📜
८. निधिकण्डसुत्तवण्णना
निक्खेपकारणं
इदानि ¶ यदिदं तिरोकुट्टानन्तरं ‘‘निधिं निधेति पुरिसो’’तिआदिना निधिकण्डं निक्खित्तं, तस्स –
‘‘भासित्वा ¶ निधिकण्डस्स, इध निक्खेपकारणं;
अट्ठुप्पत्तिञ्च दीपेत्वा, करिस्सामत्थवण्णनं’’.
तत्थ इध निक्खेपकारणं तावस्स एवं वेदितब्बं. इदञ्हि निधिकण्डं भगवता इमिना अनुक्कमेन अवुत्तम्पि यस्मा अनुमोदनवसेन वुत्तस्स तिरोकुट्टस्स मिथुनभूतं, तस्मा इध निक्खित्तं. तिरोकुट्टेन वा पुञ्ञविरहितानं विपत्तिं दस्सेत्वा इमिना कतपुञ्ञानं सम्पत्तिदस्सनत्थम्पि इदं इध निक्खित्तन्ति वेदितब्बं. इदमस्स इध निक्खेपकारणं.
सुत्तट्ठुप्पत्ति
अट्ठुप्पत्ति पनस्स – सावत्थियं किर अञ्ञतरो कुटुम्बिको अड्ढो महद्धनो महाभोगो. सो च सद्धो होति पसन्नो, विगतमलमच्छेरेन चेतसा अगारं अज्झावसति. सो एकस्मिं दिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं देति. तेन च समयेन राजा धनत्थिको होति, सो तस्स सन्तिके पुरिसं पेसेसि ‘‘गच्छ, भणे, इत्थन्नामं कुटुम्बिकं आनेही’’ति. सो गन्त्वा तं कुटुम्बिकं आह ‘‘राजा तं गहपति आमन्तेती’’ति. कुटुम्बिको सद्धादिगुणसमन्नागतेन ¶ चेतसा बुद्धप्पमुखं भिक्खुसङ्घं परिविसन्तो आह ‘‘गच्छ, भो पुरिस, पच्छा आगमिस्सामि, इदानि तावम्हि निधिं निधेन्तो ठितो’’ति. अथ भगवा भुत्तावी पवारितो तमेव पुञ्ञसम्पदं परमत्थतो निधीति दस्सेतुं तस्स कुटुम्बिकस्स अनुमोदनत्थं ‘‘निधिं निधेति पुरिसो’’ति इमा गाथायो अभासि. अयमस्स अट्ठुप्पत्ति.
एवमस्स ¶ –
‘‘भासित्वा निधिकण्डस्स, इध निक्खेपकारणं;
अट्ठुप्पत्तिञ्च दीपेत्वा, करिस्सामत्थवण्णनं’’.
पठमगाथावण्णना
१. तत्थ निधिं निधेति पुरिसोति निधीयतीति निधि, ठपीयति रक्खीयति गोपीयतीति अत्थो. सो चतुब्बिधो थावरो, जङ्गमो, अङ्गसमो, अनुगामिकोति. तत्थ थावरो नाम भूमिगतं वा वेहासट्ठं वा हिरञ्ञं वा ¶ सुवण्णं वा खेत्तं वा वत्थु वा, यं वा पनञ्ञम्पि एवरूपं इरियापथविरहितं, अयं थावरो निधि. जङ्गमो नाम दासिदासं हत्थिगवस्सवळवं अजेळकं कुक्कुटसूकरं यं वा पनञ्ञम्पि एवरूपं इरियापथपटिसंयुत्तं. अयं जङ्गमो निधि अङ्गसमो नाम कम्मायतनं, सिप्पायतनं, विज्जाट्ठानं, बाहुसच्चं, यं वा पनञ्ञम्पि एवरूपं सिक्खित्वा गहितं अङ्गपच्चङ्गमिव अत्तभावप्पटिबद्धं, अयं अङ्गसमो निधि. अनुगामिको नाम दानमयं पुञ्ञं सीलमयं भावनामयं धम्मस्सवनमयं धम्मदेसनामयं, यं वा पनञ्ञम्पि एवरूपं पुञ्ञं तत्थ तत्थ अनुगन्त्वा विय इट्ठफलमनुप्पदेति, अयं अनुगामिको निधि. इमस्मिं पन ठाने थावरो अधिप्पेतो.
