📜

७. तिरोकुट्टसुत्तं

.

तिरोकुट्टेसु तिट्ठन्ति, सन्धिसिङ्घाटकेसु च;

द्वारबाहासु तिट्ठन्ति, आगन्त्वान सकं घरं.

.

पहूते अन्नपानम्हि, खज्जभोज्जे उपट्ठिते;

तेसं कोचि सरति, सत्तानं कम्मपच्चया.

.

एवं ददन्ति ञातीनं, ये होन्ति अनुकम्पका;

सुचिं पणीतं कालेन, कप्पियं पानभोजनं;

इदं वो ञातीनं होतु, सुखिता होन्तु ञातयो.

.

ते च तत्थ समागन्त्वा, ञातिपेता समागता;

पहूते अन्नपानम्हि, सक्कच्चं अनुमोदरे.

.

चिरं जीवन्तु नो ञाती, येसं हेतु लभामसे;

अम्हाकञ्च कता पूजा, दायका च अनिप्फला.

.

न हि तत्थ कसि [कसी (सी.)] अत्थि, गोरक्खेत्थ न विज्जति;

वणिज्जा तादिसी नत्थि, हिरञ्ञेन कयोकयं [कयाक्कयं (सी.), कया कयं (स्या.)];

इतो दिन्नेन यापेन्ति, पेता कालङ्कता [कालकता (सी. स्या. कं.)] तहिं.

.

उन्नमे उदकं वुट्ठं, यथा निन्नं पवत्तति;

एवमेव इतो दिन्नं, पेतानं उपकप्पति.

.

यथा वारिवहा पूरा, परिपूरेन्ति सागरं;

एवमेव इतो दिन्नं, पेतानं उपकप्पति.

.

अदासि मे अकासि मे, ञातिमित्ता [ञाति मित्तो (?)] सखा च मे;

पेतानं दक्खिणं दज्जा, पुब्बे कतमनुस्सरं.

१०.

न हि रुण्णं वा सोको वा, या चञ्ञा परिदेवना;

न तं पेतानमत्थाय, एवं तिट्ठन्ति ञातयो.

११.

अयञ्च खो दक्खिणा दिन्ना, सङ्घम्हि सुप्पतिट्ठिता;

दीघरत्तं हितायस्स, ठानसो उपकप्पति.

१२.

सो ञातिधम्मो च अयं निदस्सितो, पेतान पूजा च कता उळारा;

बलञ्च भिक्खूनमनुप्पदिन्नं [… मनुप्पदिन्नवा (क.)], तुम्हेहि पुञ्ञं पसुतं अनप्पकन्ति.

तिरोकुट्टसुत्तं निट्ठितं.