📜
६. रतनसुत्तवण्णना
निक्खेपप्पयोजनं
इदानि ¶ यानीध भूतानीतिएवमादिना मङ्गलसुत्तानन्तरं निक्खित्तस्स रतनसुत्तस्स अत्थवण्णनाक्कमो अनुप्पत्तो. तस्स इध निक्खेपप्पयोजनं वत्वा ततो परं सुपरिसुद्धेन तित्थेन नदितळाकादीसु सलिलज्झोगाहणमिव सुपरिसुद्धेन निदानेन इमस्स सुत्तस्स अत्थज्झोगाहणं दस्सेतुं –
‘‘येन वुत्तं यदा यत्थ, यस्मा चेतं इमं नयं;
पकासेत्वान एतस्स, करिस्सामत्थवण्णनं’’.
तत्थ ¶ यस्मा मङ्गलसुत्तेन अत्तरक्खा अकल्याणकरणकल्याणाकरणपच्चयानञ्च आसवानं पटिघातो दस्सितो, इमञ्च सुत्तं परारक्खं अमनुस्सादिपच्चयानञ्च आसवानं पटिघातं साधेति, तस्मा तदनन्तरं निक्खित्तं सियाति.
इदं तावस्स इध निक्खेपप्पयोजनं.
वेसालिवत्थु
इदानि ‘‘येन वुत्तं यदा यत्थ, यस्मा चेत’’न्ति एत्थाह ‘‘केन पनेतं सुत्तं वुत्तं, कदा कत्थ, कस्मा च वुत्त’’न्ति. वुच्चते – इदञ्हि भगवता एव वुत्तं, न सावकादीहि. तञ्च यदा ¶ दुब्भिक्खादीहि उपद्दवेहि उपद्दुताय वेसालिया लिच्छवीहि राजगहतो याचित्वा भगवा वेसालिं आनीतो, तदा वेसालियं तेसं उपद्दवानं पटिघातत्थाय वुत्तन्ति. अयं तेसं पञ्हानं सङ्खेपविस्सज्जना. वित्थारतो पन वेसालिवत्थुतो पभुति पोराणेहि वण्णीयति.
तत्रायं वण्णना – बाराणसिरञ्ञो किर अग्गमहेसिया कुच्छिम्हि गब्भो सण्ठासि, सा तं ¶ ञत्वा रञ्ञो निवेदेसि, राजा गब्भपरिहारं अदासि. सा सम्मा परिहरियमानगब्भा गब्भपरिपाककाले विजायनघरं पाविसि. पुञ्ञवतीनं पच्चूससमये गब्भवुट्ठानं होति. सा च तासं अञ्ञतरा, तेन पच्चूससमये अलत्तकपटलबन्धुजीवकपुप्फसदिसं मंसपेसिं विजायि. ततो ‘‘अञ्ञा देवियो सुवण्णबिम्बसदिसे पुत्ते विजायन्ति, अग्गमहेसी मंसपेसिन्ति रञ्ञो पुरतो मम अवण्णो उप्पज्जेय्या’’ति चिन्तेत्वा तेन अवण्णभयेन तं मंसपेसिं एकस्मिं भाजने पक्खिपित्वा अञ्ञतरेन पटिकुज्जित्वा राजमुद्दिकाय लञ्छित्वा गङ्गाय सोते पक्खिपापेसि. मनुस्सेहि छड्डितमत्ते देवता आरक्खं संविदहिंसु. सुवण्णपट्टकञ्चेत्थ जातिहिङ्गुलकेन ‘‘बाराणसिरञ्ञो अग्गमहेसिया पजा’’ति लिखित्वा बन्धिंसु. ततो तं भाजनं ऊमिभयादीहि अनुपद्दुतं गङ्गासोतेन पायासि.
तेन च समयेन अञ्ञतरो तापसो गोपालकुलं निस्साय गङ्गातीरे विहरति. सो पातोव गङ्गं ओतरन्तो भाजनं आगच्छन्तं दिस्वा ¶ पंसुकूलसञ्ञाय अग्गहेसि. ततो तत्थ तं अक्खरपट्टकं राजमुद्दिकालञ्छनञ्च दिस्वा मुञ्चित्वा तं मंसपेसिं अद्दस ¶ , दिस्वानस्स एतदहोसि ‘‘सिया गब्भो, तथा हिस्स दुग्गन्धपूतिभावो नत्थी’’ति. तं अस्समं नेत्वा सुद्धे ओकासे ठपेसि. अथ अड्ढमासच्चयेन द्वे मंसपेसियो अहेसुं. तापसो दिस्वा साधुतरं ठपेसि, ततो पुन अड्ढमासच्चयेन एकमेकिस्सा पेसिया हत्थपादसीसानमत्थाय पञ्च पञ्च पिळका उट्ठहिंसु. तापसो दिस्वा पुन साधुतरं ठपेसि. अथ अड्ढमासच्चयेन एका मंसपेसि सुवण्णबिम्बसदिसो दारको, एका दारिका अहोसि. तेसु तापसस्स पुत्तसिनेहो उप्पज्जि. अङ्गुट्ठकतो चस्स खीरं निब्बत्ति. ततो पभुति च खीरभत्तं लभति, सो भत्तं भुञ्जित्वा खीरं दारकानं मुखे आसिञ्चति. तेसं यं यं उदरं पविट्ठं, तं सब्बं मणिभाजनगतं विय दिस्सति. एवं लिच्छवी अहेसुं. अपरे पनाहु ‘‘सिब्बेत्वा ठपिता विय नेसं अञ्ञमञ्ञं लीना छवि अहोसी’’ति. एवं ते निच्छविताय वा लीनच्छविताय वा लिच्छवीति पञ्ञायिंसु.
तापसो दारके पोसेन्तो उस्सूरे गामं पिण्डाय पविसति, अतिदिवा पटिक्कमति. तस्स तं ब्यापारं ञत्वा गोपालका आहंसु, ‘‘भन्ते, पब्बजितानं दारकपोसनं पलिबोधो, अम्हाकं दारके देथ, मयं पोसेस्साम, तुम्हे अत्तनो कम्मं करोथा’’ति. तापसो ‘‘साधू’’ति पटिस्सुणि. गोपालका दुतियदिवसे मग्गं समं कत्वा पुप्फेहि ओकिरित्वा धजपटाकं उस्सापेत्वा तूरियेहि वज्जमानेहि अस्समं आगता. तापसो ‘‘महापुञ्ञा दारका, अप्पमादेन वड्ढेथ, वड्ढेत्वा च अञ्ञमञ्ञं आवाहविवाहं करोथ, पञ्चगोरसेन राजानं तोसेत्वा भूमिभागं गहेत्वा ¶ नगरं मापेथ, तत्थ कुमारं अभिसिञ्चथा’’ति वत्वा दारके अदासि. ते ‘‘साधू’’ति ¶ पटिस्सुणित्वा दारके नेत्वा पोसेसुं.
दारका वुड्ढिमन्वाय कीळन्ता विवादट्ठानेसु अञ्ञे गोपालदारके हत्थेनपि पादेनपि पहरन्ति, ते रोदन्ति. ‘‘किस्स रोदथा’’ति च मातापितूहि वुत्ता ‘‘इमे निम्मातापितिका तापसपोसिता अम्हे अतीव पहरन्ती’’ति वदन्ति. ततो तेसं मातापितरो ‘‘इमे दारका अञ्ञे दारके विहेठेन्ति दुक्खापेन्ति, न इमे सङ्गहेतब्बा, वज्जितब्बा इमे’’ति आहंसु. ततो पभुति किर सो पदेसो ‘‘वज्जी’’ति ¶ वुच्चति, तियोजनसतं परिमाणेन. अथ तं पदेसं गोपालका राजानं तोसेत्वा अग्गहेसुं. तत्थेव नगरं मापेत्वा सोळसवस्सुद्देसिकं कुमारं अभिसिञ्चित्वा राजानं अकंसु. ताय चस्स दारिकाय सद्धिं वारेय्यं कत्वा कतिकं अकंसु ‘‘न बाहिरतो दारिका आनेतब्बा, इतो दारिका न कस्सचि दातब्बा’’ति. तेसं पठमसंवासेन द्वे दारका जाता धीता च पुत्तो च, एवं सोळसक्खत्तुं द्वे द्वे जाता. ततो तेसं दारकानं यथाक्कमं वड्ढन्तानं आरामुय्याननिवासट्ठानपरिवारसम्पत्तिं गहेतुं अप्पहोन्तं तं नगरं तिक्खत्तुं गावुतन्तरेन गावुतन्तरेन पाकारेन परिक्खिपिंसु, तस्स पुनप्पुनं विसालीकतत्ता वेसालीत्वेव नामं जातं. इदं वेसालिवत्थु.
भगवतो निमन्तनं
अयं पन वेसाली भगवतो उप्पन्नकाले इद्धा वेपुल्लप्पत्ता अहोसि. तत्थ हि राजूनंयेव सत्त सहस्सानि सत्त सतानि सत्त च राजानो अहेसुं. तथा युवराजसेनापतिभण्डागारिकप्पभुतीनं ¶ . यथाह –
‘‘तेन खो पन समयेन वेसाली इद्धा चेव होति फीता च बहुजना आकिण्णमनुस्सा सुभिक्खा च, सत्त च पासादसहस्सानि सत्त च पासादसतानि सत्त च पासादा, सत्त च कूटागारसहस्सानि सत्त च कूटागारसतानि सत्त च कूटागारानि, सत्त च आरामसहस्सानि सत्त च आरामसतानि सत्त च आरामा, सत्त च पोक्खरणिसहस्सानि सत्त च पोक्खरणिसतानि सत्त च पोक्खरणियो’’ति (महाव. ३२६).
सा अपरेन समयेन दुब्भिक्खा अहोसि दुब्बुट्ठिका दुस्सस्सा. पठमं दुग्गतमनुस्सा मरन्ति ¶ , ते बहिद्धा छड्डेन्ति. मतमनुस्सानं कुणपगन्धेन अमनुस्सा नगरं पविसिंसु, ततो बहुतरा मरन्ति. ताय पटिकूलताय सत्तानं अहिवातरोगो उप्पज्जि. इति तीहि दुब्भिक्खअमनुस्सरोगभयेहि उपद्दुता वेसालिनगरवासिनो उपसङ्कमित्वा राजानं आहंसु, ‘‘महाराज, इमस्मिं नगरे तिविधं भयमुप्पन्नं, इतो पुब्बे याव सत्तमा राजकुलपरिवट्टा एवरूपं अनुप्पन्नपुब्बं, तुम्हाकं मञ्ञे अधम्मिकत्तेन ¶ तं एतरहि उप्पन्न’’न्ति. राजा सब्बे सन्थागारे सन्निपातापेत्वा ‘‘मय्हं अधम्मिकभावं विचिनथा’’ति आह. ते सब्बं पवेणिं विचिनन्ता न किञ्चि अद्दसंसु.
ततो रञ्ञो दोसमदिस्वा ‘‘इदं भयं अम्हाकं कथं वूपसमेय्या’’ति चिन्तेसुं. तत्थ एकच्चे छ सत्थारे अपदिसिंसु ‘‘एतेहि ओक्कन्तमत्ते वूपसमेस्सती’’ति. एकच्चे आहंसु – ‘‘बुद्धो किर लोके उप्पन्नो, सो भगवा सब्बसत्तहिताय धम्मं देसेति महिद्धिको महानुभावो, तेन ओक्कन्तमत्ते सब्बभयानि वूपसमेय्यु’’न्ति. तेन ते अत्तमना हुत्वा ‘‘कहं पन सो भगवा एतरहि विहरति, अम्हेहि पेसितो ¶ न आगच्छेय्या’’ति आहंसु. अथापरे आहंसु – ‘‘बुद्धा नाम अनुकम्पका, किस्स नागच्छेय्युं, सो पन भगवा एतरहि राजगहे विहरति, राजा बिम्बिसारो तं उपट्ठहति, सो आगन्तुं न ददेय्या’’ति. ‘‘तेन हि राजानं सञ्ञापेत्वा आनेय्यामा’’ति द्वे लिच्छविराजानो महता बलकायेन पहूतं पण्णाकारं दत्वा रञ्ञो सन्तिकं पेसिंसु ‘‘बिम्बिसारं सञ्ञापेत्वा भगवन्तं आनेथा’’ति. ते गन्त्वा रञ्ञो पण्णाकारं दत्वा तं पवत्तिं निवेदेत्वा, ‘‘महाराज, भगवन्तं अम्हाकं नगरं पेसेही’’ति आहंसु. राजा न सम्पटिच्छि, ‘‘तुम्हेयेव जानाथा’’ति आह. ते भगवन्तं उपसङ्कमित्वा वन्दित्वा एवमाहंसु – ‘‘भन्ते, अम्हाकं नगरे तीणि भयानि उप्पन्नानि, सचे भगवा आगच्छेय्य, सोत्थि नो भवेय्या’’ति. भगवा आवज्जेत्वा ‘‘वेसालियं रतनसुत्ते वुत्ते सा रक्खा कोटिसतसहस्सं चक्कवाळानं फरिस्सति, सुत्तपरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सती’’ति अधिवासेसि. अथ राजा बिम्बिसारो भगवतो अधिवासनं सुत्वा ‘‘भगवता वेसालिगमनं अधिवासित’’न्ति नगरे घोसनं कारापेत्वा भगवन्तं उपसङ्कमित्वा आह – ‘‘किं, भन्ते, सम्पटिच्छथ वेसालिगमन’’न्ति? आम, महाराजाति. तेन हि, भन्ते, ताव आगमेथ, याव मग्गं पटियादेमीति.