निधेतीति ठपेति पटिसामेति गोपेति. पुरिसोति मनुस्सो. कामञ्च पुरिसोपि इत्थीपि पण्डकोपि निधिं निधेति, इध पन पुरिससीसेन देसना कता, अत्थतो पन तेसम्पि इध समोधानं दट्ठब्बं. गम्भीरे ओदकन्तिकेति ओगाहेतब्बट्ठेन गम्भीरं, उदकस्स अन्तिकभावेन ओदकन्तिकं. अत्थि गम्भीरं न ओदकन्तिकं जङ्गले भूमिभागे सतिकपोरिसो आवाटो विय, अत्थि ओदकन्तिकं न गम्भीरं निन्ने पल्लले एकद्विविदत्थिको आवाटो विय, अत्थि गम्भीरञ्चेव ओदकन्तिकञ्च ¶ जङ्गले भूमिभागे याव इदानि उदकं आगमिस्सतीति, ताव खतो आवाटो विय. तं सन्धाय इदं वुत्तं ‘‘गम्भीरे ओदकन्तिके’’ति. अत्थे किच्चे समुप्पन्नेति अत्था अनपेतन्ति अत्थं, अत्थावहं हितावहन्ति वुत्तं होति. कातब्बन्ति किच्चं, किञ्चिदेव करणीयन्ति वुत्तं होति. उप्पन्नं एव समुप्पन्नं, कत्तब्बभावेन उपट्ठितन्ति वुत्तं होति. तस्मिं अत्थे किच्चे समुप्पन्ने. अत्थाय मे भविस्सतीति निधानप्पयोजननिदस्सनमेतं. एतदत्थञ्हि सो निधेति ‘‘अत्थावहे किस्मिञ्चिदेव करणीये समुप्पन्ने अत्थाय मे भविस्सति, तस्स मे किच्चस्स निप्फत्तिया भविस्सती’’ति. किच्चनिप्फत्तियेव हि तस्स किच्चे समुप्पन्ने अत्थोति वेदितब्बो.
दुतियगाथावण्णना
एवं ¶ निधानप्पयोजनं दस्सेन्तो अत्थाधिगमाधिप्पायं दस्सेत्वा इदानि अनत्थापगमाधिप्पायं दस्सेतुमाह –
२. ‘‘राजतो ¶ वा दुरुत्तस्स, चोरतो पीळितस्स वा.
इणस्स वा पमोक्खाय, दुब्भिक्खे आपदासु वा’’ति.
तस्सत्थो ‘‘अत्थाय मे भविस्सती’’ति च ‘‘इणस्स वा पमोक्खाया’’ति च एत्थ वुत्तेहि द्वीहि भविस्सतिपमोक्खाय-पदेहि सद्धिं यथासम्भवं योजेत्वा वेदितब्बो.
तत्थायं योजना – न केवलं अत्थाय मे भविस्सतीति एव पुरिसो निधिं निधेति, किन्तु ‘‘अयं चोरो’’ति वा ‘‘पारदारिको’’ति वा ‘‘सुङ्कघातको’’ति वा एवमादिना नयेन पच्चत्थिकेहि पच्चामित्तेहि दुरुत्तस्स मे सतो राजतो वा पमोक्खाय भविस्सति, सन्धिच्छेदादीहि धनहरणेन वा, ‘‘एत्तकं हिरञ्ञसुवण्णं देही’’ति जीवग्गाहेन वा चोरेहि मे पीळितस्स सतो चोरतो वा पमोक्खाय भविस्सति. सन्ति मे इणायिका, ते मं ‘‘इणं देही’’ति चोदेस्सन्ति, तेहि मे चोदियमानस्स इणस्स वा पमोक्खाय भविस्सति. होति सो समयो, यं दुब्भिक्खं होति दुस्सस्सं दुल्लभपिण्डं, तत्थ न सुकरं अप्पधनेन यापेतुं, तथाविधे आगते दुब्भिक्खे वा मे भविस्सति ¶ . यथारूपा आपदा उप्पज्जन्ति अग्गितो वा उदकतो वा अप्पियदायादतो वा, तथारूपासु वा उप्पन्नासु आपदासु मे भविस्सतीतिपि पुरिसो निधिं निधेतीति.
एवं अत्थाधिगमाधिप्पायं अनत्थापगमाधिप्पायञ्चाति द्वीहि गाथाहि दुविधं निधानप्पयोजनं दस्सेत्वा इदानि तमेव दुविधं पयोजनं निगमेन्तो आह –
‘‘एतदत्थाय लोकस्मिं, निधि नाम निधीयती’’ति.
तस्सत्थो – य्वायं ‘‘अत्थाय मे भविस्सती’’ति च ‘‘राजतो वा दुरुत्तस्सा’’ति एवमादीहि च अत्थाधिगमो अनत्थापगमो च दस्सितो. एतदत्थाय एतेसं निप्फादनत्थाय इमस्मिं ¶ ओकासलोके यो कोचि हिरञ्ञसुवण्णादिभेदो निधि नाम निधीयति ठपीयति पटिसामीयतीति.
ततियगाथावण्णना
इदानि ¶ यस्मा एवं निहितोपि सो निधि पुञ्ञवतंयेव अधिप्पेतत्थसाधको होति, न अञ्ञेसं, तस्मा तमत्थं दीपेन्तो आह –
३. ‘‘तावस्सुनिहितो सन्तो, गम्भीरे ओदकन्तिके.
न सब्बो सब्बदा एव, तस्स तं उपकप्पती’’ति.
तस्सत्थो – सो निधि ताव सुनिहितो सन्तो, ताव सुट्ठु निखणित्वा ठपितो समानोति वुत्तं होति. कीव सुट्ठूति? गम्भीरे ओदकन्तिके, याव गम्भीरे ओदकन्तिके निहितोति सङ्खं गच्छति, ताव सुट्ठूति वुत्तं होति. न सब्बो सब्बदा एव, तस्स तं उपकप्पतीति येन पुरिसेन निहितो, तस्स सब्बोपि सब्बकालं न उपकप्पति न सम्पज्जति, यथावुत्तकिच्चकरणसमत्थो न होतीति वुत्तं होति. किन्तु कोचिदेव कदाचिदेव उपकप्पति, नेव वा उपकप्पतीति. एत्थ च न्ति पदपूरणमत्ते निपातो दट्ठब्बो ‘‘यथा तं अप्पमत्तस्स आतापिनो’’ति एवमादीसु (म. नि. २.१८-१९; ३.१५४) विय. लिङ्गभेदं वा कत्वा ‘‘सो’’ति वत्तब्बे ‘‘त’’न्ति वुत्तं. एवं हि वुच्चमाने सो अत्थो सुखं बुज्झतीति.
