📜

५. मङ्गलसुत्तवण्णना

निक्खेपप्पयोजनं

इदानि कुमारपञ्हानन्तरं निक्खित्तस्स मङ्गलसुत्तस्स अत्थवण्णनाक्कमो अनुप्पत्तो, तस्स इध निक्खेपप्पयोजनं वत्वा अत्थवण्णनं करिस्साम. सेय्यथिदं – इदञ्हि सुत्तं इमिना अनुक्कमेन भगवता अवुत्तम्पि य्वायं सरणगमनेहि सासनोतारो, सिक्खापदद्वत्तिंसाकारकुमारपञ्हेहि च सीलसमाधिपञ्ञाप्पभेदनयो दस्सितो, सब्बोपेस परममङ्गलभूतो, यतो मङ्गलत्थिकेन एत्थेव अभियोगो कातब्बो, सो चस्स मङ्गलभावो इमिना सुत्तानुसारेन वेदितब्बोति दस्सनत्थं वुत्तं.

इदमस्स इध निक्खेपप्पयोजनं.

पठममहासङ्गीतिकथा

एवं निक्खित्तस्स पनस्स अत्थवण्णनत्थं अयं मातिका –

‘‘वुत्तं येन यदा यस्मा, चेतं वत्वा इमं विधिं;

एवमिच्चादिपाठस्स, अत्थं नानप्पकारतो.

‘‘वण्णयन्तो समुट्ठानं, वत्वा यं यत्थ मङ्गलं;

ववत्थपेत्वा तं तस्स, मङ्गलत्तं विभावये’’ति.

तत्थ ‘‘वुत्तं येन यदा यस्मा, चेतं वत्वा इमं विधि’’न्ति अयं ताव अद्धगाथा यदिदं ‘‘एवं मे सुतं एकं समयं भगवा…पे… भगवन्तं गाथाय अज्झभासी’’ति, इदं वचनं सन्धाय वुत्ता. इदञ्हि अनुस्सववसेन वुत्तं, सो च भगवा सयम्भू अनाचरियको, तस्मा नेदं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. यतो वत्तब्बमेतं ‘‘इदं वचनं केन वुत्तं , कदा, कस्मा च वुत्त’’न्ति. वुच्चते – आयस्मता आनन्देन वुत्तं, तञ्च पठममहासङ्गीतिकाले.

पठममहासङ्गीति चेसा सब्बसुत्तनिदानकोसल्लत्थमादितो पभुति एवं वेदितब्बा. धम्मचक्कप्पवत्तनञ्हि आदिं कत्वा याव सुभद्दपरिब्बाजकविनयना, कतबुद्धकिच्चे कुसिनारायं उपवत्तने मल्लानं सालवने यमकसालानमन्तरे विसाखपुण्णमदिवसे पच्चूससमये अनुपादिसेसाय निब्बानधातुया परिनिब्बुते, भगवति लोकनाथे भगवतो परिनिब्बाने सन्निपतितानं सत्तन्नं भिक्खुसतसहस्सानं सङ्घत्थेरो आयस्मा महाकस्सपो सत्ताहपरिनिब्बुते भगवति सुभद्देन वुड्ढपब्बजितेन ‘‘अलं, आवुसो, मा सोचित्थ, मा परिदेवित्थ, सुमुत्ता मयं तेन महासमणेन, उपद्दुता च होम ‘इदं वो कप्पति इदं वो न कप्पती’ति, इदानि पन मयं यं इच्छिस्साम तं करिस्साम, यं न इच्छिस्साम न तं करिस्सामा’’ति (चूळव. ४३७; दी. नि. २.२३२) वुत्तवचनमनुस्सरन्तो ‘‘ठानं खो पनेतं विज्जति यं पापभिक्खू ‘अतीतसत्थुकं पावचन’न्ति मञ्ञमाना पक्खं लभित्वा न चिरस्सेव सद्धम्मं अन्तरधापेय्युं. याव च धम्मविनयो तिट्ठति, ताव अनतीतसत्थुकमेव पावचनं होति. यथाह भगवा –

‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति (दी. नि. २.२१६).

‘‘यंनूनाहं धम्मञ्च विनयञ्च सङ्गायेय्यं, यथयिदं सासनं अद्धनियं अस्स चिरट्ठितिकं’’.

यञ्चाहं भगवता –

‘‘धारेस्ससि पन मे त्वं, कस्सप, साणानि पंसुकूलानि निब्बसनानी’’ति वत्वा चीवरे साधारणपरिभोगेन चेव –

‘‘अहं, भिक्खवे, यावदे आकङ्खामि विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरामि, कस्सपोपि, भिक्खवे, यावदेव आकङ्खति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरती’’ति –

एवमादिना नयेन नवानुपुब्बविहारछळभिञ्ञाप्पभेदे उत्तरिमनुस्सधम्मे अत्तना समसमट्ठपनेन च अनुग्गहितो, तस्स मे किमञ्ञं आणण्यं भविस्सति? ‘‘ननु मं भगवा राजा विय सककवचइस्सरियानुप्पदानेन अत्तनो कुलवंसप्पतिट्ठापकं पुत्तं ‘सद्धम्मवंसप्पतिट्ठापको मे अयं भविस्सती’ति मन्त्वा इमिना असाधारणेन अनुग्गहेन अनुग्गहेसी’’ति चिन्तयन्तो धम्मविनयसङ्गायनत्थं भिक्खूनं उस्साहं जनेसि? यथाह –

‘‘अथ खो आयस्मा महाकस्सपो भिक्खू आमन्तेसि – एकमिदाहं, आवुसो, समयं पावाय कुसिनारं अद्धानमग्गप्पटिपन्नो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेही’’ति (दी. नि. २.२३१; चूळव. ४३७) सब्बं सुभद्दकण्डं वित्थारेतब्बं.

ततो परं आह –

‘‘हन्द मयं, आवुसो, धम्मञ्च विनयञ्च सङ्गायेय्याम, पुरे अधम्मो दिप्पति, धम्मो पटिबाहिय्यति, अविनयो दिप्पति, विनयो पटिबाहिय्यति, पुरे अधम्मवादिनो बलवन्तो होन्ति, धम्मवादिनो दुब्बला होन्ति, अविनयवादिनो बलवन्तो होन्ति, विनयवादिनो दुब्बला होन्ती’’ति (चूळव. ४३७).

भिक्खू आहंसु ‘‘तेन हि, भन्ते, थेरो भिक्खू उच्चिनतू’’ति. थेरो सकलनवङ्गसत्थुसासनपरियत्तिधरे पुथुज्जनसोतापन्नसकदागामिअनागामिसुक्खविपस्सकखीणासवभिक्खू अनेकसते अनेकसहस्से च वज्जेत्वा तिपिटकसब्बपरियत्तिप्पभेदधरे पटिसम्भिदाप्पत्ते महानुभावे येभुय्येन भगवता एतदग्गं आरोपिते तेविज्जादिभेदे खीणासवभिक्खूयेव एकूनपञ्चसते परिग्गहेसि. ये सन्धाय इदं वुत्तं ‘‘अथ खो आयस्मा महाकस्सपो एकेनूनपञ्चअरहन्तसतानि उच्चिनी’’ति (चूळव. ४३७).

किस्स पन थेरो एकेनूनमकासीति? आयस्मतो आनन्दत्थेरस्स ओकासकरणत्थं. तेन हायस्मता सहापि विनापि न सक्का धम्मसङ्गीति कातुं. सो हायस्मा सेखो सकरणीयो, तस्मा सह न सक्का, यस्मा पनस्स किञ्चि दसबलदेसितं सुत्तगेय्यादिकं भगवतो असम्मुखा पटिग्गहितं नाम नत्थि, तस्मा विनापि न सक्का. यदि एवं सेखोपि समानो धम्मसङ्गीतिया बहूकारत्ता थेरेन उच्चिनितब्बो अस्स, अथ कस्मा न उच्चिनितोति? परूपवादविवज्जनतो . थेरो हि आयस्मन्ते आनन्दे अतिविय विस्सत्थो अहोसि. तथा हि नं सिरस्मिं पलितेसु जातेसुपि ‘‘न वायं कुमारको मत्तमञ्ञासी’’ति (सं. नि. २.१५४) कुमारकवादेन ओवदति. सक्यकुलप्पसुतो चायं आयस्मा तथागतस्स भाता चूळपितु पुत्तो, तत्र भिक्खू छन्दागमनं विय मञ्ञमाना ‘‘बहू असेखपटिसम्भिदाप्पत्ते भिक्खू ठपेत्वा आनन्दं सेखपटिसम्भिदाप्पत्तं थेरो उच्चिनी’’ति उपवदेय्युं. तं परूपवादं परिविवज्जेन्तो ‘‘आनन्दं विना सङ्गीति न सक्का कातुं, भिक्खूनंयेव अनुमतिया गहेस्सामी’’ति न उच्चिनि.

अथ सयमेव भिक्खू आनन्दस्सत्थाय थेरं याचिंसु. यथाह –

‘‘भिक्खू आयस्मन्तं महाकस्सपं एतदवोचुं – ‘अयं, भन्ते, आयस्मा आनन्दो किञ्चापि सेखो, अभब्बो छन्दा दोसा मोहा भया अगतिं गन्तुं, बहु चानेन भगवतो सन्तिके धम्मो च विनयो च परियत्तो, तेन हि, भन्ते, थेरो आयस्मन्तम्पि आनन्दं उच्चिनतू’ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तम्पि आनन्दं उच्चिनी’’ति (चूळव. ४३७).

एवं भिक्खूनं अनुमतिया उच्चिनितेन तेनायस्मता सद्धिं पञ्चथेरसतानि अहेसुं.

अथ खो थेरानं भिक्खूनं एतदहोसि – ‘‘कत्थ नु खो मयं धम्मञ्च विनयञ्च सङ्गायेय्यामा’’ति. अथ खो थेरानं भिक्खूनं एतदहोसि ‘‘राजगहं खो महागोचरं पहूतसेनासनं, यंनून मयं राजगहे वस्सं वसन्ता धम्मञ्च विनयञ्च सङ्गायेय्याम, नञ्ञे भिक्खू राजगहे वस्सं उपगच्छेय्यु’’न्ति. कस्मा पन नेसं एतदहोसि? इदं अम्हाकं थावरकम्मं, कोचि विसभागपुग्गलो सङ्घमज्झं पविसित्वा उक्कोटेय्याति. अथायस्मा महाकस्सपो ञत्तिदुतियेन कम्मेन सावेसि. तं सङ्गीतिक्खन्धके (चूळव. ४३७) वुत्तनयेनेव ञातब्बं.

अथ तथागतस्स परिनिब्बानतो सत्तसु साधुकीळनदिवसेसु सत्तसु च धातुपूजादिवसेसु वीतिवत्तेसु ‘‘अड्ढमासो अतिक्कन्तो, इदानि गिम्हानं दियड्ढो मासो सेसो, उपकट्ठा वस्सूपनायिका’’ति मन्त्वा महाकस्सपत्थेरो ‘‘राजगहं, आवुसो, गच्छामा’’ति उपड्ढं भिक्खुसङ्घं गहेत्वा एकं मग्गं गतो. अनुरुद्धत्थेरोपि उपड्ढं गहेत्वा एकं मग्गं गतो, आनन्दत्थेरो पन भगवतो पत्तचीवरं गहेत्वा भिक्खुसङ्घपरिवुतो सावत्थिं गन्त्वा राजगहं गन्तुकामो येन सावत्थि, तेन चारिकं पक्कामि. आनन्दत्थेरेन गतगतट्ठाने महापरिदेवो अहोसि, ‘‘भन्ते आनन्द, कुहिं सत्थारं ठपेत्वा आगतोसी’’ति? अनुपुब्बेन सावत्थिं अनुप्पत्ते थेरे भगवतो परिनिब्बानसमये विय महापरिदेवो अहोसि.

तत्र सुदं आयस्मा आनन्दो अनिच्चतादिपटिसंयुत्ताय धम्मिया कथाय तं महाजनं सञ्ञापेत्वा जेतवनं पविसित्वा दसबलेन वसितगन्धकुटिया द्वारं विवरित्वा मञ्चपीठं नीहरित्वा पप्फोटेत्वा गन्धकुटिं सम्मज्जित्वा मिलातमालाकचवरं छड्डेत्वा मञ्चपीठं अतिहरित्वा पुन यथाठाने ठपेत्वा भगवतो ठितकाले करणीयं वत्तं सब्बमकासि. अथ थेरो भगवतो परिनिब्बानतो पभुति ठाननिसज्जबहुलत्ता उस्सन्नधातुकं कायं समस्सासेतुं दुतियदिवसे खीरविरेचनं पिवित्वा विहारेयेव निसीदि, यं सन्धाय सुभेन माणवेन पहितं माणवकं एतदवोच –

‘‘अकालो खो, माणवक, अत्थि मे अज्ज भेसज्जमत्ता पीता, अप्पेव नाम स्वेपि उपसङ्कमेय्यामा’’ति (दी. नि. १.४४७).

दुतियदिवसे चेतकत्थेरेन पच्छासमणेन गन्त्वा सुभेन माणवेन पुट्ठो दीघनिकाये सुभसुत्तं नाम दसमं सुत्तमभासि.

अथ खो थेरो जेतवने विहारे खण्डफुल्लप्पटिसङ्खरणं कारापेत्वा उपकट्ठाय वस्सूपनायिकाय राजगहं गतो. तथा महाकस्सपत्थेरो अनुरुद्धत्थेरो च सब्बं भिक्खुसङ्घं गहेत्वा राजगहमेव गता.

तेन खो पन समयेन राजगहे अट्ठारस महाविहारा होन्ति. ते सब्बेपि छड्डितपतितउक्लापा अहेसुं. भगवतो हि परिनिब्बाने सब्बे भिक्खू अत्तनो अत्तनो पत्तचीवरं गहेत्वा विहारे च परिवेणे च छड्डेत्वा अगमंसु. तत्थ थेरा भगवतो वचनपूजनत्थं तित्थियवादपरिमोचनत्थञ्च ‘‘पठमं मासं खण्डफुल्लप्पटिसङ्खरणं करोमा’’ति चिन्तेसुं. तित्थिया हि वदेय्युं ‘‘समणस्स गोतमस्स सावका सत्थरि ठितेयेव विहारे पटिजग्गिंसु, परिनिब्बुते छड्डेसु’’न्ति. तेसं वादपरिमोचनत्थञ्च चिन्तेसुन्ति वुत्तं होति. वुत्तम्पि चेतं –

‘‘अथ खो थेरानं भिक्खूनं एतदहोसि – भगवता खो, आवुसो, खण्डफुल्लप्पटिसङ्खरणं वण्णितं, हन्द मयं, आवुसो, पठमं मासं खण्डफुल्लप्पटिसङ्खरणं करोम, मज्झिमं मासं सन्निपतित्वा धम्मञ्च विनयञ्च सङ्गायिस्सामा’’ति (चूळव. ४३८).

ते दुतियदिवसे गन्त्वा राजद्वारे अट्ठंसु. अजातसत्तु राजा आगन्त्वा वन्दित्वा ‘‘अहं, भन्ते, किं करोमि, केनत्थो’’ति पवारेसि. थेरा अट्ठारसमहाविहारप्पटिसङ्खरणत्थाय हत्थकम्मं पटिवेदेसुं. ‘‘साधु, भन्ते’’ति राजा हत्थकम्मकारके मनुस्से अदासि. थेरा पठमं मासं सब्बविहारे पटिसङ्खरापेसुं.

अथ रञ्ञो आरोचेसुं – ‘‘निट्ठितं, महाराज, विहारप्पटिसङ्खरणं , इदानि धम्मविनयसङ्गहं करोमा’’ति. ‘‘साधु, भन्ते, विस्सत्था करोथ, मय्हं आणाचक्कं, तुम्हाकं धम्मचक्कं होतु. आणापेथ, भन्ते, किं करोमी’’ति? ‘‘धम्मसङ्गहं करोन्तानं भिक्खूनं सन्निसज्जट्ठानं महाराजा’’ति. ‘‘कत्थ करोमि, भन्ते’’ति? ‘‘वेभारपब्बतपस्से सत्तपण्णिगुहाद्वारे कातुं युत्तं महाराजा’’ति. ‘‘साधु, भन्ते’’ति खो, राजा अजातसत्तु, विस्सकम्मुना निम्मितसदिसं सुविभत्तभित्तिथम्भसोपानं नानाविधमालाकम्मलताकम्मविचित्रं महामण्डपं कारापेत्वा विविधकुसुमदामओलम्बकविनिग्गलन्तचारुवितानं रतनविचित्रमणिकोट्टिमतलमिव च नं नानापुप्फूपहारविचित्रं सुपरिनिट्ठितभूमिकम्मं ब्रह्मविमानसदिसं अलङ्करित्वा तस्मिं महामण्डपे पञ्चसतानं भिक्खूनं अनग्घानि पञ्चकप्पियपच्चत्थरणसतानि पञ्ञापेत्वा दक्खिणभागं निस्साय उत्तराभिमुखं थेरासनं, मण्डपमज्झे पुरत्थाभिमुखं बुद्धस्स भगवतो आसनारहं धम्मासनं पञ्ञापेत्वा दन्तखचितं चित्तबीजनिञ्चेत्थ ठपेत्वा भिक्खुसङ्घस्स आरोचापेसि ‘‘निट्ठितं, भन्ते, किच्च’’न्ति.

भिक्खू आयस्मन्तं आनन्दं आहंसु ‘‘स्वे, आवुसो आनन्द, सङ्घसन्निपातो, त्वञ्च सेखो सकरणीयो, तेन ते न युत्तं सन्निपातं गन्तुं, अप्पमत्तो होही’’ति. अथ खो आयस्मा आनन्दो ‘‘स्वे सन्निपातो, न खो पन मेतं पतिरूपं, य्वाहं सेखो समानो सन्निपातं गच्छेय्य’’न्ति बहुदेव रत्तिं कायगताय सतिया वीतिनामेत्वा रत्तिया पच्चूससमये चङ्कमा ओरोहित्वा विहारं पविसित्वा ‘‘निपज्जिस्सामी’’ति कायं आवज्जेसि. द्वे पादा भूमितो मुत्ता, अप्पत्तञ्च सीसं बिम्बोहनं, एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुच्चि. अयञ्हि आयस्मा चङ्कमेन बहि वीतिनामेत्वा विसेसं निब्बत्तेतुं असक्कोन्तो चिन्तेसि ‘‘ननु मं भगवा एतदवोच – ‘कतपुञ्ञोसि त्वं, आनन्द, पधानमनुयुञ्ज, खिप्पं होहिसि अनासवो’ति (दी. नि. २.२०७). बुद्धानञ्च कथादोसो नाम नत्थि, मम पन अच्चारद्धं वीरियं, तेन मे चित्तं उद्धच्चाय संवत्तति, हन्दाहं वीरियसमतं योजेमी’’ति चङ्कमा ओरोहित्वा पादधोवनट्ठाने ठत्वा पादे धोवित्वा विहारं पविसित्वा मञ्चके निसीदित्वा ‘‘थोकं विस्समिस्सामी’’ति कायं मञ्चके उपनामेसि. द्वे पादा भूमितो मुत्ता, सीसञ्च बिम्बोहनमसम्पत्तं, एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुच्चि. चतुइरियापथविरहितं थेरस्स अरहत्तं. तेन ‘‘इमस्मिं सासने अनिसिन्नो अनिपन्नो अट्ठितो अचङ्कमन्तो को भिक्खु अरहत्तं पत्तो’’ति वुत्ते ‘‘आनन्दत्थेरो’’ति वत्तुं वट्टति.