अथ खो राजा बिम्बिसारो राजगहस्स च गङ्गाय च अन्तरा पञ्चयोजनभूमिं समं कत्वा योजने योजने विहारं मापेत्वा भगवतो गमनकालं पटिवेदेसि. भगवा पञ्चहि भिक्खुसतेहि परिवुतो ¶ पायासि. राजा पञ्चयोजनं मग्गं पञ्चवण्णेहि पुप्फेहि जाणुमत्तं ओकिरापेत्वा ¶ धजपटाकपुण्णघटकदलिआदीनि उस्सापेत्वा ¶ भगवतो द्वे सेतच्छत्तानि एकमेकस्स च भिक्खुस्स एकमेकं उक्खिपापेत्वा सद्धिं अत्तनो परिवारेन पुप्फगन्धादीहि पूजं करोन्तो एकेकस्मिं विहारे भगवन्तं वसापेत्वा महादानानि दत्वा पञ्चहि दिवसेहि गङ्गातीरं नेसि. तत्थ सब्बालङ्कारेहि नावं अलङ्करोन्तो वेसालिकानं सासनं पेसेसि ‘‘आगतो भगवा, मग्गं पटियादेत्वा सब्बे भगवतो पच्चुग्गमनं करोथा’’ति. ते ‘‘दिगुणं पूजं करिस्सामा’’ति वेसालिया च गङ्गाय च अन्तरा तियोजनभूमिं समं कत्वा भगवतो चत्तारि एकमेकस्स च भिक्खुस्स द्वे द्वे सेतच्छत्तानि सज्जेत्वा पूजं कुरुमाना गङ्गातीरं आगन्त्वा अट्ठंसु.
अथ बिम्बिसारो द्वे नावायो सङ्घटेत्वा मण्डपं कत्वा पुप्फदामादीहि अलङ्करित्वा तत्थ सब्बरतनमयं बुद्धासनं पञ्ञपेसि, भगवा तत्थ निसीदि. पञ्च सता भिक्खूपि नावं आरुहित्वा यथानुरूपं निसीदिंसु. राजा भगवन्तं अनुगच्छन्तो गलप्पमाणं उदकं ओगाहेत्वा ‘‘याव, भन्ते, भगवा आगच्छति, तावाहं इधेव गङ्गातीरे वसिस्सामी’’ति वत्वा निवत्तो. उपरि देवता याव अकनिट्ठभवना पूजं अकंसु. हेट्ठागङ्गानिवासिनो कम्बलस्सतरादयो नागराजानो पूजं अकंसु. एवं महतिया पूजाय भगवा योजनमत्तं अद्धानं गङ्गाय गन्त्वा वेसालिकानं सीमन्तरं पविट्ठो.
ततो लिच्छविराजानो बिम्बिसारेन कतपूजाय दिगुणं करोन्ता गलप्पमाणे उदके भगवन्तं पच्चुग्गच्छिंसु. तेनेव खणेन तेन मुहुत्तेन विज्जुप्पभाविनद्धन्धकारविसटकूटो गळगळायन्तो चतूसु दिसासु महामेघो वुट्ठासि. अथ भगवता पठमपादे ¶ गङ्गातीरे निक्खित्तमत्ते पोक्खरवस्सं वस्सि. ये तेमेतुकामा, ते एव तेमेन्ति, अतेमेतुकामा न तेमेन्ति. सब्बत्थ जाणुमत्तं ऊरुमत्तं कटिमत्तं गलप्पमाणं उदकं वहति, सब्बकुणपानि उदकेन गङ्गं पवेसितानि, परिसुद्धो भूमिभागो अहोसि.
लिच्छविराजानो भगवन्तं अन्तरा योजने योजने वासापेत्वा महादानानि दत्वा तीहि दिवसेहि दिगुणं पूजं करोन्ता वेसालिं नयिंसु ¶ . वेसालिं सम्पत्ते भगवति सक्को देवानमिन्दो देवसङ्घपुरक्खतो आगच्छि. महेसक्खानं देवतानं सन्निपातेन अमनुस्सा येभुय्येन पलायिंसु. भगवा नगरद्वारे ठत्वा आनन्दत्थेरं आमन्तेसि – ‘‘इमं, आनन्द, रतनसुत्तं उग्गहेत्वा बलिकम्मूपकरणानि गहेत्वा लिच्छविराजकुमारेहि सद्धिं वेसालिया तिपाकारन्तरे विचरन्तो परित्तं करोही’’ति रतनसुत्तं अभासि. ‘‘एवं केन पनेतं सुत्तं वुत्तं ¶ , कदा, कत्थ, कस्मा च वुत्त’’न्ति एतेसं पञ्हानं विस्सज्जना वित्थारेन वेसालिवत्थुतो पभुति पोराणेहि वण्णीयति.
एवं भगवतो वेसालिं अनुप्पत्तदिवसेयेव वेसालिनगरद्वारे तेसं उपद्दवानं पटिघातत्थाय वुत्तमिदं रतनसुत्तं उग्गहेत्वा आयस्मा आनन्दो परित्तत्थाय भासमानो भगवतो पत्तेन उदकमादाय सब्बनगरं अब्भुक्किरन्तो अनुविचरि. यं किञ्चीति वुत्तमत्ते एव थेरेन ये पुब्बे अपलाता सङ्कारकूटभित्तिप्पदेसादिनिस्सिता अमनुस्सा, ते चतूहि द्वारेहि पलायिंसु, द्वारानि अनोकासानि अहेसुं. ततो एकच्चे द्वारेसु ओकासं अलभमाना पाकारं भिन्दित्वा पलाता. अमनुस्सेसु गतमत्तेसु मनुस्सानं गत्तेसु रोगो वूपसन्तो. ते निक्खमित्वा सब्बपुप्फगन्धादीहि थेरं पूजेसुं. महाजनो नगरमज्झे ¶ सन्थागारं सब्बगन्धेहि लिम्पित्वा वितानं कत्वा सब्बालङ्कारेहि अलङ्करित्वा तत्थ बुद्धासनं पञ्ञपेत्वा भगवन्तं आनेसि.
भगवा सन्थागारं पविसित्वा पञ्ञत्ते आसने निसीदि. भिक्खुसङ्घोपि खो राजानो मनुस्सा च पतिरूपे पतिरूपे आसने निसीदिंसु. सक्कोपि देवानमिन्दो द्वीसु देवलोकेसु देवपरिसाय सद्धिं उपनिसीदि अञ्ञे च देवा, आनन्दत्थेरोपि सब्बं वेसालिं अनुविचरन्तो रक्खं कत्वा वेसालिनगरवासीहि सद्धिं आगन्त्वा एकमन्तं निसीदि. तत्थ भगवा सब्बेसं तदेव रतनसुत्तं अभासीति.
एत्तावता च या ‘‘येन वुत्तं यदा यत्थ, यस्मा चेतं इमं नयं. पकासेत्वाना’’ति मातिका निक्खित्ता, सा सब्बप्पकारेन वित्थारिता होति.
यानीधातिगाथावण्णना
१. इदानि ¶ ‘‘एतस्स करिस्सामत्थवण्णन’’न्ति वुत्तत्ता अत्थवण्णना आरब्भते. अपरे पन वदन्ति ‘‘आदितो पञ्चेव गाथा भगवता वुत्ता, सेसा परित्तकरणसमये आनन्दत्थेरेना’’ति. यथा वा तथा वा होतु, किं नो इमाय परिक्खाय, सब्बथापि एतस्स रतनसुत्तस्स करिस्सामत्थवण्णनं.
यानीध भूतानीति पठमगाथा. तत्थ यानीति यादिसानि अप्पेसक्खानि वा महेसक्खानि वा. इधाति इमस्मिं पदेसे, तस्मिं खणे सन्निपातट्ठानं सन्धायाह. भूतानीति किञ्चापि ¶ भूतसद्दो ‘‘भूतस्मिं पाचित्तिय’’न्ति एवमादीसु (पाचि. ६९) विज्जमाने. ‘‘भूतमिदन्ति, भिक्खवे ¶ , समनुपस्सथा’’ति एवमादीसु (म. नि. १.४०१) खन्धपञ्चके. ‘‘चत्तारो खो, भिक्खु, महाभूता हेतू’’ति एवमादीसु (म. नि. ३.८६) चतुब्बिधे पथवीधात्वादिरूपे. ‘‘यो च कालघसो भूतो’’ति एवमादीसु (जा. १.२.१९०) खीणासवे. ‘‘सब्बेव निक्खिपिस्सन्ति, भूता लोके समुस्सय’’न्ति एवमादीसु (दी. नि. २.२२०) सब्बसत्ते. ‘‘भूतगामपातब्यताया’’ति एवमादीसु (पाचि. ९०) रुक्खादिके. ‘‘भूतं भूततो सञ्जानाती’’ति एवमादीसु (म. नि. १.३) चातुमहाराजिकानं हेट्ठा सत्तनिकायं उपादाय वत्तति. इध पन अविसेसतो अमनुस्सेसु दट्ठब्बो.
समागतानीति सन्निपतितानि. भुम्मानीति भूमियं निब्बत्तानि. वा-इति विकप्पने. तेन यानीध भुम्मानि वा भूतानि समागतानीति इममेकं विकप्पं कत्वा पुन दुतियविकप्पं कातुं ‘‘यानि व अन्तलिक्खे’’ति आह. अन्तलिक्खे वा यानि भूतानि निब्बत्तानि, तानि सब्बानि इध समागतानीति अत्थो. एत्थ च यामतो याव अकनिट्ठं, ताव निब्बत्तानि भूतानि आकासे पातुभूतविमानेसु निब्बत्तत्ता ‘‘अन्तलिक्खे भूतानी’’ति वेदितब्बानि. ततो हेट्ठा सिनेरुतो पभुति याव भूमियं रुक्खलतादीसु अधिवत्थानि पथवियञ्च निब्बत्तानि भूतानि, तानि सब्बानि भूमियं भूमिपटिबद्धेसु च रुक्खलतापब्बतादीसु निब्बत्तत्ता ‘‘भुम्मानि भूतानी’’ति वेदितब्बानि.
एवं ¶ भगवा सब्बानेव अमनुस्सभूतानि ‘‘भुम्मानि वा यानि व अन्तलिक्खे’’ति द्वीहि पदेहि विकप्पेत्वा पुन एकेन पदेन परिग्गहेत्वा दस्सेतुं ‘‘सब्बेव भूता सुमना भवन्तू’’ति आह. सब्बेति अनवसेसा. एवाति अवधारणे, एकम्पि अनपनेत्वाति अधिप्पायो. भूताति अमनुस्सा. सुमना भवन्तूति सुखितमना पीतिसोमनस्सजाता भवन्तु. अथोपीति किच्चन्तरसन्नियोजनत्थं वाक्योपादाने निपातद्वयं. सक्कच्च सुणन्तु भासितन्ति अट्ठिं ¶ कत्वा मनसिकत्वा सब्बं चेतसा समन्नाहरित्वा दिब्बसम्पत्तिलोकुत्तरसुखावहं मम देसनं सुणन्तु.
एवमेत्थ भगवा ‘‘यानीध भूतानि समागतानी’’ति अनियमितवचनेन भूतानि परिग्गहेत्वा पुन ‘‘भुम्मानि वा यानि व अन्तलिक्खे’’ति द्विधा विकप्पेत्वा ततो ‘‘सब्बेव भूता’’ति पुन एकज्झं कत्वा ‘‘सुमना भवन्तू’’ति इमिना वचनेन आसयसम्पत्तियं नियोजेन्तो ‘‘सक्कच्च सुणन्तु भासित’’न्ति पयोगसम्पत्तियं, तथा योनिसोमनसिकारसम्पत्तियं ¶ परतोघोससम्पत्तियञ्च, तथा अत्तसम्मापणिधिसप्पुरिसूपनिस्सयसम्पत्तीसु समाधिपञ्ञाहेतुसम्पत्तीसु च नियोजेन्तो गाथं समापेसि.
तस्मा हीतिगाथावण्णना
२. तस्मा हि भूताति दुतियगाथा. तत्थ तस्माति कारणवचनं. भूताति आमन्तनवचनं. निसामेथाति सुणाथ. सब्बेति अनवसेसा. किं वुत्तं होति? यस्मा तुम्हे दिब्बट्ठानानि तत्थ उपभोगपरिभोगसम्पदञ्च पहाय धम्मस्सवनत्थं इध समागता, न नटनच्चनादिदस्सनत्थं, तस्मा हि भूता निसामेथ सब्बेति. अथ वा ‘‘सुमना भवन्तु, सक्कच्च सुणन्तू’’ति वचनेन तेसं सुमनभावं सक्कच्चं सोतुकम्यतञ्च दिस्वा आह ‘‘यस्मा तुम्हे सुमनभावेन अत्तसम्मापणिधियोनिसोमनसिकारासयसुद्धीहि सक्कच्चं सोतुकम्यताय सप्पुरिसूपनिस्सयपरतोघोसपदट्ठानतो पयोगसुद्धीहि च युत्ता, तस्मा हि भूता निसामेथ सब्बे’’ति. अथ वा यं ¶ पुरिमगाथाय अन्ते ‘‘भासित’’न्ति वुत्तं, तं कारणभावेन अपदिसन्तो आह ‘‘यस्मा मम भासितं नाम अतिदुल्लभं अट्ठक्खणपरिवज्जितस्स खणस्स दुल्लभत्ता, अनेकानिसंसञ्च पञ्ञाकरुणागुणेन पवत्तत्ता, तञ्चाहं वत्तुकामो ‘सुणन्तु भासित’न्ति अवोचं, तस्मा हि भूता निसामेथ सब्बे’’ति. इदं इमिना गाथापदेन वुत्तं होति.
