याकरणेन आरद्धचित्तो सत्था पुरिमनयेनेव उत्तरिं पञ्हं पुच्छति चत्तारि नाम किन्ति? तत्थ इमस्स पञ्हस्स ब्याकरणपक्खे कत्थचि पुरिमनयेनेव चत्तारो आहारा अधिप्पेता. यथाह –

‘‘चतूसु , भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. कतमेसु चतूसु? चतूसु आहारेसु. इमेसु खो, भिक्खवे, चतूसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. ‘चत्तारो पञ्हा चत्तारो उद्देसा चत्तारि वेय्याकरणानी’ति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति (अ. नि. १०.२७).

कत्थचि येसु सुभावितचित्तो अनुपुब्बेन दुक्खस्सन्तकरो होति, तानि चत्तारि सतिपट्ठानानि. यथाह कजङ्गला भिक्खुनी –

‘‘चतूसु, आवुसो, धम्मेसु भिक्खु सम्मा सुभावितचित्तो सम्मा परियन्तदस्सावी सम्मत्तं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति. कतमेसु चतूसु? चतूसु सतिपट्ठानेसु. इमेसु खो, आवुसो, चतूसु धम्मेसु भिक्खु सम्मा सुभावितचित्तो…पे… दुक्खस्सन्तकरो होति. ‘चत्तारो पञ्हा चत्तारो उद्देसा चत्तारि वेय्याकरणानी’ति इति यं तं वुत्तं भगवता, इदमेतं पटिच्च वुत्त’’न्ति (अ. नि. १०.२८).

इध पन येसं चतुन्नं अनुबोधप्पटिवेधतो भवतण्हाछेदो होति, यस्मा तानि चत्तारि अरियसच्चानि अधिप्पेतानि. यस्मा वा इमिना परियायेन ब्याकतं सुब्याकतमेव होति, तस्मा थेरो चत्तारीति पच्चनुभासित्वा ‘‘अरियसच्चानी’’ति विस्सज्जेति. तत्थ चत्तारीति गणनपरिच्छेदो. अरियसच्चानीति अरियानि सच्चानि, अवितथानि अविसंवादकानीति अत्थो. यथाह –

‘‘इमानि खो, भिक्खवे, चत्तारि अरियसच्चानि तथानि अवितथानि अनञ्ञथानि, तस्मा अरियसच्चानीति वुच्चन्ती’’ति (सं. नि. ५.१०९७).

यस्मा वा सदेवकेन लोकेन अरणीयतो अभिगमनीयतोति वुत्तं होति, वायमितब्बट्ठानसञ्ञिते अये वा इरियनतो, अनये वा न इरियनतो, सत्ततिंसबोधिपक्खियअरियधम्मसमायोगतो वा अरियसम्मता बुद्धपच्चेकबुद्धबुद्धसावका एतानि पटिविज्झन्ति, तस्मापि ‘‘अरियसच्चानी’’ति वुच्चन्ति. यथाह –

‘‘चत्तारिमानि , भिक्खवे, अरियसच्चानि…पे… इमानि खो, भिक्खवे, चत्तारि अरियसच्चानि, अरिया इमानि पटिविज्झन्ति, तस्मा अरियसच्चानीति वुच्चन्ती’’ति.

अपिच अरियस्स भगवतो सच्चानीतिपि अरियसच्चानि. यथाह –

‘‘सदेवके, भिक्खवे…पे… सदेवमनुस्साय तथागतो अरियो, तस्मा अरियसच्चानीति वुच्चन्ती’’ति (सं. नि. ५.१०९८).

अथ वा एतेसं अभिसम्बुद्धत्ता अरियभावसिद्धितोपि अरियसच्चानि. यथाह –

‘‘इमेसं खो, भिक्खवे, चतुन्नं अरियसच्चानं यथाभूतं अभिसम्बुद्धत्ता तथागतो अरहं सम्मासम्बुद्धोति वुच्चती’’ति (सं. नि. ५.१०९३).

अयमेतेसं पदत्थो. एतेसं पन अरियसच्चानं अनुबोधप्पटिवेधतो भवतण्हाछेदो होति. यथाह –

‘‘तयिदं , भिक्खवे, दुक्खं अरियसच्चं अनुबुद्धं पटिविद्धं…पे… दुक्खनिरोधगामिनिपटिपदा अरियसच्चं अनुबुद्धं पटिविद्धं, उच्छिन्ना भवतण्हा, खीणा भवनेत्ति, नत्थि दानि पुनब्भवो’’ति (सं. नि. ५.१०९१).