अथ थेरा भिक्खू दुतियदिवसे भत्तकिच्चं कत्वा पत्तचीवरं पटिसामेत्वा धम्मसभायं सन्निपतिता. आनन्दत्थेरो पन अत्तनो अरहत्तप्पत्तिं ञापेतुकामो भिक्खूहि सद्धिं न गतो. भिक्खू यथावुड्ढं अत्तनो अत्तनो पत्तासने निसीदन्ता आनन्दत्थेरस्स आसनं ठपेत्वा निसिन्ना. तत्थ केहिचि ‘‘एतमासनं कस्सा’’ति वुत्ते आनन्दस्साति. ‘‘आनन्दो पन कुहिं गतो’’ति. तस्मिं समये थेरो चिन्तेसि ‘‘इदानि मय्हं गमनकालो’’ति. ततो अत्तनो आनुभावं दस्सेन्तो पथवियं निमुज्जित्वा अत्तनो आसनेयेव अत्तानं दस्सेसि. आकासेनागन्त्वा निसीदीतिपि एके.

एवं निसिन्ने तस्मिं आयस्मन्ते महाकस्सपत्थेरो भिक्खू आमन्तेसि, ‘‘आवुसो, किं पठमं सङ्गायाम धम्मं वा विनयं वा’’ति? भिक्खू आहंसु, ‘‘भन्ते महाकस्सप, विनयोनामबुद्धसासनस्स आयु, विनये ठिते सासनं ठितं होति, तस्मा पठमं विनयं सङ्गायामा’’ति. ‘‘कं धुरं कत्वा विनयो सङ्गायितब्बो’’ति? ‘‘आयस्मन्तं उपालि’’न्ति . ‘‘किं आनन्दो नप्पहोती’’ति? ‘‘नो नप्पहोति, अपिच खो पन सम्मासम्बुद्धो धरमानोयेव विनयपरियत्तिं निस्साय आयस्मन्तं उपालिं एतदग्गे ठपेसि – ‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं विनयधरानं यदिदं उपाली’’’ति (अ. नि. १.२२८). तस्मा उपालित्थेरं पुच्छित्वा विनयं सङ्गायामाति. ततो थेरो विनयं पुच्छनत्थाय अत्तनाव अत्तानं सम्मन्नि. उपालित्थेरोपि विस्सज्जनत्थाय सम्मन्नि. तत्रायं पाळि –

अथ खो आयस्मा महाकस्सपो सङ्घं ञापेसि –

‘‘सुणातु मे, आवुसो, सङ्घो, यदि सङ्घस्स पत्तकल्लं, अहं उपालिं विनयं पुच्छेय्य’’न्ति.

आयस्मापि उपालि सङ्घं ञापेसि –

‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, अहं आयस्मता महाकस्सपेन विनयं पुट्ठो विस्सज्जेय्य’’न्ति.

एवं अत्तनाव अत्तानं सम्मन्नित्वा आयस्मा, उपालि, उट्ठायासना एकंसं चीवरं कत्वा थेरे भिक्खू वन्दित्वा धम्मासने निसीदि दन्तखचितं बीजनिं गहेत्वा. ततो महाकस्सपत्थेरो उपालित्थेरं पठमपाराजिकं आदिं कत्वा सब्बं विनयं पुच्छि, उपालित्थेरो विस्सज्जेसि. सब्बे पञ्चसता भिक्खू पठमपाराजिकसिक्खापदं सनिदानं कत्वा एकतो गणसज्झायमकंसु. एवं सेसानिपीति सब्बं विनयट्ठकथाय गहेतब्बं. एतेन नयेन सउभतोविभङ्गं सखन्धकपरिवारं सकलं विनयपिटकं सङ्गायित्वा उपालित्थेरो दन्तखचितं बीजनिं निक्खिपित्वा धम्मासना ओरोहित्वा वुड्ढे भिक्खू वन्दित्वा अत्तनो पत्तासने निसीदि.

विनयं सङ्गायित्वा धम्मं सङ्गायितुकामो आयस्मा महाकस्सपत्थेरो भिक्खू पुच्छि – ‘‘धम्मं सङ्गायन्तेहि कं पुग्गलं धुरं कत्वा धम्मो सङ्गायितब्बो’’ति? भिक्खू ‘‘आनन्दत्थेरं धुरं कत्वा’’ति आहंसु.

अथ खो आयस्मा महाकस्सपो सङ्घं ञापेसि –

‘‘सुणातु मे, आवुसो, सङ्घो, यदि सङ्घस्स पत्तकल्लं, अहं आनन्दं धम्मं पुच्छेय्य’’न्ति.

अथ खो आयस्मा आनन्दो सङ्घं ञापेसि –

‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, अहं आयस्मता महाकस्सपेन धम्मं पुट्ठो विस्सज्जेय्य’’न्ति.

अथ खो आयस्मा आनन्दो उट्ठायासना एकंसं चीवरं कत्वा थेरे भिक्खू वन्दित्वा धम्मासने निसीदि दन्तखचितं बीजनिं गहेत्वा. अथ महाकस्सपत्थेरो आनन्दत्थेरं धम्मं पुच्छि – ‘‘ब्रह्मजालं, आवुसो आनन्द, कत्थ भासित’’न्ति? ‘‘अन्तरा च, भन्ते, राजगहं अन्तरा च नाळन्दं राजागारके अम्बलट्ठिकाय’’न्ति. ‘‘कं आरब्भा’’ति ? ‘‘सुप्पियञ्च परिब्बाजकं ब्रह्मदत्तञ्च माणवक’’न्ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं ब्रह्मजालस्स निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि. ‘‘सामञ्ञफलं; पनावुसो आनन्द, कत्थ भासित’’न्ति? ‘‘राजगहे, भन्ते, जीवकम्बवने’’ति. ‘‘केन सद्धि’’न्ति? ‘‘अजातसत्तुना वेदेहिपुत्तेन सद्धि’’न्ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं सामञ्ञफलस्स निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि. एतेनेव उपायेन पञ्चपि निकाये पुच्छि, पुट्ठो पुट्ठो आयस्मा आनन्दो विस्सज्जेसि. अयं पठममहासङ्गीति पञ्चहि थेरसतेहि कता –

‘‘सतेहि पञ्चहि कता, तेन पञ्चसताति च;

थेरेहेव कतत्ता च, थेरिकाति पवुच्चती’’ति.

इमिस्सा पठममहासङ्गीतिया वत्तमानाय सब्बं दीघनिकायं मज्झिमनिकायादिञ्च पुच्छित्वा अनुपुब्बेन खुद्दकनिकायं पुच्छन्तेन आयस्मता महाकस्सपेन ‘‘मङ्गलसुत्तं, आवुसो आनन्द, कत्थ भासित’’न्ति एवमादिवचनावसाने ‘‘निदानम्पि पुच्छि, पुग्गलम्पि पुच्छी’’ति एत्थ निदाने पुच्छिते तं निदानं वित्थारेत्वा यथा च भासितं, येन च सुतं, यदा च सुतं, येन च भासितं, यत्थ च भासितं, यस्स च भासितं, तं सब्बं कथेतुकामेन ‘‘एवं भासितं मया सुतं, एकं समयं सुतं, भगवता भासितं, सावत्थियं भासितं, देवताय भासित’’न्ति एतमत्थं दस्सेन्तेन आयस्मता आनन्देन वुत्तं ‘‘एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे…पे… भगवन्तं गाथाय अज्झभासी’’ति. एवमिदं आयस्मता आनन्देन वुत्तं, तञ्च पन पठममहासङ्गीतिकाले वुत्तन्ति वेदितब्बं.

इदानि ‘‘कस्मा वुत्त’’न्ति एत्थ वुच्चते – यस्मा अयमायस्मा महाकस्सपत्थेरेन निदानं पुट्ठो, तस्मानेन तं निदानं आदितो पभुति वित्थारेतुं वुत्तं. यस्मा वा आनन्दं धम्मासने निसिन्नं वसीगणपरिवुतं दिस्वा एकच्चानं देवतानं चित्तमुप्पन्नं ‘‘अयमायस्मा वेदेहमुनि पकतियापि सक्यकुलमन्वयो भगवतो दायादो, भगवतापि पञ्चक्खत्तुं एतदग्गे निद्दिट्ठो, चतूहि अच्छरियअब्भुतधम्मेहि समन्नागतो, चतुन्नं परिसानं पियो मनापो, इदानि मञ्ञे भगवतो धम्मरज्जदायज्जं पत्वा बुद्धो जातो’’ति. तस्मा आयस्मा आनन्दो तासं देवतानं चेतसा चेतोपरिवितक्कमञ्ञाय तं अभूतगुणसम्भावनं अनधिवासेन्तो अत्तनो सावकभावमेव दीपेतुं आह ‘‘एवं मे सुतं एकं समयं भगवा …पे… अज्झभासी’’ति. एत्थन्तरे पञ्च अरहन्तसतानि अनेकानि च देवतासहस्सानि ‘‘साधु साधू’’ति आयस्मन्तं आनन्दं अभिनन्दिंसु, महाभूमिचालो अहोसि, नानाविधकुसुमवस्सं अन्तलिक्खतो पपति, अञ्ञानि च बहूनि अच्छरियानि पातुरहेसुं, बहूनञ्च देवतानं संवेगो उप्पज्जि ‘‘यं अम्हेहि भगवतो सम्मुखा सुतं, इदानेव तं परोक्खा जात’’न्ति. एवमिदं आयस्मता आनन्देन पठममहासङ्गीतिकाले वदन्तेनापि इमिना कारणेन वुत्तन्ति वेदितब्बं. एत्तावता च ‘‘वुत्तं येन यदा यस्मा, चेतं वत्वा इमं विधि’’न्ति इमिस्सा अद्धगाथाय अत्थो पकासितो होति.

एवमिच्चादिपाठवण्णना

. इदानि ‘‘एवमिच्चादिपाठस्स, अत्थं नानप्पकारतो’’ति एवमादिमातिकाय सङ्गहितत्थप्पकासनत्थं वुच्चते – एवन्ति अयं सद्दो उपमूपदेससम्पहंसनगरहणवचनसम्पटिग्गहाकारनिदस्सनावधारणादीसु अत्थेसु दट्ठब्बो. तथा हेस ‘‘एवं जातेन मच्चेन, कत्तब्बं कुसलं बहु’’न्ति एवमादीसु (ध. प. ५३) उपमायं दिस्सति. ‘‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्ब’’न्तिआदीसु (अ. नि. ४.१२२) उपदेसे. ‘‘एवमेतं भगवा, एवमेतं सुगता’’ति एवमादीसु (अ. नि. ३.६६) सम्पहंसने. ‘‘एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणकस्स वण्णं भासती’’ति एवमादीसु (सं. नि. १.१८७) गरहणे. ‘‘एवं, भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसु’’न्ति एवमादीसु (म. नि. १.१) वचनसम्पटिग्गहे. ‘‘एवं ब्या खो अहं, भन्ते, भगवता धम्मं देसितं आजानामी’’ति एवमादीसु (म. नि. १.३९८) आकारे. ‘‘एहि त्वं, माणवक, येन समणो आनन्दो तेनुपसङ्कम, उपसङ्कमित्वा मम वचनेन समणं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ. ‘सुभो माणवो तोदेय्यपुत्तो भवन्तं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति, एवञ्च वदेहि साधु किर भवं आनन्दो येन सुभस्स माणवस्स तोदेय्यपुत्तस्स निवेसनं, तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति एवमादीसु (दी. नि. १.४४५) निदस्सने. ‘‘तं किं मञ्ञथ कालामा, इमे धम्मा कुसला वा अकुसला वाति? अकुसला, भन्ते. सावज्जा वा अनवज्जा वाति? सावज्जा, भन्ते. विञ्ञुगरहिता वा विञ्ञुप्पसत्था वाति? विञ्ञुगरहिता, भन्ते. समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति नो वा, कथं वो एत्थ होतीति? समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्ति, एवं नो एत्थ होती’’ति एवमादीसु (अ. नि. ३.६६) अवधारणे. इध पन आकारनिदस्सनावधारणेसु दट्ठब्बो.

तत्थ आकारत्थेन एवं-सद्देन एतमत्थं दीपेति – नानानयनिपुणमनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति.

निदस्सनत्थेन ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो ‘‘एवं मे सुतं, मयापि एवं सुत’’न्ति इदानि वत्तब्बं सकलसुत्तं निदस्सेति.

अवधारणत्थेन ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो’’ति (अ. नि. १.२१९-२२३) एवं भगवता पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकम्यतं जनेति ‘‘एवं मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव, न अञ्ञथा दट्ठब्ब’’न्ति.

मे-सद्दो तीसु अत्थेसु दिस्सति. तथा हिस्स ‘‘गाथाभिगीतं मे अभोजनेय्य’’न्ति एवमादीसु (सु. नि. ८१) मयाति अत्थो. ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू’’ति एवमादीसु (सं. नि. ४.८८) मय्हन्ति अत्थो. ‘‘धम्मदायादा मे, भिक्खवे, भवथा’’ति एवमादीसु (म. नि. १.२९) ममाति अत्थो. इध पन ‘‘मया सुत’’न्ति च ‘‘मम सुत’’न्ति च अत्थद्वये युज्जति.

सुतन्ति अयं सुतसद्दो सउपसग्गो अनुपसग्गो च गमनख्यातरागाभिभूतूपचितानुयोगसोतविञ्ञेय्यसोतद्वारविञ्ञातादिअनेकत्थप्पभेदो. तथा हिस्स ‘‘सेनाय पसुतो’’ति एवमादीसु गच्छन्तोति अत्थो. ‘‘सुतधम्मस्स पस्सतो’’ति एवमादीसु ख्यातधम्मस्साति अत्थो. ‘‘अवस्सुता अवस्सुतस्सा’’ति एवमादीसु (पाचि. ६५७) रागाभिभूता रागाभिभूतस्साति अत्थो. ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्ति एवमादीसु (खु. पा. ७.१२) उपचितन्ति अत्थो. ‘‘ये झानप्पसुता धीरा’’ति एवमादीसु (ध. प. १८१) झानानुयुत्ताति अत्थो. ‘‘दिट्ठं सुतं मुत’’न्ति एवमादीसु (म. नि. १.२४१) सोतविञ्ञेय्यन्ति अत्थो. ‘‘सुतधरो सुतसन्निचयो’’ति एवमादीसु (म. नि. १.३३९) सोतद्वारानुसारविञ्ञातधरोति अत्थो. इध पन सुतन्ति सोतविञ्ञाणपुब्बङ्गमाय विञ्ञाणवीथिया उपधारितन्ति वा उपधारणन्ति वाति अत्थो. तत्थ यदा मे-सद्दस्स मयाति अत्थो, तदा ‘‘एवं मया सुतं, सोतविञ्ञाणपुब्बङ्गमाय विञ्ञाणवीथिया उपधारित’’न्ति युज्जति. यदा मे-सद्दस्स ममाति अत्थो, तदा ‘‘एवं मम सुतं सोतविञ्ञाणपुब्बङ्गमाय विञ्ञाणवीथिया उपधारण’’न्ति युज्जति.

एवमेतेसु तीसु पदेसु एवन्ति सोतविञ्ञाणकिच्चनिदस्सनं. मेति वुत्तविञ्ञाणसमङ्गीपुग्गलनिदस्सनं. सुतन्ति अस्सवनभावप्पटिक्खेपतो अनूनानधिकाविपरीतग्गहणनिदस्सनं. तथा एवन्ति सवनादिचित्तानं नानप्पकारेन आरम्मणे पवत्तभावनिदस्सनं. मेति अत्तनिदस्सनं. सुतन्ति धम्मनिदस्सनं.

तथा एवन्ति निद्दिसितब्बधम्मनिदस्सनं. मेति पुग्गलनिदस्सनं. सुतन्ति पुग्गलकिच्चनिदस्सनं.

तथा एवन्ति वीथिचित्तानं आकारपञ्ञत्तिवसेन नानप्पकारनिद्देसो. मेति कत्तारनिद्देसो. सुतन्ति विसयनिद्देसो.

तथा एवन्ति पुग्गलकिच्चनिद्देसो. सुतन्ति विञ्ञाणकिच्चनिद्देसो. मेति उभयकिच्चयुत्तपुग्गलनिद्देसो.

तथा एवन्ति भावनिद्देसो. मेति पुग्गलनिद्देसो. सुतन्ति तस्स किच्चनिद्देसो.

तत्थ एवन्ति च मेति च सच्छिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ति. सुतन्ति विज्जमानपञ्ञत्ति. तथा एवन्ति च मेति च तं तं उपादाय वत्तब्बतो उपादापञ्ञत्ति. सुतन्ति दिट्ठादीनि उपनिधाय वत्तब्बतो उपनिधापञ्ञत्ति .

एत्थ च एवन्ति वचनेन असम्मोहं दीपेति, सुतन्ति वचनेन सुतस्स असम्मोसं. तथा एवन्ति वचनेन योनिसोमनसिकारं दीपेति अयोनिसो मनसिकरोतो नानप्पकारप्पटिवेधाभावतो. सुतन्ति वचनेन अविक्खेपं दीपेति विक्खित्तचित्तस्स सवनाभावतो. तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि ‘‘न मया सुतं, पुन भणथा’’ति भणति. योनिसोमनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बे कतपुञ्ञतञ्च साधेति, अविक्खेपेन सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्च. एवन्ति च इमिना भद्दकेन आकारेन पच्छिमचक्कद्वयसम्पत्तिं अत्तनो दीपेति, सुतन्ति सवनयोगेन पुरिमचक्कद्वयसम्पत्तिं. तथा आसयसुद्धिं पयोगसुद्धिञ्च, ताय च आसयसुद्धिया अधिगमब्यत्तिं, पयोगसुद्धिया आगमब्यत्तिं.

एवन्ति च इमिना नानप्पकारपटिवेधदीपकेन वचनेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पदं दीपेति. सुतन्ति इमिना सोतब्बभेदपटिवेधदीपकेन धम्मनिरुत्तिपटिसम्भिदासम्पदं दीपेति. एवन्ति च इदं योनिसोमनसिकारदीपकं वचनं भणन्तो ‘‘एते मया धम्मा मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा’’ति ञापेति. सुतन्ति इदं सवनयोगदीपकवचनं भणन्तो ‘‘बहू मया धम्मा सुता धाता वचसा परिचिता’’ति ञापेति. तदुभयेनपि अत्थब्यञ्जनपारिपूरिं दीपेन्तो सवने आदरं जनेति.

एवं मे सुतन्ति इमिना पन सकलेनपि वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मं अत्तनो अदहन्तो असप्पुरिसभूमिं, अतिक्कमति, सावकत्तं पटिजानन्तो सप्पुरिसभूमिं ओक्कमति. तथा असद्धम्मा चित्तं वुट्ठापेति, सद्धम्मे चित्तं पतिट्ठापेति. ‘‘केवलं सुतमेवेतं मया, तस्सेव तु भगवतो वचनं अरहतो सम्मासम्बुद्धस्सा’’ति च दीपेन्तो अत्तानं परिमोचेति, सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति.

अपिच ‘‘एवं मे सुत’’न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमस्सवनं विवरन्तो ‘‘सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मप्पटिसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स. न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कातब्बा’’ति सब्बदेवमनुस्सानं इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेतीति वेदितब्बो. होति चेत्थ –

‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने;

एवं मे सुतमिच्चेवं, वदं गोतमसावको’’ति.

एकन्ति गणनपरिच्छेदनिद्देसो. समयन्ति परिच्छिन्ननिद्देसो. एकं समयन्ति अनियमितपरिदीपनं. तत्थ समयसद्दो –

समवाये खणे काले, समूहे हेतुदिट्ठिसु;

पटिलाभे पहाने च, पटिवेधे च दिस्सति.

तथा हिस्स ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति एवमादीसु (दी. नि. १.४४७) समवायो अत्थो. ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’ति एवमादीसु (अ. नि. ८.२९) खणो. ‘‘उण्हसमयो परिळाहसमयो’’ति एवमादीसु (पाचि. ३५८) कालो. ‘‘महासमयो पवनस्मि’’न्ति एवमादीसु समूहो. ‘‘समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि, भगवा खो सावत्थियं विहरति, सोपि मं जानिस्सति, ‘भद्दालि, नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति, अयम्पि खो ते भद्दालि समयो अप्पटिविद्धो अहोसी’’ति एवमादीसु (म. नि. २.१३५) हेतु. ‘‘तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’ति एवमादीसु (म. नि. २.२६०) दिट्ठि.

‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;

अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति. (सं. नि. १.१२९) –

एवमादीसु पटिलाभो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’ति एवमादीसु (म. नि. १.२८) पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’ति एवमादीसु (पटि. म. २.८) पटिवेधो. इध पनस्स कालो अत्थो. तेन एकं समयन्ति संवच्छरउतुमासअड्ढमासरत्तिदिवपुब्बण्हमज्झन्हिकसायन्हपठममज्झिम- पच्छिमयाममुहुत्तादीसु कालख्येसु समयेसु एकं समयन्ति दीपेति.

ये वा इमे गब्भोक्कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोति एवमादयो भगवतो देवमनुस्सेसु अतिविय पकासा अनेककालख्या एव समया. तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति वुत्तं होति. यो चायं ञाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहितप्पटिपत्तिसमयेसु परहितप्पटिपत्तिसमयो, सन्निपतितानं करणीयद्वयसमयेसु धम्मीकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसुपि समयेसु यं किञ्चि सन्धाय ‘‘एकं समय’’न्ति वुत्तं होति.

एत्थाह – अथ कस्मा यथा अभिधम्मे ‘‘यस्मिं समये कामावचर’’न्ति च इतो अञ्ञेसु सुत्तपदेसु ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेही’’ति च भुम्मवचनेन निद्देसो कतो, विनये च ‘‘तेन समयेन बुद्धो भगवा’’ति करणवचनेन, तथा अकत्वा इध ‘‘एकं समय’’न्ति उपयोगवचननिद्देसो कतोति. तत्थ तथा, इध च अञ्ञथा अत्थसम्भवतो. तत्थ हि अभिधम्मे इतो अञ्ञेसु सुत्तपदेसु च अधिकरणत्थो भावेनभावलक्खणत्थो च सम्भवति. अधिकरणञ्हि कालत्थो समूहत्थो च समयो, तत्थ वुत्तानं फस्सादिधम्मानं खणसमवायहेतुसङ्खातस्स च समयस्स भावेन तेसं भावो लक्खीयति, तस्मा तदत्थजोतनत्थं तत्थ भुम्मवचननिद्देसो कतो.

विनये च हेत्वत्थो करणत्थो च सम्भवति. यो हि सो सिक्खापदपञ्ञत्तिसमयो सारिपुत्तादीहिपि दुब्बिञ्ञेय्यो, तेन समयेन हेतुभूतेन करणभूतेन च सिक्खापदानि पञ्ञपेन्तो सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो भगवा तत्थ तत्थ विहासि, तस्मा तदत्थजोतनत्थं तत्थ करणवचननिद्देसो कतो.

इध पन अञ्ञस्मिञ्च एवंजातिके सुत्तन्तपाठे अच्चन्तसंयोगत्थो सम्भवति. यञ्हि समयं भगवा इमं अञ्ञं वा सुत्तन्तं देसेसि, अच्चन्तमेव तं समयं करुणाविहारेन विहासि. तस्मा तदत्थजोतनत्थं इध उपयोगवचननिद्देसो कतोति विञ्ञेय्यो. होति चेत्थ –

‘‘तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च;

अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा’’ति.

भगवाति गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनमेतं. यथाह –

‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;

गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति.

चतुब्बिधञ्हि नामं आवत्थिकं, लिङ्गिकं, नेमित्तकं, अधिच्चसमुप्पन्नन्ति. अधिच्चसमुप्पन्नं नाम ‘‘यदिच्छक’’न्ति वुत्तं होति. तत्थ वच्छो दम्मो बलिबद्धोति एवमादि आवत्थिकं, दण्डी छत्ती सिखी करीति एवमादि लिङ्गिकं, तेविज्जो छळभिञ्ञोति एवमादि नेमित्तकं, सिरिवड्ढको धनवड्ढकोति एवमादि वचनत्थमनपेक्खित्वा पवत्तं अधिच्चसमुप्पन्नं. इदं पन भगवाति नामं गुणनेमित्तकं, न महामायाय, न सुद्धोदनमहाराजेन, न असीतिया ञातिसहस्सेहि कतं, न सक्कसन्तुसितादीहि देवताविसेसेहि कतं. यथाह आयस्मा सारिपुत्तत्थेरो ‘‘भगवाति नेतं नामं मातरा कतं…पे… सच्छिका पञ्ञत्ति यदिदं भगवा’’ति (महानि. ८४).

यं गुणनेमित्तकञ्चेतं नामं, तेसं गुणानं पकासनत्थं इमं गाथं वदन्ति –

‘‘भगी भजी भागी विभत्तवा इति,

अकासि भग्गन्ति गरूति भाग्यवा;

बहूहि ञायेहि सुभावितत्तनो,

भवन्तगो सो भगवाति वुच्चती’’ति.

निद्देसादीसु (महानि. ८४; चूळनि. अजितमाणवपुच्छानिद्देस २) वुत्तनयेनेव चस्स अत्थो दट्ठब्बो.

अयं पन अपरो परियायो –

‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;

भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति.

तत्थ ‘‘वण्णागमो वण्णविपरियायो’’ति एवं निरुत्तिलक्खणं गहेत्वा सद्दनयेन वा पिसोदरादिपक्खेपलक्खणं गहेत्वा यस्मा लोकियलोकुत्तरसुखाभिनिब्बत्तकं दानसीलादिपारप्पत्तं भाग्यमस्स अत्थि, तस्मा भाग्यवाति वत्तब्बे भगवाति वुच्चतीति ञातब्बं. यस्मा पन लोभदोसमोहविपरीतमनसिकारअहिरिकानोत्तप्पकोधूपनाहमक्खपला- इस्सामच्छरियमायासाठेय्यथम्भसारम्भमानातिमानमदपमादतण्हाविज्जातिविधाकुसलमूलदुच्चरित- संकिलेसमलविसमसञ्ञावितक्कपपञ्चचतुब्बिधविपरियेसआसवगन्थओघयोगअगतितण्हुपादान- पञ्चचेतोखिलविनिबन्धनीवरणाभिनन्दनछविवादमूलतण्हाकायसत्तानुसय- अट्ठमिच्छत्तनवतण्हामूलकदसाकुसलकम्मपथद्वासट्ठिदिट्ठिगत- अट्ठसततण्हाविचरितप्पभेदसब्बदरथपरिळाहकिलेससतसहस्सानि , सङ्खेपतो वा पञ्च किलेसक्खन्धअभिसङ्खारमच्चुदेवपुत्तमारे अभञ्जि, तस्मा भग्गत्ता एतेसं परिस्सयानं भग्गवाति वत्तब्बे भगवाति वुच्चति. आह चेत्थ –

‘‘भग्गरागो भग्गदोसो, भग्गमोहो अनासवो;

भग्गास्स पापका धम्मा, भगवा तेन वुच्चती’’ति.

भाग्यवताय चस्स सतपुञ्ञलक्खणधरस्स रूपकायसम्पत्ति दीपिता होति, भग्गदोसताय धम्मकायसम्पत्ति. तथा लोकियसरिक्खकानं बहुमानभावो, गहट्ठपब्बजितेहि अभिगमनीयता. तथा अभिगतानञ्च नेसं कायचित्तदुक्खापनयने पटिबलभावो, आमिसदानधम्मदानेहि उपकारिता. लोकियलोकुत्तरसुखेहि च संयोजनसमत्थता दीपिता होति.

यस्मा च लोके इस्सरियधम्मयससिरिकामपयत्तेसु छसु धम्मेसु भगसद्दो वत्तति, परमञ्चस्स सकचित्ते इस्सरियं, अणिमालघिमादिकं वा लोकियसम्मतं सब्बाकारपरिपूरं अत्थि, तथा लोकुत्तरो धम्मो, लोकत्तयब्यापको यथाभुच्चगुणाधिगतो अतिविय परिसुद्धो यसो, रूपकायदस्सनब्यावटजननयनमनप्पसादजननसमत्था सब्बाकारपरिपूरा सब्बङ्गपच्चङ्गसिरी, यं यं अनेन इच्छितं पत्थितं अत्तहितं परहितं वा, तस्स तस्स तथेव अभिनिप्फन्नत्ता इच्छितत्थनिप्फत्तिसञ्ञितो कामो, सब्बलोकगरुभावप्पत्तिहेतुभूतो सम्मावायामसङ्खातो पयत्तो च अत्थि, तस्मा इमेहि भगेहि युत्तत्तापि भगा अस्स सन्तीति इमिना अत्थेन ‘‘भगवा’’ति वुच्चति.

यस्मा पन कुसलादिभेदेहि सब्बधम्मे, खन्धायतनधातुसच्चइन्द्रियपटिच्चसमुप्पादादीहि वा कुसलादिधम्मे, पीळनसङ्खतसन्तापविपरिणामट्ठेन वा दुक्खमरियसच्चं, आयूहननिदानसंयोगपलिबोधट्ठेन समुदयं, निस्सरणविवेकासङ्खतअमतट्ठेन निरोधं, निय्यानिकहेतुदस्सनाधिपतेय्यट्ठेन मग्गं विभत्तवा, विभजित्वा विवरित्वा देसितवाति वुत्तं होति, तस्मा विभत्तवाति वत्तब्बे ‘‘भगवा’’ति वुच्चति.

यस्मा च एस दिब्बब्रह्मअरियविहारे कायचित्तउपधिविवेके सुञ्ञताप्पणिहितानिमित्तविमोक्खे अञ्ञे च लोकियलोकुत्तरे उत्तरिमनुस्सधम्मे भजि सेवि बहुलमकासि, तस्मा भत्तवाति वत्तब्बे ‘‘भगवा’’ति वुच्चति.

यस्मा पन तीसु भवेसु तण्हासङ्खातं गमनं अनेन वन्तं, तस्मा भवेसु वन्तगमनोति वत्तब्बे भवसद्दतो भकारं गमनसद्दतो गकारं वन्तसद्दतो वकारञ्च दीघं कत्वा आदाय ‘‘भगवा’’ति वुच्चति, यथा लोके ‘‘मेहनस्स खस्स माला’’ति वत्तब्बे ‘‘मेखला’’ति.

एत्तावता चेत्थ एवं मे सुतन्ति वचनेन यथासुतं यथापरियत्तं धम्मं देसेन्तो पच्चक्खं कत्वा भगवतो धम्मसरीरं पकासेति, तेन ‘‘नयिदं अतीतसत्थुकं पावचनं, अयं वो सत्था’’ति भगवतो अदस्सनेन उक्कण्ठितजनं समस्सासेति.

एकं समयं भगवाति वचनेन तस्मिं समये भगवतो अविज्जमानभावं दस्सेन्तो रूपकायपरिनिब्बानं दस्सेति. तेन ‘‘एवंविधस्स इमस्स अरियधम्मस्स देसेता दसबलधरो वजिरसङ्घातकायो सोपि भगवा परिनिब्बुतो, तत्थ केनञ्ञेन जीविते आसा जनेतब्बा’’ति जीवितमदमत्तं जनं संवेजेति, सद्धम्मे चस्स उस्साहं जनेति.

एवन्ति च भणन्तो देसनासम्पत्तिं निद्दिसति, मे सुतन्ति सावकसम्पत्तिं, एकं समयन्ति कालसम्पत्तिं, भगवाति देसकसम्पत्तिं.

सावत्थियं विहरतीति एत्थ सावत्थीति सवत्थस्स इसिनो निवासट्ठानभूतं नगरं, यथा काकन्दी माकन्दीति, एवं इत्थिलिङ्गवसेन सावत्थीति वुच्चति, एवं अक्खरचिन्तका. अट्ठकथाचरिया पन भणन्ति ‘‘यंकिञ्चि मनुस्सानं उपभोगपरिभोगं सब्बमेत्थ अत्थी’’ति सावत्थी. सत्थसमायोगे च ‘‘किं भण्डमत्थी’’ति पुच्छिते ‘‘सब्बमत्थी’’ति वचनमुपादाय सावत्थी.

‘‘सब्बदा सब्बूपकरणं, सावत्थियं समोहितं;

तस्मा सब्बमुपादाय, सावत्थीति पवुच्चति.

‘‘कोसलानं पुरं रम्मं, दस्सनेय्यं मनोरमं;

दसहि सद्देहि अविवित्तं, अन्नपानसमायुतं.

‘‘वुड्ढिं वेपुल्लतं पत्तं, इद्धं फीतं मनोरमं;

आळकमन्दाव देवानं, सावत्थिपुरमुत्तम’’न्ति. (म. नि. अट्ठ. १.१४);

तस्सं सावत्थियं. समीपत्थे भुम्मवचनं.

विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु अञ्ञतरविहारसमङ्गिपरिदीपनमेतं. इध पन ठानगमनासनसयनप्पभेदेसु इरियापथेसु अञ्ञतरइरियापथसमायोगपरिदीपनं, तेन ठितोपि गच्छन्तोपि निसिन्नोपि सयानोपि भगवा विहरतिच्चेव वेदितब्बो. सो हि एकं इरियापथबाधनं अपरेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति. तस्मा विहरतीति वुच्चति.

जेतवनेति एत्थ अत्तनो पच्चत्थिकजनं जिनातीति जेतो, रञ्ञा वा अत्तनो पच्चत्थिकजने जिते जातोति जेतो, मङ्गलकम्यताय वा तस्स एवं नाममेव कतन्तिपि जेतो. वनयतीति वनं, अत्तसम्पदाय सत्तानं भत्तिं कारेति, अत्तनि सिनेहं उप्पादेतीति अत्थो. वनुते इति वा वनं, नानाविधकुसुमगन्धसम्मोदमत्तकोकिलादिविहङ्गविरुतेहि मन्दमालुतचलितरुक्खसाखाविटपपुप्फफलपल्लवपलासेहि च ‘‘एथ मं परिभुञ्जथा’’ति पाणिनो याचति वियाति अत्थो. जेतस्स वनं जेतवनं. तञ्हि जेतेन राजकुमारेन रोपितं संवड्ढितं परिपालितं, सो च तस्स सामी अहोसि, तस्मा जेतवनन्ति वुच्चति. तस्मिं जेतवने.

अनाथपिण्डिकस्स आरामेति एत्थ सुदत्तो नाम सो गहपति मातापितूहि कतनामवसेन, सब्बकामसमिद्धिताय तु विगतमलमच्छेरताय करुणादिगुणसमङ्गिताय च निच्चकालं अनाथानं पिण्डं अदासि, तेन अनाथपिण्डिकोति सङ्ख्यं गतो. आरमन्ति एत्थ पाणिनो, विसेसेन वा पब्बजिताति आरामो, तस्स पुप्फफलपल्लवादिसोभनताय नातिदूरनाच्चासन्नतादिपञ्चविधसेनासनङ्गसम्पत्तिया च ततो ततो आगम्म रमन्ति अभिरमन्ति अनुक्कण्ठिता हुत्वा निवसन्तीति अत्थो. वुत्तप्पकाराय वा सम्पत्तिया तत्थ तत्थ गतेपि अत्तनो अब्भन्तरंयेव आनेत्वा रमेतीति आरामो. सो हि अनाथपिण्डिकेन गहपतिना जेतस्स राजकुमारस्स हत्थतो अट्ठारसहिरञ्ञकोटिसन्थारेन किणित्वा अट्ठारसहिरञ्ञकोटीहि सेनासनं कारापेत्वा अट्ठारसहिरञ्ञकोटीहि विहारमहं निट्ठापेत्वा एवं चतुपञ्ञासाय हिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यातितो, तस्मा ‘‘अनाथपिण्डिकस्स आरामो’’ति वुच्चति. तस्मिं अनाथपिण्डिकस्स आरामे.

एत्थ च ‘‘जेतवने’’ति वचनं पुरिमसामिपरिकित्तनं, ‘‘अनाथपिण्डिकस्स आरामे’’ति पच्छिमसामिपरिकित्तनं. किमेतेसं परिकित्तने पयोजनन्ति? वुच्चते – अधिकारतो ताव ‘‘कत्थ भासित’’न्ति पुच्छानियामकरणं अञ्ञेसं पुञ्ञकामानं दिट्ठानुगतिआपज्जने नियोजनञ्च. तत्थ हि द्वारकोट्ठकपासादमापने भूमिविक्कयलद्धा अट्ठारस हिरञ्ञकोटियो अनेककोटिअग्घनका रुक्खा च जेतस्स परिच्चागो, चतुपञ्ञास कोटियो अनाथपिण्डिकस्स. यतो तेसं परिकित्तनेन ‘‘एवं पुञ्ञकामा पुञ्ञानि करोन्ती’’ति दस्सेन्तो आयस्मा आनन्दो अञ्ञेपि पुञ्ञकामे तेसं दिट्ठानुगतिआपज्जने नियोजेति. एवमेत्थ पुञ्ञकामानं दिट्ठानुगतिआपज्जने नियोजनं पयोजनन्ति वेदितब्बं.

एत्थाह – ‘‘यदि ताव भगवा सावत्थियं विहरति, ‘जेतवने अनाथपिण्डिकस्स आरामे’ति न वत्तब्बं. अथ तत्थ विहरति, ‘सावत्थिय’न्ति न वत्तब्बं. न हि सक्का उभयत्थ एकं समयं विहरितु’’न्ति. वुच्चते – ननु वुत्तमेतं ‘‘समीपत्थे भुम्मवचन’’न्ति, यतो यथा गङ्गायमुनादीनं समीपे गोयूथानि चरन्तानि ‘‘गङ्गाय चरन्ति, यमुनाय चरन्ती’’ति वुच्चन्ति, एवमिधापि यदिदं सावत्थिया समीपे जेतवनं अनाथपिण्डिकस्स आरामो, तत्थ विहरन्तो वुच्चति ‘‘सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’’ति वेदितब्बो. गोचरगामनिदस्सनत्थं हिस्स सावत्थिवचनं, पब्बजितानुरूपनिवासट्ठाननिदस्सनत्थं सेसवचनं.

तत्थ सावत्थिकित्तनेन भगवतो गहट्ठानुग्गहकरणं दस्सेति, जेतवनादिकित्तनेन पब्बजितानुग्गहकरणं. तथा पुरिमेन पच्चयग्गहणतो अत्तकिलमथानुयोगविवज्जनं, पच्छिमेन वत्थुकामप्पहानतो कामसुखल्लिकानुयोगवज्जनूपायदस्सनं. पुरिमेन च धम्मदेसनाभियोगं, पच्छिमेन विवेकाधिमुत्तिं. पुरिमेन करुणाय उपगमनं, पच्छिमेन च पञ्ञाय अपगमनं. पुरिमेन सत्तानं हितसुखनिप्फादनाधिमुत्तितं, पच्छिमेन परहितसुखकरणे निरुपलेपतं. पुरिमेन धम्मिकसुखापरिच्चागनिमित्तं फासुविहारं, पच्छिमेन उत्तरिमनुस्सधम्मानुयोगनिमित्तं. पुरिमेन मनुस्सानं उपकारबहुलतं, पच्छिमेन देवानं. पुरिमेन लोके जातस्स लोके संवड्ढभावं, पच्छिमेन लोकेन अनुपलित्ततन्ति एवमादि.

अथाति अविच्छेदत्थे, खोति अधिकारन्तरनिदस्सनत्थे निपातो. तेन अविच्छिन्नेयेव तत्थ भगवतो विहारे इदमधिकारन्तरं उदपादीति दस्सेति. किं तन्ति? अञ्ञतरा देवतातिआदि. तत्थ अञ्ञतराति अनियमितनिद्देसो. सा हि नामगोत्ततो अपाकटा, तस्मा ‘‘अञ्ञतरा’’ति वुत्ता. देवो एव देवता, इत्थिपुरिससाधारणमेतं. इध पन पुरिसो एव, सो देवपुत्तो किन्तु, साधारणनामवसेन देवताति वुत्तो.

अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनादीसु दिस्सति. तत्थ ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति एवमादीसु (चूळव. ३८३; अ. नि. ८.२०) खये दिस्सति. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’ति एवमादीसु (अ. नि. ४.१००) सुन्दरे.

‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;

अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. (वि. व. ८५७); –

एवमादीसु अभिरूपे. ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतमा’’ति एवमादीसु (अ. नि. २.१६; पारा. १५) अब्भनुमोदने. इध पन खये. तेन अभिक्कन्ताय रत्तियाति परिक्खीणाय रत्तियाति वुत्तं होति.

अभिक्कन्तवण्णाति एत्थ अभिक्कन्तसद्दो अभिरूपे, वण्णसद्दो पन छविथुतिकुलवग्गकारणसण्ठानपमाणरूपायतनादीसु दिस्सति. तत्थ ‘‘सुवण्णवण्णोसि भगवा’’ति एवमादीसु (म. नि. २.३९९; सु. नि. ५५३) छवियं. ‘‘कदा सञ्ञूळ्हा पन ते गहपति इमे समणस्स गोतमस्स वण्णा’’ति एवमादीसु (म. नि. २.७७) थुतियं. ‘‘चत्तारोमे, भो गोतम, वण्णा’’ति एवमादीसु (दी. नि. ३.११५) कुलवग्गे. ‘‘अथ केन नु वण्णेन, गन्धथेनोति वुच्चती’’ति एवमादीसु (सं. नि. १.२३४) कारणे. ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’ति एवमादीसु (सं. नि. १.१३८) सण्ठाने. ‘‘तयो पत्तस्स वण्णा’’ति एवमादीसु पमाणे. ‘‘वण्णो गन्धो रसो ओजा’’ति एवमादीसु रूपायतने. सो इध छवियं दट्ठब्बो. तेन अभिक्कन्तवण्णाति अभिरूपच्छवीति वुत्तं होति.

केवलकप्पन्ति एत्थ केवलसद्दो अनवसेसयेभुय्यअब्यामिस्सानतिरेकदळ्हत्थविसंयोगादिअनेकत्थो . तथा हिस्स ‘‘केवलपरिपुण्णं परिसुद्धं ब्रह्मचरिय’’न्ति एवमादीसु (पारा. १) अनवसेसता अत्थो. ‘‘केवलकप्पा च अङ्गमागधा पहूतं खादनीयं भोजनीयं आदाय उपसङ्कमिस्सन्ती’’ति एवमादीसु (महाव. ४३) येभुय्यता. ‘‘केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति एवमादीसु (विभ. २२५) अब्यामिस्सता. ‘‘केवलं सद्धामत्तकं नून अयमायस्मा’’ति एवमादीसु (महाव. २४४) अनतिरेकता. ‘‘आयस्मतो, भन्ते, अनुरुद्धस्स बाहियो नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो’’ति एवमादीसु (अ. नि. ४.२४३) दळ्हत्थता. ‘‘केवली वुसितवा उत्तमपुरिसोति वुच्चती’’ति एवमादीसु (सं. नि. ३.५७) विसंयोगो. इध पनस्स अनवसेसत्तमत्थो अधिप्पेतो.

कप्पसद्दो पनायं अभिसद्दहनवोहारकालपञ्ञत्तिछेदनविकप्पलेससमन्तभावादिअनेकत्थो. तथा हिस्स ‘‘ओकप्पनीयमेतं भोतो गोतमस्स, यथा तं अरहतो सम्मासम्बुद्धस्सा’’ति एवमादीसु (म. नि. १.३८७) अभिसद्दहनमत्थो. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति एवमादीसु (चूळव. २५०) वोहारो. ‘‘येन सुदं निच्चकप्पं विहरामी’’ति एवमादीसु (म. नि. १.३८७) कालो. ‘‘इच्चायस्मा कप्पो’’ति एवमादीसु (सु. नि. १०९८; चूळनि. कप्पमाणवपुच्छा ११७, कप्पमाणवपुच्छानिद्देस ६१) पञ्ञत्ति. ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति एवमादीसु (जा. २.२२.१३६८) छेदनं. ‘‘कप्पति द्वङ्गुलकप्पो’’ति एवमादीसु (चूळव. ४४६) विकप्पो. ‘‘अत्थि कप्पो निपज्जितु’’न्ति एवमादीसु (अ. नि. ८.८०) लेसो. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति एवमादीसु (सं. नि. १.९४) समन्तभावो. इध पनस्स समन्तभावो अत्थो अधिप्पेतो. यतो केवलकप्पं जेतवनन्ति एत्थ अनवसेसं समन्ततो जेतवनन्ति एवमत्थो दट्ठब्बो.

ओभासेत्वाति आभाय फरित्वा, चन्दिमा विय सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो.

येन भगवा तेनुपसङ्कमीति भुम्मत्थे करणवचनं. यतो यत्थ भगवा, तत्थ उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. येन वा कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेनेव कारणेन उपसङ्कमीति एवम्पेत्थ अत्थो दट्ठब्बो. केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकारगुणविसेसाधिगमाधिप्पायेन, सादुरसफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय. उपसङ्कमीति च गताति वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं . अथ वा एवं गता ततो आसन्नतरं ठानं भगवतो समीपसङ्खातं गन्त्वाति वुत्तं होति. भगवन्तं अभिवादेत्वाति भगवन्तं वन्दित्वा पणमित्वा नमस्सित्वा.

एकमन्तन्ति भावनपुंसकनिद्देसो एकोकासं एकपस्सन्ति वुत्तं होति. भुम्मत्थे वा उपयोगवचनं. अट्ठासीति निसज्जादिपटिक्खेपो, ठानं कप्पेसि, ठिता अहोसीति अत्थो.

कथं ठिता पन सा एकमन्तं ठिता अहूति?

‘‘न पच्छतो न पुरतो, नापि आसन्नदूरतो;

न कच्छे नोपि पटिवाते, न चापि ओणतुण्णते;

इमे दोसे विवज्जेत्वा, एकमन्तं ठिता अहू’’ति.

कस्मा पनायं अट्ठासि एव, न निसीदीति? लहुं निवत्तितुकामताय. देवतायो हि कञ्चिदेव अत्थवसं पटिच्च सुचिपुरिसो विय वच्चट्ठानं मनुस्सलोकं आगच्छन्ति. पकतिया पन तासं योजनसततो पभुति मनुस्सलोको दुग्गन्धताय पटिकूलो होति, न एत्थ अभिरमन्ति, तेन सा आगतकिच्चं कत्वा लहुं निवत्तितुकामताय न निसीदि. यस्स च गमनादिइरियापथपरिस्समस्स विनोदनत्थं निसीदन्ति, सो देवानं परिस्समो नत्थि, तस्मापि न निसीदि. ये च महासावका भगवन्तं परिवारेत्वा ठिता, ते पतिमानेति, तस्मापि न निसीदि. अपिच भगवति गारवेनेव न निसीदि. देवतानञ्हि निसीदितुकामानं आसनं निब्बत्तति, तं अनिच्छमाना निसज्जाय चित्तम्पि अकत्वा एकमन्तं अट्ठासि.

एकमन्तं ठिता खो सा देवताति एवं इमेहि कारणेहि एकमन्तं ठिता खो सा देवता. भगवन्तं गाथाय अज्झभासीति भगवन्तं अक्खरपदनियमितगन्थितेन वचनेन अभासीति अत्थो. कथं? बहू देवा मनुस्सा च…पे… ब्रूहि मङ्गलमुत्तमन्ति.

मङ्गलपञ्हसमुट्ठानकथा

तत्थ यस्मा ‘‘एवमिच्चादिपाठस्स, अत्थं नानप्पकारतो. वण्णयन्तो समुट्ठानं, वत्वा’’ति मातिका ठपिता, तस्स च समुट्ठानस्स अयं वत्तब्बताय ओकासो, तस्मा मङ्गलपञ्हसमुट्ठानं ताव वत्वा पच्छा इमेसं गाथापदानमत्थं वण्णयिस्सामि. किञ्च मङ्गलपञ्हसमुट्ठानं? जम्बुदीपे किर तत्थ तत्थ नगरद्वारसन्थागारसभादीसु महाजनो सन्निपतित्वा हिरञ्ञसुवण्णं दत्वा नानप्पकारं सीताहरणादिकथं कथापेति, एकेका कथा चतुमासच्चयेन निट्ठाति. तत्थ एकदिवसं मङ्गलकथा समुट्ठासि ‘‘किं नु खो मङ्गलं, किं दिट्ठं मङ्गलं, सुतं मङ्गलं, मुतं मङ्गलं, को मङ्गलं जानाती’’ति.

अथ दिट्ठमङ्गलिको नामेको पुरिसो आह ‘‘अहं मङ्गलं जानामि, दिट्ठं लोके मङ्गलं दिट्ठं नाम अभिमङ्गलसम्मतं रूपं. सेय्यथिदं – इधेकच्चो कालस्सेव वुट्ठाय चातकसकुणं वा पस्सति, बेलुवलट्ठिं वा गब्भिनिं वा कुमारके वा अलङ्कतपटियत्ते पुण्णघटे वा अल्लरोहितमच्छं वा आजञ्ञं वा आजञ्ञरथं वा उसभं वा गाविं वा कपिलं वा, यं वा पनञ्ञम्पि किञ्चि एवरूपं अभिमङ्गलसम्मतं रूपं पस्सति, इदं वुच्चति दिट्ठमङ्गल’’न्ति. तस्स वचनं एकच्चे अग्गहेसुं, एकच्चे न अग्गहेसुं. ये न अग्गहेसुं, ते तेन सह विवदिंसु.

अथ सुतमङ्गलिको नाम एको पुरिसो आह – ‘‘चक्खुनामेतं, भो, सुचिम्पि पस्सति असुचिम्पि, तथा सुन्दरम्पि, असुन्दरम्पि, मनापम्पि, अमनापम्पि. यदि तेन दिट्ठं मङ्गलं सिया, सब्बम्पि मङ्गलं सिया. तस्मा न दिट्ठं मङ्गलं, अपिच खो पन सुतं मङ्गलं. सुतं नाम अभिमङ्गलसम्मतो सद्दो. सेय्यथिदं? इधेकच्चो कालस्सेव वुट्ठाय वड्ढाति वा वड्ढमानाति वा पुण्णाति वा फुस्साति वा सुमनाति वा सिरीति वा सिरिवड्ढाति वा अज्ज सुनक्खत्तं सुमुहुत्तं सुदिवसं सुमङ्गलन्ति एवरूपं वा यंकिञ्चि अभिमङ्गलसम्मतं सद्दं सुणाति, इदं वुच्चति सुतमङ्गल’’न्ति. तस्सापि वचनं एकच्चे अग्गहेसुं, एकच्चे न अग्गहेसुं. ये न अग्गहेसुं, ते तेन सह विवदिंसु.

अथ मुतमङ्गलिको नामेको पुरिसो आह ‘‘सोतम्पि हि नामेतं, भो, साधुम्पि असाधुम्पि मनापम्पि अमनापम्पि सद्दं सुणाति. यदि तेन सुतं मङ्गलं सिया, सब्बम्पि मङ्गलं सिया. तस्मा न सुतं मङ्गलं, अपिच खो पन मुतं मङ्गलं. मुतं नाम अभिमङ्गलसम्मतं गन्धरसफोट्ठब्बं. सेय्यथिदं – इधेकच्चो कालस्सेव वुट्ठाय पदुमगन्धादिपुप्फगन्धं वा घायति, फुस्सदन्तकट्ठं वा खादति, पथविं वा आमसति, हरितसस्सं वा अल्लगोमयं वा कच्छपं वा तिलं वा पुप्फं वा फलं वा आमसति, फुस्समत्तिकाय वा सम्मा लिम्पति, फुस्ससाटकं वा निवासेति, फुस्सवेठनं वा धारेति. यं वा पनञ्ञम्पि किञ्चि एवरूपं अभिमङ्गलसम्मतं गन्धं वा घायति, रसं वा सायति, फोट्ठब्बं वा फुसति, इदं वुच्चति मुतमङ्गल’’न्ति. तस्सापि वचनं एकच्चे अग्गहेसुं, एकच्चे न अग्गहेसुं.

तत्थ न दिट्ठमङ्गलिको सुतमुतमङ्गलिके असक्खि ञापेतुं, न तेसं अञ्ञतरो इतरे द्वे. तेसु च मनुस्सेसु ये दिट्ठमङ्गलिकस्स वचनं गण्हिंसु, ते ‘‘दिट्ठंयेव मङ्गल’’न्ति गता. ये सुतमुतमङ्गलिकानं, ते ‘‘सुतंयेव मुतंयेव मङ्गल’’न्ति गता. एवमयं मङ्गलकथा सकलजम्बुदीपे पाकटा जाता.

अथ सकलजम्बुदीपे मनुस्सा गुम्बगुम्बा हुत्वा ‘‘किं नु खो मङ्गल’’न्ति मङ्गलानि चिन्तयिंसु. तेसं मनुस्सानं आरक्खदेवता तं कथं सुत्वा तथेव मङ्गलानि चिन्तयिंसु. तासं देवतानं भुम्मदेवता मित्ता होन्ति, अथ ततो सुत्वा भुम्मदेवतापि तथेव मङ्गलानि चिन्तयिंसु, तासं देवतानं आकासट्ठदेवता मित्ता होन्ति, आकासट्ठदेवतानं चतुमहाराजिका देवता मित्ता होन्ति, एतेनुपायेन याव सुदस्सीदेवतानं अकनिट्ठदेवता मित्ता होन्ति, अथ ततो सुत्वा अकनिट्ठदेवतापि तथेव गुम्बगुम्बा हुत्वा मङ्गलानि चिन्तयिंसु. एवं याव दससहस्सचक्कवाळेसु सब्बत्थ मङ्गलचिन्ता उदपादि. उप्पन्ना च ‘‘इदं मङ्गलं इदं मङ्गल’’न्ति विनिच्छयमानापि अप्पत्ता एव विनिच्छयं द्वादस वस्सानि अट्ठासि. सब्बे मनुस्सा च देवा च ब्रह्मानो च ठपेत्वा अरियसावके दिट्ठसुतमुतवसेन तिधा भिन्ना. एकोपि ‘‘इदमेव मङ्गल’’न्ति यथाभुच्चतो निट्ठङ्गतो नाहोसि, मङ्गलकोलाहलं लोके उप्पज्जि.

कोलाहलं नाम पञ्चविधं कप्पकोलाहलं, चक्कवत्तिकोलाहलं, बुद्धकोलाहलं, मङ्गलकोलाहलं, मोनेय्यकोलाहलन्ति. तत्थ कामावचरदेवा मुत्तसिरा विकिण्णकेसा रुदम्मुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा ‘‘वस्ससतसहस्सच्चयेन कप्पुट्ठानं होहिति, अयं लोको विनस्सिस्सति, महासमुद्दो सुस्सिस्सति, अयञ्च महापथवी सिनेरु च पब्बतराजा उड्ढय्हिस्सति विनस्सिस्सति, याव ब्रह्मलोका लोकविनासो भविस्सति, मेत्तं मारिसा भावेथ, करुणं मुदितं उपेक्खं मारिसा भावेथ, मातरं उपट्ठहथ, पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथ, जागरथ मा पमादत्था’’ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं कप्पकोलाहलं नाम.

कामावचरदेवायेव ‘‘वस्ससतस्सच्चयेन चक्कवत्तिराजा लोके उप्पज्जिस्सती’’ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं चक्कवत्तिकोलाहलं नाम. सुद्धावासा पन देवा ब्रह्माभरणेन अलङ्करित्वा ब्रह्मवेठनं सीसे कत्वा पीतिसोमनस्सजाता बुद्धगुणवादिनो ‘‘वस्ससहस्सच्चयेन बुद्धो लोके उप्पज्जिस्सती’’ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं बुद्धकोलाहलं नाम. सुद्धावासा एव देवा देवमनुस्सानं चित्तं ञत्वा ‘‘द्वादसन्नं वस्सानं अच्चयेन सम्मासम्बुद्धो मङ्गलं कथेस्सती’’ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं मङ्गलकोलाहलं नाम. सुद्धावासा एव देवा ‘‘सत्तन्नं वस्सानं अच्चयेन अञ्ञतरो भिक्खु भगवता सद्धिं समागम्म मोनेय्यप्पटिपदं पुच्छिस्सती’’ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं मोनेय्यकोलाहलं नाम. इमेसु पञ्चसु कोलाहलेसु देवमनुस्सानं इदं मङ्गलकोलाहलं लोके उप्पज्जि.

अथ देवेसु च मनुस्सेसु च विचिनित्वा विचिनित्वा मङ्गलानि अलभमानेसु द्वादसन्नं वस्सानं अच्चयेन तावतिंसकायिका देवता सङ्गम्म समागम्म एवं समचिन्तेसुं ‘‘सेय्यथापि नाम घरसामिको अन्तोघरजनानं, गामसामिको गामवासीनं , राजा सब्बमनुस्सानं, एवमेव अयं सक्को देवानमिन्दो अम्हाकं अग्गो च सेट्ठो च यदिदं पुञ्ञेन तेजेन इस्सरियेन पञ्ञाय द्विन्नं देवलोकानं अधिपति, यंनून मयं सक्कं देवानमिन्दं एतमत्थं पुच्छेय्यामा’’ति. ता सक्कस्स सन्तिकं गन्त्वा सक्कं देवानमिन्दं तङ्खणानुरूपनिवासनाभरणसस्सिरिकसरीरं अड्ढतेय्यकोटिअच्छरागणपरिवुतं पारिच्छत्तकमूले पण्डुकम्बलवरासने निसिन्नं अभिवादेत्वा एकमन्तं ठत्वा एतदवोचुं ‘‘यग्घे, मारिस, जानेय्यासि, एतरहि मङ्गलपञ्हा समुट्ठिता, एके ‘दिट्ठं मङ्गल’न्ति वदन्ति, एके ‘सुतं मङ्गल’न्ति, एके ‘मुतं मङ्गल’न्ति, तत्थ मयञ्च अञ्ञे च अनिट्ठङ्गता, साधु वत नो त्वं याथावतो ब्याकरोही’’ति. देवराजा पकतियापि पञ्ञवा ‘‘अयं मङ्गलकथा कत्थ पठमं समुट्ठिता’’ति आह. ‘‘मयं, देव, चातुमहाराजिकानं अस्सुम्हा’’ति आहंसु. ततो चातुमहाराजिका आकासट्ठदेवतानं, आकासट्ठदेवता भुम्मदेवतानं, भुम्मदेवता मनुस्सारक्खदेवतानं, मनुस्सारक्खदेवता ‘‘मनुस्सलोके समुट्ठिता’’ति आहंसु.

अथ देवानमिन्दो ‘‘सम्मासम्बुद्धो कत्थ वसती’’ति पुच्छि. ‘‘मनुस्सलोके देवा’’ति आहंसु. तं भगवन्तं कोचि पुच्छीति, न कोचि देवाति . किन्नु नाम तुम्हे मारिसा अग्गिं छड्डेत्वा खज्जोपनकं उज्जालेथ, येन तुम्हे अनवसेसमङ्गलदेसकं तं भगवन्तं अतिक्कमित्वा मं पुच्छितब्बं मञ्ञथ, आगच्छथ मारिसा, तं भगवन्तं पुच्छाम, अद्धा सस्सिरिकं पञ्हवेय्याकरणं लभिस्सामाति एकं देवपुत्तं आणापेसि ‘‘तं भगवन्तं पुच्छा’’ति. सो देवपुत्तो तङ्खणानुरूपेन अलङ्कारेन अत्तानं अलङ्करित्वा विज्जुरिव विज्जोतमानो देवगणपरिवुतो जेतवनमहाविहारं गन्त्वा भगवन्तं अभिवादेत्वा एकमन्तं ठत्वा मङ्गलपञ्हं पुच्छन्तो गाथाय अज्झभासि ‘‘बहू देवा मनुस्सा चा’’ति.