एवमेतं कारणं निरोपेन्तो अत्तनो भासितनिसामने नियोजेत्वा निसामेतब्बं वत्तुमारद्धो ¶ ‘‘मेत्तं करोथ मानुसिया पजाया’’ति. तस्सत्थो – यायं तीहि उपद्दवेहि उपद्दुता मानुसी पजा, तस्सा मानुसिया पजाय मेत्तं मित्तभावं हितज्झासयतं पच्चुपट्ठपेथाति. केचि पन ‘‘मानुसिकं पज’’न्ति पठन्ति, तं भुम्मत्थासम्भवा न युज्जति. यम्पि अञ्ञे अत्थं वण्णयन्ति, सोपि न युज्जति. अधिप्पायो पनेत्थ – नाहं बुद्धोति इस्सरियबलेन वदामि, अपि तु यं तुम्हाकञ्च इमिस्सा च मानुसिया पजाय हितत्थं वदामि ‘‘मेत्तं करोथ मानुसिया पजाया’’ति. एत्थ च –
‘‘ये सत्तसण्डं पथविं विजेत्वा,
राजिसयो यजमानानुपरियगा;
अस्समेधं पुरिसमेधं,
सम्मापासं वाजपेय्यं निरग्गळं.
‘‘मेत्तस्स ¶ चित्तस्स सुभावितस्स,
कलम्पि ते नानुभवन्ति सोळसिं;
एकम्पि चे पाणमदुट्ठचित्तो,
मेत्तायति कुसलो तेन होति.
‘‘सब्बे च पाणे मनसानुकम्पी, पहूतमरियो पकरोति पुञ्ञ’’न्ति. (इतिवु. २७; अ. नि. ८.१) –
एवमादीनं सुत्तानं एकादसानिसंसानञ्च वसेन ये मेत्तं करोन्ति, एतेसं मेत्ता हिताति वेदितब्बा.
‘‘देवतानुकम्पितो पोसो, सदा भद्रानि पस्सती’’ति. (उदा. ७६; महाव. २८६) –
एवमादीनं ¶ सुत्तानं वसेन येसु कयिरति, तेसम्पि हिताति वेदितब्बा.
एवं उभयेसम्पि हितभावं दस्सेन्तो ‘‘मेत्तं करोथ मानुसिया’’ति वत्वा इदानि उपकारम्पि दस्सेन्तो आह ¶ ‘‘दिवा च रत्तो च हरन्ति ये बलिं, तस्मा हि ने रक्खथ अप्पमत्ता’’ति. तस्सत्थो – ये मनुस्सा चित्तकम्मकट्ठकम्मादीहिपि देवता कत्वा चेतियरुक्खादीनि च उपसङ्कमित्वा देवता उद्दिस्स दिवा बलिं करोन्ति, कालपक्खादीसु च रत्तिं बलिं करोन्ति, सलाकभत्तादीनि वा दत्वा आरक्खदेवता उपादाय याव ब्रह्मदेवतानं पत्तिदाननिय्यातनेन दिवा बलिं करोन्ति, छत्तारोपनदीपमालाय सब्बरत्तिकधम्मस्सवनादीनि कारापेत्वा पत्तिदाननिय्यातनेन च रत्तिं बलिं करोन्ति, ते कथं न रक्खितब्बा? यतो एवं दिवा च रत्तो च तुम्हे उद्दिस्स करोन्ति ये बलिं, तस्मा हि ने रक्खथ; तस्मा बलिकम्मकरणापि ते मनुस्से रक्खथ गोपयथ, अहितं नेसं अपनेथ, हितं उपनेथ अप्पमत्ता हुत्वा तं कतञ्ञुभावं हदये कत्वा निच्चमनुस्सरन्ताति.
यंकिञ्चीतिगाथावण्णना
३. एवं देवतासु मनुस्सानं उपकारकभावं दस्सेत्वा तेसं उपद्दववूपसमनत्थं बुद्धादिगुणप्पकासनेन ¶ च देवमनुस्सानं धम्मस्सवनत्थं ‘‘यंकिञ्चि वित्त’’न्तिआदिना नयेन सच्चवचनं पयुञ्जितुमारद्धो. तत्थ यंकिञ्चीति अनियमितवसेन अनवसेसं परियादियति यंकिञ्चि तत्थ तत्थ वोहारूपगं. वित्तन्ति धनं. तञ्हि वित्तिं जनेतीति वित्तं. इध वाति मनुस्सलोकं निद्दिसति. हुरं वाति ततो परं अवसेसलोकं, तेन च ठपेत्वा मनुस्से सब्बलोकग्गहणे पत्ते ‘‘सग्गेसु वा’’ति परतो वुत्तत्ता ठपेत्वा मनुस्से च सग्गे च अवसेसानं नागसुपण्णादीनं गहणं वेदितब्बं.
एवं इमेहि द्वीहि पदेहि यं मनुस्सानं वोहारूपगं अलङ्कारपरिभोगूपगञ्च जातरूपरजतमुत्तामणिवेळुरियपवाळलोहितङ्कमसारगल्लादिकं, यञ्च मुत्तामणिवालुकत्थताय भूमिया रतनमयविमानेसु अनेकयोजनसतवित्थतेसु ¶ भवनेसु उप्पन्नानं नागसुपण्णादीनं वित्तं, तं निद्दिट्ठं होति. सग्गेसु वाति कामावचररूपावचरदेवलोकेसु. ते ¶ हि सोभनेन कम्मेन अजीयन्तीति सग्गा. सुट्ठु अग्गातिपि सग्गा. यन्ति यं ससामिकं वा असामिकं वा. रतनन्ति रतिं नयति वहति जनयति वड्ढेतीति रतनं. यंकिञ्चि चित्तीकतं महग्घं अतुलं दुल्लभदस्सनं अनोमसत्तपरिभोगञ्च, तस्सेतं अधिवचनं. यथाह –
‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;
अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति.
पणीतन्ति उत्तमं सेट्ठं अतप्पकं. एवं इमिना गाथापदेन यं सग्गेसु अनेकयोजनसतप्पमाणसब्बरतनमयविमानसुधम्मवेजयन्तप्पभुतीसु ससामिकं, यञ्च बुद्धुप्पादविरहेन अपायमेव परिपूरेन्तेसु सत्तेसु सुञ्ञविमानप्पटिबद्धं असामिकं, यं वा पनञ्ञम्पि पथविमहासमुद्दहिमवन्तादिनिस्सितमसामिकं रतनं, तं निद्दिट्ठं होति.
न नो समं अत्थि तथागतेनाति न-इति पटिसेधे. नो-इति अवधारणे. समन्ति तुल्यं. अत्थीति विज्जति. तथागतेनाति बुद्धेन. किं वुत्तं होति? यं एतं वित्तञ्च रतनञ्च पकासितं, एत्थ एकम्पि बुद्धरतनेन सदिसं रतनं नेवत्थि. यम्पि हि तं चित्तीकतट्ठेन रतनं, सेय्यथिदं – रञ्ञो चक्कवत्तिस्स चक्करतनं मणिरतनञ्च, यम्हि उप्पन्ने महाजनो न अञ्ञत्थ चित्तीकारं करोति, न कोचि पुप्फगन्धादीनि गहेत्वा यक्खट्ठानं वा भूतट्ठानं वा गच्छति, सब्बोपि जनो चक्करतनमणिरतनमेव चित्तीकारं करोति पूजेति, तं तं वरं पत्थेति, पत्थितपत्थितञ्चस्स एकच्चं समिज्झति, तम्पि रतनं बुद्धरतनेन समं नत्थि. यदि हि ¶ चित्तीकतट्ठेन रतनं, तथागतोव रतनं. तथागते ¶ हि उप्पन्ने ये केचि महेसक्खा देवमनुस्सा न ते अञ्ञत्र चित्तीकारं करोन्ति, न कञ्चि अञ्ञं पूजेन्ति. तथा हि ब्रह्मा सहम्पति सिनेरुमत्तेन रतनदामेन तथागतं पूजेसि, यथाबलञ्च अञ्ञे देवा मनुस्सा च बिम्बिसारकोसलराजअनाथपिण्डिकादयो. परिनिब्बुतम्पि भगवन्तं उद्दिस्स छन्नवुतिकोटिधनं विस्सज्जेत्वा असोकमहाराजा सकलजम्बुदीपे चतुरासीति विहारसहस्सानि पतिट्ठापेसि, को पन वादो अञ्ञेसं चित्तीकारानं. अपिच कस्सञ्ञस्स परिनिब्बुतस्सापि जातिबोधिधम्मचक्कप्पवत्तनपरिनिब्बानट्ठानानि पटिमाचेतियादीनि वा उद्दिस्स एवं चित्तीकारगरुकारो पवत्तति यथा भगवतो. एवंचित्तीकतट्ठेनापि तथागतसमं रतनं नत्थि.
तथा ¶ यम्पि तं महग्घट्ठेन रतनं. सेय्यथिदं – कासिकं वत्थं. यथाह – ‘‘जिण्णम्पि, भिक्खवे, कासिकं वत्थं वण्णवन्तञ्चेव होति सुखसम्फस्सञ्च महग्घञ्चा’’ति (अ. नि. ३.१००), तम्पि बुद्धरतनेन समं नत्थि. यदि हि महग्घट्ठेन रतनं, तथागतोव रतनं. तथागतो हि येसं पंसुकम्पि पटिग्गण्हाति, तेसं तं महप्फलं होति महानिसंसं सेय्यथापि असोकरञ्ञो, इदमस्स महग्घताय. एवं महग्घतावचनेन चेत्थ दोसाभावसाधकं इदं सुत्तपदं वेदितब्बं –
‘‘येसं खो पन सो पटिग्गण्हाति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं, तेसं तं महप्फलं होति महानिसंसं. इदमस्स महग्घताय वदामि. सेय्यथापि तं, भिक्खवे, कासिकं वत्थं महग्घं, तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामी’’ति (अ. नि. ३.१००).
एवं महग्घट्ठेनपि तथागतसमं रतनं नत्थि.
तथा यम्पि तं अतुलट्ठेन ¶ रतनं. सेय्यथिदं – रञ्ञो चक्कवत्तिस्स चक्करतनं उप्पज्जति इन्दनीलमणिमयनाभि सत्तरतनमयसहस्सारं पवाळमयनेमि रत्तसुवण्णमयसन्धि, यस्स दसन्नं दसन्नं अरानमुपरि एकं मुण्डारं होति वातं गहेत्वा सद्दकरणत्थं, येन कतो सद्दो सुकुसलप्पताळितपञ्चङ्गिकतूरियसद्दो विय होति, यस्स नाभिया उभोसु पस्सेसु द्वे सीहमुखानि होन्ति, अब्भन्तरं सकटचक्कस्सेव सुसिरं. तस्स कत्ता वा कारेता वा नत्थि, कम्मपच्चयेन उतुतो समुट्ठाति. यं राजा दसविधं चक्कवत्तिवत्तं पूरेत्वा तदहुपोसथे पुण्णमदिवसे सीसंन्हातो उपोसथिको उपरिपासादवरगतो सीलानि सोधेन्तो निसिन्नो पुण्णचन्दं ¶ विय सूरियं विय च उट्ठेन्तं पस्सति, यस्स द्वादसयोजनतो सद्दो सुय्यति, योजनतो वण्णो दिस्सति, यं महाजनेन ‘‘दुतियो मञ्ञे चन्दो सूरियो वा उट्ठितो’’ति अतिविय कोतूहलजातेन दिस्समानं नगरस्स उपरि आगन्त्वा रञ्ञो अन्तेपुरस्स पाचीनपस्से नातिउच्चं नातिनीचं हुत्वा महाजनस्स गन्धपुप्फादीहि पूजेतुं, युत्तट्ठाने अक्खाहतं विय तिट्ठति.
तदेव ¶ अनुबन्धमानं हत्थिरतनं उप्पज्जति, सब्बसेतो रत्तपादो सत्तप्पतिट्ठो इद्धिमा वेहासङ्गमो उपोसथकुला वा छद्दन्तकुला वा आगच्छति, उपोसथकुला च आगच्छन्तो सब्बजेट्ठो आगच्छति, छद्दन्तकुला सब्बकनिट्ठो सिक्खितसिक्खो दमथूपेतो, सो द्वादसयोजनं परिसं गहेत्वा सकलजम्बुदीपं अनुसंयायित्वा पुरेपातरासमेव सकं राजधानिं आगच्छति.
तम्पि अनुबन्धमानं अस्सरतनं उप्पज्जति, सब्बसेतो रत्तपादो काळसीसो मुञ्जकेसो वलाहकस्सराजकुला आगच्छति. सेसमेत्थ हत्थिरतनसदिसमेव.
तम्पि अनुबन्धमानं मणिरतनं ¶ उप्पज्जति. सो होति मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो आयामतो चक्कनाभिसदिसो, वेपुल्लपब्बता आगच्छति. सो चतुरङ्गसमन्नागतेपि अन्धकारे रञ्ञो धजग्गं गतो योजनं ओभासेति, यस्सोभासेन मनुस्सा ‘‘दिवा’’ति मञ्ञमाना कम्मन्ते पयोजेन्ति, अन्तमसो कुन्थकिपिल्लिकं उपादाय पस्सन्ति.
तम्पि अनुबन्धमानं इत्थिरतनं उप्पज्जति, पकतिअग्गमहेसी वा होति, उत्तरकुरुतो वा आगच्छति मद्दराजकुलतो वा, अतिदीघतादिछदोसविवज्जिता अतिक्कन्ता मानुसवण्णं अप्पत्ता दिब्बवण्णं, यस्सा रञ्ञो सीतकाले उण्हानि गत्तानि होन्ति, उण्हकाले सीतानि, सतधा फोटित तूलपिचुनो विय सम्फस्सो होति, कायतो चन्दनगन्धो वायति, मुखतो उप्पलगन्धो, पुब्बुट्ठायिनितादिअनेकगुणसमन्नागता च होति.
तम्पि अनुबन्धमानं गहपतिरतनं उप्पज्जति रञ्ञो पकतिकम्मकारो सेट्ठि, यस्स चक्करतने उप्पन्नमत्ते दिब्बं चक्खु पातुभवति, येन समन्ततो योजनमत्ते निधिं पस्सति असामिकम्पि ससामिकम्पि, सो राजानं उपसङ्कमित्वा पवारेति ‘‘अप्पोस्सुक्को त्वं, देव, होहि, अहं ते धनेन धनकरणीयं करिस्सामी’’ति.
