📜
६. रतनसुत्तं
यानीध ¶ भूतानि समागतानि, भुम्मानि [भूमानि (क.)] वा यानि व अन्तलिक्खे;
सब्बेव भूता सुमना भवन्तु, अथोपि सक्कच्च सुणन्तु भासितं.
तस्मा ¶ हि भूता निसामेथ सब्बे, मेत्तं करोथ मानुसिया पजाय;
दिवा च रत्तो च हरन्ति ये बलिं, तस्मा हि ने रक्खथ अप्पमत्ता.
यं किञ्चि वित्तं इध वा हुरं वा, सग्गेसु ¶ वा यं रतनं पणीतं;
न नो समं अत्थि तथागतेन, इदम्पि बुद्धे रतनं पणीतं;
एतेन सच्चेन सुवत्थि होतु.
खयं ¶ विरागं अमतं पणीतं, यदज्झगा सक्यमुनी समाहितो;
न तेन धम्मेन समत्थि किञ्चि, इदम्पि धम्मे रतनं पणीतं;
एतेन सच्चेन सुवत्थि होतु.
यं ¶ बुद्धसेट्ठो परिवण्णयी सुचिं, समाधिमानन्तरिकञ्ञमाहु;
समाधिना तेन समो न विज्जति, इदम्पि धम्मे रतनं पणीतं;
एतेन सच्चेन सुवत्थि होतु.
ये पुग्गला अट्ठ सतं पसत्था, चत्तारि एतानि युगानि होन्ति;
ते दक्खिणेय्या सुगतस्स सावका, एतेसु दिन्नानि महप्फलानि;
इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.
ये सुप्पयुत्ता मनसा दळ्हेन, निक्कामिनो गोतमसासनम्हि;
ते पत्तिपत्ता अमतं विगय्ह, लद्धा मुधा निब्बुतिं [निब्बुति (क.)] भुञ्जमाना;
इदम्पि ¶ सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.
यथिन्दखीलो पथविस्सितो [पठविस्सितो (क. सी.), पथविंसितो (क. सि. स्या. कं. पी.)] सिया, चतुब्भि वातेहि असम्पकम्पियो;
तथूपमं सप्पुरिसं वदामि, यो ¶ अरियसच्चानि अवेच्च पस्सति;
इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.
ये अरियसच्चानि विभावयन्ति, गम्भीरपञ्ञेन सुदेसितानि;
किञ्चापि ते होन्ति भुसं पमत्ता, न ते भवं अट्ठममादियन्ति;
इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.
सहावस्स ¶ दस्सनसम्पदाय [सहावसद्दस्सनसम्पदाय (क.)], तयस्सु धम्मा जहिता भवन्ति;
सक्कायदिट्ठी विचिकिच्छितञ्च, सीलब्बतं वापि यदत्थि किञ्चि.
चतूहपायेहि च विप्पमुत्तो, छच्चाभिठानानि [छ चाभिठानानि (सी. स्या.)] अभब्ब कातुं [अभब्बो कातुं (सी.)];
इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.
किञ्चापि ¶ सो कम्म [कम्मं (सी. स्या. कं. पी.)] करोति पापकं, कायेन वाचा उद चेतसा वा;
अभब्ब [अभब्बो (बहूसु)] सो तस्स पटिच्छदाय [पटिच्छादाय (सी.)], अभब्बता ¶ दिट्ठपदस्स वुत्ता;
इदम्पि ¶ सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.
वनप्पगुम्बे यथ [यथा (सी. स्या.)] फुस्सितग्गे, गिम्हानमासे पठमस्मिं [पठमस्मि (?)] गिम्हे;
तथूपमं धम्मवरं अदेसयि [अदेसयी (सी.)], निब्बानगामिं परमं हिताय;
इदम्पि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.
वरो वरञ्ञू वरदो वराहरो, अनुत्तरो धम्मवरं अदेसयि;
इदम्पि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.
खीणं पुराणं नव नत्थि सम्भवं, विरत्तचित्तायतिके भवस्मिं;
ते खीणबीजा अविरूळ्हिछन्दा, निब्बन्ति धीरा यथायं [यथयं (क.)] पदीपो;
इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.
यानीध भूतानि समागतानि, भुम्मानि ¶ वा यानि व अन्तलिक्खे;
तथागतं देवमनुस्सपूजितं, बुद्धं नमस्साम सुवत्थि होतु.
यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तलिक्खे;
तथागतं देवमनुस्सपूजितं, धम्मं ¶ नमस्साम सुवत्थि होतु.
यानीध ¶ भूतानि समागतानि, भुम्मानि वा यानि व अन्तलिक्खे;
तथागतं देवमनुस्सपूजितं, सङ्घं नमस्साम सुवत्थि होतूति.
रतनसुत्तं निट्ठितं.