चतुत्थपञ्चमगाथावण्णना
एवं ¶ ‘‘न सब्बो सब्बदा एव, तस्स तं उपकप्पती’’ति वत्वा इदानि येहि कारणेहि न उपकप्पति, तानि दस्सेन्तो आह –
४. ‘‘निधि वा ठाना चवति, सञ्ञा वास्स विमुय्हति.
नागा वा अपनामेन्ति, यस्मा वापि हरन्ति नं.
५. ‘‘अप्पिया वापि दायादा, उद्धरन्ति अपस्सतो’’ति.
तस्सत्थो ¶ – यस्मिं ठाने सुनिहितो होति निधि, सो वा निधि तम्हा ठाना चवति अपेति विगच्छति, अचेतनोपि समानो पुञ्ञक्खयवसेन अञ्ञं ठानं गच्छति. सञ्ञा वा अस्स विमुय्हति, यस्मिं ठाने निहितो निधि, तं न जानाति, अस्स पुञ्ञक्खयचोदिता नागा वा तं निधिं अपनामेन्ति अञ्ञं ठानं गमेन्ति. यक्खा वापि हरन्ति येनिच्छकं आदाय ¶ गच्छन्ति. अपस्सतो वा अस्स अप्पिया वा दायादा भूमिं खणित्वा तं निधिं उद्धरन्ति. एवमस्स एतेहि ठाना चवनादीहि कारणेहि सो निधि न उपकप्पतीति.
एवं ठाना चवनादीनि लोकसम्मतानि अनुपकप्पनकारणानि वत्वा इदानि यं तं एतेसम्पि कारणानं मूलभूतं एकञ्ञेव पुञ्ञक्खयसञ्ञितं कारणं, तं दस्सेन्तो आह –
‘‘यदा पुञ्ञक्खयो होति, सब्बमेतं विनस्सती’’ति.
तस्सत्थो – यस्मिं समये भोगसम्पत्तिनिप्फादकस्स पुञ्ञस्स खयो होति, भोगपारिजुञ्ञसंवत्तनिकमपुञ्ञमोकासं कत्वा ठितं होति, अथ यं निधिं निधेन्तेन निहितं हिरञ्ञसुवण्णादिधनजातं, सब्बमेतं विनस्सतीति.
छट्ठगाथावण्णना
एवं भगवा तेन तेन अधिप्पायेन निहितम्पि यथाधिप्पायं अनुपकप्पन्तं नानप्पकारेहि नस्सनधम्मं लोकसम्मतं निधिं वत्वा इदानि यं पुञ्ञसम्पदं परमत्थतो निधीति दस्सेतुं तस्स कुटुम्बिकस्स अनुमोदनत्थमिदं निधिकण्डमारद्धं, तं दस्सेन्तो आह –
६. ‘‘यस्स दानेन सीलेन, संयमेन दमेन च.
निधी सुनिहितो होति, इत्थिया पुरिसस्स वा’’ति.
तत्थ ¶ दानन्ति ‘‘दानञ्च धम्मचरिया चा’’ति एत्थ वुत्तनयेनेव गहेतब्बं. सीलन्ति कायिकवाचसिको अवीतिक्कमो. पञ्चङ्गदसङ्गपातिमोक्खसंवरादि वा सब्बम्पि सीलं इध सीलन्ति अधिप्पेतं. संयमोति संयमनं संयमो, चेतसो नानारम्मणगतिनिवारणन्ति वुत्तं होति, समाधिस्सेतं अधिवचनं. येन संयमेन समन्नागतो ‘‘हत्थसंयतो, पादसंयतो, वाचासंयतो, संयतुत्तमो’’ति एत्थ संयतुत्तमोति वुत्तो. अपरे आहु ‘‘संयमनं संयमो, संवरणन्ति ¶ वुत्तं होति, इन्द्रियसंवरस्सेतं अधिवचन’’न्ति. दमोति दमनं, किलेसूपसमनन्ति वुत्तं होति, पञ्ञायेतं अधिवचनं. पञ्ञा हि कत्थचि पञ्ञात्वेव ¶ वुच्चति ‘‘सुस्सूसा लभते पञ्ञ’’न्ति एवमादीसु (सं. नि. १.२४६; सु. नि. १८८). कत्थचि धम्मोति ‘‘सच्चं धम्मो धिति चागो’’ति एवमादीसु. कत्थचि दमोति ‘‘यदि सच्चा दमा चागा, खन्त्या भिय्यो न विज्जती’’तिआदीसु.
