📜

९. मेत्तसुत्तवण्णना

निक्खेपप्पयोजनं

इदानि निधिकण्डानन्तरं निक्खित्तस्स मेत्तसुत्तस्स वण्णनाक्कमो अनुप्पत्तो. तस्स इध निक्खेपप्पयोजनं वत्वा ततो परं –

‘‘येन वुत्तं यदा यत्थ, यस्मा चेतेस दीपना;

निदानं सोधयित्वास्स, करिस्सामत्थवण्णनं’’.

तत्थ यस्मा निधिकण्डेन दानसीलादिपुञ्ञसम्पदा वुत्ता, सा च सत्तेसु मेत्ताय कताय महप्फला होति याव बुद्धभूमिं पापेतुं समत्था, तस्मा तस्सा पुञ्ञसम्पदाय उपकारदस्सनत्थं, यस्मा वा सरणेहि सासने ओतरित्वा सिक्खापदेहि सीले पतिट्ठितानं द्वत्तिंसाकारेन रागप्पहानसमत्थं, कुमारपञ्हेन मोहप्पहानसमत्थञ्च कम्मट्ठानं दस्सेत्वा, मङ्गलसुत्तेन तस्स पवत्तिया मङ्गलभावो अत्तरक्खा च, रतनसुत्तेन तस्सानुरूपा पररक्खा, तिरोकुट्टेन रत्तनसुत्ते वुत्तभूतेसु एकच्चभूतदस्सनं वुत्तप्पकाराय पुञ्ञसम्पत्तिया पमज्जन्तानं विपत्ति च, निधिकण्डेन तिरोकुट्टे वुत्तविपत्तिपटिपक्खभूता सम्पत्ति च दस्सिता, दोसप्पहानसमत्थं पन कम्मट्ठानं अदस्सितमेव, तस्मा तं दोसप्पहानसमत्थं कम्मट्ठानं दस्सेतुं इदं मेत्तसुत्तं इध निक्खित्तं. एवञ्हि सुपरिपूरो होति खुद्दकपाठोति इदमस्स इध निक्खेपप्पयोजनं.

निदानसोधनं

इदानि यायं –

‘‘येन वुत्तं यदा यत्थ, यस्मा चेतेस दीपना;

निदानं सोधयित्वास्स, करिस्सामत्थवण्णन’’न्ति. –

मातिका निक्खित्ता, तत्थ इदं मेत्तसुत्तं भगवताव वुत्तं, न सावकादीहि, तञ्च पन यदा हिमवन्तपस्सतो देवताहि उब्बाळ्हा भिक्खू भगवतो सन्तिकं आगता, तदा सावत्थियं तेसं भिक्खूनं परित्तत्थाय कम्मट्ठानत्थाय च वुत्तन्ति एवं ताव सङ्खेपतो एतेसं पदानं दीपना निदानसोधना वेदितब्बा.

वित्थारतो पन एवं वेदितब्बा – एकं समयं भगवा सावत्थियं विहरति उपकट्ठाय वस्सूपनायिकाय, तेन खो पन समयेन सम्बहुला नानावेरज्जका भिक्खू भगवतो सन्तिके कम्मट्ठानं गहेत्वा तत्थ तत्थ वस्सं उपगन्तुकामा भगवन्तं उपसङ्कमन्ति. तत्र सुदं भगवा रागचरितानं सविञ्ञाणकअविञ्ञाणकवसेन एकादसविधं असुभकम्मट्ठानं, दोसचरितानं चतुब्बिधं मेत्तादिकम्मट्ठानं, मोहचरितानं मरणस्सतिकम्मट्ठानादीनि, वितक्कचरितानं आनापानस्सतिपथवीकसिणादीनि, सद्धाचरितानं बुद्धानुस्सतिकम्मट्ठानादीनि, बुद्धिचरितानं चतुधातुववत्थानादीनीति इमिना नयेन चतुरासीतिसहस्सप्पभेदचरितानुकूलानि कम्मट्ठानानि कथेति.

अथ खो पञ्चमत्तानि भिक्खुसतानि भगवतो सन्तिके कम्मट्ठानं उग्गहेत्वा सप्पायसेनासनञ्च गोचरगामञ्च परियेसमानानि अनुपुब्बेन गन्त्वा पच्चन्ते हिमवन्तेन सद्धिं एकाबद्धं नीलकाचमणिसन्निभसिलातलं सीतलघनच्छायनीलवनसण्डमण्डितं मुत्ताजालरजतपट्टसदिसवालुकाकिण्णभूमिभागं सुचिसातसीतलजलासयपरिवारितं पब्बतमद्दसंसु. अथ ते भिक्खू तत्थेकरत्तिं वसित्वा पभाताय रत्तिया सरीरपरिकम्मं कत्वा तस्स अविदूरे अञ्ञतरं गामं पिण्डाय पविसिंसु. गामो घननिवेसनसन्निविट्ठकुलसहस्सयुत्तो, मनुस्सा चेत्थ सद्धा पसन्ना ते पच्चन्ते पब्बजितदस्सनस्स दुल्लभताय भिक्खू दिस्वा एव पीतिसोमनस्सजाता हुत्वा ते भिक्खू भोजेत्वा ‘‘इधेव, भन्ते, तेमासं वसथा’’ति याचित्वा पञ्च पधानकुटिसतानि कारेत्वा तत्थ मञ्चपीठपानीयपरिभोजनीयघटादीनि सब्बूपकरणानि पटियादेसुं.

भिक्खू दुतियदिवसे अञ्ञं गामं पिण्डाय पविसिंसु. तत्थपि मनुस्सा तथेव उपट्ठहित्वा वस्सावासं याचिंसु. भिक्खू ‘‘असति अन्तराये’’ति अधिवासेत्वा तं वनसण्डं पविसित्वा सब्बरत्तिन्दिवं आरद्धवीरिया यामघण्डिकं कोट्टेत्वा योनिसोमनसिकारबहुला विहरन्ता रुक्खमूलानि उपगन्त्वा निसीदिंसु. सीलवन्तानं भिक्खूनं तेजेन विहततेजा रुक्खदेवता अत्तनो अत्तनो विमाना ओरुय्ह दारके गहेत्वा इतो चितो विचरन्ति. सेय्यथापि नाम राजूहि वा राजमहामत्तेहि वा गामकावासं गतेहि गामवासीनं घरेसु ओकासे गहिते घरमनुस्सका घरा निक्खमित्वा अञ्ञत्र वसन्ता ‘‘कदा नु गमिस्सन्ती’’ति दूरतोव ओलोकेन्ति, एवमेव देवता अत्तनो अत्तनो विमानानि छड्डेत्वा इतो चितो च विचरन्तियो दूरतोव ओलोकेन्ति ‘‘कदा नु भदन्ता गमिस्सन्ती’’ति. ततो एवं समचिन्तेसुं ‘‘पठमवस्सूपगता भिक्खू अवस्सं तेमासं वसिस्सन्ति, मयं पन ताव चिरं दारके गहेत्वा ओक्कम्म वसितुं न सक्कोम, हन्द मयं भिक्खूनं भयानकं आरम्मणं दस्सेमा’’ति. ता रत्तिं भिक्खूनं समणधम्मकरणवेलाय भिंसनकानि यक्खरूपानि निम्मिनित्वा पुरतो पुरतो तिट्ठन्ति, भेरवसद्दञ्च करोन्ति. भिक्खूनं तानि रूपानि दिस्वा तञ्च सद्दं सुत्वा हदयं फन्दि, दुब्बण्णा च अहेसुं उप्पण्डुप्पण्डुकजाता. तेन ते भिक्खू चित्तं एकग्गं कातुं नासक्खिंसु, तेसं अनेकग्गचित्तानं भयेन च पुनप्पुनं संविग्गानं सति सम्मुस्सि, ततो तेसं मुट्ठसतीनं दुग्गन्धानि आरम्मणानि पयोजेसुं, तेसं तेन दुग्गन्धेन निम्मथियमानमिव मत्थलुङ्गं अहोसि, गाळ्हा सीसवेदना उप्पज्जिंसु, न च तं पवत्तिं अञ्ञमञ्ञस्स आरोचेसुं.

