📜

९. मेत्तसुत्तं

.

करणीयमत्थकुसलेन , यन्तसन्तं पदं अभिसमेच्च;

सक्को उजू च सुहुजू [सूजू (सी.)] च, सुवचो चस्स मुदु अनतिमानी.

.

सन्तुस्सको च सुभरो च, अप्पकिच्चो च सल्लहुकवुत्ति;

सन्तिन्द्रियो च निपको च, अप्पगब्भो कुलेस्वननुगिद्धो.

.

न च खुद्दमाचरे किञ्चि, येन विञ्ञू परे उपवदेय्युं;

सुखिनोव खेमिनो होन्तु, सब्बसत्ता [सब्बे सत्ता (सी. स्या.)] भवन्तु सुखितत्ता.

.

ये केचि पाणभूतत्थि, तसा वा थावरा वनवसेसा;

दीघा वा येव महन्ता [महन्त (?)], मज्झिमा रस्सका अणुकथूला.

.

दिट्ठा वा येव अदिट्ठा [अदिट्ठ (?)], ये व [ये च (सी. स्या. कं. पी.)] दूरे वसन्ति अविदूरे;

भूता व [वा (स्या. कं. पी. क.)] सम्भवेसी व [वा (सी. स्या. कं. पी.)], सब्बसत्ता भवन्तु सुखितत्ता.

.

न परो परं निकुब्बेथ, नातिमञ्ञेथ कत्थचि न कञ्चि [नं कञ्चि (सी. पी.), नं किञ्चि (स्या.), न किञ्चि (क.)];

ब्यारोसना पटिघसञ्ञा, नाञ्ञमञ्ञस्स दुक्खमिच्छेय्य.

.

माता यथा नियं पुत्तमायुसा एकपुत्तमनुरक्खे;

एवम्पि सब्बभूतेसु, मानसं भावये अपरिमाणं.

.

मेत्तञ्च सब्बलोकस्मि, मानसं भावये अपरिमाणं;

उद्धं अधो च तिरियञ्च, असम्बाधं अवेरमसपत्तं.

.

तिट्ठं चरं निसिन्नो व [वा (सी. स्या. कं. पी.)], सयानो यावतास्स वितमिद्धो [विगतमिद्धो (बहूसु)];

एतं सतिं अधिट्ठेय्य, ब्रह्ममेतं विहारमिधमाहु.

१०.

दिट्ठिञ्च अनुपग्गम्म, सीलवा दस्सनेन सम्पन्नो;

कामेसु विनय [विनेय्य (सी.)] गेधं, न हि जातुग्गब्भसेय्य पुन रेतीति.

मेत्तसुत्तं निट्ठितं.

खुद्दकपाठपाळि निट्ठिता.