एवं दानादीनि ञत्वा इदानि एवं इमिस्सा गाथाय सम्पिण्डेत्वा अत्थो वेदितब्बो – यस्स इत्थिया वा पुरिसस्स वा दानेन सीलेन संयमेन दमेन चाति इमेहि चतूहि धम्मेहि यथा हिरञ्ञेन सुवण्णेन मुत्ताय मणिना वा धनमयो निधि तेसं सुवण्णादीनं एकत्थ पक्खिपनेन निधीयति, एवं पुञ्ञमयो निधि तेसं दानादीनं एकचित्तसन्ताने चेतियादिम्हि वा वत्थुम्हि सुट्ठु करणेन सुनिहितो होतीति.
सत्तमगाथावण्णना
एवं भगवा ‘‘यस्स दानेना’’ति इमाय गाथाय पुञ्ञसम्पदाय परमत्थतो निधिभावं दस्सेत्वा इदानि यत्थ निहितो, सो निधि सुनिहितो होति, तं वत्थुं दस्सेन्तो आह –
७. ‘‘चेतियम्हि च सङ्घे वा, पुग्गले अतिथीसु वा.
मातरि पितरि चापि, अथो जेट्ठम्हि भातरी’’ति.
तत्थ चयितब्बन्ति चेतियं, पूजेतब्बन्ति वुत्तं होति, चितत्ता वा चेतियं. तं पनेतं चेतियं तिविधं होति परिभोगचेतियं ¶ , उद्दिस्सकचेतियं, धातुकचेतियन्ति. तत्थ बोधिरुक्खो परिभोगचेतियं, बुद्धपटिमा उद्दिस्सकचेतियं, धातुगब्भथूपा सधातुका धातुकचेतियं. सङ्घोति बुद्धप्पमुखादीसु यो कोचि. पुग्गलोति गहट्ठपब्बजितेसु यो कोचि. नत्थि अस्स तिथि, यम्हि वा तम्हि दिवसे आगच्छतीति अतिथि. तङ्खणे आगतपाहुनकस्सेतं अधिवचनं. सेसं वुत्तनयमेव.
एवं चेतियादीनि ञत्वा इदानि एवं इमिस्सा गाथाय सम्पिण्डेत्वा अत्थो वेदितब्बो – यो सो निधि ‘‘सुनिहितो होती’’ति वुत्तो, सो इमेसु वत्थूसु सुनिहितो होति. कस्मा? दीघरत्तं ¶ इट्ठफलानुप्पदानसमत्थताय. तथा हि अप्पकम्पि चेतियम्हि दत्वा दीघरत्तं इट्ठफललाभिनो होन्ति. यथाह –
‘‘एकपुप्फं ¶ यजित्वान, असीतिकप्पकोटियो;
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फल’’न्ति च.
‘‘मत्तासुखपरिच्चागा, पस्से चे विपुलं सुख’’न्ति च. (ध. प. २९०);
एवं दक्खिणाविसुद्धिवेलामसुत्तादीसु वुत्तनयेन सङ्घादिवत्थूसुपि दानफलविभागो वेदितब्बो. यथा च चेतियादीसु दानस्स पवत्ति फलविभूति च दस्सिता, एवं यथायोगं सब्बत्थ तं तं आरभित्वा चारित्तवारित्तवसेन सीलस्स, बुद्धानुस्सतिवसेन संयमस्स, तब्बत्थुकविपस्सनामनसिकारपच्चवेक्खणवसेन दमस्स च पवत्ति तस्स तस्स फलविभूति च वेदितब्बा.
अट्ठमगाथावण्णना
एवं भगवा दानादीहि निधीयमानस्स पुञ्ञमयनिधिनो चेतियादिभेदं वत्थुं दस्सेत्वा इदानि एतेसु वत्थूसु सुनिहितस्स तस्स निधिनो गम्भीरे ओदकन्तिके निहितनिधितो विसेसं दस्सेन्तो आह –
८. ‘‘एसो ¶ निधि सुनिहितो, अजेय्यो अनुगामिको.
पहाय गमनीयेसु, एतं आदाय गच्छती’’ति.
तत्थ पुब्बपदेन तं दानादीहि सुनिहितनिधिं निद्दिसति ‘‘एसो निधि सुनिहितो’’ति. अजेय्योति परेहि जेत्वा गहेतुं न सक्का, अच्चेय्योतिपि पाठो, तस्स अच्चितब्बो अच्चनारहो हितसुखत्थिकेन उपचितब्बोति अत्थो. एतस्मिञ्च पाठे एसो निधि अच्चेय्योति सम्बन्धित्वा पुन ‘‘कस्मा’’ति अनुयोगं दस्सेत्वा ‘‘यस्मा सुनिहितो अनुगामिको’’ति सम्बन्धितब्बं. इतरथा हि सुनिहितस्स अच्चेय्यत्तं वुत्तं भवेय्य, न च सुनिहितो अच्चनीयो. अच्चितो एव हि सोति. अनुगच्छतीति अनुगामिको, परलोकं गच्छन्तम्पि तत्थ तत्थ फलदानेन न विजहतीति अत्थो.
