📜
५. मङ्गलसुत्तं
१. एवं ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि –
‘‘बहू ¶ देवा मनुस्सा च, मङ्गलानि अचिन्तयुं;
आकङ्खमाना सोत्थानं, ब्रूहि मङ्गलमुत्तमं’’.
‘‘असेवना च बालानं, पण्डितानञ्च सेवना;
पूजा च पूजनेय्यानं [पूजनीयानं (सी. स्या. कं. पी.)], एतं मङ्गलमुत्तमं.
‘‘पतिरूपदेसवासो ¶ च, पुब्बे च कतपुञ्ञता;
अत्तसम्मापणिधि ¶ [अत्थसम्मापणीधी (कत्थचि)] च, एतं मङ्गलमुत्तमं.
‘‘बाहुसच्चञ्च सिप्पञ्च, विनयो च सुसिक्खितो;
सुभासिता च या वाचा, एतं मङ्गलमुत्तमं.
‘‘मातापितु उपट्ठानं, पुत्तदारस्स सङ्गहो;
अनाकुला च कम्मन्ता, एतं मङ्गलमुत्तमं.
‘‘दानञ्च धम्मचरिया च, ञातकानञ्च सङ्गहो;
अनवज्जानि कम्मानि, एतं मङ्गलमुत्तमं.
‘‘आरती विरती पापा, मज्जपाना च संयमो;
अप्पमादो च धम्मेसु, एतं मङ्गलमुत्तमं.
‘‘गारवो ¶ च निवातो च, सन्तुट्ठि च कतञ्ञुता;
कालेन धम्मस्सवनं [धम्मस्सावणं (क. सी.), धम्मसवनं (क. सी.)], एतं मङ्गलमुत्तमं.
‘‘खन्ती च सोवचस्सता, समणानञ्च दस्सनं;
कालेन धम्मसाकच्छा, एतं मङ्गलमुत्तमं.
‘‘तपो च ब्रह्मचरियञ्च, अरियसच्चान दस्सनं;
निब्बानसच्छिकिरिया च, एतं मङ्गलमुत्तमं.
‘‘फुट्ठस्स लोकधम्मेहि, चित्तं यस्स न कम्पति;
असोकं विरजं खेमं, एतं मङ्गलमुत्तमं.
‘‘एतादिसानि कत्वान, सब्बत्थमपराजिता;
सब्बत्थ सोत्थिं गच्छन्ति, तं तेसं मङ्गलमुत्तम’’न्ति.
मङ्गलसुत्तं निट्ठितं.