तम्पि ¶ ¶ अनुबन्धमानं परिणायकरतनं उप्पज्जति रञ्ञो पकतिजेट्ठपुत्तो. चक्करतने उप्पन्नमत्ते अतिरेकपञ्ञावेय्यत्तियेन समन्नागतो होति, द्वादसयोजनाय परिसाय चेतसा चित्तं परिजानित्वा निग्गहपग्गहसमत्थो होति, सो राजानं उपसङ्कमित्वा पवारेति ‘‘अप्पोस्सुक्को त्वं, देव, होहि, अहं ते रज्जं अनुसासिस्सामी’’ति. यं वा पनञ्ञम्पि एवरूपं अतुलट्ठेन रतनं, यस्स न सक्का तुलयित्वा तीरयित्वा अग्घो कातुं ‘‘सतं वा सहस्सं वा अग्घति कोटिं वा’’ति. तत्थ एकरतनम्पि बुद्धरतनेन समं ¶ नत्थि. यदि हि अतुलट्ठेन रतनं, तथागतोव रतनं. तथागतो हि न सक्का सीलतो वा समाधितो वा पञ्ञादीनं वा अञ्ञतरतो केनचि तुलयित्वा तीरयित्वा ‘‘एत्तकगुणो वा इमिना समो वा सप्पटिभागो वा’’ति परिच्छिन्दितुं. एवं अतुलट्ठेनपि तथागतसमं रतनं नत्थि.
तथा यम्पि तं दुल्लभदस्सनट्ठेन रतनं, सेय्यथिदं दुल्लभपातुभावो राजा चक्कवत्ति, चक्कादीनि च तस्स रतनानि, तम्पि बुद्धरतनेन समं नत्थि. यदि हि दुल्लभदस्सनट्ठेन रतनं, तथागतोव रतनं, कुतो चक्कवत्तिआदीनं रतनत्तं. तानि हि एकस्मिंयेव कप्पे अनेकानि उप्पज्जन्ति. यस्मा पन असङ्ख्येय्येपि कप्पे तथागतसुञ्ञो लोको होति, तस्मा तथागतोव कदाचि करहचि उप्पज्जनतो दुल्लभदस्सनो. वुत्तम्पि चेतं भगवता परिनिब्बानसमये –
‘‘देवता, आनन्द, उज्झायन्ति ‘दूरा च वतम्ह आगता तथागतं दस्सनाय, कदाचि करहचि तथागता लोके उप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा, अज्जेव रत्तिया पच्छिमे यामे तथागतस्स परिनिब्बानं भविस्सति, अयञ्च महेसक्खो भिक्खु भगवतो पुरतो ठितो ओवारेन्तो, न मयं लभाम पच्छिमे काले तथागतं दस्सनाया’’’ति (दी. नि. २.२००).
एवं दुल्लभदस्सनट्ठेनापि तथागतसमं रतनं नत्थि.
तथा यम्पि तं अनोमसत्तपरिभोगट्ठेन रतनं. सेय्यथिदं – रञ्ञो चक्कवत्तिस्स चक्करतनादि तञ्हि कोटिसतसहस्सधनानम्पि सत्तभूमिकपासादवरतले ¶ वसन्तानम्पि चण्डालवेननेसादरथकारपुक्कुसादीनं नीचकुलिकानं ओमकपुरिसानं सुपिनन्तेपि ¶ परिभोगत्थाय न निब्बत्तति. उभतो सुजातस्स पन रञ्ञो खत्तियस्सेव परिपूरितदसविधचक्कवत्तिवत्तस्स परिभोगत्थाय निब्बत्तनतो अनोमसत्तपरिभोगंयेव होति, तम्पि बुद्धरतनसमं नत्थि. यदि हि अनोमसत्तपरिभोगट्ठेन ¶ रतनं, तथागतोव रतनं. तथागतो हि लोके ओमकसत्तसम्मतानं अनुपनिस्सयसम्पन्नानं विपरीतदस्सनानं पूरणकस्सपादीनं छन्नं सत्थारानं अञ्ञेसञ्च एवरूपानं सुपिनन्तेपि अपरिभोगो. उपनिस्सयसम्पन्नानं पन चतुप्पदायपि गाथाय परियोसाने अरहत्तमधिगन्तुं समत्थानं निब्बेधिकञाणदस्सनानं बाहियदारुचीरियप्पभुतीनं अञ्ञेसञ्च महाकुलप्पसुतानं महासावकानं परिभोगो, ते हि तं दस्सनानुत्तरियसवनानुत्तरियपारिचरियानुत्तरियादीनि साधेन्ता तथागतं परिभुञ्जन्ति. एवं अनोमसत्तपरिभोगट्ठेनापि तथागतसमं रतनं नत्थि.
यम्पि तं अविसेसतो रतिजननट्ठेन रतनं. सेय्यथिदं – रञ्ञो चक्कवत्तिस्स चक्करतनं. तञ्हि दिस्वाव राजा चक्कवत्ति अत्तमनो होति, एवम्पि तं रञ्ञो रतिं जनेति. पुन चपरं राजा चक्कवत्ति वामेन हत्थेन सुवण्णभिङ्कारं गहेत्वा दक्खिणेन हत्थेन चक्करतनं अब्भुक्किरति ‘‘पवत्ततु भवं चक्करतनं, अभिविजिनातु भवं चक्करतन’’न्ति. ततो चक्करतनं पञ्चङ्गिकं विय तूरियं मधुरस्सरं निच्छरन्तं आकासेन पुरत्थिमं दिसं गच्छति ¶ , अन्वदेव राजा, चक्कवत्ति चक्कानुभावेन द्वादसयोजनवित्थिण्णाय चतुरङ्गिनिया सेनाय नातिउच्चं नातिनीचं उच्चरुक्खानं हेट्ठाभागेन, नीचरुक्खानं उपरिभागेन, रुक्खेसु पुप्फफलपल्लवादिपण्णाकारं गहेत्वा आगतानं हत्थतो पण्णाकारञ्च गण्हन्तो ‘‘एहि खो, महाराजा’’ति एवमादिना परमनिपच्चकारेन आगते पटिराजानो ‘‘पाणो न हन्तब्बो’’तिआदिना नयेन अनुसासन्तो गच्छति. यत्थ पन राजा भुञ्जितुकामो वा दिवासेय्यं वा कप्पेतुकामो होति, तत्थ चक्करतनं आकासा ओरोहित्वा उदकादिसब्बकिच्चक्खमे समे भूमिभागे अक्खाहतं विय तिट्ठति. पुन रञ्ञो गमनचित्ते उप्पन्ने पुरिमनयेनेव सद्दं करोन्तं गच्छति, तं सुत्वा द्वादसयोजनिकापि परिसा आकासेन गच्छति ¶ . चक्करतनं अनुपुब्बेन पुरत्थिमं समुद्दं अज्झोगाहति, तस्मिं अज्झोगाहन्ते उदकं योजनप्पमाणं अपगन्त्वा भित्तीकतं विय तिट्ठति. महाजनो यथाकामं सत्त रतनानि गण्हाति. पुन राजा सुवण्णभिङ्कारं गहेत्वा ‘‘इतो पट्ठाय मम रज्ज’’न्ति उदकेन अब्भुक्किरित्वा निवत्तति. सेना पुरतो होति, चक्करतनं पच्छतो, राजा मज्झे. चक्करतनेन ओसक्कितोसक्कितट्ठानं उदकं परिपूरति. एतेनेव उपायेन दक्खिणपच्छिमुत्तरेपि समुद्दे गच्छति.
एवं चतुद्दिसं अनुसंयायित्वा चक्करतनं तियोजनप्पमाणं आकासं आरोहति. तत्थ ठितो राजा चक्करतनानुभावेन विजितविजयो पञ्चसतपरित्तदीपपटिमण्डितं सत्तयोजनसहस्सपरिमण्डलं ¶ पुब्बविदेहं, तथा अट्ठयोजनसहस्सपरिमण्डलं उत्तरकुरुं, सत्तयोजनसहस्सपरिमण्डलंयेव ¶ अपरगोयानं, दसयोजनसहस्सपरिमण्डलं जम्बुदीपञ्चाति एवं चतुमहादीपद्विसहस्सपरित्तदीपपटिमण्डितं एकं चक्कवाळं सुफुल्लपुण्डरीकवनं विय ओलोकेति. एवं ओलोकयतो चस्स अनप्पका रति उप्पज्जति. एवम्पि तं चक्करतनं रञ्ञो रतिं जनेति, तम्पि बुद्धरतनसमं नत्थि. यदि हि रतिजननट्ठेन रतनं, तथागतोव रतनं, किं करिस्सति एतं चक्करतनं? तथागतो हि यस्सा दिब्बाय रतिया चक्करतनादीहि सब्बेहिपि जनिता चक्कवत्तिरति सङ्खम्पि कलम्पि कलभागम्पि न उपेति, ततोपि रतितो उत्तरितरञ्च पणीततरञ्च अत्तनो ओवादप्पटिकरानं असङ्ख्येय्यानम्पि देवमनुस्सानं पठमज्झानरतिं दुतियततियचतुत्थपञ्चमज्झानरतिं, आकासानञ्चायतनरतिं, विञ्ञाणञ्चायतनआकिञ्चञ्ञायतननेवसञ्ञानासञ्ञायतनरतिं, सोतापत्तिमग्गरतिं, सोतापत्तिफलरतिं, सकदागामिअनागामिअरहत्तमग्गफलरतिञ्च जनेति. एवं रतिजननट्ठेनापि तथागतसमं रतनं नत्थीति.
अपिच रतनं नामेतं दुविधं होति सविञ्ञाणकमविञ्ञाणकञ्च. तत्थ अविञ्ञाणकं चक्करतनं मणिरतनञ्च, यं वा पनञ्ञम्पि अनिन्द्रियबद्धसुवण्णरजतादि, सविञ्ञाणकं हत्थिरतनादिपरिणायकरतनपरियोसानं, यं वा पनञ्ञम्पि एवरूपं इन्द्रियबद्धं. एवं दुविधे चेत्थ सविञ्ञाणकरतनं अग्गमक्खायति ¶ . कस्मा? यस्मा अविञ्ञाणकं सुवण्णरजतमणिमुत्तादिरतनं सविञ्ञाणकानं हत्थिरतनादीनं अलङ्कारत्थाय उपनीयति.
सविञ्ञाणकरतनम्पि दुविधं तिरच्छानगतरतनं, मनुस्सरतनञ्च. तत्थ मनुस्सरतनं अग्गमक्खायति. कस्मा? यस्मा तिरच्छानगतरतनं मनुस्सरतनस्स ओपवय्हं ¶ होति. मनुस्सरतनम्पि दुविधं इत्थिरतनं, पुरिसरतनञ्च. तत्थ पुरिसरतनं अग्गमक्खायति. कस्मा? यस्मा इत्थिरतनं पुरिसरतनस्स परिचारिकत्तं आपज्जति. पुरिसरतनम्पि दुविधं अगारिकरतनं, अनगारिकरतनञ्च. तत्थ अनगारिकरतनं अग्गमक्खायति. कस्मा? यस्मा अगारिकरतनेसु अग्गो चक्कवत्तिपि सीलादिगुणयुत्तं अनगारिकरतनं पञ्चपतिट्ठितेन वन्दित्वा उपट्ठहित्वा पयिरुपासित्वा दिब्बमानुसिका सम्पत्तियो पापुणित्वा अन्ते निब्बानसम्पत्तिं पापुणाति.
एवं अनगारिकरतनम्पि दुविधं अरियपुथुज्जनवसेन. अरियरतनम्पि दुविधं सेखासेखवसेन. असेखरतनम्पि दुविधं सुक्खविपस्सकसमथयानिकवसेन. समथयानिकरतनम्पि ¶ दुविधं सावकपारमिप्पत्तमप्पत्तञ्च. तत्थ सावकपारमिप्पत्तं अग्गमक्खायति. कस्मा? गुणमहन्तताय. सावकपारमिप्पत्तरतनतोपि पच्चेकबुद्धरतनं अग्गमक्खायति. कस्मा? गुणमहन्तताय. सारिपुत्तमोग्गल्लानसदिसापि हि अनेकसता सावका एकस्स पच्चेकबुद्धस्स गुणानं सतभागम्पि न उपेन्ति. पच्चेकबुद्धरतनतोपि सम्मासम्बुद्धरतनं अग्गमक्खायति. कस्मा? गुणमहन्तताय. सकलम्पि हि जम्बुदीपं पूरेत्वा पल्लङ्केन पल्लङ्कं घटेन्ता निसिन्ना पच्चेकबुद्धा एकस्स सम्मासम्बुद्धस्स गुणानं नेव सङ्खं न कलं न कलभागं उपेन्ति. वुत्तञ्हेतं भगवता – ‘‘यावता, भिक्खवे, सत्ता अपदा वा…पे… तथागतो तेसं अग्गमक्खायती’’तिआदि (अ. नि. ४.३४; ५.३२; इतिवु. ९०). एवं केनचि परियायेन तथागतसमं रतनं नत्थि. तेनाह भगवा – ‘‘न नो समं अत्थि ¶ तथागतेना’’ति.
एवं भगवा बुद्धरतनस्स अञ्ञेहि रतनेहि असमतं वत्वा इदानि तेसं सत्तानं उप्पन्नउपद्दववूपसमत्थं नेव जातिं न गोत्तं न कोलपुत्तियं न वण्णपोक्खरतादिं निस्साय, अपिच खो अवीचिमुपादाय भवग्गपरियन्ते ¶ लोके सीलसमाधिक्खन्धादीहि गुणेहि बुद्धरतनस्स असदिसभावं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतू’’ति.