पहाय ¶ गमनीयेसु एतं आदाय गच्छतीति मरणकाले पच्चुपट्ठिते सब्बभोगेसु पहाय गमनीयेसु एतं निधिं आदाय परलोकं गच्छतीति अयं किर एतस्स अत्थो. सो पन न युज्जति. कस्मा? भोगानं ¶ अगमनीयतो. पहातब्बा एव हि ते ते भोगा, न गमनीया, गमनीया पन ते ते गतिविसेसा. यतो यदि एस अत्थो सिया, पहाय भोगे गमनीयेसु गतिविसेसेसु इति वदेय्य. तस्मा एवमेत्थ अत्थो वेदितब्बो – ‘‘निधि वा ठाना चवती’’ति एवमादिना पकारेन पहाय मच्चं भोगेसु गच्छन्तेसु एतं आदाय गच्छतीति. एसो हि अनुगामिकत्ता तं नप्पजहतीति.
तत्थ सिया ‘‘गमनीयेसूति एत्थ गन्तब्बेसूति अत्थो, न गच्छन्तेसू’’ति. तं न एकंसतो गहेतब्बं. यथा हि ‘‘अरिया निय्यानिका’’ति (दी. नि. २.१४१) एत्थ निय्यन्ताति अत्थो, न निय्यातब्बाति, एवमिधापि गच्छन्तेसूति अत्थो, न गन्तब्बेसूति.
अथ वा यस्मा एस मरणकाले कस्सचि दातुकामो भोगे आमसितुम्पि न लभति, तस्मा तेन ते भोगा पुब्बं कायेन ¶ पहातब्बा, पच्छा विहतासेन चेतसा गन्तब्बा, अतिक्कमितब्बाति वुत्तं होति. तस्मा पुब्बं कायेन पहाय पच्छा चेतसा गमनीयेसु भोगेसूति एवमेत्थ अत्थो दट्ठब्बो. पुरिमस्मिं अत्थे निद्धारणे भुम्मवचनं, पहाय गमनीयेसु भोगेसु एकमेवेतं पुञ्ञनिधिविभवं ततो नीहरित्वा आदाय गच्छतीति. पच्छिमे अत्थे भावेनभावलक्खणे भुम्मवचनं. भोगानञ्हि गमनीयभावेन एतस्स निधिस्स आदाय गमनीयभावो लक्खीयतीति.
नवमगाथावण्णना
एवं भगवा इमस्स पुञ्ञनिधिनो गम्भीरे ओदकन्तिके निहितनिधितो विसेसं दस्सेत्वा पुन अत्तनो भण्डगुणसंवण्णनेन कयजनस्स उस्साहं जनेन्तो उळारभण्डवाणिजो विय अत्तना देसितपुञ्ञनिधिगुणसंवण्णनेन तस्मिं पुञ्ञनिधिम्हि देवमनुस्सानं उस्साहं जनेन्तो आह –
९. ‘‘असाधारणमञ्ञेसं, अचोराहरणो निधि.
कयिराथ धीरो पुञ्ञानि, यो निधि अनुगामिको’’ति.
तत्थ ¶ असाधारणमञ्ञेसन्ति असाधारणो अञ्ञेसं, मकारो पदसन्धिकरो ‘‘अदुक्खमसुखाय वेदनाय ¶ सम्पयुत्ता’’तिआदीसु विय. न चोरेहि आहरणो अचोराहरणो, चोरेहि आदातब्बो न होतीति अत्थो. निधातब्बोति निधि. एवं द्वीहि पदेहि पुञ्ञनिधिगुणं संवण्णेत्वा ततो द्वीहि तत्थ उस्साहं जनेति ‘‘कयिराथ धीरो पुञ्ञानि, यो निधि अनुगामिको’’ति. तस्सत्थो – यस्मा पुञ्ञानि नाम असाधारणो अञ्ञेसं, अचोराहरणो च निधि होति. न केवलञ्च असाधारणो अचोराहरणो च निधि, अथ खो पन ‘‘एसो निधि सुनिहितो, अजेय्यो अनुगामिको’’ति एत्थ वुत्तो यो निधि अनुगामिको. सो च यस्मा पुञ्ञानियेव, तस्मा कयिराथ करेय्य धीरो बुद्धिसम्पन्नो धितिसम्पन्नो च पुग्गलो पुञ्ञानीति.
दसमगाथावण्णना
एवं भगवा गुणसंवण्णनेन पुञ्ञनिधिम्हि देवमनुस्सानं उस्साहं जनेत्वा इदानि ये उस्सहित्वा पुञ्ञनिधिकिरियाय सम्पादेन्ति, तेसं सो यं फलं देति, तं सङ्खेपतो दस्सेन्तो आह –
‘‘एस देवमनुस्सानं, सब्बकामददो निधी’’ति.
इदानि ¶ यस्मा पत्थनाय पटिबन्धितस्स सब्बकामददत्तं, न विना पत्थनं होति. यथाह –
‘‘आकङ्खेय्य चे गहपतयो धम्मचारी समचारी ‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं सहब्यतं उपपज्जेय्य’न्ति, ठानं खो पनेतं विज्जति यं सो कायस्स भेदा परं मरणा खत्तियमहासालानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी’’ (म. नि. १.४४२).
एवं ‘‘अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी’’ति (म. नि. १.४४२).
तथा ¶ चाह –
‘‘इध, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन, सुतेन, चागेन, पञ्ञाय समन्नागतो होति, तस्स एवं होति ‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं ¶ सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं पदहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रूपपत्तिया संवत्तन्ती’’ति (म. नि. ३.१६१) एवमादि.
