📜

३. निद्देसवारअत्थविभावना

सोळसहारनिद्देसविभावना

. हारादीसु समुदायस्स नेत्तिप्पकरणस्स उद्देसो उद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो निद्देसो’’ति पुच्छितब्बत्ता उद्दिट्ठे हारादयो निद्दिसितुं ‘‘तत्थ सङ्खेपतो नेत्ती’’तिआदि आरद्धं. अट्ठकथायं पन ‘‘एवं उद्दिट्ठे हारादयो निद्दिसितुं ‘तत्थ सङ्खेपतो’तिआदि आरद्ध’’न्ति (नेत्ति. अट्ठ. ४) वुत्तं. तत्थ तत्थाति तस्मिं ‘‘तत्थ कतमे सोळस हारा? देसना विचयो’’तिआदिउद्देसपाठे. सङ्खेपतोति समासतो. नेत्तीति नेत्तिप्पकरणं. कित्तिताति कथिता, इदानि निद्देसतो कथेस्सामीति वुत्तं होति.

.

‘‘अस्सादादीनवता, निस्सरणम्पि च फलं उपायो च.

आणत्ती च भगवतो, योगीनं देसनाहारो’’ति. –

गाथायं येन संवण्णनाविसेसेन सुत्ते आगता अस्सादोपि आदीनवता आदीनवोपि निस्सरणम्पि फलम्पि उपायोपि योगीनं अत्थाय भगवतो आणत्तिपि इमे धम्मा दस्सिता संवण्णिता संवण्णनावसेन ञापिता, सो संवण्णनाविसेसो देसनाहारो नामाति अत्थयोजना.

वचनत्थादयो अट्ठकथायं वित्थारतो वुत्ताव, तस्मा किञ्चिमत्तमेव कथेस्सामि. अस्सादीयतेति अस्सादो, को सो? सुखं, सोमनस्सं, इट्ठारम्मणभूता पञ्चुपादानक्खन्धा च. अस्सादेति एतायाति वा अस्सादो, को सो? तण्हा, विपल्लासा च. विपल्लासवसेन हि एकच्चे सत्ता अनिट्ठम्पि आरम्मणं इट्ठाकारेन अस्सादेन्ति.

आभुसं कम्मेन दीनं दुक्खादि हुत्वा वाति पवत्ततीति आदीनवो, दुक्खादि. अथ वा अतिविय आदीनं कपणं हुत्वा वाति पवत्ततीति आदीनवो, कपणमनुस्सो, तथाभावा च तेभूमका धम्मा अनिच्चतादियोगतो.

निस्सरति एतेनाति निस्सरणं, अरियमग्गो. निस्सरतीति वा निस्सरणं, निब्बानं. पि-सद्दो सम्पिण्डनत्थो. निस्सरणभेदो अट्ठकथायं (नेत्ति. अट्ठ. ४ हारसङ्खेप) बहुधा वुत्तोव.

फलति पवत्ततीति फलं, देसनाय फलं. यदिपि देसना फलनिप्फादिका न होति, तथापि भगवतो धम्मदेसनं सुत्वा पुञ्ञसम्भारा सम्भवन्ति, पुञ्ञसम्भारहेतुतो फलं पवत्तं, तस्मा देसनाय फलं नामाति. कतमं तं? देवमनुस्सेसु आयुवण्णसुखबलयसपरिवारअधिपतेय्यउपधिसम्पत्तिचक्कवत्तिसिरिदेवरज्ज- सिरिचतुसम्पत्तिचक्कसीलसमाधिसम्पदा विज्जाभिञ्ञा पटिसम्भिदा सावकबोधिपच्चेकबोधिसम्मासम्बोधियो.

पच्चयसामग्गिं उपगन्त्वा अयति पवत्तति फलं एतेनाति उपायो, को सो? अरियमग्गस्स पुब्बभागपटिपदा. पुरिमा पटिपदा हि पच्छिमाय पटिपदाय अधिगमूपायो, परम्पराय मग्गनिब्बानाधिगमस्स च उपायो. केचि ‘‘मग्गोपि उपायो’’ति वदन्ति, तेसं मतेन निब्बानमेव निस्सरणन्ति वुत्तं सिया. ‘‘ते पहाय तरे ओघन्ति इदं निस्सरण’’न्ति (नेत्ति. ५) पन अरियमग्गस्स निस्सरणभावं वक्खति, तस्मा केसञ्चि वादो न गहेतब्बो.

आणत्तीति आणारहस्स भगवतो वेनेय्यानं हितसिद्धिया ‘‘एवं सम्मापटिपत्तिं पटिपज्जाहि, मिच्छापटिपत्तिं मा पटिपज्जाही’’ति विधानं आणाठपनं आणत्ति नाम.