अथेकदिवसं सङ्घत्थेरस्स उपट्ठानकाले सब्बेसु सन्निपतितेसु सङ्घत्थेरो पुच्छि ‘‘तुम्हाकं, आवुसो, इमं वनसण्डं पविट्ठानं कतिपाहं अतिविय परिसुद्धो छविवण्णो अहोसि परियोदातो, विप्पसन्नानि च इन्द्रियानि, एतरहि पनत्थ किसा दुब्बण्णा उप्पण्डुप्पण्डुकजाता, किं वो इध असप्पाय’’न्ति. ततो एको भिक्खु आह – ‘‘अहं, भन्ते, रत्तिं ईदिसञ्च ईदिसञ्च भेरवारम्मणं पस्सामि च सुणामि च, ईदिसञ्च गन्धं घायामि, तेन मे चित्तं न समाधियती’’ति, एतेनेव उपायेन सब्बेव ते तं पवत्तिं आरोचेसुं. सङ्घत्थेरो आह – ‘‘भगवता, आवुसो, द्वे वस्सूपनायिका पञ्ञत्ता, अम्हाकञ्च इदं सेनासनं असप्पायं, आयामावुसो, भगवतो सन्तिकं गन्त्वा अञ्ञं सप्पायसेनासनं पुच्छामा’’ति. ‘‘साधु, भन्ते’’ति ते भिक्खू थेरस्स पटिस्सुणित्वा सब्बेव सेनासनं संसामेत्वा पत्तचीवरमादाय अनुपलित्तत्ता कुलेसु कञ्चि अनामन्तेत्वा एव येन सावत्थि तेन चारिकं पक्कमिंसु. अनुपुब्बेन सावत्थिं गन्त्वा भगवतो सन्तिकं आगमिंसु.

भगवा ते भिक्खू दिस्वा एतदवोच – ‘‘न, भिक्खवे, अन्तोवस्सं चारिका चरितब्बाति मया सिक्खापदं पञ्ञत्तं, किस्स तुम्हे चारिकं चरथा’’ति. ते भगवतो सब्बमारोचेसुं. भगवा आवज्जेन्तो सकलजम्बुदीपे अन्तमसो चतुपादपीठकट्ठानमत्तम्पि तेसं सप्पायसेनासनं नाद्दस. अथ ते भिक्खू आह – ‘‘न, भिक्खवे, तुम्हाकं अञ्ञं सप्पायसेनासनं अत्थि, तत्थेव तुम्हे विहरन्ता आसवक्खयं पापुणिस्सथ, गच्छथ, भिक्खवे, तमेव सेनासनं उपनिस्साय विहरथ, सचे पन देवताहि अभयं इच्छथ, इमं परित्तं उग्गण्हथ. एतञ्हि वो परित्तञ्च कम्मट्ठानञ्च भविस्सती’’ति इदं सुत्तमभासि.

अपरे पनाहु – ‘‘गच्छथ, भिक्खवे, तमेव सेनासनं उपनिस्साय विहरथा’’ति इदञ्च वत्वा भगवा आह – ‘‘अपिच खो आरञ्ञकेन परिहरणं ञातब्बं. सेय्यथिदं – सायं पातं करणवसेन द्वे मेत्ता द्वे परित्ता द्वे असुभा द्वे मरणस्सती अट्ठमहासंवेगवत्थुसमावज्जनञ्च, अट्ठ महासंवेगवत्थूनि नाम जातिजराब्याधिमरणं चत्तारि अपायदुक्खानीति, अथ वा जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्ख’’न्ति. एवं भगवा परिहरणं आचिक्खित्वा तेसं भिक्खूनं मेत्तत्थञ्च परित्तत्थञ्च विपस्सनापादकज्झानत्थञ्च इदं सुत्तमभासीति. एवं वित्थारतोपि ‘‘येन वुत्तं यदा यत्थ, यस्मा चे’’ति एतेसं पदानं दीपना निदानसोधना वेदितब्बा.

एत्तावता च या सा ‘‘येन वुत्तं यदा यत्थ, यस्मा चेतेस दीपना. निदानं सोधयित्वा’’ति मातिका ठपिता, सा सब्बाकारेन वित्थारिता होति.

पठमगाथावण्णना

. इदानि ‘‘अस्स करिस्सामत्थवण्णन’’न्ति वुत्तत्ता एवं कतनिदानसोधनस्स अस्स सुत्तस्स अत्थवण्णना आरब्भते. तत्थ करणीयमत्थकुसलेनाति इमिस्सा पठमगाथाय ताव अयं पदवण्णना – करणीयन्ति कातब्बं, करणारहन्ति अत्थो. अत्थोति पटिपदा, यं वा किञ्चि अत्तनो हितं, तं सब्बं अरणीयतो अत्थोति वुच्चति, अरणीयतो नाम उपगन्तब्बतो. अत्थे कुसलेन अत्थकुसलेन अत्थछेकेनाति वुत्तं होति. न्ति अनियमितपच्चत्तं. न्ति नियमितउपयोगं, उभयम्पि वा यं तन्ति पच्चत्तवचनं. सन्तं पदन्ति उपयोगवचनं, तत्थ लक्खणतो सन्तं, पत्तब्बतो पदं, निब्बानस्सेतं अधिवचनं. अभिसमेच्चाति अभिसमागन्त्वा. सक्कोतीति सक्को, समत्थो पटिबलोति वुत्तं होति. उजूति अज्जवयुत्तो. सुट्ठु उजूति सुहुजु. सुखं वचो तस्मिन्ति सुवचो. अस्साति भवेय्य. मुदूति मद्दवयुत्तो. न अतिमानीति अनतिमानि.

अयं पनेत्थ अत्थवण्णना – करणीयमत्थकुसलेन, यन्तं सन्तं पदं अभिसमेच्चाति एत्थ ताव अत्थि करणीयं, अत्थि अकरणीयं. तत्थ सङ्खेपतो सिक्खत्तयं करणीयं. सीलविपत्ति, दिट्ठिविपत्ति, आचारविपत्ति, आजीवविपत्तीति एवमादि अकरणीयं. तथा अत्थि अत्थकुसलो, अत्थि अनत्थकुसलो. तत्थ यो इमस्मिं सासने पब्बजित्वा न अत्तानं सम्मा पयोजेति, खण्डसीलो होति, एकवीसतिविधं अनेसनं निस्साय जीविकं कप्पेति. सेय्यथिदं – वेळुदानं पत्तदानं पुप्फदानं फलदानं दन्तकट्ठदानं मुखोदकदानं सिनानदानं चुण्णदानं मत्तिकादानं चाटुकम्यतं मुग्गसूप्यतं पारिभटयतं जङ्घपेसनिकं वेज्जकम्मं दूतकम्मं पहिणगमनं पिण्डपटिपिण्डं दानानुप्पदानं वत्थुविज्जं नक्खत्तविज्जं अङ्गविज्जन्ति. छब्बिधे च अगोचरे चरति. सेय्यथिदं – वेसियागोचरे विधवथुल्लकुमारिकपण्डकभिक्खुनीपानागारगोचरेति. संसट्ठो च विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन गिहिसंसग्गेन, यानि वा पन तानि कुलानि अस्सद्धानि अप्पसन्नानि अनोपानभूतानि अक्कोसकपरिभासकानि अनत्थकामानि अहितअफासुकयोगक्खेमकामानि भिक्खूनं…पे… उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति. अयं अनत्थकुसलो.