तस्मा तं तथा तथा आकङ्खपरियायं चित्तपदहनाधिट्ठानभावनापरिक्खारं पत्थनं तस्स सब्बकामददत्ते हेतुं दस्सेन्तो आह –
‘‘यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भती’’ति.
एकादसमगाथावण्णना
११. इदानि यं तं सब्बं एतेन लब्भति, तं ओधिसो ओधिसो दस्सेन्तो ‘‘सुवण्णता सुसरता’’ति एवमादिगाथायो आह.
तत्थ पठमगाथाय ताव सुवण्णता नाम सुन्दरच्छविवण्णता कञ्चनसन्निभत्तचता, सापि एतेन पुञ्ञनिधिना लब्भति. यथाह –
‘‘यम्पि, भिक्खवे, तथागतो पुरिमं जातिं…पे… पुब्बे मनुस्सभूतो समानो अक्कोधनो अहोसि अनुपायासबहुलो, बहुम्पि वुत्तो समानो नाभिसज्जि ¶ न कुप्पि न ब्यापज्जि न पतित्थीयि, न कोपञ्च दोसञ्च अप्पच्चयञ्च पात्वाकासि, दाता च अहोसि सुखुमानं मुदुकानं अत्थरणानं पावुरणानं खोमसुखुमानं कप्पासिक…पे… कोसेय्य…पे… कम्बलसुखुमानं. सो तस्स कम्मस्स कतत्ता उपचितत्ता…पे… इत्थत्तं आगतो समानो इमं महापुरिसलक्खणं पटिलभति. सुवण्णवण्णो होति कञ्चनसन्निभत्तचो’’ति (दी. नि. ३.२१८).
सुसरता नाम ब्रह्मस्सरता करवीकभाणिता, सापि एतेन लब्भति. यथाह –
‘‘यम्पि ¶ , भिक्खवे, तथागतो पुरिमं जातिं…पे… फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो अहोसि, या सा वाचा नेला कण्णसुखा…पे… तथारूपिं वाचं भासिता अहोसि. सो तस्स कम्मस्स कतत्ता उपचितत्ता…पे… इत्थत्तं ¶ आगतो समानो इमानि द्वे महापुरिसलक्खणानि पटिलभति. पहुतजिव्हो च होति ब्रह्मस्सरो च करवीकभाणी’’ति (दी. नि. ३.२३६).
सुसण्ठानाति सुट्ठु सण्ठानता, समचितवट्टितयुत्तट्ठानेसु अङ्गपच्चङ्गानं समचितवट्टितभावेन सन्निवेसोति वुत्तं होति. सापि एतेन लब्भति. यथाह –
‘‘यम्पि, भिक्खवे, तथागतो पुरिमं जातिं…पे… पुब्बे मनुस्सभूतो समानो बहुजनस्स अत्थकामो अहोसि हितकामो फासुकामो योगक्खेमकामो ‘किन्ति मे सद्धाय वड्ढेय्युं, सीलेन सुतेन चागेन पञ्ञाय धनधञ्ञेन खेत्तवत्थुना द्विपदचतुप्पदेहि पुत्तदारेहि दासकम्मकरपोरिसेहि ञातीहि मित्तेहि बन्धवेहि वड्ढेय्यु’न्ति, सो तस्स कम्मस्स…पे… समानो इमानि तीणि महापुरिसलक्खणानि पटिलभति, सीहपुब्बड्ढकायो च होति चितन्तरंसो च समवट्टक्खन्धो ¶ चा’’ति (दी. नि. ३.२२४) एवमादि.
इमिना नयेन इतो परेसम्पि इमिना पुञ्ञनिधिना पटिलाभसाधकानि सुत्तपदानि ततो ततो आनेत्वा वत्तब्बानि. अतिवित्थारभयेन तु संखित्तं, इदानि अवसेसपदानं वण्णनं करिस्सामि.
सुरूपताति एत्थ सकलसरीरं रूपन्ति वेदितब्बं ‘‘आकासो परिवारितो रूपंत्वेव सङ्खं गच्छती’’तिआदीसु (म. नि. १.३०६) विय, तस्स रूपस्स सुन्दरता सुरूपता नातिदीघता नातिरस्सता नातिकिसता नातिथूलता नातिकाळता नच्चोदातताति वुत्तं होति. आधिपच्चन्ति अधिपतिभावो, खत्तियमहासालादिभावेन सामिकभावोति अत्थो. परिवारोति अगारिकानं सजनपरिजनसम्पत्ति, अनगारिकानं परिससम्पत्ति, आधिपच्चञ्च ¶ परिवारो च आधिपच्चपरिवारो. एत्थ च सुवण्णतादीहि सरीरसम्पत्ति, आधिपच्चेन भोगसम्पत्ति, परिवारेन सजनपरिजनसम्पत्ति वुत्ताति वेदितब्बा. सब्बमेतेन लब्भतीति यं तं ‘‘यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भती’’ति वुत्तं, तत्थ इदम्पि ताव पठमं ओधिसो वुत्तसुवण्णतादि सब्बमेतेन लब्भतीति वेदितब्बन्ति दस्सेति.
द्वादसमगाथावण्णना
१२. एवमिमाय ¶ गाथाय पुञ्ञानुभावेन लभितब्बं रज्जसम्पत्तितो ओरं देवमनुस्ससम्पत्तिं दस्सेत्वा इदानि तदुभयरज्जसम्पत्तिं दस्सेन्तो ‘‘पदेसरज्ज’’न्ति इमं गाथमाह.