युज्जन्ति पयुज्जन्ति चतुसच्चकम्मट्ठानभावनासूति योगिनो, वेनेय्या, तेसं योगीनं अत्थायाति वचनसेसं नीहरित्वा योजना कातब्बा. सुत्ते आगतानं सब्बेसं अस्सादादीनं एकदेसागतानम्पि नीहरित्वा सब्बेसं विभजनसंवण्णनाविसेसो देसनाहारोति निद्देसतो गहेतब्बो, सो च विभजनाकारो देसनाहारविभङ्गे (नेत्ति. ५) आगमिस्सतीति इध न दस्सितोति.

देसनाहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो विचयहारनिद्देसो’’ति पुच्छितब्बत्ता –

.

‘‘यं पुच्छितञ्च विस्सज्जितञ्च, सुत्तस्स या च अनुगीति.

सुत्तस्स यो पविचयो, हारो विचयोति निद्दिट्ठो’’ति. –

गाथा वुत्ता. तत्थ सुत्तस्स यं पुच्छितञ्च या पुच्छा विचयमाना च सुत्तस्स यं विस्सज्जितञ्च या विस्सज्जना विचयमाना च सुत्तस्स यो पदादिविचयो, अस्सादादिविचयो च अत्थि, ते वुत्तप्पकारा विचयमाना पुच्छादयो येन संवण्णनाविसेसेन विचियन्ति, सो संवण्णनाविसेसो विचयो हारोति निद्दिट्ठोति अत्थयोजना कातब्बा.

पुच्छीयते पुच्छितं. विस्सज्जीयते विस्सज्जितन्ति भावसाधनत्थो दट्ठब्बो, न कम्मसाधनत्थो. तेन वुत्तं टीकायं ‘‘भावत्थे तोति आह – ‘विस्सज्जितन्ति विस्सज्जना’’’ति.

‘‘सुत्तस्सा’’ति नियमितत्ता संवण्णनावसेन अट्ठकथायं आगतं न गहेतब्बन्ति दट्ठब्बं. सो विचयो हारो अट्ठकथायं (नेत्ति. अट्ठ. ४ हारसङ्खेप) वुत्तोव. कथं? –

‘‘अयं पुच्छा अदिट्ठजोतना दिट्ठसंसन्दना विमतिच्छेदना अनुमतिपुच्छा कथेतुकम्यतापुच्छा सत्ताधिट्ठाना धम्माधिट्ठाना एकाधिट्ठाना अनेकाधिट्ठाना सम्मुतिविसया परमत्थविसया अतीतविसया अनागतविसया पच्चुप्पन्नविसया’’तिआदिना पुच्छाविचयो वेदितब्बो. ‘‘इदं विस्सज्जनं एकंसब्याकरणं विभज्जब्याकरणं पटिपुच्छाब्याकरणं ठपनं सावसेसं निरवसेसं सउत्तरं निरुत्तरं लोकियं लोकुत्तर’’न्तिआदिना विस्सज्जनविचयो.

‘‘अयं पुच्छा इमिना समेति, एतेन न समेती’’ति पुच्छितत्थं आनेत्वा, विचयो पुब्बेनापरं संसन्दित्वा च विचयो पुब्बापरविचयो. ‘‘अयं अनुगीति वुत्तत्थसङ्गहा अवुत्तत्थसङ्गहा तदुभयत्थसङ्गहा कुसलत्थसङ्गहा अकुसलत्थसङ्गहा’’तिआदिना अनुगीतिविचयो. अस्सादादीसु सुखवेदनाय ‘‘इट्ठारम्मणानुभवनलक्खणा’’तिआदिना, तण्हाय ‘‘आरम्मणग्गहणलक्खणा’’तिआदिना, विपल्लासानं ‘‘विपरीतग्गहणलक्खणा’’तिआदिना, अवसिट्ठानं तेभूमकधम्मानं ‘‘यथासकलक्खणा’’तिआदिना सब्बेसञ्च द्वावीसतिया तिकेसु, द्वाचत्तालीसाधिके च दुकसते लब्भमानपदवसेन तंतंअस्सादत्थविसेसनिद्धारणं अस्सादविचयो.