तस्सत्थो – इदम्पि इध वा हुरं वा सग्गेसु वा यंकिञ्चि अत्थि वित्तं वा रतनं वा, तेन सद्धिं तेहि तेहि गुणेहि असमत्ता बुद्धे रतनं पणीतं. यदि हि एतं सच्चं, अथ एतेन सच्चेन इमेसं पाणीनं सुवत्थि होतु, सोभनानं अत्थिता होतु अरोगता निरुपद्दवताति. एत्थ च यथा ‘‘चक्खु खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा’’ति एवमादीसु (सं. नि. ४.८५) अत्तभावेन वा अत्तनियभावेन वाति अत्थो. इतरथा हि चक्खु अत्ता वा अत्तनियं वाति अप्पटिसिद्धमेव सिया. एवं रतनं पणीतन्ति रतनत्तं पणीतं, रतनभावो पणीतोति अयमत्थो वेदितब्बो. इतरथा हि बुद्धो नेव रतनन्ति सिज्झेय्य. न हि यत्थ रतनं अत्थि, तं रतनन्ति न सिज्झति. यत्थ पन चित्तीकतादिअत्थसङ्खातं येन वा तेन वा विधिना सम्बन्धगतं रतनं अत्थि, यस्मा तं रतनत्तमुपादाय रतनन्ति पञ्ञापीयति, तस्मा तस्स रतनस्स अत्थिताय रतनन्ति सिज्झति. अथ वा इदम्पि बुद्धे रतनन्ति इमिनापि पकारेन बुद्धोव रतनन्ति एवमत्थो वेदितब्बो. वुत्तमत्ताय च भगवता इमाय गाथाय राजकुलस्स सोत्थि जाता, भयं वूपसन्तं. इमिस्सा गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
खयं विरागन्तिगाथावण्णना
४. एवं ¶ ¶ बुद्धगुणेन सच्चं वत्वा इदानि निब्बानधम्मगुणेन वत्तुमारद्धो ‘‘खयं विराग’’न्ति. तत्थ यस्मा निब्बानसच्छिकिरियाय रागादयो खीणा होन्ति परिक्खीणा, यस्मा वा तं तेसं अनुप्पादनिरोधक्खयमत्तं, यस्मा च तं रागादिविप्पयुत्तं सम्पयोगतो च आरम्मणतो च, यस्मा वा तम्हि सच्छिकते रागादयो अच्चन्तं विरत्ता होन्ति विगता विद्धस्ता, तस्मा खयन्ति च विरागन्ति च वुच्चति. यस्मा पनस्स न उप्पादो पञ्ञायति, न वयो, न ठितस्स अञ्ञथत्तं तस्मा तं न जायति न जीयति न मीयतीति कत्वा अमतन्ति वुच्चति. उत्तमत्थेन पन अतप्पकट्ठेन च पणीतन्ति. यदज्झगाति यं अज्झगा विन्दि पटिलभि, अत्तनो ञाणबलेन सच्छाकासि. सक्यमुनीति ¶ सक्यकुलप्पसुतत्ता सक्यो, मोनेय्यधम्मसमन्नागतत्ता मुनि, सक्यो एव मुनि सक्यमुनि. समाहितोति अरियमग्गसमाधिना समाहितचित्तो. न तेन धम्मेन समत्थि किञ्चीति तेन खयादिनामकेन सक्यमुनिना अधिगतेन धम्मेन समं किञ्चि धम्मजातं नत्थि. तस्मा सुत्तन्तरेपि वुत्तं – ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’तिआदि (अ. नि. ४.३४; इतिवु. ९०).
एवं भगवा निब्बानधम्मस्स अञ्ञेहि धम्मेहि असमतं वत्वा इदानि तेसं सत्तानं उप्पन्नउपद्दववूपसमत्थं खयविरागामतपणीततागुणेहि निब्बानधम्मरतनस्स असदिसभावं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि धम्मे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतू’’ति. तस्सत्थो पुरिमगाथाय वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
यं बुद्धसेट्ठोतिगाथावण्णना
५. एवं निब्बानधम्मगुणेन सच्चं वत्वा इदानि मग्गधम्मगुणेन वत्तुमारद्धो ‘‘यं बुद्धसेट्ठो’’ति. तत्थ ‘‘बुज्झिता सच्चानी’’तिआदिना नयेन बुद्धो ¶ , उत्तमो पसंसनीयो चाति सेट्ठो, बुद्धो च सो सेट्ठो चाति बुद्धसेट्ठो, अनुबुद्धपच्चेकबुद्धसुतबुद्धख्येसु वा बुद्धेसु सेट्ठोति बुद्धसेट्ठो. सो बुद्धसेट्ठो यं परिवण्णयी ‘‘अट्ठङ्गिकोव मग्गानं, खेमं निब्बानपत्तिया’’ति (म. नि. २.२१५) च ‘‘अरियं वो, भिक्खवे, सम्मासमाधिं देसिस्सामि सउपनिसं सपरिक्खार’’न्ति (म. नि. ३.१३६) च एवमादिना नयेन तत्थ तत्थ ¶ पसंसि पकासयि. सुचिन्ति किलेसमलसमुच्छेदकरणतो अच्चन्तवोदानं. समाधिमानन्तरिकञ्ञमाहूति यञ्च अत्तनो पवत्तिसमनन्तरं नियमेनेव फलपदानतो ‘‘आनन्तरिकसमाधी’’ति आहु. न हि मग्गसमाधिम्हि उप्पन्ने तस्स फलुप्पत्तिनिसेधको कोचि अन्तरायो अत्थि. यथाह –
‘‘अयञ्च पुग्गलो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो अस्स, कप्पस्स च उड्डय्हनवेला अस्स, नेव ताव कप्पो उड्डय्हेय्य, यावायं पुग्गलो न सोतापत्तिफलं सच्छिकरोति, अयं ¶ वुच्चति पुग्गलो ठितकप्पी. सब्बेपि मग्गसमङ्गिनो पुग्गला ठितकप्पिनो’’ति (पु. प. १७).
समाधिना तेन समो न विज्जतीति तेन बुद्धसेट्ठपरिवण्णितेन सुचिना आनन्तरिकसमाधिना समो रूपावचरसमाधि वा अरूपावचरसमाधि वा कोचि न विज्जति. कस्मा? तेसं भावितत्ता तत्थ तत्थ ब्रह्मलोके उपपन्नस्सापि पुन निरयादीसुपि उपपत्तिसम्भवतो, इमस्स च अरहत्तसमाधिस्स भावितत्ता अरियपुग्गलस्स सब्बूपपत्तिसमुग्घातसम्भवतो. तस्मा सुत्तन्तरेपि वुत्तं – ‘‘यावता, भिक्खवे, धम्मा ¶ सङ्खता…पे… अरियो अट्ठङ्गिको मग्गो, तेसं अग्गमक्खायती’’तिआदि (अ. नि. ४.३४; इतिवु. ९०).
एवं भगवा आनन्तरिकसमाधिस्स अञ्ञेहि समाधीहि असमतं वत्वा इदानि पुरिमनयेनेव मग्गधम्मरतनस्स असदिसभावं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि धम्मे…पे… होतू’’ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
ये पुग्गलातिगाथावण्णना
६. एवं मग्गधम्मगुणेनापि सच्चं वत्वा इदानि सङ्घगुणेनापि वत्तुमारद्धो ‘‘ये पुग्गला’’ति. तत्थ येति अनियमेत्वा उद्देसो. पुग्गलाति सत्ता. अट्ठाति तेसं गणनपरिच्छेदो. ते हि चत्तारो च पटिपन्ना चत्तारो च फले ठिताति अट्ठ होन्ति. सतं पसत्थाति सप्पुरिसेहि बुद्धपच्चेकबुद्धबुद्धसावकेहि अञ्ञेहि च देवमनुस्सेहि पसत्था. कस्मा? सहजातसीलादिगुणयोगा. तेसञ्हि चम्पकवकुलकुसुमादीनं सहजातवण्णगन्धादयो विय सहजाता सीलसमाधिआदयो गुणा, तेन ते वण्णगन्धादिसम्पन्नानि विय पुप्फानि देवमनुस्सानं ¶ सतं पिया मनापा पसंसनीया च होन्ति. तेन वुत्तं ‘‘ये पुग्गला अट्ठसतं पसत्था’’ति.
अथ वा येति अनियमेत्वा उद्देसो. पुग्गलाति सत्ता. अट्ठसतन्ति तेसं गणनपरिच्छेदो. ते हि एकबीजी कोलंकोलो सत्तक्खत्तुपरमोति तयो सोतापन्ना. कामरूपारूपभवेसु अधिगतफला ¶ तयो सकदागामिनो. ते सब्बेपि चतुन्नं पटिपदानं वसेन चतुवीसति. अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, ससङ्खारपरिनिब्बायी, असङ्खारपरिनिब्बायी, उद्धंसोतो, अकनिट्ठगामीति अविहेसु पञ्च. तथा अतप्पसुदस्ससुदस्सीसु ¶ . अकनिट्ठेसु पन उद्धंसोतवज्जा चत्तारोति चतुवीसति अनागामिनो. सुक्खविपस्सको समथयानिकोति द्वे अरहन्तो. चत्तारो मग्गट्ठाति चतुपञ्ञास. ते सब्बेपि सद्धाधुरपञ्ञाधुरानं वसेन दिगुणा हुत्वा अट्ठसतं होन्ति. सेसं वुत्तनयमेव.
चत्तारि एतानि युगानि होन्तीति ते सब्बेपि अट्ठ वा अट्ठसतं वाति वित्थारवसेन उद्दिट्ठपुग्गला सङ्खेपवसेन सोतापत्तिमग्गट्ठो फलट्ठोति एकं युगं, एवं याव अरहत्तमग्गट्ठो फलट्ठोति एकं युगन्ति चत्तारि युगानि होन्ति. ते दक्खिणेय्याति एत्थ तेति पुब्बे अनियमेत्वा उद्दिट्ठानं नियमेत्वा निद्देसो. ये पुग्गला वित्थारवसेन अट्ठ वा, अट्ठसतं वा, सङ्खेपवसेन चत्तारि युगानि होन्तीति वुत्ता, सब्बेपि ते दक्खिणं अरहन्तीति दक्खिणेय्या. दक्खिणा नाम कम्मञ्च कम्मविपाकञ्च सद्दहित्वा ‘‘एस मे इदं वेज्जकम्मं वा जङ्घपेसनिकं वा करिस्सती’’ति एवमादीनि अनपेक्खित्वा दिय्यमानो देय्यधम्मो, तं अरहन्ति नाम सीलादिगुणयुत्ता पुग्गला, इमे च तादिसा, तेन वुच्चन्ति ‘‘ते दक्खिणेय्या’’ति.
सुगतस्स सावकाति भगवा सोभनेन गमनेन युत्तत्ता, सोभनञ्च ठानं गतत्ता, सुट्ठु च गतत्ता, सुट्ठु एव च गदत्ता सुगतो, तस्स सुगतस्स. सब्बेपि ते वचनं सुणन्तीति सावका. कामञ्च अञ्ञेपि सुणन्ति, न पन सुत्वा कत्तब्बकिच्चं करोन्ति, इमे पन सुत्वा कत्तब्बं धम्मानुधम्मप्पटिपत्तिं कत्वा मग्गफलानि पत्ता, तस्मा ‘‘सावका’’ति वुच्चन्ति. एतेसु दिन्नानि महप्फलानीति एतेसु सुगतसावकेसु अप्पकानिपि दानानि दिन्नानि पटिग्गाहकतो दक्खिणाविसुद्धिभावं उपगतत्ता महप्फलानि होन्ति. तस्मा सुत्तन्तरेपि वुत्तं –
‘‘यावता ¶ , भिक्खवे ¶ , सङ्घा वा गणा वा तथागतसावकसङ्घो, तेसं अग्गमक्खायति, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला, एस भगवतो सावकसङ्घो…पे… अग्गो विपाको होती’’ति (अ. नि. ४.३४; ५.३२; इतिवु. ९०).
एवं ¶ भगवा सब्बेसम्पि मग्गट्ठफलट्ठानं वसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि सङ्घे’’ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
ये सुप्पयुत्तातिगाथावण्णना
७. एवं मग्गट्ठफलट्ठानं वसेन सङ्घगुणेन सच्चं वत्वा इदानि ततो एकच्चानं फलसमापत्तिसुखमनुभवन्तानं खीणासवपुग्गलानंयेव गुणेन वत्तुमारद्धो ‘‘ये सुप्पयुत्ता’’ति. तत्थ येति अनियमितुद्देसवचनं. सुप्पयुत्ताति सुट्ठु पयुत्ता, अनेकविहितं अनेसनं पहाय सुद्धाजीवितं निस्साय विपस्सनाय अत्तानं पयुञ्जितुमारद्धाति अत्थो. अथ वा सुप्पयुत्ताति सुविसुद्धकायवचीपयोगसमन्नागता, तेन तेसं सीलक्खन्धं दस्सेति. मनसा दळ्हेनाति दळ्हेन मनसा, थिरसमाधियुत्तेन चेतसाति अत्थो. तेन तेसं समाधिक्खन्धं दस्सेति. निक्कामिनोति काये च जीविते च अनपेक्खा हुत्वा पञ्ञाधुरेन वीरियेन सब्बकिलेसेहि कतनिक्कमना. तेन तेसं वीरियसम्पन्नं पञ्ञक्खन्धं दस्सेति.
