📜
९. मेत्तसुत्तं
करणीयमत्थकुसलेन ¶ , यन्तसन्तं पदं अभिसमेच्च;
सक्को उजू च सुहुजू [सूजू (सी.)] च, सुवचो चस्स मुदु अनतिमानी.
सन्तुस्सको ¶ च सुभरो च, अप्पकिच्चो च सल्लहुकवुत्ति;
सन्तिन्द्रियो च निपको च, अप्पगब्भो कुलेस्वननुगिद्धो.
न च खुद्दमाचरे किञ्चि, येन विञ्ञू परे उपवदेय्युं;
सुखिनोव खेमिनो होन्तु, सब्बसत्ता [सब्बे सत्ता (सी. स्या.)] भवन्तु सुखितत्ता.
ये केचि पाणभूतत्थि, तसा वा थावरा वनवसेसा;
दीघा वा येव महन्ता [महन्त (?)], मज्झिमा रस्सका अणुकथूला.
दिट्ठा वा येव अदिट्ठा [अदिट्ठ (?)], ये व [ये च (सी. स्या. कं. पी.)] दूरे वसन्ति अविदूरे;
भूता व [वा (स्या. कं. पी. क.)] सम्भवेसी व [वा (सी. स्या. कं. पी.)], सब्बसत्ता भवन्तु सुखितत्ता.
न परो परं निकुब्बेथ, नातिमञ्ञेथ कत्थचि न कञ्चि [नं कञ्चि (सी. पी.), नं किञ्चि (स्या.), न किञ्चि (क.)];
ब्यारोसना पटिघसञ्ञा, नाञ्ञमञ्ञस्स दुक्खमिच्छेय्य.
माता ¶ यथा नियं पुत्तमायुसा एकपुत्तमनुरक्खे;
एवम्पि सब्बभूतेसु, मानसं भावये अपरिमाणं.
मेत्तञ्च ¶ सब्बलोकस्मि, मानसं भावये अपरिमाणं;
उद्धं अधो च तिरियञ्च, असम्बाधं अवेरमसपत्तं.
तिट्ठं चरं निसिन्नो व [वा (सी. स्या. कं. पी.)], सयानो यावतास्स वितमिद्धो [विगतमिद्धो (बहूसु)];
एतं सतिं अधिट्ठेय्य, ब्रह्ममेतं विहारमिधमाहु.
दिट्ठिञ्च ¶ अनुपग्गम्म, सीलवा दस्सनेन सम्पन्नो;
कामेसु विनय [विनेय्य (सी.)] गेधं, न हि जातुग्गब्भसेय्य पुन रेतीति.
मेत्तसुत्तं निट्ठितं.
खुद्दकपाठपाळि निट्ठिता.