यो पन इमस्मिं सासने पब्बजित्वा अत्तानं सम्मा पयोजेति, अनेसनं पहाय चतुपारिसुद्धिसीले पतिट्ठातुकामो सद्धासीसेन पातिमोक्खसंवरं सतिसीसेन इन्द्रियसंवरं वीरियसीसेन आजीवपारिसुद्धिं, पञ्ञासीसेन पच्चयपटिसेवनं पूरेति. अयं अत्थकुसलो.

यो वा सत्तापत्तिक्खन्धसोधनवसेन पातिमोक्खसंवरं, छद्वारे घट्टितारम्मणेसु अभिज्झादीनं अनुप्पत्तिवसेन इन्द्रिसंवरं, अनेसनपरिवज्जनवसेन विञ्ञुप्पसत्थबुद्धबुद्धसावकवण्णितपच्चयपटिसेवनेन च आजीवपारिसुद्धिं, यथावुत्तपच्चवेक्खणवसेन पच्चयपटिसेवनं, चतुइरियापथपरिवत्तने सात्थकतादिपच्चवेक्खणवसेन सम्पजञ्ञञ्च सोधेति. अयम्पि अत्थकुसलो.

यो वा यथा ऊसोदकं पटिच्च संकिलिट्ठं वत्थं परियोदापयति, छारिकं पटिच्च आदासो, उक्कामुखं पटिच्च जातरूपं, तथा ञाणं पटिच्च सीलं वोदायतीति ञत्वा ञाणोदकेन धोवन्तो सीलं परियोदापेति. यथा च किकी सकुणिका अण्डं, चमरी मिगो वालधिं, एकपुत्तिका नारी पियं एकपुत्तकं, एकनयनो पुरिसो तं एकनयनञ्च रक्खति, तथा अतिविय अप्पमत्तो अत्तनो सीलक्खन्धं रक्खति, सायं पातं पच्चवेक्खमानो अणुमत्तम्पि वज्जं न पस्सति. अयम्पि अत्थकुसलो.

यो वा पन अविप्पटिसारकरे सीले पतिट्ठाय किलेसविक्खम्भनपटिपदं पग्गण्हाति, तं पग्गण्हित्वा कसिणपरिकम्मं करोति, कसिणपरिकम्मं कत्वा समापत्तियो निब्बत्तेति. अयम्पि अत्थकुसलो.

यो वा पन समापत्तितो वुट्ठाय सङ्खारे सम्मसित्वा अरहत्तं पापुणाति, अयं अत्थकुसलानं अग्गो. तत्थ ये इमे याव अविप्पटिसारकरे सीले पतिट्ठानेन याव वा किलेसविक्खम्भनपटिपदायपग्गहणेन वण्णिता अत्थकुसला, ते इमस्मिं अत्थे अत्थकुसलाति अधिप्पेता. तथा विधा च ते भिक्खू. तेन भगवा ते भिक्खू सन्धाय एकपुग्गलाधिट्ठानाय देसनाय ‘‘करणीयमत्थकुसलेना’’ति आह.

ततो ‘‘किं करणीय’’न्ति तेसं सञ्जातकङ्खानं आह ‘‘यन्तं सन्तं पदं अभिसमेच्चा’’ति. अयमेत्थ अधिप्पायो – तं बुद्धानुबुद्धेहि वण्णितं सन्तं निब्बानपदं पटिवेधवसेन अभिसमेच्च विहरितुकामेन यं करणीयन्ति. एत्थ च न्ति इमस्स गाथापदस्स आदितो वुत्तमेव करणीयन्ति अधिकारतो अनुवत्तति, तं सन्तं पदं अभिसमेच्चाति. अयं पन यस्मा सावसेसपाठो अत्थो, तस्मा विहरितुकामेनाति वुत्तन्ति वेदितब्बं.

अथ वा सन्तं पदं अभिसमेच्चाति अनुस्सवादिवसेन लोकियपञ्ञाय निब्बानपदं ‘‘सन्त’’न्ति ञत्वा तं अधिगन्तुकामेन यन्तं करणीयन्ति अधिकारतो अनुवत्तति, तं करणीयमत्थकुसलेनाति एवम्पेत्थ अधिप्पायो वेदितब्बो. अथ वा ‘‘करणीयमत्थकुसलेना’’ति वुत्ते ‘‘कि’’न्ति चिन्तेन्तानं आह ‘‘यन्तं सन्तं पदं अभिसमेच्चा’’ति. तस्सेवं अधिप्पायो वेदितब्बो – लोकियपञ्ञाय सन्तं पदं अभिसमेच्च यं करणीयं कातब्बं, तं करणीयं, करणारहमेव तन्ति वुत्तं होति.

किं पन तन्ति ? किमञ्ञं सिया अञ्ञत्र तदधिगमुपायतो, कामञ्चेतं करणारहट्ठेन सिक्खत्तयदीपकेन आदिपदेनेव वुत्तं. तथा हि तस्स अत्थवण्णनायं अवोचुम्हा ‘‘अत्थि करणीयं, अत्थि अकरणीयं. तत्थ सङ्खेपतो सिक्खत्तयं करणीय’’न्ति. अतिसङ्खेपेन देसितत्ता पन तेसं भिक्खूनं केहिचि विञ्ञातं, केहिचि न विञ्ञातं. ततो येहि न विञ्ञातं, तेसं विञ्ञापनत्थं यं विसेसतो आरञ्ञकेन भिक्खुना कातब्बं, तं वित्थारेन्तो ‘‘सक्को उजू च सुहुजू च, सुवचो चस्स मुदु अनतिमानी’’ति इमं ताव उपड्ढगाथमाह.

किं वुत्तं होति? सन्तं पदं अभिसमेच्च विहरितुकामो, लोकियपञ्ञाय वा तं अभिसमेच्च तदधिगमाय पटिपज्जमानो आरञ्ञको भिक्खु दुतियचतुत्थपधानियङ्गसमन्नागमेन काये च जीविते च अनपेक्खो हुत्वा सच्चप्पटिवेधाय पटिपज्जितुं सक्को अस्स, तथा कसिणपरिकम्मवत्तसमादानादीसु अत्तनो पत्तचीवरप्पटिसङ्खरणादीसु च यानि तानि सब्रह्मचारीनं उच्चावचानि किं करणीयानि, तेसु अञ्ञेसु च एवरूपेसु सक्को अस्स दक्खो अनलसो समत्थो. सक्को होन्तोपि च ततियपधानियङ्गसमन्नागमेन उजु अस्स. उजु होन्तोपि च सकिं उजुभावेन दहरकाले वा उजुभावेन सन्तोसं अनापज्जित्वा यावजीवं पुनप्पुनं असिथिलकरणेन सुट्ठुतरं उजु अस्स. असठताय वा उजु, अमायाविताय सुहुजु. कायवचीवङ्कप्पहानेन वा उजु, मनोवङ्कप्पहानेन सुहुजु. असन्तगुणस्स वा अनाविकरणेन उजु, असन्तगुणेन उप्पन्नस्स लाभस्स अनधिवासनेन सुहुजु. एवं आरम्मणलक्खणूपनिज्झानेहि पुरिमद्वयततियसिक्खाहि पयोगासयसुद्धीहि च उजु च सुहुजु च अस्स.