पञ्च नाम किन्तिपञ्हवण्णना

इमिनापि पञ्हब्याकरणेन आरद्धचित्तो सत्था पुरिमनयेनेव उत्तरिं पञ्हं पुच्छति पञ्च नाम किन्ति? थेरो पञ्चाति पच्चनुभासित्वा ‘‘उपादानक्खन्धा’’ति विस्सज्जेति. तत्थ पञ्चाति गणनपरिच्छेदो. उपादानजनिता उपादानजनका वा खन्धा उपादानक्खन्धा. यंकिञ्चि रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणञ्च सासवा उपादानिया, एतेसमेतं अधिवचनं. पुब्बनयेनेव चेत्थ ‘‘पञ्चुपादानक्खन्धा’’ति वुत्तं, न अञ्ञेसं पञ्चन्नमभावतो. यथाह –

‘‘पञ्चसु, भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. कतमेसु पञ्चसु? पञ्चसु उपादानक्खन्धेसु. इमेसु खो, भिक्खवे, पञ्चसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. ‘पञ्च पञ्हा, पञ्च उद्देसा , पञ्च वेय्याकरणानी’ति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति (अ. नि. १०.२७).

एत्थ च पञ्चक्खन्धे उदयब्बयवसेन सम्मसन्तो विपस्सनामतं लद्धा अनुपुब्बेन निब्बानामतं सच्छिकरोति. यथाह –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);

छ नाम किन्तिपञ्हवण्णना

एवं इमिनापि पञ्हब्याकरणेन आरद्धचित्तो सत्था पुरिमनयेनेव उत्तरिं पञ्हं पुच्छति ‘‘छ नाम कि’’न्ति? थेरो इति पच्चनुभासित्वा ‘अज्झत्तिकानि आयतनानी’ति विस्सज्जेति. तत्थ इति गणनपरिच्छेदो, अज्झत्ते नियुत्तानि, अत्तानं वा अधिकत्वा पवत्तानि अज्झत्तिकानि. आयतनतो, आयस्स वा तननतो, आयतस्स वा संसारदुक्खस्स नयनतो आयतनानि, चक्खुसोतघानजिव्हाकायमनानमेतं अधिवचनं. पुब्बनयेन चेत्थ ‘‘छ अज्झत्तिकानि आयतनानी’’ति वुत्तं, न अञ्ञेसं छन्नमभावतो. यथाह –

‘‘छसु , भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. कतमेसु छसु? छसु अज्झत्तिकेसु आयतनेसु. इमेसु खो, भिक्खवे, छसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. ‘छ पञ्हा छ उद्देसा छ वेय्याकरणानी’ति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति (अ. नि. १०.२७).

एत्थ च छ अज्झत्तिकानि आयतनानि, ‘‘सुञ्ञो गामोति खो, भिक्खवे, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचन’’न्ति (सं. नि. ४.२३८) वचनतो सुञ्ञतो पुब्बुळकमरीचिकादीनि विय अचिरट्ठितिकतो तुच्छतो वञ्चनतो च समनुपस्सं निब्बिन्दमानो अनुपुब्बेन दुक्खस्सन्तं कत्वा मच्चुराजस्स अदस्सनं उपेति. यथाह –

‘‘यथा पुब्बुळकं पस्से, यथा पस्से मरीचिकं;

एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति. (ध. प. १७०);

सत्त नाम किन्तिपञ्हवण्णना

इमिनापि पञ्हब्याकरणेन आरद्धचित्तो सत्था उत्तरिं पञ्हं पुच्छति सत्त नाम किन्ति? थेरो किञ्चापि महापञ्हब्याकरणे सत्त विञ्ञाणट्ठितियो वुत्ता, अपिच खो पन येसु धम्मेसु सुभावितचित्तो भिक्खु दुक्खस्सन्तकरो होति, ते दस्सेन्तो ‘‘सत्त बोज्झङ्गा’’ति विस्सज्जेति. अयम्पि चत्थो भगवता अनुमतो एव. यथाह –

‘‘पण्डिता गहपतयो कजङ्गलिका भिक्खुनी, महापञ्ञा गहपतयो कजङ्गलिका भिक्खुनी, मञ्चेपि तुम्हे गहपतयो उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ, अहम्पि चेतं एवमेव ब्याकरेय्यं, यथा तं कजङ्गलिकाय भिक्खुनिया ब्याकत’’न्ति (अ. नि. १०.२८).