गोतमसासनम्हीति गोत्ततो गोतमस्स तथागतस्सेव सासनम्हि. तेन इतो बहिद्धा नानप्पकारम्पि अमरतपं करोन्तानं सुप्पयोगादिगुणाभावतो किलेसेहि निक्कमनाभावं दस्सेति. तेति पुब्बे उद्दिट्ठानं निद्देसवचनं. पत्तिपत्ताति एत्थ पत्तब्बाति पत्ति, पत्तब्बा नाम पत्तुं अरहा, यं पत्वा अच्चन्तयोगक्खेमिनो ¶ होन्ति, अरहत्तफलस्सेतं अधिवचनं, तं पत्तिं पत्ताति पत्तिपत्ता. अमतन्ति निब्बानं. विगय्हाति आरम्मणवसेन विगाहित्वा. लद्धाति लभित्वा. मुधाति अब्ययेन काकणिकमत्तम्पि ब्ययं अकत्वा. निब्बुतिन्ति पटिप्पस्सद्धकिलेसदरथं फलसमापत्तिं. भुञ्जमानाति अनुभवमाना. किं वुत्तं होति? ये इमस्मिं गोतमसासनम्हि सीलसम्पन्नत्ता सुप्पयुत्ता, समाधिसम्पन्नत्ता मनसा दळ्हेन, पञ्ञासम्पन्नत्ता निक्कामिनो ¶ , ते इमाय सम्मापटिपदाय अमतं विगय्ह मुधा लद्धा फलसमापत्तिसञ्ञितं निब्बुतिं भुञ्जमाना पत्तिपत्ता नाम होन्तीति.
एवं ¶ भगवा फलसमापत्तिसुखमनुभवन्तानं खीणासवपुग्गलानमेव वसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि सङ्घे’’ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
यथिन्दखीलोतिगाथावण्णना
८. एवं खीणासवपुग्गलानं गुणेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि बहुजनपच्चक्खेन सोतापन्नस्सेव गुणेन वत्तुमारद्धो ‘‘यथिन्दखीलो’’ति. तत्थ यथाति उपमावचनं. इन्दखीलोति नगरद्वारविनिवारणत्थं उम्मारब्भन्तरे अट्ठ वा दस वा हत्थे पथविं खणित्वा आकोटितस्स सारदारुमयथम्भस्सेतं अधिवचनं. पथविन्ति भूमिं. सितोति अन्तो पविसित्वा निस्सितो. सियाति भवेय्य. चतुब्भि वातेहीति चतूहि दिसाहि आगतेहि वातेहि. असम्पकम्पियोति कम्पेतुं वा चालेतुं वा असक्कुणेय्यो. तथूपमन्ति तथाविधं. सप्पुरिसन्ति उत्तमपुरिसं. वदामीति भणामि. यो अरियसच्चानि अवेच्च पस्सतीति यो चत्तारि अरियसच्चानि पञ्ञाय अज्झोगाहेत्वा पस्सति. तत्थ अरियसच्चानि कुमारपञ्हे वुत्तनयेनेव वेदितब्बानि.
अयं पनेत्थ सङ्खेपत्थो – यथा हि इन्दखीलो ¶ गम्भीरनेमताय पथविस्सितो चतुब्भि वातेहि असम्पकम्पियो सिया, इमम्पि सप्पुरिसं तथूपममेव वदामि, यो अरियसच्चानि अवेच्च पस्सति. कस्मा? यस्मा सोपि इन्दखीलो विय चतूहि वातेहि सब्बतित्थियवादवातेहि असम्पकम्पियो होति, तम्हा दस्सना केनचि कम्पेतुं वा चालेतुं वा असक्कुणेय्यो. तस्मा सुत्तन्तरेपि वुत्तं –
‘‘सेय्यथापि, भिक्खवे, अयोखीलो वा इन्दखीलो वा गम्भीरनेमो सुनिखातो अचलो असम्पकम्पी, पुरत्थिमाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि, नेव नं सङ्कम्पेय्य न सम्पकम्पेय्य न सम्पचालेय्य. पच्छिमाय…पे… दक्खिणाय, उत्तरायपि चे…पे… न सम्पचालेय्य. तं किस्स हेतु? गम्भीरत्ता, भिक्खवे, नेमस्स ¶ , सुनिखातत्ता इन्दखीलस्स. एवमेव खो, भिक्खवे, ये च खो केचि समणा वा ¶ ब्राह्मणा वा ‘इदं दुक्खन्ति…पे… पटिपदा’ति यथाभूतं पजानन्ति, ते न अञ्ञस्स समणस्स वा ब्राह्मणस्स वा मुखं ओलोकेन्ति ‘अयं नून भवं जानं जानाति, पस्सं पस्सती’ति. तं किस्स हेतु? सुदिट्ठत्ता, भिक्खवे, चतुन्नं अरियसच्चान’’न्ति (सं. नि. ५.११०९).
एवं भगवा बहुजनपच्चक्खस्स सोतापन्नस्सेव वसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि सङ्घे’’ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
ये अरियसच्चानीतिगाथावण्णना
९. एवं अविसेसतो सोतापन्नस्स गुणेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि ये ते तयो सोतापन्ना एकबीजी कोलंकोलो सत्तक्खत्तुपरमोति. यथाह –
‘‘इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति…पे… सो एकंयेव भवं निब्बत्तित्वा दुक्खस्सन्तं करोति, अयं एकबीजी. तथा द्वे वा तीणि वा कुलानि सन्धावित्वा ¶ संसरित्वा दुक्खस्सन्तं करोति, अयं कोलंकोलो. तथा सत्तक्खत्तुं देवेसु च मनुस्सेसु च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति, अयं सत्तक्खत्तुपरमो’’ति (पु. प. ३१-३३).
तेसं सब्बकनिट्ठस्स सत्तक्खत्तुपरमस्स गुणेन वत्तुमारद्धो ‘‘ये अरियसच्चानी’’ति. तत्थ ये अरियसच्चानीति एतं वुत्तनयमेव. विभावयन्तीति पञ्ञाओभासेन सच्चप्पटिच्छादकं किलेसन्धकारं विधमित्वा अत्तनो पकासानि पाकटानि करोन्ति. गम्भीरपञ्ञेनाति अप्पमेय्यपञ्ञताय सदेवकस्स लोकस्स ञाणेन अलब्भनेय्यप्पतिट्ठपञ्ञेन, सब्बञ्ञुनाति वुत्तं होति. सुदेसितानीति समासब्याससाकल्यवेकल्यादीहि तेहि तेहि नयेहि सुट्ठु देसितानि. किञ्चापि ते होन्ति ¶ भुसं पमत्ताति ते विभावितअरियसच्चा पुग्गला किञ्चापि देवरज्जचक्कवत्तिरज्जादिप्पमादट्ठानं आगम्म भुसं पमत्ता होन्ति, तथापि सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन ठपेत्वा सत्त भवे अनमतग्गे संसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च, तेसं निरुद्धत्ता अत्थङ्गतत्ता न अट्ठमं भवं आदियन्ति, सत्तमभवे एव पन विपस्सनं आरभित्वा अरहत्तं पापुणन्ति.
एवं ¶ भगवा सत्तक्खत्तुपरमवसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि सङ्घे’’ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
सहावस्सातिगाथावण्णना
१०. एवं सत्तक्खत्तुपरमस्स अट्ठमं भवं अनादियनगुणेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि तस्सेव सत्त भवे आदियतोपि अञ्ञेहि अप्पहीनभवादानेहि पुग्गलेहि विसिट्ठेन गुणेन वत्तुमारद्धो ‘‘सहावस्सा’’ति ¶ . तत्थ सहावाति सद्धिंयेव. अस्साति ‘‘न ते भवं अट्ठममादियन्ती’’ति वुत्तेसु अञ्ञतरस्स. दस्सनसम्पदायाति सोतापत्तिमग्गसम्पत्तिया. सोतापत्तिमग्गो हि निब्बानं दिस्वा कत्तब्बकिच्चसम्पदाय सब्बपठमं निब्बानदस्सनतो ‘‘दस्सन’’न्ति वुच्चति, तस्स अत्तनि पातुभावो दस्सनसम्पदा, ताय दस्सनसम्पदाय सह एव. तयस्सु धम्मा जहिता भवन्तीति एत्थ अस्सु-इति पदपूरणमत्ते निपातो ‘‘इदं सु मे, सारिपुत्त, महाविकटभोजनस्मिं होती’’तिआदीसु (म. नि. १.१५६) विय. यतो सहावस्स दस्सनसम्पदाय तयो धम्मा जहिता भवन्ति पहीना होन्तीति अयमेत्थ अत्थो.
इदानि जहितधम्मदस्सनत्थमाह ‘‘सक्कायदिट्ठी विचिकिच्छितञ्च, सीलब्बतं वापि यदत्थि किञ्ची’’ति. तत्थ सति काये विज्जमाने उपादानक्खन्धपञ्चकाख्ये काये वीसतिवत्थुका दिट्ठि सक्कायदिट्ठि, सती वा तत्थ काये दिट्ठीतिपि सक्कायदिट्ठि, यथावुत्तप्पकारे काये विज्जमाना दिट्ठीति अत्थो. सतियेव वा काये दिट्ठीतिपि सक्कायदिट्ठि, यथावुत्तप्पकारे काये विज्जमाने ¶ रूपादिसङ्खातो अत्ताति एवं पवत्ता दिट्ठीति अत्थो. तस्सा च पहीनत्ता सब्बदिट्ठिगतानि पहीनानेव होन्ति. सा हि नेसं मूलं. सब्बकिलेसब्याधिवूपसमनतो पञ्ञा‘‘चिकिच्छित’’न्ति वुच्चति, तं पञ्ञाचिकिच्छितं इतो विगतं, ततो वा पञ्ञाचिकिच्छिता इदं विगतन्ति विचिकिच्छितं. ‘‘सत्थरि कङ्खती’’तिआदिना (ध. स. १००८; विभ. ९१५) नयेन वुत्ताय अट्ठवत्थुकाय विमतिया एतं अधिवचनं. तस्सा पहीनत्ता सब्बानिपि विचिकिच्छितानि पहीनानि होन्ति. तञ्हि नेसं मूलं. ‘‘इतो बहिद्धा समणब्राह्मणानं ¶ सीलेन सुद्धि वतेन सुद्धी’’ति एवमादीसु (ध. स. १२२२; विभ. ९३८) आगतं गोसीलकुक्कुरसीलादिकं सीलं गोवतकुक्कुरवतादिकञ्च वतं सीलब्बतन्ति वुच्चति, तस्स पहीनत्ता सब्बम्पि नग्गियमुण्डिकादिअमरतपं पहीनं होति. तञ्हि तस्स मूलं, तेनेव सब्बावसाने वुत्तं ‘‘यदत्थि किञ्ची’’ति. दुक्खदस्सनसम्पदाय चेत्थ सक्कायदिट्ठि ¶ समुदयदस्सनसम्पदाय विचिकिच्छितं, मग्गदस्सननिब्बानदस्सनसम्पदाय सीलब्बतं पहीयतीति विञ्ञातब्बं.
चतूहपायेहीतिगाथावण्णना
११. एवमस्स किलेसवट्टप्पहानं दस्सेत्वा इदानि तस्मिं किलेसवट्टे सति येन विपाकवट्टेन भवितब्बं, तप्पहाना तस्सापि पहानं दीपेन्तो आह ‘‘चतूहपायेहि च विप्पमुत्तो’’ति. तत्थ चत्तारो अपाया नाम निरयतिरच्छानपेत्तिविसयअसुरकाया. तेहि एस सत्त भवे आदियन्तोपि विप्पमुत्तोति अत्थो.
एवमस्स विपाकवट्टप्पहानं दस्सेत्वा इदानि यमस्स विपाकवट्टस्स मूलभूतं कम्मवट्टं, तस्सापि पहानं दस्सेन्तो आह ‘‘छच्चाभिठानानि अभब्ब कातु’’न्ति. तत्थ अभिठानानीति ओळारिकट्ठानानि, तानि एस छ अभब्बो कातुं. तानि च ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो मातरं जीविता वोरोपेय्या’’तिआदिना (अ. नि. १.२७१; म. नि. ३.१२८; विभ. ८०९) नयेन एककनिपाते वुत्तानि मातुघातपितुघातअरहन्तघातलोहितुप्पादसङ्घभेदअञ्ञसत्थारुद्देसकम्मानीति वेदितब्बानि. तानि हि किञ्चापि दिट्ठिसम्पन्नो अरियसावको कुन्थकिपिल्लिकम्पि जीविता न वोरोपेति, अपिच ¶ खो पन पुथुज्जनभावस्स विगरहणत्थं वुत्तानि. पुथुज्जनो हि अदिट्ठिसम्पन्नत्ता एवंमहासावज्जानि अभिठानानिपि करोति, दस्सनसम्पन्नो पन अभब्बो तानि कातुन्ति. अभब्बग्गहणञ्चेत्थ भवन्तरेपि अकरणदस्सनत्थं. भवन्तरेपि हि एस अत्तनो अरियसावकभावं अजानन्तोपि धम्मताय एव एतानि वा छ पकतिपाणातिपातादीनि ¶ वा पञ्च वेरानि अञ्ञसत्थारुद्देसेन सह छ ठानानि न करोति, यानि सन्धाय एकच्चे ‘‘छ छाभिठानानी’’तिपि पठन्ति. मतमच्छग्गाहादयो चेत्थ अरियसावकगामदारकानं निदस्सनं.
एवं भगवा सत्त भवे आदियतोपि अरियसावकस्स अञ्ञेहि अप्पहीनभवादानेहि पुग्गलेहि विसिट्ठगुणवसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि सङ्घे’’ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
किञ्चापि सोतिगाथावण्णना
१२. एवं ¶ सत्त भवे आदियतोपि अञ्ञेहि अप्पहीनभवादानेहि पुग्गलेहि विसिट्ठगुणेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि न केवलं दस्सनसम्पन्नो छ अभिठानानि अभब्बो कातुं, किन्तु अप्पमत्तकम्पि पापकम्मं कत्वा तस्स पटिच्छादनायपि अभब्बोति पमादविहारिनोपि दस्सनसम्पन्नस्स कतप्पटिच्छादनाभावगुणेन वत्तुमारद्धो ‘‘किञ्चापि सो कम्म करोति पापक’’न्ति.