इदं मङ्गलपञ्हसमुट्ठानं.

बहूदेवातिगाथावण्णना

. इदानि गाथापदानं अत्थवण्णना होति. बहूति अनियमितसङ्ख्यानिद्देसो, तेन अनेकसता अनेकसहस्सा अनेकसतसहस्साति वुत्तं होति. दिब्बन्तीति देवा, पञ्चहि कामगुणेहि कीळन्ति, अत्तनो वा सिरिया जोतेन्तीति अत्थो. अपिच देवाति तिविधा देवा सम्मुतिउपपत्तिविसुद्धिवसेन. यथाह –

‘‘देवाति तयो देवा – सम्मुतिदेवा, उपपत्तिदेवा, विसुद्धिदेवा. तत्थ सम्मुतिदेवा नाम राजानो देवियो राजकुमारा. उपपत्तिदेवा नाम चातुमहाराजिके देवे उपादाय तदुत्तरिदेवा. विसुद्धिदेवा नाम अरहन्तो वुच्चन्ती’’ति (चूळनि. धोतकमाणवपुच्छानिद्देस ३२, पारायनानुगीतिगाथानिद्देस ११९).

तेसु इध उपपत्तिदेवा अधिप्पेता. मनुनो अपच्चाति मनुस्सा. पोराणा पन भणन्ति – मनसो उस्सन्नताय मनुस्सा. ते जम्बुदीपका, अपरगोयानका, उत्तरकुरुका, पुब्बविदेहकाति चतुब्बिधा, इध जम्बुदीपका अधिप्पेता. मङ्गलन्ति महन्ति इमेहि सत्ताति मङ्गलानि, इद्धिं वुद्धिञ्च पापुणन्तीति अत्थो. अचिन्तयुन्ति चिन्तेसुं आकङ्खमानाति इच्छमाना पत्थयमाना पिहयमाना. सोत्थानन्ति सोत्थिभावं, सब्बेसं दिट्ठधम्मिकसम्परायिकानं सोभनानं सुन्दरानं कल्याणानं धम्मानमत्थितन्ति वुत्तं होति. ब्रूहीति देसेहि पकासेहि, आचिक्ख विवर विभज उत्तानीकरोहि. मङ्गलन्ति इद्धिकारणं वुद्धिकारणं सब्बसम्पत्तिकारणं. उत्तमन्ति विसिट्ठं पवरं सब्बलोकहितसुखावहन्ति अयं गाथाय अनुपुब्बपदवण्णना.

अयं पन पिण्डत्थो – सो देवपुत्तो दससहस्सचक्कवाळेसु देवता मङ्गलपञ्हं सोतुकामताय इमस्मिं चक्कवाळे सन्निपतित्वा एकवालग्गकोटिओकासमत्ते दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सट्ठिपि सत्ततिपि असीतिपि सुखुमत्तभावे निम्मिनित्वा सब्बदेवमारब्रह्मानो सिरिया च तेजसा च अधिग्गय्ह विरोचमानं पञ्ञत्तवरबुद्धासने निसिन्नं भगवन्तं परिवारेत्वा ठिता दिस्वा तस्मिञ्च समये अनागतानम्पि सकलजम्बुदीपकानं मनुस्सानं चेतसा चेतोपरिवितक्कमञ्ञाय सब्बदेवमनुस्सानं विचिकिच्छासल्लसमुद्धरणत्थं आह –

‘‘बहू देवा मनुस्सा च, मङ्गलानि अचिन्तयुं;

आकङ्खमाना सोत्थानं, ब्रूहि मङ्गलमुत्तम’’न्ति.

तासं देवतानं अनुमतिया मनुस्सानञ्च अनुग्गहेन मया पुट्ठो समानो यं सब्बेसमेव अम्हाकं एकन्तहितसुखावहतो उत्तमं मङ्गलं, तं नो अनुकम्पं उपादाय ब्रूहि भगवाति.

असेवनाचातिगाथावण्णना

. एवमेतं देवपुत्तस्स वचनं सुत्वा भगवा ‘‘असेवना च बालान’’न्ति गाथमाह. तत्थ असेवनाति अभजना अपयिरुपासना. बालानन्ति बलन्ति अस्ससन्तीति बाला, अस्ससितपस्ससितमत्तेन जीवन्ति, न पञ्ञाजीवितेनाति अधिप्पायो. तेसं बालानं. पण्डितानन्ति पण्डन्तीति पण्डिता, सन्दिट्ठिकसम्परायिकेसु अत्थेसु ञाणगतिया गच्छन्तीति अधिप्पायो. तेसं पण्डितानं. सेवनाति भजना पयिरुपासना तंसहायता तंसम्पवङ्कता तंसमङ्गिता पूजाति सक्कारगरुकारमाननवन्दना. पूजनेय्यानन्ति पूजारहानं. एतं मङ्गलमुत्तमन्ति या च बालानं असेवना, या च पण्डितानं सेवना, या च पूजनेय्यानं पूजा, तं सब्बं सम्पिण्डेत्वा आह ‘‘एतं मङ्गलमुत्तम’’न्ति. यं तया पुट्ठं ‘‘ब्रूहि मङ्गलमुत्तम’’न्ति, एत्थ ताव एतं मङ्गलमुत्तमन्ति गण्हाहीति वुत्तं होति. अयमेतिस्सा गाथाय पदवण्णना.

अत्थवण्णना पनस्सा एवं वेदितब्बा – एवमेतं देवपुत्तस्स वचनं सुत्वा भगवा ‘‘असेवना च बालान’’न्ति इमं गाथमाह. तत्थ यस्मा चतुब्बिधा गाथा पुच्छितगाथा, अपुच्छितगाथा, सानुसन्धिकगाथा, अननुसन्धिकगाथाति. तत्थ ‘‘पुच्छामि तं, गोतम, भूरिपञ्ञ, कथङ्करो सावको साधु होती’’ति (सु. नि. ३७८) च ‘‘कथं नु त्वं, मारिस, ओघमतरी’’ति (सं. नि. १.१) च एवमादीसु पुच्छितेन कथिता पुच्छितगाथा. ‘‘यं परे सुखतो आहु, तदरिया आहु दुक्खतो’’ति एवमादीसु (सु. नि. ७६७) अपुच्छितेन अत्तज्झासयवसेन कथिता अपुच्छितगाथा. सब्बापि बुद्धानं गाथा ‘‘सनिदानाहं, भिक्खवे, धम्मं देसेस्सामी’’ति (अ. नि. ३.१२६; कथा. ८०६) वचनतो सानुसन्धिकगाथा. अननुसन्धिकगाथा इमस्मिं सासने नत्थि. एवमेतासु गाथासु अयं देवपुत्तेन पुच्छितेन भगवता कथितत्ता पुच्छितगाथा. अयञ्च यथा छेको पुरिसो कुसलो मग्गस्स कुसलो अमग्गस्स मग्गं पुट्ठो पठमं विजहितब्बं आचिक्खित्वा पच्छा गहेतब्बं आचिक्खति ‘‘असुकस्मिं नाम ठाने द्वेधापथो होति, तत्थ वामं मुञ्चित्वा दक्खिणं गण्हथा’’ति, एवं सेवितब्बासेवितब्बेसु असेवितब्बं आचिक्खित्वा सेवितब्बं आचिक्खति . भगवा च मग्गकुसलपुरिससदिसो. यथाह –

‘‘पुरिसो मग्गकुसलोति खो, तिस्स, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स. सो हि कुसलो इमस्स लोकस्स, कुसलो परस्स लोकस्स, कुसलो मच्चुधेय्यस्स, कुसलो अमच्चुधेय्यस्स, कुसलो मारधेय्यस्स, कुसलो अमारधेय्यस्सा’’ति.

तस्मा पठमं असेवितब्बं आचिक्खन्तो आह – ‘‘असेवना च बालानं, पण्डितानञ्च सेवना’’ति. विजहितब्बमग्गो विय हि पठमं बाला न सेवितब्बा न पयिरुपासितब्बा, ततो गहेतब्बमग्गो विय पण्डिता सेवितब्बा पयिरुपासितब्बाति. कस्मा पन भगवता मङ्गलं कथेन्तेन पठमं बालानमसेवना पण्डितानञ्च सेवना कथिताति? वुच्चते – यस्मा इमं दिट्ठादीसु मङ्गलदिट्ठिं बालसेवनाय देवमनुस्सा गण्हिंसु, सा च अमङ्गलं, तस्मा तेसं तं इधलोकपरलोकत्थभञ्जकं अकल्याणमित्तसंसग्गं गरहन्तेन उभयलोकत्थसाधकञ्च कल्याणमित्तसंसग्गं पसंसन्तेन भगवता पठमं बालानमसेवना पण्डितानञ्च सेवना कथिताति.

तत्थ बाला नाम ये केचि पाणातिपातादिअकुसलकम्मपथसमन्नागता सत्ता, ते तीहाकारेहि जानितब्बा. यथाह ‘‘तीणिमानि, भिक्खवे, बालस्स बाललक्खणानी’’ति सुत्तं (अ. नि. ३.३; म. नि. ३.२४६). अपिच पूरणकस्सपादयो छ सत्थारो, देवदत्तकोकालिककटमोदकतिस्सखण्डदेवियापुत्तसमुद्ददत्तचिञ्चमाणविकादयो अतीतकाले च दीघविदस्स भाताति इमे अञ्ञे च एवरूपा सत्ता बालाति वेदितब्बा.

ते अग्गिपदित्तमिव अगारं अत्तना दुग्गहितेन अत्तानञ्चेव अत्तनो वचनकारके च विनासेन्ति. यथा दीघविदस्स भाता चतुबुद्धन्तरं सट्ठियोजनमत्तेन अत्तभावेन उत्तानो पतितो महानिरये पच्चति, यथा च तस्स दिट्ठिं अभिरुचनकानि पञ्च कुलसतानि तस्सेव सहब्यतं उपपन्नानि महानिरये पच्चन्ति. वुत्तञ्चेतं भगवता –

‘‘सेय्यथापि, भिक्खवे, नळागारा वा तिणागारा वा अग्गि मुत्तो कूटागारानिपि डहति उल्लित्तावलित्तानि निवातानि फुसितग्गळानि पिहितवातपानानि, एवमेव खो, भिक्खवे, यानि कानिचि भयानि उप्पज्जन्ति, सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो. ये केचि उपद्दवा उप्पज्जन्ति…पे… ये केचि उपसग्गा…पे… नो पण्डिततो. इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो. सउपद्दवो बालो, अनुपद्दवो पण्डितो, सउपसग्गो बालो, अनुपसग्गो पण्डितो’’ति (अ. नि. ३.१).

अपिच पूतिमच्छसदिसो बालो, पूतिमच्छबन्धपत्तपुटसदिसो होति तदुपसेवी, छड्डनीयतं जिगुच्छनीयतञ्च पापुणाति विञ्ञूनं. वुत्तञ्चेतं –

‘‘पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति;

कुसापि पूती वायन्ति, एवं बालूपसेवना’’ति. (जा. १.१५.१८३; २.२२.१२५७);

अकित्तिपण्डितो चापि सक्केन देवानमिन्देन वरे दिय्यमाने एवमाह –

‘‘बालं न पस्से न सुणे, न च बालेन संवसे;

बालेनल्लापसल्लापं, न करे न च रोचये.

‘‘किन्नु ते अकरं बालो, वद कस्सप कारणं;

केन कस्सप बालस्स, दस्सनं नाभिकङ्खसि.

‘‘अनयं नयति दुम्मेधो, अधुरायं नियुञ्जति;

दुन्नयो सेय्यसो होति, सम्मा वुत्तो पकुप्पति;

विनयं सो न जानाति, साधु तस्स अदस्सन’’न्ति. (जा. १.१३.९०-९२);

एवं भगवा सब्बाकारेन बालूपसेवनं गरहन्तो ‘‘बालानमसेवना मङ्गल’’न्ति वत्वा इदानि पण्डितसेवनं पसंसन्तो ‘‘पण्डितानञ्च सेवना मङ्गल’’न्ति आह. तत्थ पण्डिता नाम ये केचि पाणातिपातावेरमणिआदिदसकुसलकम्मपथसमन्नागता सत्ता, ते तीहाकारेहि जानितब्बा. यथाह ‘‘तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानी’’ति (अ. नि. ३.३; म. नि. ३.२५३) सुत्तं. अपिच बुद्धपच्चेकबुद्धअसीतिमहासावका अञ्ञे च तथागतस्स सावका सुनेत्तमहागोविन्दविधुरसरभङ्गमहोसधसुतसोमनिमिराज- अयोघरकुमारअकित्तिपण्डितादयो च पण्डिताति वेदितब्बा.

ते भये विय रक्खा अन्धकारे विय पदीपो खुप्पिपासादिदुक्खाभिभवे विय अन्नपानादिप्पटिलाभो अत्तनो वचनकरानं सब्बभयुपद्दवूपसग्गविद्धंसनसमत्था होन्ति. तथा हि तथागतं आगम्म असङ्ख्येय्या अपरिमाणा देवमनुस्सा आसवक्खयं पत्ता, ब्रह्मलोके पतिट्ठिता, देवलोके पतिट्ठिता, सुगतिलोके उप्पन्ना, सारिपुत्तत्थेरे चित्तं पसादेत्वा चतूहि च पच्चयेहि थेरं उपट्ठहित्वा असीति कुलसहस्सानि सग्गे निब्बत्तानि. तथा महामोग्गल्लानमहाकस्सपप्पभुतीसु सब्बमहासावकेसु, सुनेत्तस्स सत्थुनो सावका अप्पेकच्चे ब्रह्मलोके उप्पज्जिंसु, अप्पेकच्चे परनिम्मितवसवत्तीनं देवानं सहब्यतं…पे… अप्पेकच्चे गहपतिमहासालानं सहब्यतं उपपज्जिंसु. वुत्तम्पि चेतं –

‘‘नत्थि, भिक्खवे, पण्डिततो भयं, नत्थि पण्डिततो उपद्दवो, नत्थि पण्डिततो उपसग्गो’’ति (अ. नि. ३.१).

अपिच तगरमालादिगन्धसदिसो पण्डितो, तगरमालादिगन्धबन्धपलिवेठनपत्तसदिसो होति तदुपसेवी, भावनीयतं मनुञ्ञतञ्च आपज्जति विञ्ञूनं. वुत्तम्पि चेतं –

‘‘तगरञ्च पलासेन, यो नरो उपनय्हति;

पत्तापि सुरभी वायन्ति, एवं धीरूपसेवना’’ति. (इतिवु. ७६; जा. १.१५.१८४; २.२२.१२५८);

अकित्तिपण्डितो चापि सक्केन देवानमिन्देन वरे दिय्यमाने एवमाह –

‘‘धीरं पस्से सुणे धीरं, धीरेन सह संवसे;

धीरेनल्लापसल्लापं, तं करे तञ्च रोचये.

‘‘किन्नु ते अकरं धीरो, वद कस्सप कारणं;

केन कस्सप धीरस्स, दस्सनं अभिकङ्खसि.

‘‘नयं नयति मेधावी, अधुरायं न युञ्जति;

सुनयो सेय्यसो होति, सम्मा वुत्तो न कुप्पति;

विनयं सो पजानाति, साधु तेन समागमो’’ति. (जा. १.१३.९४-९६);

एवं भगवा सब्बाकारेन पण्डितसेवनं पसंसन्तो ‘‘पण्डितानं सेवना मङ्गल’’न्ति वत्वा इदानि ताय बालानं असेवनाय पण्डितानं सेवनाय च अनुपुब्बेन पूजनेय्यभावं उपगतानं पूजं पसंसन्तो ‘‘पूजा च पूजनेय्यानं मङ्गल’’न्ति आह. तत्थ पूजनेय्या नाम सब्बदोसविरहितत्ता सब्बगुणसमन्नागतत्ता च बुद्धा भगवन्तो, ततो पच्छा पच्चेकबुद्धा, अरियसावका च. तेसञ्हि पूजा अप्पकापि दीघरत्तं हिताय सुखाय होति, सुमनमालाकारमल्लिकादयो चेत्थ निदस्सनं.

तत्थेकं निदस्सनमत्तं भणाम – भगवा हि एकदिवसं पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. अथ खो सुमनमालाकारो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पुप्फानि गहेत्वा गच्छन्तो अद्दस भगवन्तं नगरद्वारमनुप्पत्तं पासादिकं पसादनीयं द्वत्तिंसमहापुरिसलक्खणासीतानुब्यञ्जनप्पटिमण्डितं बुद्धसिरिया जलन्तं, दिस्वानस्स एतदहोसि ‘‘राजा पुप्फानि गहेत्वा सतं वा सहस्सं वा ददेय्य , तञ्च इधलोकमत्तमेव सुखं भवेय्य, भगवतो पन पूजा अप्पमेय्यअसङ्ख्येय्यफला दीघरत्तं हितसुखावहा होति, हन्दाहं इमेहि पुप्फेहि भगवन्तं पूजेमी’’ति पसन्नचित्तो एकं पुप्फमुट्ठिं गहेत्वा भगवतो पटिमुखं खिपि, पुप्फानि आकासेन गन्त्वा भगवतो उपरि मालावितानं हुत्वा अट्ठंसु. मालाकारो तमानुभावं दिस्वा पसन्नतरचित्तो पुन एकं पुप्फमुट्ठिं खिपि, तानिपि गन्त्वा मालाकञ्चुको हुत्वा अट्ठंसु. एवं अट्ठ पुप्फमुट्ठियो खिपि, तानि गन्त्वा पुप्फकूटागारं हुत्वा अट्ठंसु.

भगवा अन्तोकूटागारे अहोसि, महाजनकायो सन्निपति. भगवा मालाकारं पस्सन्तो सितं पात्वाकासि. आनन्दत्थेरो ‘‘न बुद्धा अहेतू अपच्चया सितं पातुकरोन्ती’’ति सितकारणं पुच्छि. भगवा आह ‘‘एसो, आनन्द, मालाकारो इमिस्सा पूजाय आनुभावेन सतसहस्सकप्पे देवेसु च मनुस्सेसु च संसरित्वा परियोसाने सुमनिस्सरो नाम पच्चेकबुद्धो भविस्सती’’ति. वचनपरियोसाने धम्मदेसनत्थं इमं गाथं अभासि –

‘‘तञ्च कम्मं कतं साधु, यं कत्वा नानुतप्पति;

यस्स पतीतो सुमनो, विपाकं पटिसेवती’’ति. (ध. प. ६८);

गाथावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. एवं अप्पकापि तेसं पूजा दीघरत्तं हिताय सुखाय होतीति वेदितब्बा. सा च आमिसपूजाव, को पन वादो पटिपत्तिपूजाय? यतो ये कुलपुत्ता सरणगमनसिक्खापदप्पटिग्गहणेन उपोसथङ्गसमादानेन चतुपारिसुद्धिसीलादीहि च अत्तनो गुणेहि भगवन्तं पूजेन्ति, को तेसं पूजाफलं वण्णयिस्सति? ते हि तथागतं परमाय पूजाय पूजेन्तीति वुत्ता. यथाह –

‘‘यो खो, आनन्द, भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा धम्मानुधम्मप्पटिपन्नो विहरति सामीचिप्पटिपन्नो अनुधम्मचारी, सो तथागतं सक्करोति गरुं करोति मानेति पूजेति अपचियति परमाय पूजाया’’ति (दी. नि. २.१९९).

एतेनानुसारेन पच्चेकबुद्धअरियसावकानम्पि पूजाय हितसुखावहता वेदितब्बा.