न केवलञ्च उजु च सुहुजु च, अपिच पन सुवचो च अस्स. यो हि पुग्गलो ‘‘इदं न कत्तब्ब’’न्ति वुत्तो ‘‘किं ते दिट्ठं, किं ते सुतं, को मे सुत्वा वदसि, किं उपज्झायो आचरियो सन्दिट्ठो सम्भत्तो वा’’ति वदेति, तुण्हीभावेन वा तं विहेसेति, सम्पटिच्छित्वा वा न तथा करोति, सो विसेसाधिगमस्स दूरे होति. यो पन ओवदियमानो ‘‘साधु, भन्ते सुट्ठु वुत्तं, अत्तनो वज्जं नाम दुद्दसं होति, पुनपि मं एवरूपं दिस्वा वदेय्याथ अनुकम्पं उपादाय, चिरस्सं मे तुम्हाकं सन्तिका ओवादो लद्धो’’ति वदति, यथानुसिट्ठञ्च पटिपज्जति, सो विसेसाधिगमस्स अविदूरे होति. तस्मा एवं परस्स वचनं सम्पटिच्छित्वा करोन्तो सुवचो च अस्स.

यथा च सुवचो, एवं मुदु अस्स. मुदूति गहट्ठेहि दूतगमनपहिणगमनादीसु नियुज्जमानो तत्थ मुदुभावं अकत्वा थद्धो हुत्वा वत्तपटिपत्तियं सकलब्रह्मचरिये च मुदु अस्स सुपरिकम्मकतसुवण्णं विय तत्थ तत्थ विनियोगक्खमो. अथ वा मुदूति अभाकुटिको उत्तानमुखो सुखसम्भासो पटिसन्थारवुत्ति सुतित्थं विय सुखावगाहो अस्स. न केवलञ्च मुदु, अपिच पन अनतिमानी अस्स, जातिगोत्तादीहि अतिमानवत्थूहि परे नातिमञ्ञेय्य, सारिपुत्तत्थेरो विय चण्डालकुमारकसमेन चेतसा विहरेय्याति.

दुतियगाथावण्णना

. एवं भगवा सन्तं पदं अभिसमेच्च विहरितुकामस्स तदधिगमाय वा पटिपज्जमानस्स विसेसतो आरञ्ञकस्स भिक्खुनो एकच्चं करणीयं वत्वा पुन ततुत्तरिपि वत्तुकामो ‘‘सन्तुस्सको चा’’ति दुतियगाथमाह.

तत्थ ‘‘सन्तुट्ठी च कतञ्ञुता’’ति एत्थ वुत्तप्पभेदेन द्वादसविधेन सन्तोसेन सन्तुस्सतीति सन्तुस्सको. अथ वा तुस्सतीति तुस्सको, सकेन तुस्सको, सन्तेन तुस्सको, समेन तुस्सकोति सन्तुस्सको. तत्थ सकं नाम ‘‘पिण्डियालोपभोजनं निस्साया’’ति एवं उपसम्पदमण्डले उद्दिट्ठं अत्तना च सम्पटिच्छितं चतुपच्चयजातं, तेन सुन्दरेन वा असुन्दरेन वा सक्कच्चं वा असक्कच्चं वा दिन्नेन पटिग्गहणकाले परिभोगकाले च विकारं अदस्सेत्वा यापेन्तो ‘‘सकेन तुस्सको’’ति वुच्चति. सन्तं नाम यं लद्धं होति अत्तनो ‘विज्जमानं , तेन सन्तेनेव तुस्सन्तो ततो परं न पत्थेन्तो अत्रिच्छतं पजहन्तो ‘‘सन्तेन तुस्सको’’ति वुच्चति. समं नाम इट्ठानिट्ठेसु अनुनयपटिघप्पहानं, तेन समेन सब्बारम्मणेसु तुस्सन्तो ‘‘समेन तुस्सको’’ति वुच्चति.

सुखेन भरीयतीति सुभरो, सुपोसोति वुत्तं होति. यो हि भिक्खु मनुस्सेहि सालिमंसोदनादीनं पत्ते पूरेत्वा दिन्नेपि दुम्मुखभावं अनत्तमनभावमेव च दस्सेति, तेसं वा सम्मुखाव तं पिण्डपातं ‘‘किं तुम्हेहि दिन्न’’न्ति अपसादेन्तो सामणेरगहट्ठादीनं देति, एस दुब्भरो. एतं दिस्वा मनुस्सा दूरतोव परिवज्जेन्ति ‘‘दुब्भरो भिक्खु न सक्का पोसेतु’’न्ति . यो पन यं किञ्चि लूखं वा पणीतं वा अप्पं वा बहुं वा लभित्वा अत्तमनो विप्पसन्नमुखो हुत्वा यापेति, एस सुभरो. एतं दिस्वा मनुस्सा अतिविय विस्सत्था होन्ति, ‘‘अम्हाकं भदन्तो सुभरो, थोकथोकेनापि तुस्सति, मयमेव नं पोसेस्सामा’’ति पटिञ्ञं कत्वा पोसेन्ति. एवरूपो इध सुभरोति अधिप्पेतो.

अप्पं किच्चमस्साति अप्पकिच्चो, न कम्मारामताभस्सारामतासङ्गणिकारामतादिअनेककिच्चब्यावटो, अथ वा सकलविहारे नवकम्मसङ्घपरिभोगसामणेरआरामिकवोसासनादिकिच्चविरहितो, अत्तनो केसनखच्छेदनपत्तचीवरकम्मादिं कत्वा समणधम्मकिच्चपरो होतीति वुत्तं होति.

सल्लहुका वुत्ति अस्साति सल्लहुकवुत्ति. यथा एकच्चो बहुभण्डो भिक्खु दिसापक्कमनकाले बहुं पत्तचीवरपच्चत्थरणतेलगुळादिं महाजनेन सीसभारकटिभारादीहि उब्बहापेत्वा पक्कमति, एवं अहुत्वा यो अप्पपरिक्खारो होति, पत्तचीवरादिअट्ठसमणपरिक्खारमत्तमेव परिहरति, दिसापक्कमनकाले पक्खी सकुणो विय समादायेव पक्कमति , एवरूपो इध सल्लहुकवुत्तीति अधिप्पेतो. सन्तानि इन्द्रियानि अस्साति सन्तिन्द्रियो, इट्ठारम्मणादीसु रागादिवसेन अनुद्धतिन्द्रियोति वुत्तं होति. निपकोति विञ्ञू विभावी पञ्ञवा, सीलानुरक्खणपञ्ञाय चीवरादिविचारणपञ्ञाय आवासादिसत्तसप्पायपरिजाननपञ्ञाय च समन्नागतोति अधिप्पायो.