तस्सत्थो – सो दस्सनसम्पन्नो किञ्चापि सतिसम्मोसेन पमादविहारं आगम्म यं तं भगवता लोकवज्जं सञ्चिच्चातिक्कमनं सन्धाय वुत्तं ‘‘यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति (चूळव. ३८५; उदा. ४५) तं ठपेत्वा अञ्ञं कुटिकारसहसेय्यादिं पण्णत्तिवज्जवीतिक्कमसङ्खातं बुद्धप्पतिकुट्ठं कायेन पापकम्मं करोति, पदसोधम्मउत्तरिछप्पञ्चवाचाधम्मदेसनसम्फप्पलापफरुसवचनादिं वा वाचाय ¶ , उद चेतसा वा कत्थचि लोभदोसुप्पादनं जातरूपादिसादियनं चीवरादिपरिभोगेसु अपच्चवेक्खणादिं वा पापकम्मं करोति. अभब्बो सो तस्स ¶ पटिच्छदाय न सो तं ‘‘इदं अकप्पियमकरणीय’’न्ति जानित्वा मुहुत्तम्पि पटिच्छादेति, तंखणं एव पन सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु आवि कत्वा यथाधम्मं पटिकरोति, ‘‘न पुन करिस्सामी’’ति एवं संवरितब्बं वा संवरति. कस्मा? यस्मा अभब्बता दिट्ठपदस्स वुत्ता, एवरूपम्पि पापकम्मं कत्वा तस्स पटिच्छादाय दिट्ठनिब्बानपदस्स दस्सनसम्पन्नस्स पुग्गलस्स अभब्बता वुत्ताति अत्थो.
कथं?
‘‘सेय्यथापि, भिक्खवे, दहरो कुमारो मन्दो उत्तानसेय्यको हत्थेन वा पादेन वा अङ्गारं अक्कमित्वा खिप्पमेव पटिसंहरति, एवमेव खो, भिक्खवे, धम्मता एसा दिट्ठिसम्पन्नस्स पुग्गलस्स, किञ्चापि तथारूपिं आपत्तिं आपज्जति, यथारूपाय आपत्तिया वुट्ठानं पञ्ञायति. अथ खो नं खिप्पमेव सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु देसेति विवरति उत्तानीकरोति, देसेत्वा विवरित्वा उत्तानीकत्वा आयतिं संवरं आपज्जती’’ति (म. नि. १.४९६).
एवं भगवा पमादविहारिनोपि दस्सनसम्पन्नस्स कतप्पटिच्छादनाभावगुणेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि सङ्घे’’ति. तस्सत्थो पुब्बे ¶ वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
वनप्पगुम्बेतिगाथावण्णना
१३. एवं सङ्घपरियापन्नानं पुग्गलानं तेन तेन गुणप्पकारेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि य्वायं भगवता रतनत्तयगुणं दीपेन्तेन इध सङ्खेपेन अञ्ञत्र च वित्थारेन परियत्तिधम्मो देसितो, तम्पि निस्साय पुन बुद्धाधिट्ठानं सच्चं वत्तुमारद्धो ‘‘वनप्पगुम्बे यथा फुस्सितग्गे’’ति. तत्थ आसन्नसन्निवेसववत्थितानं रुक्खानं समूहो ¶ वनं, मूलसारफेग्गुतचसाखापलासेहि पवुद्धो गुम्बो पगुम्बो, वनस्स, वने वा पगुम्बो वनप्पगुम्बो. स्वायं ‘‘वनप्पगुम्बे’’ति वुत्तो, एवम्पि हि वत्तुं लब्भति ‘‘अत्थि सवितक्कसविचारे ¶ , अत्थि अवितक्कविचारमत्ते, सुखे दुक्खे जीवे’’तिआदीसु (दी. नि. १.१७४; म. नि. २.२२८) विय. यथाति उपमावचनं. फुस्सितानि अग्गानि अस्साति फुस्सितग्गो, सब्बसाखापसाखासु सञ्जातपुप्फोति अत्थो. सो पुब्बे वुत्तनयेनेव ‘‘फुस्सितग्गे’’ति वुत्तो. गिम्हानमासे पठमस्मिं गिम्हेति ये चत्तारो गिम्हानं मासा, तेसं चतुन्नं गिम्हमासानं एकस्मिं मासे. कतरस्मिं मासे इति चे? पठमस्मिं गिम्हे, चित्रमासेति अत्थो. सो हि ‘‘पठमगिम्हो’’ति च ‘‘बालवसन्तो’’ति च वुच्चति. ततो परं पदत्थतो पाकटमेव.
अयं पनेत्थ पिण्डत्थो – यथा पठमगिम्हनामके बालवसन्ते नानाविधरुक्खगहने वने सुपुप्फितग्गसाखो तरुणरुक्खगच्छपरियायनामो पगुम्बो अतिविय सस्सिरिको होति, एवमेव खन्धायतनादीहि सतिपट्ठानसम्मप्पधानादीहि सीलसमाधिक्खन्धादीहि वा नानप्पकारेहि अत्थप्पभेदपुप्फेहि अतिविय सस्सिरिकत्ता तथूपमं निब्बानगामिमग्गदीपनतो निब्बानगामिं परियत्तिधम्मवरं नेव लाभहेतु न सक्कारादिहेतु, केवलन्तु महाकरुणाय अब्भुस्साहितहदयो सत्तानं परमहिताय अदेसयीति. परमं हितायाति एत्थ च गाथाबन्धसुखत्थं अनुनासिको. अयं पनत्थो – परमहिताय निब्बानाय अदेसयीति.
एवं भगवा इमं सुपुप्फितग्गवनप्पगुम्बसदिसं परियत्तिधम्मं वत्वा इदानि तमेव निस्साय बुद्धाधिट्ठानं सच्चवचनं पयुञ्जति ‘‘इदम्पि बुद्धे’’ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. केवलं पन इदम्पि यथावुत्तपकारपरियत्तिधम्मसङ्खातं ¶ बुद्धे रतनं पणीतन्ति एवं योजेतब्बं ¶ . इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
वरो वरञ्ञूतिगाथावण्णना
१४. एवं भगवा परियत्तिधम्मेन बुद्धाधिट्ठानं सच्चं वत्वा इदानि लोकुत्तरधम्मेन वत्तुमारद्धो ‘‘वरो वरञ्ञू’’ति. तत्थ वरोति पणीताधिमुत्तिकेहि इच्छितो ‘‘अहो वत मयम्पि एवरूपा अस्सामा’’ति, वरगुणयोगतो वा वरो उत्तमो सेट्ठोति अत्थो. वरञ्ञूति ¶ निब्बानञ्ञू. निब्बानञ्हि सब्बधम्मानं उत्तमट्ठेन वरं, तञ्चेस बोधिमूले सयं पटिविज्झित्वा अञ्ञासि. वरदोति पञ्चवग्गियभद्दवग्गियजटिलादीनं अञ्ञेसञ्च देवमनुस्सानं निब्बेधभागियवासनाभागियवरधम्मदायीति अत्थो. वराहरोति वरस्स मग्गस्स आहटत्ता वराहरोति वुच्चति. सो हि भगवा दीपङ्करतो पभुति समतिंस पारमियो पूरेन्तो पुब्बकेहि सम्मासम्बुद्धेहि अनुयातं पुराणमग्गवरमाहरि, तेन ‘‘वराहरो’’ति वुच्चति.
अपिच सब्बञ्ञुतञ्ञाणप्पटिलाभेन वरो, निब्बानसच्छिकिरियाय वरञ्ञू, सत्तानं विमुत्तिसुखदानेन वरदो, उत्तमपटिपदाहरणेन वराहरो. एतेहि लोकुत्तरगुणेहि अधिकस्स कस्सचि गुणस्स अभावतो अनुत्तरो.
अपरो नयो – वरो उपसमाधिट्ठानपरिपूरणेन, वरञ्ञू पञ्ञाधिट्ठानपरिपूरणेन, वरदो चागाधिट्ठानपरिपूरणेन, वराहरो सच्चाधिट्ठानपरिपूरणेन, वरं मग्गसच्चमाहरीति. तथा वरो पुञ्ञुस्सयेन, वरञ्ञू पञ्ञुस्सयेन, वरदो बुद्धभावत्थिकानं तदुपायसम्पदानेन, वराहरो पच्चेकबुद्धभावत्थिकानं तदुपायाहरणेन, अनुत्तरो तत्थ तत्थ असदिसताय, अत्तना वा अनाचरियको हुत्वा परेसं आचरियभावेन, धम्मवरं अदेसयि सावकभावत्थिकानं तदत्थाय स्वाक्खाततादिगुणयुत्तस्स धम्मवरस्स देसनतो. सेसं वुत्तनयमेवाति.
एवं भगवा नवविधेन लोकुत्तरधम्मेन अत्तनो गुणं वत्वा इदानि तमेव ¶ गुणं निस्साय बुद्धाधिट्ठानं सच्चवचनं पयुञ्जति ‘‘इदम्पि बुद्धे’’ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. केवलं पन यं वरं लोकुत्तरधम्मं एस अञ्ञासि, यञ्च अदासि, यञ्च आहरि, यञ्च देसेसि, इदम्पि बुद्धे रतनं पणीतन्ति एवं योजेतब्बं. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
खीणन्तिगाथावण्णना
१५. एवं ¶ भगवा परियत्तिधम्मञ्च नवलोकुत्तरधम्मञ्च निस्साय द्वीहि गाथाहि बुद्धाधिट्ठानं सच्चं वत्वा इदानि ये तं परियत्तिधम्मं अस्सोसुं, सुतानुसारेन ¶ च पटिपज्जित्वा नवप्पकारम्पि लोकुत्तरधम्मं अधिगमिंसु, तेसं अनुपादिसेसनिब्बानपत्तिगुणं निस्साय पुन सङ्घाधिट्ठानं सच्चं वत्तुमारद्धो ‘‘खीणं पुराण’’न्ति. तत्थ खीणन्ति समुच्छिन्नं. पुराणन्ति पुरातनं. नवन्ति सम्पति वत्तमानं. नत्थि सम्भवन्ति अविज्जमानपातुभावं. विरत्तचित्ताति वीतरागचित्ता. आयतिके भवस्मिन्ति अनागतमद्धानं पुनब्भवे. तेति येसं खीणं पुराणं नवं नत्थि सम्भवं, ये च आयतिके भवस्मिं विरत्तचित्ता, ते खीणासवा भिक्खू. खीणबीजाति उच्छिन्नबीजा. अविरूळ्हिछन्दाति विरूळ्हिछन्दविरहिता. निब्बन्तीति विज्झायन्ति. धीराति धितिसम्पन्ना. यथायं पदीपोति अयं पदीपो विय.
किं वुत्तं होति? यं तं सत्तानं उप्पज्जित्वा निरुद्धम्पि पुराणं अतीतकालिकं कम्मं तण्हासिनेहस्स अप्पहीनत्ता पटिसन्धिआहरणसमत्थताय अखीणंयेव होति, तं पुराणं कम्मं येसं अरहत्तमग्गेन तण्हासिनेहस्स सोसितत्ता अग्गिना दड्ढबीजमिव आयतिं विपाकदानासमत्थताय खीणं. यञ्च नेसं बुद्धपूजादिवसेन इदानि पवत्तमानं कम्मं नवन्ति वुच्चति, तञ्च तण्हापहानेनेव छिन्नमूलपादपपुप्फमिव आयतिं फलदानासमत्थताय येसं नत्थि सम्भवं, ये च तण्हापहानेनेव आयतिके भवस्मिं विरत्तचित्ता, ते खीणासवा भिक्खू ‘‘कम्मं ¶ खेत्तं विञ्ञाणं बीज’’न्ति (अ. नि. ३.७७) एत्थ वुत्तस्स पटिसन्धिविञ्ञाणस्स कम्मक्खयेनेव खीणत्ता खीणबीजा. योपि पुब्बे पुनब्भवसङ्खाताय विरूळ्हिया छन्दो अहोसि. तस्सपि समुदयप्पहानेनेव पहीनत्ता पुब्बे विय चुतिकाले असम्भवेन अविरूळ्हिछन्दा धितिसम्पन्नत्ता धीरा चरिमविञ्ञाणनिरोधेन यथायं पदीपो निब्बुतो, एवं निब्बन्ति, पुन ‘‘रूपिनो वा अरूपिनो वा’’ति एवमादिं पञ्ञत्तिपथं अच्चेन्तीति. तस्मिं किर समये नगरदेवतानं पूजनत्थाय जालितेसु पदीपेसु एको पदीपो विज्झायि, तं दस्सेन्तो आह ‘‘यथायं पदीपो’’ति.
एवं भगवा ये तं पुरिमाहि द्वीहि गाथाहि वुत्तं परियत्तिधम्मं अस्सोसुं, सुतानुसारेन च पटिपज्जित्वा नवप्पकारम्पि लोकुत्तरधम्मं अधिगमिंसु, तेसं अनुपादिसेसनिब्बानपत्तिगुणं वत्वा इदानि तमेव गुणं निस्साय सङ्घाधिट्ठानं सच्चवचनं पयुञ्जन्तो देसनं समापेसि ‘‘इदम्पि सङ्घे’’ति. तस्सत्थो ¶ पुब्बे वुत्तनयेनेव वेदितब्बो. केवलं पन इदम्पि यथावुत्तेन पकारेन ¶ खीणासवभिक्खूनं निब्बानसङ्खातं सङ्घे रतनं पणीतन्ति एवं योजेतब्बं. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
देसनापरियोसाने राजकुलस्स सोत्थि अहोसि, सब्बूपद्दवा वूपसमिंसु, चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि.