अपिच गहट्ठानं कनिट्ठस्स जेट्ठो भातापि भगिनीपि पूजनेय्या, पुत्तस्स मातापितरो, कुलवधूनं सामिकसस्सुससुराति एवमेत्थ पूजनेय्या वेदितब्बा. एतेसम्पि हि पूजा कुसलधम्मसङ्खातत्ता आयुआदिवुड्ढिहेतुत्ता च मङ्गलमेव. वुत्तञ्हेतं –

‘‘ते मत्तेय्या भविस्सन्ति पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो, इदं कुसलं धम्मं समादाय वत्तिस्सन्ति, ते तेसं कुसलानं धम्मानं समादानहेतु आयुनापि वड्ढिस्सन्ति, वण्णेनपि वड्ढिस्सन्ती’’तिआदि (दी. नि. ३.१०५).

इदानि यस्मा ‘‘यं यत्थ मङ्गलं. ववत्थपेत्वा तं तस्स, मङ्गलत्तं विभावये’’ति इति मातिका निक्खित्ता, तस्मा इदं वुच्चति – एवमेतिस्सा गाथाय बालानं असेवना, पण्डितानं सेवना, पूजनेय्यानञ्च पूजाति तीणि मङ्गलानि वुत्तानि. तत्थ बालानं असेवना बालसेवनपच्चयभयादिपरित्ताणेन उभयलोकत्थहेतुत्ता, पण्डितानं सेवना पूजनेय्यानं पूजा च तासं फलविभूतिवण्णनायं वुत्तनयेनेव निब्बानसुगतिहेतुत्ता मङ्गलन्ति वेदितब्बा. इतो परं तु मातिकं अदस्सेत्वा एव यं यत्थ मङ्गलं, तं ववत्थपेत्वा तस्स मङ्गलत्तं विभावयिस्सामाति.

निट्ठिता असेवना च बालानन्ति इमिस्सा गाथाय अत्थवण्णना.

पतिरूपदेसवासोचातिगाथावण्णना

. एवं भगवा ‘‘ब्रूहि मङ्गलमुत्तम’’न्ति एकं अज्झेसितोपि अप्पं याचितो बहुदायको उळारपुरिसो विय एकाय गाथाय तीणि मङ्गलानि वत्वा ततो उत्तरिपि देवतानं सोतुकामताय मङ्गलानमत्थिताय येसं येसं यं यं अनुकुलं, ते ते सत्ते तत्थ तत्थ मङ्गले नियोजेतुकामताय च ‘‘पतिरूपदेसवासो चा’’तिआदीहि गाथाहि पुनपि अनेकानि मङ्गलानि वत्तुमारद्धो. तत्थ पठमगाथाय ताव पतिरूपोति अनुच्छविको. देसोति गामोपि निगमोपि नगरम्पि जनपदोपि यो कोचि सत्तानं निवासो ओकासो. वासोति तत्थ निवासो. पुब्बेति पुरा अतीतासु जातीसु. कतपुञ्ञताति उपचितकुसलता. अत्ताति चित्तं वुच्चति सकलो वा अत्तभावो, सम्मापणिधीति तस्स अत्तनो सम्मा पणिधानं नियुञ्जनं, ठपनन्ति वुत्तं होति. सेसं वुत्तनयमेवाति. अयमेत्थ पदवण्णना.

अत्थवण्णना पन एवं वेदितब्बा – पतिरूपदेसवासो नाम यत्थ चतस्सो परिसा विचरन्ति, दानादीनि पुञ्ञकिरियवत्थूनि वत्तन्ति, नवङ्गं सत्थु सासनं दिब्बति, तत्थ निवासो सत्तानं पुञ्ञकिरियाय पच्चयत्ता मङ्गलन्ति वुच्चति. सीहळदीपपविट्ठकेवट्टादयो चेत्थ निदस्सनं.

अपरो नयो – पतिरूपदेसवासो नाम भगवतो बोधिमण्डप्पदेसो धम्मचक्कवत्तितप्पदेसो द्वादसयोजनाय परिसाय मज्झे सब्बतित्थियमतं भिन्दित्वा यमकपाटिहारियदस्सितकण्डम्ब रुक्खमूलप्पदेसो देवोरोहणप्पदेसो, यो वा पनञ्ञोपि सावत्थिराजगहादि बुद्धाधिवासप्पदेसो, तत्थ निवासो सत्तानं छअनुत्तरियप्पटिलाभपच्चयतो मङ्गलन्ति वुच्चति.

अपरो नयो (महाव. २५९) – पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो, तस्स परेन महासाला, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणपुरत्थिमाय दिसाय सल्लवती नाम नदी, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. उत्तराय दिसाय उसीरद्धजो नाम पब्बतो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. अयं मज्झिमदेसो आयामेन तीणि योजनसतानि, वित्थारेन अड्ढतेय्यानि, परिक्खेपेन नव योजनसतानि होन्ति. एसो पतिरूपदेसो नाम.

एत्थ चतुन्नं महादीपानं द्विसहस्सानं परित्तदीपानञ्च इस्सरियाधिपच्चकारका चक्कवत्ती उप्पज्जन्ति, एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च पारमियो पूरेत्वा सारिपुत्तमोग्गल्लानादयो महासावका उप्पज्जन्ति, द्वे असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा पच्चेकबुद्धा, चत्तारि अट्ठ सोळस वा असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा सम्मासम्बुद्धा उप्पज्जन्ति. तत्थ सत्ता चक्कवत्तिरञ्ञो ओवादं गहेत्वा पञ्चसु सीलेसु पतिट्ठाय सग्गपरायणा होन्ति. तथा पच्चेकबुद्धानं ओवादे पतिट्ठाय, सम्मासम्बुद्धानं पन बुद्धसावकानं ओवादे पतिट्ठाय सग्गपरायणा निब्बानपरायणा च होन्ति. तस्मा तत्थ वासो इमासं सम्पत्तीनं पच्चयतो मङ्गलन्ति वुच्चति.

पुब्बे कतपुञ्ञता नाम अतीतजातियं बुद्धपच्चेकबुद्धखीणासवे आरब्भ उपचितकुसलता, सापि मङ्गलं. कस्मा? बुद्धपच्चेकबुद्धसम्मुखतो दस्सेत्वा बुद्धानं बुद्धसावकानं वा सम्मुखा सुताय चतुप्पदिकायपि गाथाय परियोसाने अरहत्तं पापेतीति कत्वा. यो च मनुस्सो पुब्बे कताधिकारो उस्सन्नकुसलमूलो होति, सो तेनेव कुसलमूलेन विपस्सनं उप्पादेत्वा आसवक्खयं पापुणाति यथा राजा महाकप्पिनो अग्गमहेसी च. तेन वुत्तं ‘‘पुब्बे च कतपुञ्ञता मङ्गल’’न्ति.

अत्तसम्मापणिधि नाम इधेकच्चो अत्तानं दुस्सीलं सीले पतिट्ठापेति, अस्सद्धं सद्धासम्पदाय पतिट्ठापेति, मच्छरिं चागसम्पदाय पतिट्ठापेति. अयं वुच्चति ‘‘अत्तसम्मापणिधी’’ति , एसो च मङ्गलं. कस्मा? दिट्ठधम्मिकसम्परायिकवेरप्पहानविविधानिसंसाधिगमहेतुतोति.

एवं इमिस्सापि गाथाय पतिरूपदेसवासो च, पुब्बे च कतपुञ्ञता, अत्तसम्मापणिधी चाति तीणियेव मङ्गलानि वुत्तानि. मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.

निट्ठिता पतिरूपदेसवासो चाति इमिस्सा गाथाय अत्थवण्णना.

बाहुसच्चञ्चातिगाथावण्णना

. इदानि बाहुसच्चञ्चाति एत्थ बाहुसच्चन्ति बहुस्सुतभावो. सिप्पन्ति यं किञ्चि हत्थकोसल्लं. विनयोति कायवाचाचित्तविनयनं. सुसिक्खितोति सुट्ठु सिक्खितो. सुभासिताति सुट्ठु भासिता. याति अनियतनिद्देसो. वाचाति गिरा ब्यप्पथो. सेसं वुत्तनयमेवाति. अयमेत्थ पदवण्णना.

अत्थवण्णना पन एवं वेदितब्बा – बाहुसच्चं नाम यं तं ‘‘सुतधरो होति सुतसन्निचयो’’ति (म. नि. १.३३९; अ. नि. ४.२२) च ‘‘इधेकच्चस्स बहुकं सुतं होति, सुत्तं गेय्यं वेय्याकरण’’न्ति च (अ. नि. ४.६) एवमादिना नयेन सत्थुसासनधरत्तं वण्णितं, तं अकुसलप्पहानकुसलाधिगमहेतुतो अनुपुब्बेन परमत्थसच्चसच्छिकिरियाहेतुतो च मङ्गलन्ति वुच्चति. वुत्तञ्हेतं भगवता –

‘‘सुतवा च खो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धमत्तानं परिहरती’’ति (अ. नि. ७.६७).

अपरम्पि वुत्तं –

‘‘धतानं धम्मानं अत्थमुपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति, उस्सहन्तो तुलयति , तुलयन्तो पदहति पदहन्तो कायेन चेव परमत्थसच्चं सच्छिकरोति, पञ्ञाय च अतिविज्झ पस्सती’’ति (म. नि. २.४३२).

अपिच अगारिकबाहुसच्चम्पि यं अनवज्जं, तं उभयलोकहितसुखावहनतो मङ्गलन्ति वेदितब्बं.

सिप्पं नाम अगारिकसिप्पञ्च अनगारिकसिप्पञ्च. तत्थ अगारिकसिप्पं नाम यं परूपरोधविरहितं अकुसलविवज्जितं मणिकारसुवण्णकारकम्मादिकं, तं इधलोकत्थावहनतो मङ्गलं. अनगारिकसिप्पं नाम चीवरविचारणसिब्बनादिसमणपरिक्खाराभिसङ्खरणं, यं तं ‘‘इध, भिक्खवे, भिक्खु यानि तानि सब्रह्मचारीनं उच्चावचानि किं करणीयानि, तत्थ दक्खो होती’’तिआदिना (दी. नि. ३.३४५; ३६०; अ. नि. १०.१७) नयेन तत्थ तत्थ संवण्णितं, यं ‘‘नाथकरो धम्मो’’ति च वुत्तं, तं अत्तनो च परेसञ्च उभयलोकहितसुखावहनतो मङ्गलन्ति वेदितब्बं.

विनयो नाम अगारिकविनयो च अनगारिकविनयो च. तत्थ अगारिकविनयो नाम दसअकुसलकम्मपथविरमणं, सो तत्थ सुसिक्खितो असंकिलेसापज्जनेन आचारगुणववत्थानेन च उभयलोकहितसुखावहनतो मङ्गलं. अनगारिकविनयो नाम सत्तापत्तिक्खन्धअनापज्जनं, सोपि वुत्तनयेनेव सुसिक्खितो, चतुपारिसुद्धिसीलं वा अनगारिकविनयो, सो यथा तत्थ पतिट्ठाय अरहत्तं पापुणाति, एवं सिक्खनेन सुसिक्खितो लोकियलोकुत्तरसुखाधिगमहेतुतो मङ्गलन्ति वेदितब्बो.

सुभासिता वाचा नाम मुसावादादिदोसविरहिता. यथाह ‘‘चतूहि, भिक्खवे, अङ्गेहि समन्नागतो वाचा सुभासिता होती’’ति (सु. नि. सुभासितसुत्तं). असम्फप्पलापा वाचा एव वा सुभासिता. यथाह –

‘‘सुभासितं उत्तममाहु सन्तो,

धम्मं भणे नाधम्मं तं दुतियं;

पियं भणे नाप्पियं तं ततियं,

सच्चं भणे नालिकं तं चतुत्थ’’न्ति. (सु. नि. ४५२);

अयम्पि उभयलोकहितसुखावहनतो मङ्गलन्ति वेदितब्बा. यस्मा च अयं विनयपरियापन्ना एव, तस्मा विनयग्गहणेन एतं असङ्गण्हित्वा विनयो सङ्गहेतब्बो. अथ वा किं इमिना परिस्समेन परेसं धम्मदेसनादिवाचा इध सुभासिता वाचाति वेदितब्बा. सा हि यथा पतिरूपदेसवासो, एवं सत्तानं उभयलोकहितसुखनिब्बानाधिगमपच्चयतो मङ्गलन्ति वुच्चति. आह च –

‘‘यं बुद्धो भासति वाचं, खेमं निब्बानपत्तिया;

दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा’’ति. (सु. नि. ४५६);

एवं इमिस्सा गाथाय बाहुसच्चं, सिप्पं, विनयो सुसिक्खितो, सुभासिता वाचाति चत्तारि मङ्गलानि वुत्तानि. मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.

निट्ठिता बाहुसच्चञ्चाति इमिस्सा गाथाय अत्थवण्णना.

मातापितुउपट्ठानन्तिगाथावण्णना

. इदानि मातापितुउपट्ठानन्ति एत्थ मातु च पितु चाति मातापितु. उपट्ठानन्ति उपट्ठहनं. पुत्तानञ्च दारानञ्चाति पुत्तदारस्स सङ्गण्हनं सङ्गहो. न आकुला अनाकुला. कम्मानि एव कम्मन्ता. सेसं वुत्तनयमेवाति अयं पदवण्णना.

अत्थवण्णना पन एवं वेदितब्बा – माता नाम जनिका वुच्चति, तथा पिता. उपट्ठानं नाम पादधोवनसम्बाहनुच्छादनन्हापनेहि चतुपच्चयसम्पदानेन च उपकारकरणं. तत्थ यस्मा मातापितरो बहूपकारा पुत्तानं अत्थकामा अनुकम्पका, ये पुत्तके बहि कीळित्वा पंसुमक्खितसरीरके आगते दिस्वा पंसुं पुञ्छित्वा मत्थकं उपसिङ्घायन्ता परिचुम्बन्ता च सिनेहं उप्पादेन्ति, वस्ससतम्पि मातापितरो सीसेन परिहरन्ता पुत्ता तेसं पतिकारं कातुं असमत्था. यस्मा च ते आपादका पोसका इमस्स लोकस्स दस्सेतारो, ब्रह्मसम्मता पुब्बाचरियसम्मता, तस्मा तेसं उपट्ठानं इध पसंसं, पेच्च सग्गसुखञ्च आवहति. तेन मङ्गलन्ति वुच्चति. वुत्तञ्हेतं भगवता –

‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे;

आहुनेय्या च पुत्तानं, पजाय अनुकम्पका.

‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो;

अन्नेन अथ पानेन, वत्थेन सयनेन च;

उच्छादनेन न्हापनेन, पादानं धोवनेन च.

‘‘ताय नं पारिचरियाय, मातापितूसु पण्डिता;

इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति. (इतिवु. १०६; जा. २.२०.१८१-१८३);

अपरो नयो – उपट्ठानं नाम भरणकिच्चकरणकुलवंसट्ठपनादिपञ्चविधं, तं पापनिवारणादिपञ्चविधदिट्ठधम्मिकहितसुखहेतुतो मङ्गलन्ति वेदितब्बं. वुत्तञ्हेतं भगवता –

‘‘‘पञ्चहि खो, गहपतिपुत्त, ठानेहि पुत्तेन पुरत्थिमा दिसा मातापितरो पच्चुपट्ठातब्बा भतो ने भरिस्सामि, किच्चं नेसं करिस्सामि , कुलवंसं ठपेस्सामि, दायज्जं पटिपज्जिस्सामि, अथ वा पन पेतानं कालकतानं दक्खिणं अनुप्पदस्सामी’ति. इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि पुत्तेन पुरत्थिमा दिसा मातापितरो पच्चुपट्ठिता पञ्चहि ठानेहि पुत्तं अनुकम्पन्ति, पापा निवारेन्ति, कल्याणे निवेसेन्ति, सिप्पं सिक्खापेन्ति, पतिरूपेन दारेन संयोजेन्ति, समये दायज्जं निय्यादेन्ती’’ति (दी. नि. ३.२६७).

अपिच यो मातापितरो तीसु वत्थूसु पसादुप्पादनेन, सीलसमादापनेन, पब्बज्जाय वा उपट्ठहति, अयं मातापितुउपट्ठाकानं अग्गो. तस्स तं मातापितुउपट्ठानं मातापितूहि कतस्स उपकारस्स पच्चुपकारभूतं अनेकेसं दिट्ठधम्मिकानं सम्परायिकानञ्च अत्थानं पदट्ठानतो मङ्गलन्ति वुच्चति.

पुत्तदारस्साति एत्थ अत्ततो जाता पुत्तापि धीतरोपि पुत्ताइच्चेव सङ्ख्यं गच्छन्ति. दाराति वीसतिया भरियानं या काचि भरिया. पुत्ता च दारा च पुत्तदारं, तस्स पुत्तदारस्स. सङ्गहोति सम्माननादीहि उपकारकरणं. तं सुसंविहितकम्मन्ततादिदिट्ठधम्मिकहितसुखहेतुतो मङ्गलन्ति वेदितब्बं. वुत्तञ्हेतं भगवता – ‘‘पच्छिमा दिसा पुत्तदारा वेदितब्बा’’ति एत्थ उद्दिट्ठं पुत्तदारं भरियासद्देन सङ्गण्हित्वा ‘‘पञ्चहि खो, गहपतिपुत्त, ठानेहि सामिकेन पच्छिमा दिसा भरिया पच्चुपट्ठातब्बा सम्माननाय, अनवमाननाय, अनति चरियाय, इस्सरियवोस्सग्गेन, अलङ्कारानुप्पदानेन. इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि सामिकेन पच्छिमा दिसा भरिया पच्चुपट्ठिता पञ्चहि ठानेहि सामिकं अनुकम्पति, सुसंविहितकम्मन्ता च होति, सङ्गहितपरिजना च, अनतिचारिनी च, सम्भतञ्च अनुरक्खति दक्खा च होति अनलसा सब्बकिच्चेसू’’ति (दी. नि. ३.२६९).

अयं वा अपरो नयो – सङ्गहोति धम्मिकाहि दानपियवाचात्थचरियाहि सङ्गण्हनं. सेय्यथिदं – उपोसथदिवसेसु परिब्बयदानं, नक्खत्तदिवसेसु नक्खत्तदस्सापनं, मङ्गलदिवसेसु मङ्गलकरणं, दिट्ठधम्मिकसम्परायिकेसु अत्थेसु ओवादानुसासनन्ति. तं वुत्तनयेनेव दिट्ठधम्मिकहितहेतुतो सम्परायिकहितहेतुतो देवताहिपि नमस्सनीयभावहेतुतो च मङ्गलन्ति वेदितब्बं. यथाह सक्को देवानमिन्दो –

‘‘ये गहट्ठा पुञ्ञकरा, सीलवन्तो उपासका;

धम्मेन दारं पोसेन्ति, ते नमस्सामि मातली’’ति. (सं.नि.१.१.२६४);

अनाकुला कम्मन्ता नाम कालञ्ञुताय पतिरूपकारिताय अनलसताय उट्ठानवीरियसम्पदाय, अब्यसनीयताय च कालातिक्कमनअप्पतिरूपकरणसिथिलकरणादिआकुलभावविरहिता कसिगोरक्खवाणिज्जादयो कम्मन्ता. एते अत्तनो वा पुत्तदारस्स वा दासकम्मकरानं वा ब्यत्तताय एवं पयोजिता दिट्ठेव धम्मे धनधञ्ञवुद्धिपटिलाभहेतुतो मङ्गलन्ति वुच्चन्ति. वुत्तञ्हेतं भगवता –

‘‘पतिरूपकारी धुरवा, उट्ठाता विन्दते धन’’न्ति च (सु. नि. १८५; सं. नि. १.२४६).

‘‘न दिवा सोप्पसीलेन, रत्तिमुट्ठानदेस्सिना;

निच्चं मत्तेन सोण्डेन, सक्का आवसितुं घरं.