दुक्खवेदनाय ‘‘अनिट्ठानुभवनलक्खणा’’तिआदिना, दुक्खसच्चानं ‘‘पटिसन्धिलक्खणा’’तिआदिना, अनिच्चतादीनं आदिअन्तवन्तताय अनिच्चन्तिकताय च ‘‘अनिच्चा’’तिआदिना सब्बेसञ्च लोकियधम्मानं संकिलेसभागियहानभागियतादिवसेन आदीनववुत्तिया ओकारनिद्धारणेन आदीनवविचयो. निस्सरणपदे अरियमग्गस्स आगमनतो कायानुपस्सनादिपुब्बभागपटिपदाविभागविसेसनिद्धारणवसेन, निब्बानस्स यथावुत्तपरियायविभागविसेसनिद्धारणवसेनाति एवं निस्सरणविचयो. फलादीनं तंतंसुत्तदेसनाय साधेतब्बफलस्स तदुपायस्स तत्थ तत्थ सुत्तविधिवचनस्स च विभागनिद्धारणवसेन विचयो वेदितब्बो. एवं पदपुच्छाविस्सज्जनपुच्छापुब्बापरानुगीतीनं, अस्सादादीनञ्च विसेसनिद्धारणवसेनेव विचयलक्खणो ‘‘विचयो हारो’’ति वेदितब्बोति –

एवं वुत्तोव.

विस्सज्जनविसेसो पन टीकायं वुत्तो. कथं? –

‘‘चक्खु अनिच्च’’न्ति पुट्ठे ‘‘आम, चक्खु अनिच्चमेवा’’ति एकन्ततो विस्सज्जनं एकंसब्याकरणं, ‘‘अञ्ञिन्द्रियं भावेतब्बं, सच्छिकातब्बञ्चा’’ति पुट्ठे ‘‘मग्गपरियापन्नं भावेतब्बं, फलपरियापन्नं सच्छिकातब्ब’’न्ति विभजित्वा विस्सज्जनं विभज्जब्याकरणं, ‘‘अञ्ञिन्द्रियं कुसल’’न्ति पुट्ठे ‘‘किं अनवज्जट्ठो कुसलत्थो, उदाहु सुखविपाकट्ठो’’ति पटिपुच्छित्वा विस्सज्जनं पटिपुच्छाब्याकरणं, ‘‘सस्सतो अत्ता, असस्सतो वा’’ति वुत्ते ‘‘अब्याकतमेत’’न्तिआदिना अविस्सज्जनं ठपनं, ‘‘किं पनेते ‘कुसला’ति वा ‘धम्मा’ति वा एकत्था, उदाहु नानत्था’’ति इदं पुच्छनं सावसेसं. विस्सज्जनस्स पन सावसेसतो वेनेय्यज्झासयवसेन देसनायं वेदितब्बा. अपाटिहीरकं सउत्तरं सप्पाटिहीरकं निरुत्तरं, सेसं विचयहारनिद्देसे सुविञ्ञेय्यमेवाति –

वुत्तोव. संवण्णनासु वुत्तो अत्थो अनाकुलो पाकटो यतिपोतेहि विञ्ञातो, सो सब्बत्थ अम्हेहि न विभत्तोति दट्ठब्बो.

विचयहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो युत्तिहारनिद्देसो’’ति पुच्छितब्बत्ता –

.

‘‘सब्बेसं हारानं, या भूमी यो च गोचरो तेसं.

युत्तायुत्तपरिक्खा, हारो युत्तीति निद्दिट्ठो’’ति. –

गाथा वुत्ता. तत्थ सब्बेसं सोळसन्नं हारानं या भूमि पवत्तनट्ठानभूतं ब्यञ्जनं, यो गोचरो सुत्तत्थो च अत्थि, तेसं भूमिसङ्खातब्यञ्जनगोचरसङ्खातसुत्तत्थानं या युत्तायुत्तपरिक्खा युत्तायुत्तीनं विचारणा संवण्णना कता, सो युत्तिअयुत्तिपरिक्खाविचारणसङ्खातो संवण्णनाविसेसो ‘‘युत्ति हारो’’ति निद्दिट्ठोति अत्थयोजना.

तेसं हारानं भूमिभूतस्स सुत्ते आगतस्स ब्यञ्जनस्स युत्तिभावो दुविधो सभावनिरुत्तिभावो, अधिप्पेतत्थवाचकभावो च. गोचरभूतस्स पन सुत्ते आगतस्स युत्तिभावो सुत्तविनयधम्मताहि अविलोमनं. अयुत्तिभावो वुत्तविपरियायेन गहेतब्बो.

युत्तिहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो पदट्ठानहारनिद्देसो’’ति पुच्छितब्बत्ता –

.

‘‘धम्मं देसेति जिनो, तस्स च धम्मस्स यं पदट्ठानं.

