📜

८. निधिकण्डसुत्तं

.

निधिं निधेति पुरिसो, गम्भीरे ओदकन्तिके;

अत्थे किच्चे समुप्पन्ने, अत्थाय मे भविस्सति.

.

राजतो वा दुरुत्तस्स, चोरतो पीळितस्स वा;

इणस्स वा पमोक्खाय, दुब्भिक्खे आपदासु वा;

एतदत्थाय लोकस्मिं, निधि नाम निधीयति.

.

तावस्सुनिहितो [ताव सुनिहितो (सी.)] सन्तो, गम्भीरे ओदकन्तिके;

न सब्बो सब्बदा एव, तस्स तं उपकप्पति.

.

निधि वा ठाना चवति, सञ्ञा वास्स विमुय्हति;

नागा वा अपनामेन्ति, यक्खा वापि हरन्ति नं.

.

अप्पिया वापि दायादा, उद्धरन्ति अपस्सतो;

यदा पुञ्ञक्खयो होति, सब्बमेतं विनस्सति.

.

यस्स दानेन सीलेन, संयमेन दमेन च;

निधी सुनिहितो होति, इत्थिया पुरिसस्स वा.

.

चेतियम्हि च सङ्घे वा, पुग्गले अतिथीसु वा;

मातरि पितरि चापि [वापि (स्या. कं.)], अथो जेट्ठम्हि भातरि.

.

एसो निधि सुनिहितो, अजेय्यो अनुगामिको;

पहाय गमनीयेसु, एतं आदाय गच्छति.

.

असाधारणमञ्ञेसं, अचोराहरणो निधि;

कयिराथ धीरो पुञ्ञानि, यो निधि अनुगामिको.

१०.

एस देवमनुस्सानं, सब्बकामददो निधि;

यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भति.

११.

सुवण्णता सुसरता, सुसण्ठाना सुरूपता [सुसण्ठानसुरूपता (सी.), सुसण्ठानं सुरूपता (स्या. कं.)];

आधिपच्चपरिवारो, सब्बमेतेन लब्भति.

१२.

पदेसरज्जं इस्सरियं, चक्कवत्तिसुखं पियं;

देवरज्जम्पि दिब्बेसु, सब्बमेतेन लब्भति.

१३.

मानुस्सिका च सम्पत्ति, देवलोके च या रति;

या च निब्बानसम्पत्ति, सब्बमेतेन लब्भति.

१४.

मित्तसम्पदमागम्म, योनिसोव [योनिसो वे (सी.), योनिसो चे (स्या.), योनिसो च (?)] पयुञ्जतो;

विज्जा विमुत्ति वसीभावो, सब्बमेतेन लब्भति.

१५.

पटिसम्भिदा विमोक्खा च, या च सावकपारमी;

पच्चेकबोधि बुद्धभूमि, सब्बमेतेन लब्भति.

१६.

एवं महत्थिका एसा, यदिदं पुञ्ञसम्पदा;

तस्मा धीरा पसंसन्ति, पण्डिता कतपुञ्ञतन्ति.

निधिकण्डसुत्तं निट्ठितं.