तत्थ पदेसरज्जन्ति एकदीपम्पि सकलं अपापुणित्वा पथविया एकमेकस्मिं पदेसे रज्जं. इस्सरभावो इस्सरियं, इमिना दीपचक्कवत्तिरज्जं दस्सेति. चक्कवत्तिसुखं पियन्ति इट्ठं कन्तं मनापं चक्कवत्तिसुखं. इमिना चातुरन्तचक्कवत्तिरज्जं दस्सेति. देवेसु रज्जं देवरज्जं, एतेन मन्धातादीनम्पि मनुस्सानं देवरज्जं दस्सितं होति. अपि दिब्बेसूति इमिना ये ते दिवि भवत्ता ‘‘दिब्बा’’ति वुच्चन्ति, तेसु दिब्बेसु कायेसु उप्पन्नानम्पि देवरज्जं दस्सेति. सब्बमेतेन लब्भतीति यं तं ‘‘यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भती’’ति ¶ वुत्तं, तत्थ इदम्पि दुतियं ओधिसो पदेसरज्जादि सब्बमेतेन लब्भतीति वेदितब्बन्ति दस्सेति.
तेरसमगाथावण्णना
१३. एवमिमाय गाथाय पुञ्ञानुभावेन लभितब्बं देवमनुस्सरज्जसम्पत्तिं दस्सेत्वा इदानि द्वीहि गाथाहि वुत्तं सम्पत्तिं समासतो पुरक्खत्वा निब्बानसम्पत्तिं दस्सेन्तो ‘‘मानुस्सिका च सम्पत्ती’’ति इमं गाथमाह.
तस्सायं पदवण्णना – मनुस्सानं अयन्ति मानुस्सी, मानुस्सी एव मानुस्सिका. सम्पज्जनं सम्पत्ति. देवानं लोको देवलोको. तस्मिं देवलोके. याति अनवसेसपरियादानं, रमन्ति एताय अज्झत्तं उप्पन्नाय बहिद्धा वा उपकरणभूतायाति रति, सुखस्स सुखवत्थुनो चेतं ¶ अधिवचनं. याति अनियतवचनं चसद्दो पुब्बसम्पत्तिया सह सम्पिण्डनत्थो. निब्बानंयेव निब्बानसम्पत्ति.
अयं पन अत्थवण्णना – या एसा ‘‘सुवण्णता’’तिआदीहि पदेहि मानुस्सिका च सम्पत्ति देवलोके च या रति वुत्ता, सा च सब्बा, या चायमपरा सद्धानुसारिभावादिवसेन पत्तब्बा निब्बानसम्पत्ति, सा चाति इदं ततियम्पि ओधिसो सब्बमेतेन लब्भतीति.
अथ ¶ वा या पुब्बे सुवण्णतादीहि अवुत्ता ‘‘सूरा सतिमन्तो इध ब्रह्मचरियवासो’’ति एवमादिना (अ. नि. ९.२१) नयेन निद्दिट्ठा पञ्ञावेय्यत्तियादिभेदा च मानुस्सिका सम्पत्ति, अपरा देवलोके च या झानादिरति, या च यथावुत्तप्पकारा निब्बानसम्पत्ति चाति इदम्पि ततियं ओधिसो सब्बमेतेन लब्भतीति. एवम्पेत्थ अत्थवण्णना वेदितब्बा.
चुद्दसमगाथावण्णना
१४. एवमिमाय गाथाय पुञ्ञानुभावेन लभितब्बं सद्धानुसारीभावादिवसेन पत्तब्बं निब्बानसम्पत्तिम्पि दस्सेत्वा इदानि तेविज्जउभतोभागविमुत्तभाववसेनपि पत्तब्बं तमेव तस्स उपायञ्च दस्सेन्तो ‘‘मित्तसम्पदमागम्मा’’ति इमं गाथमाह.
तस्सायं पदवण्णना – सम्पज्जति एताय गुणविभूतिं पापुणातीति सम्पदा, मित्तो एव सम्पदा मित्तसम्पदा, तं मित्तसम्पदं ¶ . आगम्माति निस्साय. योनिसोति उपायेन. पयुञ्जतोति योगानुट्ठानं करोतो. विजानाति एतायाति विज्जा, विमुच्चति एताय, सयं वा विमुच्चतीति विमुत्ति, विज्जा च विमुत्ति च विज्जाविमुत्तियो, विज्जाविमुत्तीसु वसीभावो विज्जाविमुत्तिवसीभावो.
अयं पन अत्थवण्णना – य्वायं मित्तसम्पदमागम्म सत्थारं वा अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं निस्साय ततो ओवादञ्च अनुसासनिञ्च गहेत्वा यथानुसिट्ठं पटिपत्तिया योनिसो पयुञ्जतो पुब्बेनिवासादीसु तीसु विज्जासु ‘‘तत्थ कतमा विमुत्ति? चित्तस्स च अधिमुत्ति निब्बानञ्चा’’ति (ध. स. १३८१) एवं आगताय अट्ठसमापत्तिनिब्बानभेदाय विमुत्तिया च तथा तथा अदन्धायितत्तेन ¶ वसीभावो, इदम्पि चतुत्थं ओधिसो सब्बमेतेन लब्भतीति.
