📜

६. रतनसुत्तं

.

यानीध भूतानि समागतानि, भुम्मानि [भूमानि (क.)] वा यानि व अन्तलिक्खे;

सब्बेव भूता सुमना भवन्तु, अथोपि सक्कच्च सुणन्तु भासितं.

.

तस्मा हि भूता निसामेथ सब्बे, मेत्तं करोथ मानुसिया पजाय;

दिवा च रत्तो च हरन्ति ये बलिं, तस्मा हि ने रक्खथ अप्पमत्ता.

.

यं किञ्चि वित्तं इध वा हुरं वा, सग्गेसु वा यं रतनं पणीतं;

न नो समं अत्थि तथागतेन, इदम्पि बुद्धे रतनं पणीतं;

एतेन सच्चेन सुवत्थि होतु.

.

खयं विरागं अमतं पणीतं, यदज्झगा सक्यमुनी समाहितो;

न तेन धम्मेन समत्थि किञ्चि, इदम्पि धम्मे रतनं पणीतं;

एतेन सच्चेन सुवत्थि होतु.

.

यं बुद्धसेट्ठो परिवण्णयी सुचिं, समाधिमानन्तरिकञ्ञमाहु;

समाधिना तेन समो न विज्जति, इदम्पि धम्मे रतनं पणीतं;

एतेन सच्चेन सुवत्थि होतु.

.

ये पुग्गला अट्ठ सतं पसत्था, चत्तारि एतानि युगानि होन्ति;

ते दक्खिणेय्या सुगतस्स सावका, एतेसु दिन्नानि महप्फलानि;

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

.

ये सुप्पयुत्ता मनसा दळ्हेन, निक्कामिनो गोतमसासनम्हि;

ते पत्तिपत्ता अमतं विगय्ह, लद्धा मुधा निब्बुतिं [निब्बुति (क.)] भुञ्जमाना;

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

.

यथिन्दखीलो पथविस्सितो [पठविस्सितो (क. सी.), पथविंसितो (क. सि. स्या. कं. पी.)] सिया, चतुब्भि वातेहि असम्पकम्पियो;

तथूपमं सप्पुरिसं वदामि, यो अरियसच्चानि अवेच्च पस्सति;

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

.

ये अरियसच्चानि विभावयन्ति, गम्भीरपञ्ञेन सुदेसितानि;

किञ्चापि ते होन्ति भुसं पमत्ता, न ते भवं अट्ठममादियन्ति;

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

१०.

सहावस्स दस्सनसम्पदाय [सहावसद्दस्सनसम्पदाय (क.)], तयस्सु धम्मा जहिता भवन्ति;

सक्कायदिट्ठी विचिकिच्छितञ्च, सीलब्बतं वापि यदत्थि किञ्चि.

११.

चतूहपायेहि च विप्पमुत्तो, छच्चाभिठानानि [छ चाभिठानानि (सी. स्या.)] अभब्ब कातुं [अभब्बो कातुं (सी.)];

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

१२.

किञ्चापि सो कम्म [कम्मं (सी. स्या. कं. पी.)] करोति पापकं, कायेन वाचा उद चेतसा वा;

अभब्ब [अभब्बो (बहूसु)] सो तस्स पटिच्छदाय [पटिच्छादाय (सी.)], अभब्बता दिट्ठपदस्स वुत्ता;

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

१३.

वनप्पगुम्बे यथ [यथा (सी. स्या.)] फुस्सितग्गे, गिम्हानमासे पठमस्मिं [पठमस्मि (?)] गिम्हे;

तथूपमं धम्मवरं अदेसयि [अदेसयी (सी.)], निब्बानगामिं परमं हिताय;

इदम्पि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

१४.

वरो वरञ्ञू वरदो वराहरो, अनुत्तरो धम्मवरं अदेसयि;

इदम्पि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

१५.

खीणं पुराणं नव नत्थि सम्भवं, विरत्तचित्तायतिके भवस्मिं;

ते खीणबीजा अविरूळ्हिछन्दा, निब्बन्ति धीरा यथायं [यथयं (क.)] पदीपो;

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

१६.

यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तलिक्खे;

तथागतं देवमनुस्सपूजितं, बुद्धं नमस्साम सुवत्थि होतु.

१७.

यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तलिक्खे;

तथागतं देवमनुस्सपूजितं, धम्मं नमस्साम सुवत्थि होतु.

१८.

यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तलिक्खे;

तथागतं देवमनुस्सपूजितं, सङ्घं नमस्साम सुवत्थि होतूति.

रतनसुत्तं निट्ठितं.