📜

५. मङ्गलसुत्तं

. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि –

.

‘‘बहू देवा मनुस्सा च, मङ्गलानि अचिन्तयुं;

आकङ्खमाना सोत्थानं, ब्रूहि मङ्गलमुत्तमं’’.

.

‘‘असेवना च बालानं, पण्डितानञ्च सेवना;

पूजा च पूजनेय्यानं [पूजनीयानं (सी. स्या. कं. पी.)], एतं मङ्गलमुत्तमं.

.

‘‘पतिरूपदेसवासो च, पुब्बे च कतपुञ्ञता;

अत्तसम्मापणिधि [अत्थसम्मापणीधी (कत्थचि)] च, एतं मङ्गलमुत्तमं.

.

‘‘बाहुसच्चञ्च सिप्पञ्च, विनयो च सुसिक्खितो;

सुभासिता च या वाचा, एतं मङ्गलमुत्तमं.

.

‘‘मातापितु उपट्ठानं, पुत्तदारस्स सङ्गहो;

अनाकुला च कम्मन्ता, एतं मङ्गलमुत्तमं.

.

‘‘दानञ्च धम्मचरिया च, ञातकानञ्च सङ्गहो;

अनवज्जानि कम्मानि, एतं मङ्गलमुत्तमं.

.

‘‘आरती विरती पापा, मज्जपाना च संयमो;

अप्पमादो च धम्मेसु, एतं मङ्गलमुत्तमं.

.

‘‘गारवो च निवातो च, सन्तुट्ठि च कतञ्ञुता;

कालेन धम्मस्सवनं [धम्मस्सावणं (क. सी.), धम्मसवनं (क. सी.)], एतं मङ्गलमुत्तमं.

१०.

‘‘खन्ती च सोवचस्सता, समणानञ्च दस्सनं;

कालेन धम्मसाकच्छा, एतं मङ्गलमुत्तमं.

११.

‘‘तपो च ब्रह्मचरियञ्च, अरियसच्चान दस्सनं;

निब्बानसच्छिकिरिया च, एतं मङ्गलमुत्तमं.

१२.

‘‘फुट्ठस्स लोकधम्मेहि, चित्तं यस्स न कम्पति;

असोकं विरजं खेमं, एतं मङ्गलमुत्तमं.

१३.

‘‘एतादिसानि कत्वान, सब्बत्थमपराजिता;

सब्बत्थ सोत्थिं गच्छन्ति, तं तेसं मङ्गलमुत्तम’’न्ति.

मङ्गलसुत्तं निट्ठितं.