यानीधातिगाथात्तयवण्णना
१६. अथ सक्को देवानमिन्दो ‘‘भगवता रतनत्तयगुणं निस्साय सच्चवचनं पयुञ्जमानेन नागरस्स सोत्थि कता, मयापि नागरस्स सोत्थित्थं रतनत्तयगुणं निस्साय किञ्चि वत्तब्ब’’न्ति चिन्तेत्वा अवसाने गाथात्तयं अभासि ‘‘यानीध भूतानी’’ति तत्थ यस्मा बुद्धो यथा लोकहितत्थाय उस्सुक्कं आपन्नेहि आगन्तब्बं ¶ , तथा आगततो यथा च तेहि गन्तब्बं, तथा गततो यथा च तेहि आजानितब्बं, तथा आजाननतो, यथा च जानितब्बं, तथा जाननतो, यञ्च तथेव होति, तस्स गदनतो च ‘‘तथागतो’’ति वुच्चति. यस्मा च सो देवमनुस्सेहि पुप्फगन्धादिना बहि निब्बत्तेन उपकारकेन, धम्मानुधम्मपटिपत्तादिना च अत्तनि निब्बत्तेन अतिविय पूजितो, तस्मा सक्को देवानमिन्दो सब्बं देवपरिसं अत्तना सद्धिं सम्पिण्डेत्वा आह ‘‘तथागतं देवमनुस्सपूजितं, बुद्धं नमस्साम सुवत्थि होतू’’ति.
१७. यस्मा पन धम्मे मग्गधम्मो यथा युगनद्धसमथविपस्सनाबलेन गन्तब्बं किलेसपक्खं समुच्छिन्दन्तेन, तथा गतोति तथागतो. निब्बानधम्मोपि यथा गतो पञ्ञाय पटिविद्धो सब्बदुक्खप्पटिविघाताय सम्पज्जति, बुद्धादीहि तथा अवगतो, तस्मा ‘‘तथागतो’’त्वेव वुच्चति. यस्मा च सङ्घोपि यथा अत्तहिताय पटिपन्नेहि गन्तब्बं तेन तेन मग्गेन, तथा गतोति ‘‘तथागतो’’त्वेव वुच्चति. तस्मा अवसेसगाथाद्वयेपि तथागतं धम्मं नमस्साम सुवत्थि होतु, तथागतं सङ्घं नमस्साम सुवत्थि होतूति वुत्तं. सेसं वुत्तनयमेवाति.
एवं ¶ सक्को देवानमिन्दो इमं गाथात्तयं भासित्वा भगवन्तं पदक्खिणं कत्वा देवपुरमेव गतो सद्धिं देवपरिसाय. भगवा पन तदेव रतनसुत्तं दुतियदिवसेपि देसेसि, पुन चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि, एवं याव सत्तमदिवसं देसेसि, दिवसे दिवसे तथेव धम्माभिसमयो अहोसि. भगवा अड्ढमासमेव वेसालियं विहरित्वा राजूनं ‘‘गच्छामा’’ति पटिवेदेसि. ततो राजानो दिगुणेन सक्कारेन ¶ पुन तीहि दिवसेहि भगवन्तं ¶ गङ्गातीरं नयिंसु. गङ्गाय निब्बत्ता नागराजानो चिन्तेसुं ‘‘मनुस्सा तथागतस्स सक्कारं करोन्ति, मयं किं न करिस्सामा’’ति सुवण्णरजतमणिमया नावायो मापेत्वा सुवण्णरजतमणिमये एव पल्लङ्के पञ्ञपेत्वा पञ्चवण्णपदुमसञ्छन्नं उदकं करित्वा ‘‘अम्हाकं अनुग्गहं करोथा’’ति भगवन्तं याचिंसु. भगवा अधिवासेत्वा रतननावमारूळ्हो, पञ्च च भिक्खुसतानि पञ्चसतं नावायो अभिरूळ्हा. नागराजानो भगवन्तं सद्धिं भिक्खुसङ्घेन नागभवनं पवेसेसुं. तत्र सुदं भगवा सब्बरत्तिं नागपरिसाय धम्मं देसेसि. दुतियदिवसे दिब्बेहि खादनीयभोजनीयेहि महादानं अकंसु, भगवा अनुमोदित्वा नागभवना निक्खमि.
भूमट्ठा देवा ‘‘मनुस्सा च नागा च तथागतस्स सक्कारं करोन्ति, मयं किं न करिस्सामा’’ति चिन्तेत्वा वनप्पगुम्बरुक्खपब्बतादीसु छत्तातिछत्तानि उक्खिपिंसु. एतेनेव उपायेन याव अकनिट्ठब्रह्मभवनं, ताव महासक्कारविसेसो निब्बत्ति. बिम्बिसारोपि लिच्छवीहि आगतकाले कतसक्कारतो दिगुणमकासि. पुब्बे वुत्तनयेनेव पञ्चहि दिवसेहि भगवन्तं राजगहं आनेसि.
राजगहमनुप्पत्ते भगवति पच्छाभत्तं मण्डलमाळे सन्निपतितानं भिक्खूनं अयमन्तरकथा उदपादि ‘‘अहो बुद्धस्स भगवतो आनुभावो, यं उद्दिस्स गङ्गाय ओरतो च पारतो च अट्ठयोजनो भूमिभागो निन्नञ्च थलञ्च समं कत्वा वालुकाय ओकिरित्वा पुप्फेहि सञ्छन्नो, योजनप्पमाणं गङ्गाय उदकं नानावण्णेहि पदुमेहि सञ्छन्नं, याव अकनिट्ठभवनं, ताव छत्तातिछत्तानि उस्सितानी’’ति. भगवा तं पवत्तिं ञत्वा गन्धकुटितो निक्खमित्वा तङ्खणानुरूपेन पाटिहारियेन गन्त्वा मण्डलमाळे पञ्ञत्तवरबुद्धासने ¶ निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति. भिक्खू सब्बं ¶ आरोचेसुं भगवा एतदवोच – ‘‘न, भिक्खवे, अयं पूजाविसेसो मय्हं बुद्धानुभावेन निब्बत्तो, न नागदेवब्रह्मानुभावेन, अपिच खो पुब्बे अप्पमत्तकपरिच्चागानुभावेन निब्बत्तो’’ति. भिक्खू आहंसु ‘‘न मयं, भन्ते, तं अप्पमत्तकं परिच्चागं जानाम, साधु नो भगवा तथा कथेतु, यथा मयं तं जानेय्यामा’’ति.
भगवा आह – भूतपुब्बं, भिक्खवे, तक्कसिलायं सङ्खो नाम ब्राह्मणो अहोसि. तस्स पुत्तो सुसीमो नाम माणवो सोळसवस्सुद्देसिको वयेन. सो एकदिवसं पितरं उपसङ्कमित्वा अभिवादेत्वा एकमन्तं अट्ठासि. अथ तं पिता आह ‘‘किं, तात, सुसीमा’’ति? सो आह ‘‘इच्छामहं, तात, बाराणसिं गन्त्वा सिप्पं उग्गहेतु’’न्ति. ‘‘तेन हि ¶ , तात, सुसीम, असुको नाम ब्राह्मणो मम सहायको, तस्स सन्तिकं गन्त्वा उग्गण्हाही’’ति कहापणसहस्सं अदासि. सो तं गहेत्वा मातापितरो अभिवादेत्वा अनुपुब्बेन बाराणसिं गन्त्वा उपचारयुत्तेन विधिना आचरियं उपसङ्कमित्वा अभिवादेत्वा अत्तानं निवेदेसि. आचरियो ‘‘मम सहायकस्स पुत्तो’’ति माणवं सम्पटिच्छित्वा सब्बं पाहुनेय्यवत्तमकासि. सो अद्धानकिलमथं विनोदेत्वा तं कहापणसहस्सं आचरियस्स पादमूले ठपेत्वा सिप्पं उग्गहेतुं ओकासं याचि. आचरियो ओकासं कत्वा उग्गण्हापेसि.
सो लहुञ्च गण्हन्तो, बहुञ्च गण्हन्तो, गहितगहितञ्च सुवण्णभाजने पक्खित्ततेलमिव अविनस्समानं धारेन्तो, द्वादसवस्सिकं सिप्पं कतिपयमासेनेव परियोसापेसि. सो सज्झायं करोन्तो आदिमज्झंयेव पस्सति, नो परियोसानं. अथ आचरियं उपसङ्कमित्वा आह ‘‘इमस्स सिप्पस्स ¶ आदिमज्झमेव पस्सामि, नो परियोसान’’न्ति. आचरियो आह ‘‘अहम्पि, तात, एवमेवा’’ति. अथ को, आचरिय, इमस्स सिप्पस्स परियोसानं जानातीति? इसिपतने, तात, इसयो अत्थि, ते जानेय्युन्ति. ते उपसङ्कमित्वा पुच्छामि, आचरियाति? पुच्छ, तात, यथासुखन्ति. सो इसिपतनं गन्त्वा पच्चेकबुद्धे उपसङ्कमित्वा पुच्छि ‘‘अपि, भन्ते, परियोसानं जानाथा’’ति? आम, आवुसो, जानामाति. तं मम्पि सिक्खापेथाति. तेन हावुसो, पब्बजाहि, न सक्का अपब्बजितेन सिक्खापेतुन्ति. साधु, भन्ते, पब्बाजेथ वा मं, यं वा इच्छथ, तं कत्वा परियोसानं ¶ जानापेथाति. ते तं पब्बाजेत्वा कम्मट्ठाने नियोजेतुं असमत्था ‘‘एवं ते निवासेतब्बं, एवं पारुपितब्ब’’न्तिआदिना नयेन आभिसमाचारिकं सिक्खापेसुं. सो तत्थ सिक्खन्तो उपनिस्सयसम्पन्नत्ता न चिरेनेव पच्चेकबोधिं अभिसम्बुज्झि. सकलबाराणसियं ‘‘सुसीमपच्चेकबुद्धो’’ति पाकटो अहोसि लाभग्गयसग्गप्पत्तो सम्पन्नपरिवारो. सो अप्पायुकसंवत्तनिकस्स कम्मस्स कतत्ता न चिरेनेव परिनिब्बायि. तस्स पच्चेकबुद्धा च महाजनकायो च सरीरकिच्चं कत्वा धातुयो गहेत्वा नगरद्वारे थूपं पतिट्ठापेसुं.
अथ खो सङ्खो ब्राह्मणो ‘‘पुत्तो मे चिरगतो, न चस्स पवत्तिं जानामी’’ति पुत्तं दट्ठुकामो तक्कसिलाय निक्खमित्वा अनुपुब्बेन बाराणसिं गन्त्वा महाजनकायं सन्निपतितं दिस्वा ‘‘अद्धा बहूसु एकोपि मे पुत्तस्स पवत्तिं जानिस्सती’’ति चिन्तेन्तो उपसङ्कमित्वा पुच्छि ‘‘सुसीमो नाम माणवो इध आगतो अत्थि, अपि नु तस्स पवत्तिं जानाथा’’ति? ते ‘‘आम, ब्राह्मण, जानाम, इमस्मिं नगरे ब्राह्मणस्स सन्तिके तिण्णं वेदानं पारगू हुत्वा पच्चेकबुद्धानं सन्तिके पब्बजित्वा पच्चेकबुद्धो हुत्वा अनुपादिसेसाय ¶ निब्बानधातुया परिनिब्बायि, अयमस्स थूपो पतिट्ठापितो’’ति आहंसु. सो भूमिं हत्थेन पहरित्वा रोदित्वा च परिदेवित्वा च ¶ तं चेतियङ्गणं गन्त्वा तिणानि उद्धरित्वा उत्तरसाटकेन वालुकं आनेत्वा पच्चेकबुद्धचेतियङ्गणे ओकिरित्वा कमण्डलुतो उदकेन समन्ततो भूमिं परिप्फोसित्वा वनपुप्फेहि पूजं कत्वा उत्तरसाटकेन पटाकं आरोपेत्वा थूपस्स उपरि अत्तनो छत्तं बन्धित्वा पक्कामीति.
एवं अतीतं देसेत्वा जातकं पच्चुप्पन्नेन अनुसन्धेन्तो भिक्खूनं धम्मकथं कथेसि. ‘‘सिया खो पन वो, भिक्खवे, एवमस्स ‘अञ्ञो नून तेन समयेन सङ्खो ब्राह्मणो अहोसी’ति, न खो पनेतं एवं दट्ठब्बं, अहं तेन समयेन सङ्खो ब्राह्मणो अहोसिं, मया सुसीमस्स पच्चेकबुद्धस्स चेतियङ्गणे तिणानि उद्धटानि, तस्स मे कम्मस्स निस्सन्देन अट्ठयोजनमग्गं विगतखाणुकण्टकं कत्वा समं सुद्धमकंसु. मया तत्थ वालुका ओकिण्णा, तस्स मे निस्सन्देन अट्ठयोजनमग्गे वालुकं ओकिरिंसु. मया तत्थ वनकुसुमेहि पूजा कता, तस्स मे निस्सन्देन नवयोजने मग्गे थले च उदके च नानापुप्फेहि ¶ पुप्फसन्थरमकंसु. मया तत्थ कमण्डलुदकेन भूमि परिप्फोसिता, तस्स मे निस्सन्देन वेसालियं पोक्खरवस्सं वस्सि. मया तस्मिं चेतिये पटाका आरोपिता, छत्तञ्च बद्धं, तस्स मे निस्सन्देन याव अकनिट्ठभवना पटाका च आरोपिता, छत्तातिछत्तानि च उस्सितानि. इति खो, भिक्खवे, अयं मय्हं पूजाविसेसो नेव बुद्धानुभावेन निब्बत्तो ¶ , न नागदेवब्रह्मानुभावेन, अपिच खो अप्पमत्तकपरिच्चागानुभावेन निब्बत्तो’’ति. धम्मकथापरियोसाने इमं गाथमभासि –
‘‘मत्तासुखपरिच्चागा, पस्से चे विपुलं सुखं;
चजे मत्तासुखं धीरो, सम्पस्सं विपुलं सुख’’न्ति. (ध. प. २९०);
परमत्थजोतिकाय खुद्दकपाठ-अट्ठकथाय
रतनसुत्तवण्णना निट्ठिता.