📜
८. निधिकण्डसुत्तं
निधिं ¶ निधेति पुरिसो, गम्भीरे ओदकन्तिके;
अत्थे किच्चे समुप्पन्ने, अत्थाय मे भविस्सति.
राजतो वा दुरुत्तस्स, चोरतो पीळितस्स वा;
इणस्स वा पमोक्खाय, दुब्भिक्खे आपदासु वा;
एतदत्थाय लोकस्मिं, निधि नाम निधीयति.
तावस्सुनिहितो [ताव सुनिहितो (सी.)] सन्तो, गम्भीरे ओदकन्तिके;
न सब्बो सब्बदा एव, तस्स तं उपकप्पति.
निधि वा ठाना चवति, सञ्ञा वास्स विमुय्हति;
नागा वा अपनामेन्ति, यक्खा वापि हरन्ति नं.
अप्पिया ¶ वापि दायादा, उद्धरन्ति अपस्सतो;
यदा पुञ्ञक्खयो होति, सब्बमेतं विनस्सति.
यस्स ¶ दानेन सीलेन, संयमेन दमेन च;
निधी सुनिहितो होति, इत्थिया पुरिसस्स वा.
चेतियम्हि ¶ च सङ्घे वा, पुग्गले अतिथीसु वा;
मातरि पितरि चापि [वापि (स्या. कं.)], अथो जेट्ठम्हि भातरि.
एसो निधि सुनिहितो, अजेय्यो अनुगामिको;
पहाय गमनीयेसु, एतं आदाय गच्छति.
असाधारणमञ्ञेसं, अचोराहरणो निधि;
कयिराथ धीरो पुञ्ञानि, यो निधि अनुगामिको.
एस देवमनुस्सानं, सब्बकामददो निधि;
यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भति.
सुवण्णता सुसरता, सुसण्ठाना सुरूपता [सुसण्ठानसुरूपता (सी.), सुसण्ठानं सुरूपता (स्या. कं.)];
आधिपच्चपरिवारो, सब्बमेतेन लब्भति.
पदेसरज्जं इस्सरियं, चक्कवत्तिसुखं पियं;
देवरज्जम्पि दिब्बेसु, सब्बमेतेन लब्भति.
मानुस्सिका च सम्पत्ति, देवलोके च या रति;
या च निब्बानसम्पत्ति, सब्बमेतेन लब्भति.
मित्तसम्पदमागम्म, योनिसोव [योनिसो वे (सी.), योनिसो चे (स्या.), योनिसो च (?)] पयुञ्जतो;
विज्जा विमुत्ति वसीभावो, सब्बमेतेन लब्भति.
पटिसम्भिदा ¶ विमोक्खा च, या च सावकपारमी;
पच्चेकबोधि बुद्धभूमि, सब्बमेतेन लब्भति.
एवं ¶ महत्थिका एसा, यदिदं पुञ्ञसम्पदा;
तस्मा धीरा पसंसन्ति, पण्डिता कतपुञ्ञतन्ति.
निधिकण्डसुत्तं निट्ठितं.