न पगब्भोति अप्पगब्भो, अट्ठट्ठानेन कायपागब्भियेन चतुट्ठानेन वचीपागब्भियेन अनेकेन ठानेन मनोपागब्भियेन च विरहितोति अत्थो.

अट्ठट्ठानं कायपागब्भियं (महानि. ८७) नाम सङ्घगणपुग्गलभोजनसालाजन्ताघरन्हानतित्थभिक्खाचारमग्गअन्तरघरप्पवेसनेसु कायेन अप्पतिरूपकरणं. सेय्यथिदं – इधेकच्चो सङ्घमज्झे पल्लत्थिकाय वा निसीदति पादे पादमोदहित्वा वाति एवमादि. तथा गणमज्झे चतुपरिससन्निपाते, तथा वुड्ढतरे पुग्गले. भोजनसालायं पन वुड्ढानं आसनं न देति, नवानं आसनं पटिबाहति. तथा जन्ताघरे, वुड्ढे चेत्थ अनापुच्छा अग्गिजालनादीनि करोति. न्हानतित्थे च यदिदं ‘‘दहरो वुड्ढोति पमाणं अकत्वा आगतपटिपाटिया न्हायितब्ब’’न्ति वुत्तं, तम्पि अनादियन्तो पच्छा आगन्त्वा उदकं ओतरित्वा वुड्ढे च नवे च बाधेति. भिक्खाचारमग्गे पन अग्गासनअग्गोदकअग्गपिण्डत्थं वुड्ढानं पुरतो पुरतो याति, बाहाय बाहं पहरन्तो. अन्तरघरप्पवेसने वुड्ढानं पठमतरं पविसति, दहरेहि कायकीळनं करोतीति एवमादि.

चतुट्ठानं वचीपागब्भियं (महानि. ८७) नाम सङ्घगणपुग्गलअन्तरघरेसु अप्पतिरूपवाचानिच्छारणं. सेय्यथिदं – इधेकच्चो सङ्घमज्झे अनापुच्छा धम्मं भासति, तथा पुब्बे वुत्तप्पकारे गणे वुड्ढतरे पुग्गले च, तत्थ मनुस्सेहि पञ्हं पुट्ठो वुड्ढतरं अनापुच्छा विस्सज्जेति, अन्तरघरे पन ‘‘इत्थन्नामे किं अत्थि, किं यागु उदाहु खादनीयं वा भोजनीयं वा, किं मे दस्ससि, किं अज्ज खादिस्सामि, किं भुञ्जिस्सामि, किं पिविस्सामी’’ति एवमादिं भासति.

अनेकट्ठानं मनोपागब्भियं (महानि. ८७) नाम तेसु तेसु ठानेसु कायवाचाहि अज्झाचारं अनापज्जित्वापि मनसा एव कामवितक्कादिनानप्पकारं अप्पतिरूपवितक्कनं.

कुलेस्वननुगिद्धोति यानि तानि कुलानि उपसङ्कमति, तेसु पच्चयतण्हाय वा अननुलोमिकगिहिसंसग्गवसेन वा अननुगिद्धो, न सहसोकी, न सहनन्दी, न सुखितेसु सुखितो, न दुक्खितेसु दुक्खितो, न उप्पन्नेसु किच्चकरणीयेसु अत्तना वा उय्योगमापज्जिताति वुत्तं होति. इमिस्साय च गाथाय यं ‘‘सुवचो चस्सा’’ति एत्थ वुत्तं अस्साति वचनं, तं सब्बपदेहि सद्धिं सन्तुस्सको च अस्स, सुभरो च अस्साति एवं योजेतब्बं.

ततियगाथावण्णना

. एवं भगवा सन्तं पदं अभिसमेच्च विहरितुकामस्स तदधिगमाय वा पटिपज्जितुकामस्स विसेसतो आरञ्ञकस्स भिक्खुनो तदुत्तरिपि करणीयं आचिक्खित्वा इदानि अकरणीयम्पि आचिक्खितुकामो ‘‘न च खुद्दमाचरे किञ्चि, येन विञ्ञू परे उपवदेय्यु’’न्ति इमं उपड्ढगाथमाह.

तस्सत्थो – एवमिमं करणीयं करोन्तो यं तं कायवचीमनोदुच्चरितं खुद्दं लामकन्ति वुच्चति, तं न च खुद्दं समाचरे, असमाचरन्तो च न केवलं ओळारिकं, किन्तु किञ्चि न समाचरे, अप्पमत्तकम्पि अणुमत्तकम्पि न समाचरेति वुत्तं होति.

ततो तस्स समाचारे सन्दिट्ठिकमेवादीनवं दस्सेति ‘‘येन विञ्ञू परे उपवदेय्यु’’न्ति. एत्थ च यस्मा अविञ्ञू परे अप्पमाणं. ते हि अनवज्जं वा सावज्जं करोन्ति, अप्पसावज्जं वा महासावज्जं. विञ्ञू एव पन पमाणं. ते हि अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासन्ति, वण्णारहस्स वण्णं भासन्ति. तस्मा ‘‘विञ्ञू परे’’ति वुत्तं.

एवं भगवा इमाहि अड्ढतेय्याहि गाथाहि सन्तं पदं अभिसमेच्च विहरितुकामस्स तदधिगमाय वा पटिपज्जितुकामस्स विसेसतो आरञ्ञकस्स, आरञ्ञकसीसेन च सब्बेसम्पि कम्मट्ठानं गहेत्वा विहरितुकामानं करणीयाकरणीयभेदं कम्मट्ठानूपचारं वत्वा इदानि तेसं भिक्खूनं तस्स देवताभयस्स पटिघाताय परित्तत्थं विपस्सनापादकज्झानवसेन कम्मट्ठानत्थञ्च ‘‘सुखिनोव खेमिनो होन्तू’’तिआदिना नयेन मेत्तकथं कथेतुमारद्धो.

तत्थ सुखिनोति सुखसम्पन्ना. खेमिनोति खेमवन्तो, अभया निरुपद्दवाति वुत्तं होति. सब्बेति अनवसेसा. सत्ताति पाणिनो. सुखितत्ताति सुखितचित्ता. एत्थ च कायिकेन सुखेन सुखिनो, मानसेन सुखितत्ता, तदुभयेनापि सब्बभयुपद्दवविगमेन वा खेमिनोति वेदितब्बो. कस्मा पन एवं वुत्तं? मेत्ताभावनाकारदस्सनत्थं. एवञ्हि मेत्ता भावेतब्बा ‘‘सब्बे सत्ता सुखिनो होन्तू’’ति वा, ‘‘खेमिनो होन्तू’’ति वा, ‘‘सुखितत्ता होन्तू’’ति वा.

चतुत्थगाथावण्णना

. एवं याव उपचारतो अप्पनाकोटि, ताव सङ्खेपेन मेत्ताभावनं दस्सेत्वा इदानि वित्थारतोपि तं दस्सेतुं ‘‘ये केची’’ति गाथाद्वयमाह. अथ वा यस्मा पुथुत्तारम्मणे परिचितं चित्तं न आदिकेनेव एकत्ते सण्ठाति आरम्मणप्पभेदं पन अनुगन्त्वा अनुगन्त्वा कमेन सण्ठाति, तस्मा तस्स तसथावरादिदुकतिकप्पभेदे आरम्मणे अनुगन्त्वा अनुगन्त्वा सण्ठानत्थम्पि ‘‘ये केची’’ति गाथाद्वयमाह. अथ वा यस्मा यस्स यं आरम्मणं विभूतं होति, तस्स तत्थ चित्तं सुखं तिट्ठति, तस्मा तेसं भिक्खूनं यस्स यं विभूतं आरम्मणं, तस्स तत्थ चित्तं सण्ठापेतुकामो तसथावरादिदुकतिकारम्मणभेददीपकं ‘‘ये केची’’ति इमं गाथाद्वयमाह.