पन्नरसमगाथावण्णना
१५. एवमिमाय गाथाय पुब्बे कथितविज्जाविमुत्तिवसीभावभागियपुञ्ञानुभावेन लभितब्बं तेविज्जउभतोभागविमुत्तभाववसेनपि पत्तब्बं निब्बानसम्पत्तिं दस्सेत्वा इदानि यस्मा विज्जाविमुत्तिवसीभावप्पत्ता तेविज्जा उभतोभागविमुत्तापि सब्बे पटिसम्भिदादिगुणविभूतिं लभन्ति, इमाय पुञ्ञसम्पदाय च तस्सा गुणविभूतिया पदट्ठानवसेन ¶ तथा तथा सापि लब्भति, तस्मा तम्पि दस्सेन्तो ‘‘पटिसम्भिदा विमोक्खा चा’’ति इमं गाथमाह.
‘‘यतो सम्मा कतेन या चायं धम्मत्थनिरुत्तिपटिभानेसु पभेदगता पञ्ञा पटिसम्भिदा’’ति वुच्चति, ये चिमे ‘‘रूपी रूपानि पस्सती’’तिआदिना (दी. नि. २.१२९; ३.३३९) नयेन अट्ठ विमोक्खा, या चायं भगवतो सावकेहि पत्तब्बा सावकसम्पत्तिसाधिका सावकपारमी, या च सयम्भुभावसाधिका पच्चेकबोधि, या च सब्बसत्तुत्तमभावसाधिका बुद्धभूमि, इदम्पि पञ्चमं ओधिसो सब्बमेतेन लब्भतीति वेदितब्बं.
सोळसमगाथावण्णना
१६. एवं भगवा यं तं ‘‘यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भती’’ति वुत्तं, तं इमाहि पञ्चहि गाथाहि ओधिसो ओधिसो दस्सेत्वा ¶ इदानि सब्बमेविदं सब्बकामददनिधिसञ्ञितं पुञ्ञसम्पदं पसंसन्तो ‘‘एवं महत्थिका एसा’’ति इमाय गाथाय देसनं निट्ठपेसि.
तस्सायं पदवण्णना – एवन्ति अतीतत्थनिदस्सनं. महन्तो अत्थो अस्साति महत्थिका, महतो अत्थाय संवत्ततीति वुत्तं होति, महिद्धिकातिपि पाठो. एसाति उद्देसवचनं, तेन ‘‘यस्स दानेन सीलेना’’ति इतो पभुति याव ‘‘कयिराथ धीरो पुञ्ञानी’’ति वुत्तं पुञ्ञसम्पदं उद्दिसति. यदिदन्ति अभिमुखकरणत्थे निपातो, तेन एसाति उद्दिट्ठं निद्दिसितुं या एसाति अभिमुखं करोति. पुञ्ञानं सम्पदा पुञ्ञसम्पदा ¶ . तस्माति कारणवचनं. धीराति धितिमन्तो. पसंसन्तीति वण्णयन्ति. पण्डिताति पञ्ञासम्पन्ना. कतपुञ्ञतन्ति कतपुञ्ञभावं.
अयं पन अत्थवण्णना – इति भगवा सुवण्णतादिं बुद्धभूमिपरियोसानं पुञ्ञसम्पदानुभावेन अधिगन्तब्बमत्थं वण्णयित्वा इदानि तमेवत्थं सम्पिण्डेत्वा दस्सेन्तो तेनेवत्थेन यथावुत्तप्पकाराय पुञ्ञसम्पदाय महत्थिकत्तं थुनन्तो आह – एवं महतो अत्थस्स आवहनेन महत्थिका एसा, यदिदं मया ‘‘यस्स दानेन सीलेना’’तिआदिना नयेन देसिता पुञ्ञसम्पदा, तस्मा मादिसा सत्तानं हितसुखावहाय धम्मदेसनाय अकिलासुताय यथाभूतगुणेन च धीरा पण्डिता ‘‘असाधारणमञ्ञेसं, अचोराहरणो निधी’’तिआदीहि इध वुत्तेहि ¶ च, अवुत्तेहि च ‘‘मा, भिक्खवे, पुञ्ञानं भायित्थ, सुखस्सेतं, भिक्खवे, अधिवचनं, यदिदं पुञ्ञानी’’तिआदीहि (अ. नि. ७.६२; इतिवु. २२; नेत्ति. १२१) वचनेहि अनेकाकारवोकारं कतपुञ्ञतं पसंसन्ति, न पक्खपातेनाति.
देसनापरियोसाने सो उपासको बहुजनेन सद्धिं सोतापत्तिफले पतिट्ठासि, रञ्ञो च पसेनदिकोसलस्स सन्तिकं गन्त्वा एतमत्थं आरोचेसि, राजा अतिविय तुट्ठो हुत्वा ‘‘साधु, गहपति, साधु खो त्वं ¶ , गहपति, मादिसेहिपि अनाहरणीयं निधिं निधेसी’’ति संराधेत्वा महतिं पूजमकासीति.
परमत्थजोतिकाय खुद्दकपाठ-अट्ठकथाय
निधिकण्डसुत्तवण्णना निट्ठिता.