ताय च एवं ब्याकतं –

‘‘सत्तसु, आवुसो, धम्मेसु भिक्खु सम्मा सुभावितचित्तो…पे… दुक्खस्सन्तकरो होति. कतमेसु सत्तसु? सत्तसु बोज्झङ्गेसु. इमेसु खो, आवुसो, सत्तसु धम्मेसु भिक्खु सम्मा सुभावितचित्तो…पे… दुक्खस्सन्तकरो होति. ‘सत्त पञ्हा सत्त उद्देसा सत्त वेय्याकरणानी’ति इति यं तं वुत्तं भगवता, इदमेतं पटिच्च वुत्त’’न्ति (अ. नि. १०.२८).

एवमयमत्थो भगवता अनुमतो एवाति वेदितब्बो.

तत्थ सत्ताति ऊनाधिकनिवारणगणनपरिच्छेदो. बोज्झङ्गाति सतिआदीनं धम्मानमेतं अधिवचनं. तत्रायं पदत्थो – एताय लोकियलोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादि- अनेकुपद्दवप्पटिपक्खभूताय सतिधम्मविचयवीरियपीतिप्पस्सद्धिसमाधुपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा बोधि, किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति वुत्तं होति. यथाह – ‘‘सत्त बोज्झङ्गे भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’’ति. यथावुत्तप्पकाराय वा एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावकोपि बोधि. इति तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गभूतत्ता बोज्झङ्गा झानङ्गमग्गङ्गानि विय, तस्स वा बोधीति लद्धवोहारस्स अरियसावकस्स अङ्गभूतत्तापि बोज्झङ्गा सेनङ्गरथङ्गादयो विय.

अपिच ‘‘बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बोधाय संवत्तन्तीति बोज्झङ्गा, बुज्झन्तीति बोज्झङ्गा, अनुबुज्झन्तीति बोज्झङ्गा, पटिबुज्झन्तीति बोज्झङ्गा, सम्बुज्झन्तीति बोज्झङ्गा’’ति (पटि. म. २.१७) इमिनापि पटिसम्भिदायं वुत्तेन विधिना बोज्झङ्गानं बोज्झङ्गट्ठो वेदितब्बो. एवमिमे सत्त बोज्झङ्गे भावेन्तो बहुलीकरोन्तो न चिरस्सेव एकन्तनिब्बिदादिगुणपटिलाभी होति, तेन दिट्ठेव धम्मे दुक्खस्सन्तकरो होतीति वुच्चति . वुत्तञ्चेतं भगवता –

‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा भाविता बहुलीकता एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’’ति (सं. नि. ५.२०१).

अट्ठ नाम किन्तिपञ्हवण्णना

एवं इमिनापि पञ्हब्याकरणेन आरद्धचित्तो सत्था उत्तरिं पञ्हं पुच्छति अट्ठ नाम किन्ति? थेरो किञ्चापि महापञ्हब्याकरणे अट्ठ लोकधम्मा वुत्ता, अपिच खो पन येसु धम्मेसु सुभावितचित्तो भिक्खु दुक्खस्सन्तकरो होति, ते दस्सेन्तो ‘‘अरियानि अट्ठ मग्गङ्गानी’’ति अवत्वा यस्मा अट्ठङ्गविनिमुत्तो मग्गो नाम नत्थि, अट्ठङ्गमत्तमेव तु मग्गो, तस्मा तमत्थं साधेन्तो देसनाविलासेन अरियो अट्ठङ्गिको मग्गोति विस्सज्जेति. भगवतापि चायमत्थो देसनानयो च अनुमतो एव. यथाह –

‘‘पण्डिता गहपतयो कजङ्गलिका भिक्खुनी…पे… अहम्पि एवमेव ब्याकरेय्यं, यथा तं कजङ्गलिकाय भिक्खुनिया ब्याकत’’न्ति (अ. नि. १०.२८).

ताय च एवं ब्याकतं –

‘‘अट्ठसु, आवुसो, धम्मेसु भिक्खु सम्मा सुभावितचित्तो…पे… दुक्खस्सन्तकरो होति. ‘अट्ठ पञ्हा, अट्ठ उद्देसा, अट्ठ वेय्याकरणानी’ति इति यं तं वुत्तं भगवता, इदमेतं पटिच्च वुत्त’’न्ति (अ. नि. १०.२८).