एत्थ हि तसथावरदुकं दिट्ठादिट्ठदुकं दूरसन्तिकदुकं भूतसम्भवेसिदुकन्ति चत्तारो दुके, दीघादीहि च छहि पदेहि मज्झिमपदस्स तीसु अणुकपदस्स च द्वीसु तिकेसु अत्थसम्भवतो दीघरस्समज्झिमतिकं महन्ताणुकमज्झिमतिकं थूलाणुकमज्झिमतिकन्ति तयो तिके च दीपेति. तत्थ ये केचीति अनवसेसवचनं. पाणा एव भूता पाणभूता. अथ वा पाणन्तीति पाणा, एतेन अस्सासपस्सासप्पटिबद्धे पञ्चवोकारसत्ते गण्हाति. भवन्तीति भूता, एतेन एकवोकारचतुवोकारसत्ते गण्हाति. अत्थीति सन्ति संविज्जन्ति.

एवं ‘‘ये केचि पाणभूतत्थी’’ति इमिना वचनेन दुकतिकेहि सङ्गहेतब्बे सब्बसत्ते एकतो दस्सेत्वा इदानि सब्बेपि ते तसा वा थावरा व नवसेसाति इमिना दुकेन सङ्गहेत्वा दस्सेति.

तत्थ तसन्तीति तसा, सतण्हानं सभयानञ्चेतं अधिवचनं. तिट्ठन्तीति थावरा, पहीनतण्हाभयानं अरहतं एतं अधिवचनं. नत्थि तेसं अवसेसन्ति अनवसेसा, सब्बेपीति वुत्तं होति. यञ्च दुतियगाथाय अन्ते वुत्तं, तं सब्बदुकतिकेहि सम्बन्धितब्बं ‘‘ये केचि पाणभूतत्थि तसा वा थावरा वा अनवसेसा, इमेपि सब्बे सत्ता भवन्तु सुखितत्ता. एवं याव भूता वा सम्भवेसी वा, इमेपि सब्बे सत्ता भवन्तु सुखितत्ता’’ति.

इदानि दीघरस्समज्झिमादितिकत्तयदीपकेसु दीघा वातिआदीसु छसु पदेसु दीघाति दीघत्तभावा नागमच्छगोधादयो. अनेकब्यामसतप्पमाणापि हि महासमुद्दे नागानं अत्तभावा अनेकयोजनप्पमाणा च मच्छगोधादीनं अत्तभावा होन्ति. महन्ताति महन्तत्तभावा जले मच्छकच्छपादयो, थले हत्थिनागादयो, अमनुस्सेसु दानवादयो . आह च ‘‘राहुग्गं अत्तभावीन’’न्ति (अ. नि. ४.१५). तस्स हि अत्तभावो उब्बेधेन चत्तारि योजनसहस्सानि अट्ठ च योजनसतानि, बाहू द्वादसयोजनसतपरिमाणा, पञ्ञासयोजनं भमुकन्तरं, तथा अङ्गुलन्तरिका, हत्थतलानि द्वे योजनसतानीति. मज्झिमाति अस्सगोणमहिंससूकरादीनं अत्तभावा. रस्सकाति तासु तासु जातीसु वामनादयो दीघमज्झिमेहि ओमकप्पमाणा सत्ता. अणुकाति मंसचक्खुस्स अगोचरा दिब्बचक्खुविसया उदकादीसु निब्बत्ता सुखुमत्तभावा सत्ता ऊकादयो वा. अपिच ये तासु तासु जातीसु महन्तमज्झिमेहि थूलमज्झिमेहि च ओमकप्पमाणा सत्ता, ते अणुकाति वेदितब्बा. थूलाति परिमण्डलत्तभावा सिप्पिकसम्बुकादयो सत्ता.

पञ्चमगाथावण्णना

. एवं तीहि तिकेहि अनवसेसतो सत्ते दस्सेत्वा इदानि ‘‘दिट्ठा वा ये व अदिट्ठा’’तिआदीहि तीहि दुकेहिपि ते सङ्गहेत्वा दस्सेति.

तत्थ दिट्ठाति ये अत्तनो चक्खुस्स आपाथमागतवसेन दिट्ठपुब्बा. अदिट्ठाति ये परसमुद्दपरसेलपरचक्कवाळादीसु ठिता. ‘‘ये वा दूरे वसन्ति अविदूरे’’ति इमिना पन दुकेन अत्तनो अत्तभावस्स दूरे च अविदूरे च वसन्ते सत्ते दस्सेति, ते अपदद्विपदवसेन वेदितब्बा. अत्तनो हि काये वसन्ता सत्ता अविदूरे, बहिकाये वसन्ता सत्ता दूरे. तथा अन्तोउपचारे वसन्ता अविदूरे, बहिउपचारे वसन्ता दूरे. अत्तनो विहारे गामे जनपदे दीपे चक्कवाळे वसन्ता अविदूरे, परचक्कवाळे वसन्ता दूरे वसन्तीति वुच्चन्ति.

भूताति जाता अभिनिब्बत्ता. ये भूता एव, न पुन भविस्सन्तीति सङ्ख्यं गच्छन्ति, तेसं खीणासवानं एतं अधिवचनं. सम्भवमेसन्तीति सम्भवेसी. अप्पहीनभवसंयोजनत्ता आयतिम्पि सम्भवं एसन्तानं सेखपुथुज्जनानमेतं अधिवचनं. अथ वा चतूसु योनीसु अण्डजजलाबुजा सत्ता याव अण्डकोसं वत्थिकोसञ्च न भिन्दन्ति, ताव सम्भवेसी नाम, अण्डकोसं वत्थिकोसञ्च भिन्दित्वा बहि निक्खन्ता भूता नाम . संसेदजा ओपपातिका च पठमचित्तक्खणे सम्भवेसी नाम, दुतियचित्तक्खणतो पभुति भूता नाम. येन वा इरियापथेन जायन्ति, याव ततो अञ्ञं न पापुणन्ति, ताव सम्भवेसी नाम, ततो परं भूताति.

छट्ठगाथावण्णना

. एवं भगवा ‘‘सुखिनो वा’’तिआदीहि अड्ढतेय्याहि गाथाहि नानप्पकारतो तेसं भिक्खूनं हितसुखागमपत्थनावसेन सत्तेसु मेत्ताभावनं दस्सेत्वा इदानि अहितदुक्खानागमपत्थनावसेनापि तं दस्सेन्तो आह ‘‘न परो परं निकुब्बेथा’’ति. एस पोराणो पाठो, इदानि पन ‘‘परं ही’’तिपि पठन्ति, अयं न सोभनो.