‘‘अतिसीतं अतिउण्हं, अतिसायमिदं अहु;

इति विस्सट्ठकम्मन्ते, अत्था अच्चेन्ति माणवे.

‘‘योध सीतञ्च उण्हञ्च, तिणा भिय्यो न मञ्ञति;

करं पुरिसकिच्चानि, सो सुखं न विहायती’’ति. (दी. नि. ३.२५३);

‘‘भोगे संहरमानस्स, भमरस्सेव इरीयतो;

भोगा सन्निचयं यन्ति, वम्मिकोवूपचीयती’’ति. च एवमादि (दी. नि. ३.२६५);

एवं इमिस्सा गाथाय मातुउपट्ठानं, पितुउपट्ठानं, पुत्तदारस्स सङ्गहो, अनाकुला च कम्मन्ताति चत्तारि मङ्गलानि वुत्तानि, पुत्तदारस्स सङ्गहं वा द्विधा कत्वा पञ्च, मातापितुउपट्ठानं वा एकमेव कत्वा तीणि. मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.

निट्ठिता मातापितुउपट्ठानन्ति इमिस्सा गाथाय अत्थवण्णना.

दानञ्चातिगाथावण्णना

. इदानि दानञ्चाति एत्थ दीयते इमिनाति दानं, अत्तनो सन्तकं परस्स पटिपादीयतीति वुत्तं होति. धम्मस्स चरिया, धम्मा वा अनपेता चरिया धम्मचरिया. ञायन्ते ‘‘अम्हाकं इमे’’ति ञातका. न अवज्जानि अनवज्जानि, अनिन्दितानि अगरहितानीति वुत्तं होति. सेसं वुत्तनयमेवाति अयं पदवण्णना.

अत्थवण्णना पन एवं वेदितब्बा – दानं नाम परं उद्दिस्स सुबुद्धिपुब्बिका अन्नादिदसदानवत्थुपरिच्चागचेतना, तंसम्पयुत्तो वा अलोभो. अलोभेन हि तं वत्थुं परस्स पटिपादेति, तेन वुत्तं ‘‘दीयते इमिनाति दान’’न्ति. तं बहुजनपियमनापतादीनं दिट्ठधम्मिकसम्परायिकानं फलविसेसानं अधिगमहेतुतो मङ्गलन्ति वुच्चति. ‘‘दायको, सीह दानपति, बहुनो जनस्स पियो होति मनापो’’ति एवमादीनि (अ. नि. ५.३४) चेत्थ सुत्तानि अनुस्सरितब्बानि.

अपरो नयो – दानं नाम दुविधं आमिसदानं, धम्मदानञ्च, तत्थ आमिसदानं वुत्तप्पकारमेव. इधलोकपरलोकदुक्खक्खयसुखावहस्स पन सम्मासम्बुद्धप्पवेदितस्स धम्मस्स परेसं हितकामताय देसना धम्मदानं, इमेसञ्च द्विन्नं दानानं एतदेव अग्गं. यथाह –

‘‘सब्बदानं धम्मदानं जिनाति,

सब्बरसं धम्मरसो जिनाति;

सब्बरतिं धम्मरति जिनाति,

तण्हक्खयो सब्बदुक्खं जिनाती’’ति. (ध. प. ३५४);

तत्थ आमिसदानस्स मङ्गलत्तं वुत्तमेव. धम्मदानं पन यस्मा अत्थपटिसंवेदितादीनं गुणानं पदट्ठानं, तस्मा मङ्गलन्ति वुच्चति. वुत्तञ्हेतं भगवता –

‘‘यथा यथा, भिक्खवे, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति, तथा तथा सो तस्मिं धम्मे अत्थपटिसंवेदी च होति धम्मपटिसंवेदी चा’’ति एवमादि (अ. नि. ५.२६).

धम्मचरिया नाम दसकुसलकम्मपथचरिया. यथाह – ‘‘तिविधा खो गहपतयो कायेन धम्मचरिया समचरिया होती’’ति एवमादि. सा पनेसा धम्मचरिया सग्गलोकूपपत्तिहेतुतो मङ्गलन्ति वेदितब्बा. वुत्तञ्हेतं भगवता – ‘‘धम्मचरियासमचरियाहेतु खो गहपतयो एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति (म. नि. १.४३९).

ञातका नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा सम्बन्धा. तेसं भोगपारिजुञ्ञेन वा ब्याधिपारिजुञ्ञेन वा अभिहतानं अत्तनो समीपं आगतानं यथाबलं घासच्छादनधनधञ्ञादीहि सङ्गहो पसंसादीनं दिट्ठधम्मिकानं सुगतिगमनादीनञ्च सम्परायिकानं विसेसाधिगमानं हेतुतो मङ्गलन्ति वुच्चति.

अनवज्जानि कम्मानि नाम उपोसथङ्गसमादानवेय्यावच्चकरणआरामवनरोपनसेतुकरणादीनि कायवचीमनोसुचरितकम्मानि. तानि हि नानप्पकारहितसुखाधिगमहेतुतो मङ्गलन्ति वुच्चन्ति. ‘‘ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्या’’ति एवमादीनि चेत्थ सुत्तानि (अ. नि. ८.४३) अनुस्सरितब्बानि.

एवं इमिस्सा गाथाय दानञ्च, धम्मचरिया च, ञातकानञ्च सङ्गहो, अनवज्जानि कम्मानीति चत्तारि मङ्गलानि वुत्तानि. मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.

निट्ठिता दानञ्चाति इमिस्सा गाथाय अत्थवण्णना.

आरतीतिगाथावण्णना

. इदानि आरती विरतीति एत्थ आरतीति आरमणं, विरतीति विरमणं, विरमन्ति वा एताय सत्ताति विरति. पापाति अकुसला. मदनीयट्ठेन मज्जं, मज्जस्स पानं मज्जपानं, ततो मज्जपाना. संयमनं संयमो अप्पमज्जनं अप्पमादो. धम्मेसूति कुसलेसु. सेसं वुत्तनयमेवाति अयं पदवण्णना.

अत्थवण्णना पन एवं वेदितब्बा – आरति नाम पापे आदीनवदस्साविनो मनसा एव अनभिरति. विरति नाम कम्मद्वारवसेन कायवाचाहि विरमणं, सा चेसा विरति नाम सम्पत्तविरति, समादानविरति, समुच्छेदविरतीति तिविधा होति, तत्थ या कुलपुत्तस्स अत्तनो जातिं वा कुलं वा गोत्तं वा पटिच्च ‘‘न मे एतं पतिरूपं, य्वाहं इमं पाणं हनेय्यं, अदिन्नं आदियेय्य’’न्तिआदिना नयेन सम्पत्तवत्थुतो विरति, अयं सम्पत्तविरति नाम. सिक्खापदसमादानवसेन पवत्ता समादानविरति नाम, यस्सा पवत्तितो पभुति कुलपुत्तो पाणातिपातादीनि न करोति. अरियमग्गसम्पयुत्ता समुच्छेदविरति नाम, यस्सा पवत्तितो पभुति अरियसावकस्स पञ्च भयानि वेरानि वूपसन्तानि होन्ति. पापं नाम यं तं ‘‘पाणातिपातो खो, गहपतिपुत्त, कम्मकिलेसो, अदिन्नादानं…पे… कामेसुमिच्छाचारो…पे… मुसावादो’’ति एवं वित्थारेत्वा –

‘‘पाणातिपातो अदिन्नादानं, मुसावादो च वुच्चति;

परदारगमनञ्चेव, नप्पसंसन्ति पण्डिता’’ति. (दी. नि. ३.२४५) –

एवं गाथाय सङ्गहितं कम्मकिलेससङ्खातं चतुब्बिधं अकुसलं, ततो पापा. सब्बापेसा आरति च विरति च दिट्ठधम्मिकसम्परायिकभयवेरप्पहानादिनानप्पकारविसेसाधिगमहेतुतो मङ्गलन्ति वुच्चति. ‘‘पाणातिपाता पटिविरतो खो, गहपतिपुत्त, अरियसावको’’तिआदीनि चेत्थ सुत्तानि अनुस्सरितब्बानि.

मज्जपाना संयमो नाम पुब्बे वुत्तसुरामेरयमज्जप्पमादट्ठाना वेरमणिया एवेतं अधिवचनं. यस्मा पन मज्जपायी अत्थं न जानाति, धम्मं न जानाति, मातु अन्तरायं करोति, पितु बुद्धपच्चेकबुद्धतथागतसावकानम्पि अन्तरायं करोति, दिट्ठेव धम्मे गरहं सम्पराये दुग्गतिं अपरापरिये उम्मादञ्च पापुणाति. मज्जपाना पन संयमो तेसं दोसानं वूपसमं तब्बिपरीतगुणसम्पदञ्च पापुणाति. तस्मा अयं मज्जपाना संयमो मङ्गलन्ति वेदितब्बो.

कुसलेसु धम्मेसु अप्पमादो नाम ‘‘कुसलानं वा धम्मानं भावनाय असक्कच्चकिरियता, असातच्चकिरियता, अनट्ठितकिरियता, ओलीनवुत्तिता, निक्खित्तछन्दता, निक्खित्तधुरता, अनासेवना, अभावना, अबहुलीकम्मं, अनधिट्ठानं, अननुयोगो, पमादो. यो एवरूपो पमादो पमज्जना पमज्जितत्तं, अयं वुच्चति पमादो’’ति (विभ. ८४६). एत्थ वुत्तस्स पमादस्स पटिपक्खवसेन अत्थतो कुसलेसु धम्मेसु सतिया अविप्पवासो वेदितब्बो. सो नानप्पकारकुसलाधिगमहेतुतो अमताधिगमहेतुतो च मङ्गलन्ति वुच्चति . तत्थ ‘‘अप्पमत्तस्स आतापिनो’’ति च (म. नि. २.१८; अ. नि. ५.२६), ‘‘अप्पमादो अमतं पद’’न्ति च, एवमादि (ध. प. २१) सत्थु सासनं अनुस्सरितब्बं.

एवं इमिस्सा गाथाय पापा विरति, मज्जपाना संयमो, कुसलेसु धम्मेसु अप्पमादोति तीणि मङ्गलानि वुत्तानि. मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.

निट्ठिता आरतीति इमिस्सा गाथाय अत्थवण्णना.

गारवोचातिगाथावण्णना

. इदानि गारवो चाति एत्थ गारवोति गरुभावो. निवातोति नीचवुत्तिता. सन्तुट्ठीति सन्तोसो . कतस्स जाननता कतञ्ञुता. कालेनाति खणेन समयेन. धम्मस्स सवनं धम्मस्सवनं. सेसं वुत्तनयमेवाति अयं पदवण्णना.

अत्थवण्णना पन एवं वेदितब्बा – गारवो नाम गरुकारप्पयोगारहेसु बुद्धपच्चेकबुद्धतथागतसावकआचरियुपज्झायमातापितुजेट्ठकभातिकभगिनीआदीसु यथानुरूपं गरुकारो गरुकरणं सगारवता. स चायं गारवो यस्मा सुगतिगमनादीनं हेतु. यथाह –

‘‘गरुकातब्बं गरुं करोति, मानेतब्बं मानेति, पूजेतब्बं पूजेति. सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. नो चे कायस्स…पे… उपपज्जति, सचे मनुस्सत्तं आगच्छति, यत्थ यत्थ पच्चाजायति, उच्चाकुलीनो होती’’ति (म. नि. ३.२९५).

यथा चाह – ‘‘सत्तिमे, भिक्खवे, अपरिहानिया धम्मा. कतमे सत्त? सत्थुगारवता’’तिआदि (अ. नि. ७.३३), तस्मा मङ्गलन्ति वुच्चति.

निवातो नाम नीचमनता निवातवुत्तिता, याय समन्नागतो पुग्गलो निहतमानो निहतदप्पो पादपुञ्छनकचोळसदिसो छिन्नविसाणउसभसमो उद्धटदाठसप्पसमो च हुत्वा सण्हो सखिलो सुखसम्भासो होति, अयं निवातो. स्वायं यसादिगुणप्पटिलाभहेतुतो मङ्गलन्ति वुच्चति. आह च ‘‘निवातवुत्ति अत्थद्धो, तादिसो लभते यस’’न्ति एवमादि (दी. नि. ३.२७३).

सन्तुट्ठि नाम इतरीतरपच्चयसन्तोसो, सो द्वादसविधो होति. सेय्यथिदं – चीवरे यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति तिविधो. एवं पिण्डपातादीसु.

तस्सायं पभेदवण्णना – इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा. सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स चीवरे यथालाभसन्तोसो. अथ पन भिक्खु आबाधिको होति, गरुं चीवरं पारुपन्तो ओणमति वा किलमति वा, सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथाबलसन्तोसो. अपरो भिक्खु पणीतपच्चयलाभी होति, सो पट्टचीवरादीनं अञ्ञतरं महग्घं चीवरं लभित्वा ‘‘इदं थेरानं चिरपब्बजितानं बहुस्सुतानञ्च अनुरूप’’न्ति तेसं दत्वा अत्तना सङ्कारकूटा वा अञ्ञतो वा कुतोचि नन्तकानि उच्चिनित्वा सङ्घाटिं करित्वा धारेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथासारुप्पसन्तोसो.

इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स पिण्डपाते यथालाभसन्तोसो. अथ पन भिक्खु आबाधिको होति, लूखं पिण्डपातं भुञ्जित्वा गाळ्हं रोगातङ्कं पापुणाति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो सप्पिमधुखीरादीनि भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथाबलसन्तोसो. अपरो भिक्खु पणीतं पिण्डपातं लभति, सो ‘‘अयं पिण्डपातो थेरानं चिरपब्बजितानं अञ्ञेसञ्च पणीतपिण्डपातं विना अयापेन्तानं सब्रह्मचारीनं अनुरूपो’’ति तेसं दत्वा अत्तना पिण्डाय चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.

इध पन भिक्खुनो सेनासनं पापुणाति. सो तेनेव सन्तुस्सति, पुन अञ्ञं सुन्दरतरम्पि पापुणन्तं न गण्हाति, अयमस्स सेनासने यथालाभसन्तोसो. अथ पन भिक्खु आबाधिको होति, निवातसेनासने वसन्तो अतिविय पित्तरोगादीहि आतुरीयति. सो तं सभागस्स भिक्खुनो दत्वा तस्स पापुणने सवाते सीतलसेनासने वसित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथाबलसन्तोसो. अपरो भिक्खु सुन्दरं सेनासनं पत्तम्पि न सम्पटिच्छति ‘‘सुन्दरसेनासनं पमादट्ठानं, तत्र निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स च पुन पटिबुज्झतो कामवितक्को समुदाचरती’’ति. सो तं पटिक्खिपित्वा अज्झोकासरुक्खमूलपण्णकुटीसु यत्थ कत्थचि निवसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथासारुप्पसन्तोसो.

इध पन भिक्खु भेसज्जं लभति हरीतकं वा आमलकं वा. सो तेनेव यापेति, अञ्ञेहि लद्धसप्पिमधुफाणितादिम्पि न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स गिलानपच्चये यथालाभसन्तोसो. अथ पन भिक्खु आबाधिको होति, तेलेनत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलेन भेसज्जं कत्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथाबलसन्तोसो. अपरो भिक्खु एकस्मिं भाजने पूतिमुत्तहरीतकं ठपेत्वा एकस्मिं चतुमधुरं ‘‘गण्हथ, भन्ते, यदिच्छसी’’ति वुच्चमानो सचस्स तेसं द्विन्नमञ्ञतरेनपि ब्याधि वूपसम्मति, अथ ‘‘पूतिमुत्तहरीतकं नाम बुद्धादीहि वण्णित’’न्ति च ‘‘पूतिमुत्तभेसज्जं निस्साय पब्बज्जा, तत्थ ते यावजीवं उस्साहो करणीयोति वुत्त’’न्ति (महाव. १२८) च चिन्तेन्तो चतुमधुरभेसज्जं पटिक्खिपित्वा पूतिमुत्तहरीतकेन भेसज्जं करोन्तोपि परमसन्तुट्ठोव होति. अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो.

एवंपभेदो सब्बोपेसो सन्तोसो सन्तुट्ठीति वुच्चति. सा अत्रिच्छतामहिच्छतापापिच्छतादीनं पापधम्मानं पहानाधिगमहेतुतो, सुगतिहेतुतो, अरियमग्गसम्भारभावतो, चातुद्दिसादिभावहेतुतो च मङ्गलन्ति वेदितब्बा. आह च –

‘‘चातुद्दिसो अप्पटिघो च होति,

सन्तुस्समानो इतरीतरेना’’ति. एवमादि (सु. नि. ४२);

कतञ्ञुता नाम अप्पस्स वा बहुस्स वा येन केनचि कतस्स उपकारस्स पुनप्पुनं अनुस्सरणभावेन जाननता. अपिच नेरयिकादिदुक्खपरित्ताणतो पुञ्ञानि एव पाणीनं बहूपकारानि, ततो तेसम्पि उपकारानुस्सरणता कतञ्ञुताति वेदितब्बा. सा सप्पुरिसेहि पसंसनीयादिनानप्पकारविसेसाधिगमहेतुतो मङ्गलन्ति वुच्चति. आह च ‘‘द्वेमे, भिक्खवे, पुग्गला दुल्लभा लोकस्मिं. कतमे द्वे? यो च पुब्बकारी यो च कतञ्ञू कतवेदी’’ति (अ. नि. २.१२०).

कालेन धम्मस्सवनं नाम यस्मिं काले उद्धच्चसहगतं चित्तं होति, कामवितक्कादीनं वा अञ्ञतरेन अभिभूतं, तस्मिं काले तेसं विनोदनत्थं धम्मस्सवनं. अपरे आहु ‘‘पञ्चमे पञ्चमे दिवसे धम्मस्सवनं कालेन धम्मस्सवनं नाम. यथाह आयस्मा अनुरुद्धो ‘पञ्चाहिकं खो पन मयं, भन्ते, सब्बरत्तिं धम्मिया कथाय सन्निसीदामा’’’ति (म. नि. १.३२७; महाव. ४६६).

अपिच यस्मिं काले कल्याणमित्ते उपसङ्कमित्वा सक्का होति अत्तनो कङ्खाविनोदकं धम्मं सोतुं, तस्मिं कालेपि धम्मस्सवनं कालेन धम्मस्सवनन्ति वेदितब्बं. यथाह ‘‘ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हती’’तिआदि (दी. नि. ३.३५८). तदेतं कालेन धम्मस्सवनं नीवरणप्पहानचतुरानिसंसआसवक्खयादिनानप्पकारविसेसाधिगमहेतुतो मङ्गलन्ति वेदितब्बं. वुत्तञ्हेतं –

‘‘यस्मिं , भिक्खवे, समये अरियसावको अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसा समन्नाहरित्वा ओहितसोतो धम्मं सुणाति, पञ्चस्स नीवरणा तस्मिं समये न होन्ती’’ति च (सं. नि. ५.२१९).

‘‘सोतानुगतानं, भिक्खवे, धम्मानं…पे… सुप्पटिविद्धानं चत्तारो आनिसंसा पाटिकङ्खा’’ति च (अ. नि. ४.१९१).

‘‘चत्तारोमे, भिक्खवे, धम्मा कालेन कालं सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना अनुपुब्बेन आसवानं खयं पापेन्ति. कतमे चत्तारो? कालेन धम्मस्सवन’’न्ति च एवमादि (अ. नि. ४.१४७).

एवं इमिस्सा गाथाय गारवो, निवातो, सन्तुट्ठि, कतञ्ञुता, कालेन धम्मस्सवनन्ति पञ्च मङ्गलानि वुत्तानि. मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.

निट्ठिता गारवो चाति इमिस्सा गाथाय अत्थवण्णना.