एवमयं अत्थो च देसनानयो च भगवता अनुमतो एवाति वेदितब्बो.

तत्थ अरियोति निब्बानत्थिकेहि अभिगन्तब्बो, अपिच आरका किलेसेहि वत्तनतो, अरियभावकरणतो, अरियफलपटिलाभतो चापि अरियोति वेदितब्बो. अट्ठ अङ्गानि अस्साति अट्ठङ्गिको. स्वायं चतुरङ्गिका विय सेना, पञ्चङ्गिकं विय च तूरियं अङ्गविनिब्भोगेन अनुपलब्भसभावतो अङ्गमत्तमेवाति वेदितब्बो. मग्गति इमिना निब्बानं, सयं वा मग्गति, किलेसे मारेन्तो वा गच्छतीति मग्गो.

एवमट्ठप्पभेदञ्चिमं अट्ठङ्गिकं मग्गं भावेन्तो भिक्खु अविज्जं भिन्दति, विज्जं उप्पादेति, निब्बानं सच्छिकरोति, तेन दिट्ठेव धम्मे दुक्खस्सन्तकरो होतीति वुच्चति. वुत्तञ्हेतं –

‘‘सेय्यथापि, भिक्खवे, सालिसूकं वा यवसूकं वा सम्मा पणिहितं हत्थेन वा पादेन वा अक्कन्तं हत्थं वा पादं वा भेच्छति, लोहितं वा उप्पादेस्सतीति ठानमेतं विज्जति. तं किस्स हेतु? सम्मा पणिहितत्ता, भिक्खवे, सूकस्स, एवमेव खो, भिक्खवे , सो वत भिक्खु सम्मा पणिहिताय दिट्ठिया सम्मा पणिहिताय मग्गभावनाय अविज्जं भेच्छति, विज्जं उप्पादेस्सति, निब्बानं सच्छिकरिस्सतीति ठानमेतं विज्जती’’ति (अ. नि. १.४२).

नव नाम किन्तिपञ्हवण्णना

इमिनापि पञ्हब्याकरणेन आरद्धचित्तो सत्था उत्तरिं पञ्हं पुच्छति नव नाम किन्ति? थेरो नवइति पच्चनुभासित्वा ‘‘सत्तावासा’’ति विस्सज्जेति. तत्थ नवाति गणनपरिच्छेदो. सत्ताति जीवितिन्द्रियप्पटिबद्धे खन्धे उपादाय पञ्ञत्ता पाणिनो पण्णत्ति वा. आवासाति आवसन्ति एतेसूति आवासा, सत्तानं आवासा सत्तावासा. एस देसनामग्गो, अत्थतो पन नवविधानं सत्तानमेतं अधिवचनं. यथाह –

‘‘सन्तावुसो, सत्ता नानत्तकाया नानत्तसञ्ञिनो, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका, अयं पठमो सत्तावासो. सन्तावुसो, सत्ता नानत्तकाया एकत्तसञ्ञिनो, सेय्यथापि, देवा ब्रह्मकायिका, पठमाभिनिब्बत्ता, अयं दुतियो सत्तावासो. सन्तावुसो, सत्ता एकत्तकाया नानत्तसञ्ञिनो, सेय्यथापि, देवा आभस्सरा, अयं ततियो सत्तावासो. सन्तावुसो, सत्ता एकत्तकाया एकत्तसञ्ञिनो, सेय्यथापि, देवा सुभकिण्हा, अयं चतुत्थो सत्तावासो. सन्तावुसो, सत्ता असञ्ञिनो अप्पटिसंवेदिनो, सेय्यथापि, देवा असञ्ञसत्ता, अयं पञ्चमो सत्तावासो. सन्तावुसो, सत्ता सब्बसो रूपसञ्ञानं…पे… आकासानञ्चायतनूपगा , अयं छट्ठो सत्तावासो. सन्तावुसो, सत्ता…पे… विञ्ञाणञ्चायतनूपगा, अयं सत्तमो सत्तावासो. सन्तावुसो, सत्ता…पे… आकिञ्चञ्ञायतनूपगा, अयं अट्ठमो सत्तावासो. सन्तावुसो, सत्ता…पे… नेवसञ्ञानासञ्ञायतनूपगा, अयं नवमो सत्तावासो’’ति (दी. नि. ३.३४१).