तत्थ परोति परजनो. परन्ति परजनं. न निकुब्बेथाति न वञ्चेय्य. नातिमञ्ञेथाति न अतिक्कमित्वा मञ्ञेय्य. कत्थचीति कत्थचि ओकासे, गामे वा गामखेत्ते वा ञातिमज्झे वा पूगमज्झे वातिआदि. न्ति एतं. कञ्चीति यं कञ्चि खत्तियं वा ब्राह्मणं वा गहट्ठं वा पब्बजितं वा सुखितं वा दुक्खितं वातिआदि. ब्यारोसना पटिघसञ्ञाति कायवचीविकारेहि ब्यारोसनाय च मनोविकारेन पटिघसञ्ञाय च. ‘‘ब्यारोसनाय पटिघसञ्ञाया’’ति हि वत्तब्बे ‘‘ब्यारोसना पटिघसञ्ञा’’ति वुच्चति, यथा ‘‘सम्मदञ्ञाय विमुत्ता’’ति वत्तब्बे ‘‘सम्मदञ्ञा विमुत्ता’’ति, यथा च ‘‘अनुपुब्बसिक्खाय अनुपुब्बकिरियाय अनुपुब्बपटिपदाया’’ति वत्तब्बे ‘‘अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा’’ति. नाञ्ञमञ्ञस्स दुक्खमिच्छेय्याति अञ्ञमञ्ञस्स दुक्खं न इच्छेय्य . किं वुत्तं होति? न केवलं ‘‘सुखिनो वा खेमिनो वा होन्तू’’तिआदिमनसिकारवसेनेव मेत्तं भावेय्य, किन्तु ‘‘अहोवत यो कोचि परपुग्गलो यं कञ्चि परपुग्गलं वञ्चनादीहि निकतीहि न निकुब्बेथ, जातिआदीहि च नवहि मानवत्थूहि कत्थचि पदेसे कञ्चि परपुग्गलं नातिमञ्ञेय्य, अञ्ञमञ्ञस्स च ब्यारोसनाय वा पटिघसञ्ञाय वा दुक्खं न इच्छेय्या’’ति एवम्पि मनसिकरोन्तो भावेय्याति.

सत्तमगाथावण्णना

. एवं अहितदुक्खानागमपत्थनावसेन अत्थतो मेत्ताभावनं दस्सेत्वा इदानि तमेव उपमाय दस्सेन्तो आह ‘‘माता यथा नियंपुत्त’’न्ति.

तस्सत्थो – यथा माता नियं पुत्तं अत्तनि जातं ओरसं पुत्तं, तञ्च एकपुत्तमेव आयुसा अनुरक्खे, तस्स दुक्खागमप्पटिबाहनत्थं अत्तनो आयुम्पि चजित्वा तं अनुरक्खे, एवम्पि सब्बभूतेसु इदं मेत्ताख्यं मानसं भावये, पुनप्पुनं जनये वड्ढये, तञ्च अपरिमाणसत्तारम्मणवसेन एकस्मिं वा सत्ते अनवसेसफरणवसेन अपरिमाणं भावयेति.

अट्ठमगाथावण्णना

. एवं सब्बाकारेन मेत्ताभावनं दस्सेत्वा इदानि तस्सेव वड्ढनं दस्सेन्तो आह ‘‘मेत्तञ्च सब्बलोकस्मी’’ति.

तत्थ मिज्जति तायति चाति मित्तो, हितज्झासयताय सिनिय्हति, अहितागमतो रक्खति चाति अत्थो. मित्तस्स भावो मेत्तं. सब्बलोकस्मीति अनवसेसे सत्तलोके. मनसि भवन्ति मानसं. तञ्हि चित्तसम्पयुत्तत्ता एवं वुत्तं. भावयेति वड्ढये. न अस्स परिमाणन्ति अपरिमाणं, अप्पमाणसत्तारम्मणताय एवं वुत्तं. उद्धन्ति उपरि, तेन अरूपभवं गण्हाति. अधोति हेट्ठा, तेन कामभवं गण्हाति. तिरियन्ति वेमज्झं, तेन रूपभवं गण्हाति. असम्बाधन्ति सम्बाधविरहितं, भिन्नसीमन्ति वुत्तं होति. सीमा नाम पच्चत्थिको वुच्चति, तस्मिम्पि पवत्तन्ति अत्थो. अवेरन्ति वेरविरहितं , अन्तरन्तरापि वेरचेतनापातुभावविरहितन्ति अत्थो. असपत्तन्ति विगतपच्चत्थिकं. मेत्ताविहारी हि पुग्गलो मनुस्सानं पियो होति, अमनुस्सानं पियो होति, नास्स कोचि पच्चत्थिको होति, तेनस्स तं मानसं विगतपच्चत्थिकत्ता असपत्तन्ति वुच्चति. परियायवचनञ्हि एतं, यदिदं पच्चत्थिको सपत्तोति. अयं अनुपदतो अत्थवण्णना.

अयं पनेत्थ अधिप्पेतत्थदीपना – यदिदं ‘‘एवम्पि सब्बभूतेसु मानसं भावये अपरिमाण’’न्ति वुत्तं, तञ्चेतं अपरिमाणं मेत्तं मानसं सब्बलोकस्मिं भावये वड्ढये, वुड्ढिं विरूळ्हिं वेपुल्लं गमये पापये. कथं? उद्धं अधो च तिरियञ्च, उद्धं याव भवग्गा, अधो याव अवीचितो, तिरियं याव अवसेसदिसा. उद्धं वा आरुप्पं, अधो कामधातुं, तिरियं रूपधातुं अनवसेसं फरन्तो. एवं भावेन्तोपि च तं यथा असम्बाधं अवेरं असपत्तञ्च होति, तथा सम्बाधवेरसपत्तानं अभावं करोन्तो भावये. यं वा तं भावनासम्पदं पत्तं सब्बत्थ ओकासलोकवसेन असम्बाधं, अत्तनो परेसु आघातप्पटिविनयनेन अवेरं, अत्तनि च परेसं आघातविनयनेन असपत्तं होति. तं असम्बाधमवेरमसपत्तं अपरिमाणं मेत्तं मानसं उद्धं अधो तिरियञ्चाति तिविधपरिच्छेदे सब्बलोकस्मिं भावये वड्ढयेति.

नवमगाथावण्णना

. एवं मेत्ताभावनाय वड्ढनं दस्सेत्वा इदानि तं भावनमनुयुत्तस्स विहरतो इरियापथनियमाभावं दस्सेन्तो आह ‘‘तिट्ठं चरं…पे… अधिट्ठेय्या’’ति.

तस्सत्थो – एवमेतं मेत्तं मानसं भावेन्तो सो ‘‘निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाया’’तिआदीसु विय इरियापथनियमं अकत्वा यथासुखं अञ्ञतरञ्ञतरइरियापथबाधनविनोदनं करोन्तो तिट्ठं वा चरं वा निसिन्नो वा सयानो वा यावता विगतमिद्धो अस्स, अथ एतं मेत्ताझानसतिं अधिट्ठेय्य.

अथ वा एवं मेत्ताभावनाय वड्ढनं दस्सेत्वा इदानि वसीभावं दस्सेन्तो आह ‘‘तिट्ठं चर’’न्ति. वसिप्पत्तो हि तिट्ठं वा चरं वा निसिन्नो वा सयानो वा यावता इरियापथेन एतं मेत्ताझानसतिं अधिट्ठातुकामो होति, अथ वा तिट्ठं वा चरं वा…पे… सयानो वाति न तस्स ठानादीनि अन्तरायकरानि होन्ति, अपिच खो यावता एतं मेत्ताझानसतिं अधिट्ठातुकामो होति, तावता विगतमिद्धो हुत्वा अधिट्ठाति, नत्थि तस्स तत्थ दन्धायितत्तं. तेनाह ‘‘तिट्ठं चरं निसिन्नो व, सयानो यावतास्स वितमिद्धो. एतं सतिं अधिट्ठेय्या’’ति.