खन्तीचातिगाथावण्णना

१०. इदानि खन्ती चाति एत्थ खमनं खन्ति. पदक्खिणग्गाहिताय सुखं वचो अस्मिन्ति सुवचो, सुवचस्स कम्मं सोवचस्सं, सोवचस्सस्स भावो सोवचस्सता. किलेसानं समितत्ता समणा. दस्सनन्ति पेक्खनं. धम्मस्स साकच्छा धम्मसाकच्छा. सेसं वुत्तनयमेवाति. अयं पदवण्णना.

अत्थवण्णना पन एवं वेदितब्बा खन्ति नाम अधिवासनक्खन्ति, ताय समन्नागतो भिक्खु दसहि अक्कोसवत्थूहि अक्कोसन्ते वधबन्धादीहि वा विहेसन्ते पुग्गले असुणन्तो विय अपस्सन्तो विय च निब्बिकारो होति खन्तिवादी विय. यथाह –

‘‘अहु अतीतमद्धानं, समणो खन्तिदीपनो;

तं खन्तियायेव ठितं, कासिराजा अछेदयी’’ति. (जा. १.४.५१);

भद्रकतो वा मनसि करोति ततो उत्तरि अपराधाभावेन आयस्मा पुण्णत्थेरो विय. यथाह सो –

‘‘सचे मं, भन्ते, सुनापरन्तका मनुस्सा अक्कोसिस्सन्ति परिभासिस्सन्ति, तत्थ मे एवं भविस्सति ‘भद्दका वतिमे सुनापरन्तका मनुस्सा, सुभद्दका वतिमे सुनापरन्तका मनुस्सा, यं मे नयिमे पाणिना पहारं देन्ती’’’तिआदि (म. नि. ३.३९६; सं. नि. ४.८८).

याय च समन्नागतो इसीनम्पि पसंसनीयो होति. यथाह सरभङ्गो इसि –

‘‘कोधं वधित्वा न कदाचि सोचति,

मक्खप्पहानं इसयो वण्णयन्ति;

सब्बेसं वुत्तं फरुसं खमेथ,

एतं खन्तिं उत्तममाहु सन्तो’’ति. (जा. २.१७.६४);

देवतानम्पि पसंसनीयो होति. यथाह सक्को देवानमिन्दो –

‘‘यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति;

तमाहु परमं खन्तिं, निच्चं खमति दुब्बलो’’ति. (सं. नि. १.२५०-२५१);

बुद्धानम्पि पसंसनीयो होति. यथाह भगवा –

‘‘अक्कोसं वधबन्धञ्च, अदुट्ठो यो तितिक्खति;

खन्तीबलं बलाणीकं, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ३९९);

सा पनेसा खन्ति एतेसञ्च इध वण्णितानं अञ्ञेसञ्च गुणानं अधिगमहेतुतो मङ्गलन्ति वेदितब्बा.

सोवचस्सता नाम सहधम्मिकं वुच्चमाने विक्खेपं वा तुण्हीभावं वा गुणदोसचिन्तनं वा अनापज्जित्वा अतिविय आदरञ्च गारवञ्च नीचमनतञ्च पुरक्खत्वा साधूति वचनकरणता. सा सब्रह्मचारीनं सन्तिका ओवादानुसासनिप्पटिलाभहेतुतो दोसप्पहानगुणाधिगमहेतुतो च मङ्गलन्ति वुच्चति.

समणानं दस्सनं नाम उपसमितकिलेसानं भावितकायवचीचित्तपञ्ञानं उत्तमदमथसमथसमन्नागतानं पब्बजितानं उपसङ्कमनुपट्ठानानुस्सरणस्सवनदस्सनं, सब्बम्पि ओमकदेसनाय दस्सनन्ति वुत्तं, तं मङ्गलन्ति वेदितब्बं. कस्मा? बहूपकारत्ता. आह च ‘‘दस्सनम्पहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामी’’तिआदि (इतिवु. १०४). यतो हितकामेन कुलपुत्तेन सीलवन्ते भिक्खू घरद्वारं सम्पत्ते दिस्वा यदि देय्यधम्मो अत्थि, यथाबलं देय्यधम्मेन पतिमानेतब्बा. यदि नत्थि, पञ्चपतिट्ठितं कत्वा वन्दितब्बा. तस्मिम्पि असम्पज्जमाने अञ्जलिं पग्गहेत्वा नमस्सितब्बा, तस्मिम्पि असम्पज्जमाने पसन्नचित्तेन पियचक्खूहि सम्पस्सितब्बा. एवं दस्सनमूलकेनपि हि पुञ्ञेन अनेकानि जातिसहस्सानि चक्खुम्हि रोगो वा दाहो वा उस्सदा वा पिळका वा न होन्ति, विप्पसन्नपञ्चवण्णसस्सिरिकानि होन्ति चक्खूनि रतनविमाने उग्घाटितमणिकवाटसदिसानि, सतसहस्सकप्पमत्तं देवेसु च मनुस्सेसु च सम्पत्तीनं लाभी होति. अनच्छरियञ्चेतं, यं मनुस्सभूतो सप्पञ्ञजातिको सम्मा पवत्तितेन समणदस्सनमयेन पुञ्ञेन एवरूपं विपाकसम्पत्तिं अनुभवेय्य, यत्थ तिरच्छानगतानम्पि केवलं सद्धामत्तकेन कतस्स समणदस्सनस्स एवं विपाकसम्पत्तिं वण्णयन्ति.

‘‘उलूको मण्डलक्खिको, वेदियके चिरदीघवासिको;

सुखितो वत कोसियो अयं, कालुट्ठितं पस्सति बुद्धवरं.

‘‘मयि चित्तं पसादेत्वा, भिक्खुसङ्घे अनुत्तरे;

कप्पानं सतसहस्सानि, दुग्गतेसो न गच्छति.

‘‘स देवलोका चवित्वा, कुसलकम्मेन चोदितो;

भविस्सति अनन्तञाणो, सोमनस्सोति विस्सुतो’’ति. (म. नि. अट्ठ. १.१४४);

कालेन धम्मसाकच्छा नाम पदोसे वा पच्चूसे वा द्वे सुत्तन्तिका भिक्खू अञ्ञमञ्ञं सुत्तन्तं साकच्छन्ति, विनयधरा विनयं, आभिधम्मिका अभिधम्मं, जातकभाणका जातकं, अट्ठकथिका अट्ठकथं, लीनुद्धतविचिकिच्छापरेतचित्तविसोधनत्थं वा तम्हि तम्हि काले साकच्छन्ति, अयं कालेन धम्मसाकच्छा. सा आगमब्यत्तिआदीनं गुणानं हेतुतो मङ्गलन्ति वुच्चतीति.

एवं इमिस्सा गाथाय खन्ति, सोवचस्सता, समणदस्सनं, कालेन धम्मसाकच्छाति चत्तारि मङ्गलानि वुत्तानि. मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.

निट्ठिता खन्ती चाति इमिस्सा गाथाय अत्थवण्णना.

तपोचातिगाथावण्णना

११. इदानि तपो चाति एत्थ पापके धम्मे तपतीति तपो. ब्रह्मं चरियं, ब्रह्मानं वा चरियं ब्रह्मचरियं, सेट्ठचरियन्ति वुत्तं होति. अरियसच्चानं दस्सनं अरियसच्चानदस्सनं, अरियसच्चानि दस्सनन्तिपि एके, तं न सुन्दरं. निक्खन्तं वानतोति निब्बानं, सच्छिकरणं सच्छिकिरिया, निब्बानस्स सच्छिकिरिया निब्बानसच्छिकिरिया. सेसं वुत्तनयमेवाति अयं पदवण्णना.

अत्थवण्णना पन एवं वेदितब्बा – तपो नाम अभिज्झादोमनस्सादीनं तपनतो इन्द्रियसंवरो , कोसज्जस्स वा तपनतो वीरियं, तेहि समन्नागतो पुग्गलो आतापीति वुच्चति. स्वायं अभिज्झादिप्पहानझानादिप्पटिलाभहेतुतो मङ्गलन्ति वेदितब्बो.

ब्रह्मचरियं नाम मेथुनविरतिसमणधम्मसासनमग्गानमधिवचनं. तथा हि ‘‘अब्रह्मचरियं पहाय ब्रह्मचारी होती’’ति एवमादीसु (दी. नि. १.१९४; म. नि. १.२९२) मेथुनविरति ब्रह्मचरियन्ति वुच्चति. ‘‘भगवति नो, आवुसो, ब्रह्मचरियं वुस्सतीति? एवमावुसो’’ति एवमादीसु (म. नि. १.२५७) समणधम्मो. ‘‘न तावाहं, पापिम, परिनिब्बायिस्सामि, याव मे इदं ब्रह्मचरियं न इद्धञ्चेव भविस्सति फीतञ्च वित्थारिकं बाहुजञ्ञ’’न्ति एवमादीसु (दी. नि. २.१६८; सं. नि. ५.८२२; उदा. ५१) सासनं. ‘‘अयमेव खो, भिक्खु, अरियो अट्ठङ्गिको मग्गो ब्रह्मचरियं. सेय्यथिदं, सम्मादिट्ठी’’ति एवमादीसु (सं. नि. ५.६) मग्गो. इध पन अरियसच्चदस्सनेन परतो मग्गस्स सङ्गहितत्ता अवसेसं सब्बम्पि वट्टति. तञ्चेतं उपरूपरि नानप्पकारविसेसाधिगमहेतुतो मङ्गलन्ति वेदितब्बं.

अरियसच्चान दस्सनं नाम कुमारपञ्हे वुत्तानं चतुन्नं अरियसच्चानं अभिसमयवसेन मग्गदस्सनं, तं संसारदुक्खवीतिक्कमहेतुतो मङ्गलन्ति वुच्चति.

निब्बानसच्छिकिरिया नाम इध अरहत्तफलं निब्बानन्ति अधिप्पेतं. तम्पि हि पञ्चगतिवाननेन वानसञ्ञिताय तण्हाय निक्खन्तत्ता निब्बानन्ति वुच्चति. तस्स पत्ति वा पच्चवेक्खणा वा सच्छिकिरियाति वुच्चति. इतरस्स पन निब्बानस्स अरियसच्चानं दस्सनेनेव सच्छिकिरिया सिद्धा, तेनेतं इध नाधिप्पेतं. एवमेसा निब्बानसच्छिकिरिया दिट्ठधम्मिकसुखविहारादिहेतुतो मङ्गलन्ति वेदितब्बा.

एवं इमिस्सा गाथाय तपो ब्रह्मचरियं, अरियसच्चानं दस्सनं, निब्बानसच्छिकिरियाति चत्तारि मङ्गलानि वुत्तानि. मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.

निट्ठिता तपो चाति इमिस्सा गाथाय अत्थवण्णना.

फुट्ठस्सलोकधम्मेहीतिगाथावण्णना

१२. इदानि फुट्ठस्स लोकधम्मेहीति एत्थ फुट्ठस्साति फुसितस्स छुपितस्स सम्पत्तस्स. लोके धम्मा लोकधम्मा, याव लोकप्पवत्ति, ताव अनिवत्तका धम्माति वुत्तं होति. चित्तन्ति मनो मानसं. यस्साति नवस्स वा मज्झिमस्स वा थेरस्स वा. न कम्पतीति न चलति न वेधति. असोकन्ति निस्सोकं अब्बूळ्हसोकसल्लं. विरजन्ति विगतरजं विद्धंसितरजं. खेमन्ति अभयं निरुपद्दवं. सेसं वुत्तनयमेवाति अयं पदवण्णना.

अत्थवण्णना पन एवं वेदितब्बा – फुट्ठस्स लोकधम्मेहि चित्तंयस्सन कम्पति नाम यस्स लाभालाभादीहि अट्ठहि लोकधम्मेहि फुट्ठस्स अज्झोत्थटस्स चित्तं न कम्पति न चलति न वेधति, तस्स तं चित्तं केनचि अकम्पनीयलोकुत्तमभावावहनतो मङ्गलन्ति वेदितब्बं.

कस्स च एतेहि फुट्ठस्स चित्तं न कम्पतीति? अरहतो खीणासवस्स, न अञ्ञस्स कस्सचि. वुत्तञ्हेतं –

‘‘सेलो यथा एकग्घनो, वातेन न समीरति;

एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला.

‘‘इट्ठा धम्मा अनिट्ठा च, न पवेधेन्ति तादिनो;

ठितं चित्तं विप्पमुत्तं, वयञ्चस्सानुपस्सती’’ति. (महाव. २४४);

असोकं नाम खीणासवस्सेव चित्तं. तञ्हि य्वायं ‘‘सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको चेतसो परिनिज्झायितत्त’’न्तिआदिना (विभ. २३७) नयेन वुच्चति सोको, तस्स अभावतो असोकं. केचि निब्बानं वदन्ति, तं पुरिमपदेन नानुसन्धियति. यथा च असोकं, एवं विरजं खेमन्तिपि खीणासवस्सेव चित्तं. तञ्हि रागदोसमोहरजानं विगतत्ता विरजं, चतूहि च योगेहि खेमत्ता खेमं, यतो एतं तेन तेनाकारेन तम्हि तम्हि पवत्तिक्खणे गहेत्वा निद्दिट्ठवसेन तिविधम्पि अप्पवत्तक्खन्धतादिलोकुत्तमभावावहनतो आहुनेय्यादिभावावहनतो च मङ्गलन्ति वेदितब्बं.

एवं इमिस्सा गाथाय अट्ठलोकधम्मेहि अकम्पितचित्तं, असोकचित्तं, विरजचित्तं, खेमचित्तन्ति चत्तारि मङ्गलानि वुत्तानि. मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.

निट्ठिता फुट्ठस्स लोकधम्मेहीति इमिस्सा गाथाय अत्थवण्णना.

एतादिसानीतिगाथावण्णना

१३. एवं भगवा असेवना च बालानन्तिआदीहि दसहि गाथाहि अट्ठतिंस महामङ्गलानि कथेत्वा इदानि एतानेव अत्तना वुत्तमङ्गलानि थुनन्तो ‘‘एतादिसानि कत्वाना’’ति अवसानगाथमभासि.

तस्सायमत्थवण्णना – एतादिसानीति एतानि ईदिसानि मया वुत्तप्पकारानि बालानं असेवनादीनि. कत्वानाति कत्वा. कत्वान कत्वा करित्वाति हि अत्थतो अनञ्ञं. सब्बत्थमपराजिताति सब्बत्थ खन्धकिलेसाभिसङ्खारदेवपुत्तमारप्पभेदेसु चतूसु पच्चत्थिकेसु एकेनापि अपराजिता हुत्वा, सयमेव ते चत्तारो मारे पराजेत्वाति वुत्तं होति. मकारो चेत्थ पदसन्धिकरमत्तोति विञ्ञातब्बो.

सब्बत्थ सोत्थिं गच्छन्तीति एतादिसानि मङ्गलानि कत्वा चतूहि मारेहि अपराजिता हुत्वा सब्बत्थ इधलोकपरलोकेसु ठानचङ्कमनादीसु च सोत्थिं गच्छन्ति, बालसेवनादीहि ये उप्पज्जेय्युं आसवा विघातपरिळाहा, तेसं अभावा सोत्थिं गच्छन्ति, अनुपद्दुता अनुपसट्ठा खेमिनो अप्पटिभया गच्छन्तीति वुत्तं होति. अनुनासिको चेत्थ गाथाबन्धसुखत्थं वुत्तोति वेदितब्बो.

तं तेसं मङ्गलमुत्तमन्ति इमिना गाथापदेन भगवा देसनं निट्ठापेसि. कथं? एवं, देवपुत्त, ये एतादिसानि करोन्ति, ते यस्मा सब्बत्थ सोत्थिं गच्छन्ति, तस्मा तं बालानं असेवनादिअट्ठतिंसविधम्पि तेसं एतादिसकारकानं मङ्गलमुत्तमं सेट्ठं पवरन्ति गण्हाहीति.

एवञ्च भगवता निट्ठापिताय देसनाय परियोसाने कोटिसतसहस्सदेवतायो अरहत्तं पापुणिंसु, सोतापत्तिसकदागामिअनागामिफलसम्पत्तानं गणना असङ्ख्येय्या अहोसि. अथ भगवा दुतियदिवसे आनन्दत्थेरं आमन्तेसि – ‘‘इमं पन, आनन्द, रत्तिं अञ्ञतरा देवता मं उपसङ्कमित्वा मङ्गलपञ्हं पुच्छि, अथस्साहं अट्ठतिंस मङ्गलानि अभासिं, उग्गण्हाहि, आनन्द, इमं मङ्गलपरियायं, उग्गहेत्वा भिक्खू वाचेही’’ति. थेरो उग्गहेत्वा भिक्खू वाचेसि. तयिदं आचरियपरम्पराय आभतं यावज्जतना पवत्तति, ‘‘एवमिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासित’’न्ति वेदितब्बं.

इदानि एतेस्वेव मङ्गलेसु ञाणपरिचयपाटवत्थं अयमादितो पभुति योजना – एवमिमे इधलोकपरलोकलोकुत्तरसुखकामा सत्ता बालजनसेवनं पहाय, पण्डिते निस्साय, पूजनेय्ये पूजेत्वा, पतिरूपदेसवासेन पुब्बे च कतपुञ्ञताय कुसलप्पवत्तियं चोदियमाना अत्तानं सम्मा पणिधाय, बाहुसच्चसिप्पविनयेहि अलङ्कतत्तभावा, विनयानुरूपं सुभासितं भासमाना, याव गिहिभावं न विजहन्ति, ताव मातापितूपट्ठानेन पोराणं इणमूलं विसोधयमाना, पुत्तदारसङ्गहेन नवं इणमूलं पयोजयमाना, अनाकुलकम्मन्तताय धनधञ्ञादिसमिद्धिं पापुणन्ता, दानेन भोगसारं धम्मचरियाय जीवितसारञ्च गहेत्वा, ञातिसङ्गहेन सकजनहितं अनवज्जकम्मन्तताय परजनहितञ्च करोन्ता, पापविरतिया परूपघातं मज्जपानसंयमेन अत्तूपघातञ्च विवज्जेत्वा, धम्मेसु अप्पमादेन कुसलपक्खं वड्ढेत्वा, वड्ढितकुसलताय गिहिब्यञ्जनं ओहाय पब्बजितभावे ठितापि बुद्धबुद्धसावकूपज्झायाचरियादीसु गारवेन निवातेन च वत्तसम्पदं आराधेत्वा, सन्तुट्ठिया पच्चयगेधं पहाय, कतञ्ञुताय सप्पुरिसभूमियं ठत्वा, धम्मस्सवनेन चित्तलीनतं पहाय, खन्तिया सब्बपरिस्सये अभिभवित्वा, सोवचस्सताय सनाथं अत्तानं कत्वा, समणदस्सनेन पटिपत्तिपयोगं पस्सन्ता, धम्मसाकच्छाय कङ्खाट्ठानियेसु धम्मेसु कङ्खं विनोदेत्वा, इन्द्रियसंवरतपेन सीलविसुद्धिं समणधम्मब्रह्मचरियेन चित्तविसुद्धिं ततो परा च चतस्सो विसुद्धियो सम्पादेन्ता , इमाय पटिपदाय अरियसच्चदस्सनपरियायं ञाणदस्सनविसुद्धिं पत्वा अरहत्तफलसङ्ख्यं निब्बानं सच्छिकरोन्ति, यं सच्छिकरित्वा सिनेरुपब्बतो विय वातवुट्ठीहि अट्ठहि लोकधम्मेहि अविकम्पमानचित्ता असोका विरजा खेमिनो होन्ति. ये च खेमिनो होन्ति, ते सब्बत्थ एकेनपि अपराजिता होन्ति, सब्बत्थ सोत्थिं गच्छन्ति. तेनाह भगवा –

‘‘एतादिसानि कत्वान, सब्बत्थमपराजिता;

सब्बत्थ सोत्थिं गच्छन्ति, तं तेसं मङ्गलमुत्तम’’न्ति.

परमत्थजोतिकाय खुद्दकपाठ-अट्ठकथाय

मङ्गलसुत्तवण्णना निट्ठिता.