पुरिमनयेनेव चेत्थ ‘‘नव सत्तावासा’’ति वुत्तं, न अञ्ञेसं नवन्नमभावतो. यथाह –

‘‘नवसु, भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. कतमेसु नवसु? नवसु सत्तावासेसु. इमेसु खो, भिक्खवे, नवसु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. ‘नव पञ्हा , नव उद्देसा, नव वेय्याकरणानी’ति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति (अ. नि. १०.२७).

एत्थ च ‘‘नव धम्मा परिञ्ञेय्या. कतमे नव? नव सत्तावासा’’ति (दी. नि. ३.३५९) वचनतो नवसु सत्तावासेसु ञातपरिञ्ञाय धुवसुभसुखत्तभावदस्सनं पहाय सुद्धसङ्खारपुञ्जमत्तदस्सनेन निब्बिन्दमानो तीरणपरिञ्ञाय अनिच्चानुपस्सनेन विरज्जमानो दुक्खानुपस्सनेन विमुच्चमानो अनत्तानुपस्सनेन सम्मा परियन्तदस्सावी पहानपरिञ्ञाय सम्मत्तमभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति. तेनेतं वुत्तं –

‘‘नवसु, भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दिट्ठेव धम्मे दुक्खस्सन्तकरो होति. कतमेसु नवसु? नवसु सत्तावासेसू’’ति (अ. नि. १०.२७).

दस नाम किन्तिपञ्हवण्णना

एवं इमिनापि पञ्हब्याकरणेन आरद्धचित्तो सत्था उत्तरिं पञ्हं पुच्छति दस नाम किन्ति? तत्थ किञ्चापि इमस्स पञ्हस्स इतो अञ्ञत्र वेय्याकरणेसु दस अकुसलकम्मपथा वुत्ता. यथाह –

‘‘दससु, भिक्खवे, धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे… दुक्खस्सन्तकरो होति. कतमेसु दससु? दससु अकुसलकम्मपथेसु. इमेसु खो, भिक्खवे, दससु धम्मेसु भिक्खु सम्मा निब्बिन्दमानो…पे. … दुक्खस्सन्तकरो होति. ‘दस पञ्हा दस उद्देसा दस वेय्याकरणानी’ति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति (अ. नि. १०.२७).

इध पन यस्मा अयमायस्मा अत्तानं अनुपनेत्वा अञ्ञं ब्याकातुकामो, यस्मा वा इमिना परियायेन ब्याकतं सुब्याकतमेव होति, तस्मा येहि दसहि अङ्गेहि समन्नागतो अरहाति पवुच्चति, तेसं अधिगमं दीपेन्तो दसहङ्गेहि समन्नागतो अरहाति पवुच्चतीति पुग्गलाधिट्ठानाय देसनाय विस्सज्जेति. यतो एत्थ येहि दसहि अङ्गेहि समन्नागतो अरहाति पवुच्चति, तानि दसङ्गानि ‘‘दस नाम कि’’न्ति पुट्ठेन थेरेन निद्दिट्ठानीति वेदितब्बानि. तानि च दस –

‘‘असेखो असेखोति, भन्ते, वुच्चति, कित्तावता नु खो, भन्ते, भिक्खु असेखो होतीति? इध, भिक्खवे, भिक्खु असेखाय सम्मादिट्ठिया समन्नागतो होति, असेखेन सम्मासङ्कप्पेन समन्नागतो होति, असेखाय सम्मावाचाय समन्नागतो होति, असेखेन सम्माकम्मन्तेन समन्नागतो होति, असेखेन सम्माआजीवेन समन्नागतो होति, असेखेन सम्मावायामेन समन्नागतो होति, असेखाय सम्मासतिया समन्नागतो होति, असेखेन सम्मासमाधिना समन्नागतो होति, असेखेन सम्माञाणेन समन्नागतो होति, असेखाय सम्माविमुत्तिया समन्नागतो होति. एवं खो, भिक्खवे, भिक्खु असेखो होती’’ति (अ. नि. १०.१११). –

एवमादीसु सुत्तेसु वुत्तनयेनेव वेदितब्बानीति.

परमत्थजोतिकाय खुद्दकपाठ-अट्ठकथाय

कुमारपञ्हवण्णना निट्ठिता.