तस्सायमधिप्पायो – यं तं ‘‘मेत्तञ्च सब्बलोकस्मि, मानसं भावये’’ति वुत्तं, तं यथा भावेय्य, यथा ठानादीसु यावता इरियापथेन ठानादीनि वा अनादियित्वा यावता एतं मेत्ताझानसतिं अधिट्ठातुकामो अस्स, तावता विगतमिद्धोव हुत्वा एतं सतिं अधिट्ठेय्याति.

एवं मेत्ताभावनाय वसीभावं दस्सेन्तो ‘‘एतं सतिं अधिट्ठेय्या’’ति तस्मिं मेत्ताविहारे नियोजेत्वा इदानि तं विहारं थुनन्तो आह ‘‘ब्रह्ममेतं विहारमिधमाहू’’ति.

तस्सत्थो – य्वायं ‘‘सुखिनो वा खेमिनो वा होन्तू’’तिआदि कत्वा याव ‘‘एतं सतिं अधिट्ठेय्या’’ति वण्णितो मेत्ताविहारो. एतं चतूसु दिब्बब्रह्मअरियइरियापथविहारेसु निद्दोसत्ता अत्तनोपि परेसम्पि अत्थकरत्ता च इध अरियस्स धम्मविनये ब्रह्मविहारमाहु सेट्ठविहारमाहूति, यतो सततं समितं अब्बोकिण्णं तिट्ठं चरं निसिन्नो वा सयानो वा यावतास्स विगतमिद्धो, एतं सतिं अधिट्ठेय्याति.

दसमगाथावण्णना

१०. एवं भगवा तेसं भिक्खूनं नानप्पकारतो मेत्ताभावनं दस्सेत्वा इदानि यस्मा मेत्ता सत्तारम्मणत्ता अत्तदिट्ठिया आसन्ना होति, तस्मा दिट्ठिगहननिसेधनमुखेन तेसं भिक्खूनं तदेव मेत्ताझानं पादकं कत्वा अरियभूमिप्पत्तिं दस्सेन्तो ‘‘दिट्ठिञ्च अनुपग्गम्मा’’ति इमाय गाथाय देसनं समापेसि.

तस्सत्थो – य्वायं ‘‘ब्रह्ममेतं विहारमिधमाहू’’ति संवण्णितो मेत्ताझानविहारो, ततो वुट्ठाय ये तत्थ वितक्कविचारादयो धम्मा, ते तेसञ्च वत्थादिअनुसारेन रूपधम्मे परिग्गहेत्वा इमिना नामरूपपरिच्छेदेन ‘‘सुद्धसङ्खारपुञ्जोयं, नयिध सत्तूपलब्भती’’ति (सं. नि. १.१७१; महानि. १८६) एवं दिट्ठिञ्च अनुपग्गम्म अनुपुब्बेन लोकुत्तरसीलेन सीलवा हुत्वा लोकुत्तरसीलसम्पयुत्तेनेव सोतापत्तिमग्गसम्मादिट्ठिसञ्ञितेन दस्सनेन सम्पन्नो, ततो परं योपायं वत्थुकामेसु गेधो किलेसकामो अप्पहीनो होति, तम्पि सकदागामिअनागामिमग्गेहि तनुभावेन अनवसेसप्पहानेन च कामेसु गेधं विनेय्य विनयित्वा वूपसमेत्वा न हि जातु गब्भसेय्यं पुन रेति एकंसेनेव पुन गब्भसेय्यं न एति. सुद्धावासेसु निब्बत्तित्वा तत्थेव अरहत्तं पापुणित्वा परिनिब्बातीति.

एवं भगवा देसनं समापेत्वा ते भिक्खू आह – ‘‘गच्छथ, भिक्खवे, तस्मिंयेव वनसण्डे विहरथ, इमञ्च सुत्तं मासस्स अट्ठसु धम्मस्सवनदिवसेसु घण्डिं आकोटेत्वा उस्सारेथ, धम्मकथं करोथ साकच्छथ अनुमोदथ, इदमेव कम्मट्ठानं आसेवथ भावेथ बहुलीकरोथ, तेपि वो अमनुस्सा तं भेरवारम्मणं न दस्सेस्सन्ति, अञ्ञदत्थु अत्थकामा हितकामा भविस्सन्ती’’ति. ते ‘‘साधू’’ति भगवतो पटिस्सुणित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थ गन्त्वा तथा अकंसु. देवतायो च ‘‘भदन्ता अम्हाकं अत्थकामा हितकामा’’ति पीतिसोमनस्सजाता हुत्वा सयमेव सेनासनं सम्मज्जन्ति, उण्होदकं पटियादेन्ति , पिट्ठिपरिकम्मं पादपरिकम्मं करोन्ति, आरक्खं संविदहन्ति. तेपि भिक्खू तमेव मेत्तं भावेत्वा तमेव च पादकं कत्वा विपस्सनं आरभित्वा सब्बे तस्मिंयेव अन्तोतेमासे अग्गफलं अरहत्तं पापुणित्वा महापवारणाय विसुद्धिपवारणं पवारेसुन्ति.

एवम्पि अत्थकुसलेन तथागतेन,

धम्मिस्सरेन कथितं करणीयमत्थं;

कत्वानुभुय्य परमं हदयस्स सन्तिं,

सन्तं पदं अभिसमेन्ति समत्तपञ्ञा.

तस्मा हि तं अमतमब्भुतमरियकन्तं,

सन्तं पदं अभिसमेच्च विहरितुकामो;

विञ्ञू जनो विमलसीलसमाधिपञ्ञा-

भेदं करेय्य सततं करणीयमत्थन्ति.

परमत्थजोतिकाय खुद्दकपाठ-अट्ठकथाय

मेत्तसुत्तवण्णना निट्ठिता.

निगमनकथा

एत्तावता च यं वुत्तं –

‘‘उत्तमं वन्दनेय्यानं, वन्दित्वा रतनत्तयं;

खुद्दकानं करिस्सामि, केसञ्चि अत्थवण्णन’’न्ति.

तत्थ सरणसिक्खापदद्वत्तिंसाकारकुमारपञ्हमङ्गलसुत्तरतनसुत्ततिरोकुट्टनिधिकण्डमेत्तसुत्तवसेन नवप्पभेदस्स खुद्दकपाठस्स ताव अत्थवण्णना कता होति. तेनेतं वुच्चति –

‘‘इमं खुद्दकपाठस्स, करोन्तेनत्थवण्णनं;

सद्धम्मट्ठितिकामेन, यं पत्तं कुसलं मया.

तस्सानुभावतो खिप्पं, धम्मे अरियप्पवेदिते;

वुद्धिं विरूळ्हिं वेपुल्लं, पापुणातु अयं जनो’’ति.

परमविसुद्धसद्धाबुद्धिवीरियगुणप्पटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिधम्मप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन छमहावेय्याकरणेनछमहावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना छळभिञ्ञापटिसम्भिदादिप्पभेदगुणप्पटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं परमत्थजोतिका नाम खुद्दकपाठवण्णना –

ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;

दस्सेन्ती कुलपुत्तानं, नयं सीलादिसुद्धिया.

याव बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो;

लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

खुद्दकपाठवण्णना निट्ठिता.