इति याव सब्बधम्मा, एसो हारो पदट्ठानो’’ति. –

गाथा वुत्ता. तत्थ धम्मन्ति यं किञ्चि कुसलादिधम्मं सुत्ते जिनो देसेति, तस्स सुत्ते जिनेन देसितस्स कुसलादिधम्मस्स यञ्च पदट्ठानं निद्धारेतब्बं, तं तं पदट्ठानञ्चाति एवं वुत्तनयेन याव यत्तका सब्बे धम्मा सुत्ते जिनेन देसिता, तत्तकानं सब्बेसं धम्मानं यञ्च पदट्ठानं निद्धारेतब्बं, तस्स च पदट्ठानस्स यञ्च पदट्ठानं निद्धारेतब्बं, तं तं पदट्ठानञ्च, इति एवं वुत्तनयेन याव यत्तका सब्बे पदट्ठानधम्मा निद्धारेतब्बाव, तत्तकानि सब्बानि धम्मपदट्ठानानि यथानुरूपं निद्धारेत्वा येन संवण्णनाविसेसेन कथितानि, एसो संवण्णनाविसेसो ‘‘पदट्ठानो हारो’’ति निद्दिट्ठोति अत्थयोजना.

सुत्ते देसितकुसलधम्मस्स योनिसोमनसिकारसद्धम्मस्सवनसप्पुरिसूपनिस्सयादि पदट्ठानं, सुत्ते देसितअकुसलधम्मस्स अयोनिसोमनसिकारअसद्धम्मस्सवनअसप्पुरिसूपनिस्सयादि पदट्ठानं, अब्याकतस्स धम्मस्स यथारहं कुसलाकुसलाब्याकता पदट्ठानन्तिआदिना निद्धारेतब्बन्ति.

पदट्ठानहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो लक्खणहारनिद्देसो’’ति पुच्छितब्बत्ता –

.

‘‘वुत्तम्हि एकधम्मे, ये धम्मा एकलक्खणा केचि.

वुत्ता भवन्ति सब्बे, सो हारो लक्खणो नामा’’ति. –

गाथा वुत्ता. तत्थ एकधम्मे सुत्ते भगवता वुत्तम्हि, अट्ठकथायं निद्धारिते वा सति तेन धम्मेन ये केचि धम्मा एकलक्खणा भवन्ति, सब्बे ते धम्मा सुत्ते सरूपतो अवुत्तापि समानलक्खणताय संवण्णेतब्बभावेन आनेत्वा येन संवण्णनाविसेसेन वुत्ता भवन्ति, सो संवण्णनाविसेसो ‘‘लक्खणो नाम हारो’’ति निद्दिट्ठोति अत्थयोजना.

एकं समानं लक्खणं एतेसन्ति एकलक्खणा, समानलक्खणा, सहचारिताय वा समानकिच्चताय वा समानहेतुताय वा समानफलताय वा समानारम्मणताय वा अवुत्तापि निद्धारिताति. कथं ? – ‘‘नानत्तकायानानत्तसञ्ञिनो (दी. नि. ३.३४१, ३५७, ३५९; अ. नि. ९.२४), नानत्तसञ्ञानं अमनसिकारा’’तिआदीसु सहचारिताय सञ्ञाय सहगता धम्मा निद्धारिता. ‘‘ददं मित्तानि गन्थती’’तिआदीसु (सं. नि. १.२४६; सु. नि. १८९) समानकिच्चता, पियवचनअत्थचरिया समानत्थतापि निद्धारिता, ‘‘फस्सपच्चया वेदना’’तिआदीसु (म. नि. ३.१२६; सं. नि. २.१; महाव. १; विभ. २२५; उदा. १; नेत्ति. २४) समानहेतुताय सञ्ञादयोपि निद्धारिता, ‘‘अविज्जापच्चया सङ्खारा’’तिआदीसु (म. नि. ३.१२६; सं. नि. २.१; महाव. १; विभ. २२५; उदा. १; नेत्ति. २४) समानफलताय तण्हुपादानादयोपि निद्धारिता, ‘‘रूपं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जती’’तिआदीसु (पट्ठा. १.१.४२४) समानारम्मणताय तंसम्पयुत्ता वेदनादयोपि निद्धारिता, निद्धारेत्वा वत्तब्बाति अत्थोति. वित्थारो विभङ्गवारे (नेत्ति. २३) आगमिस्सति.

लक्खणो हारो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो चतुब्यूहो हारो’’ति पुच्छितब्बत्ता –

.

‘‘नेरुत्तमधिप्पायो , ब्यञ्जनमथ देसनानिदानञ्च;

पुब्बापरानुसन्धी, एसो हारो चतुब्यूहो’’ति. –

गाथा वुत्ता. तत्थ नेरुत्तं सुत्तपदनिब्बचनञ्च बुद्धानं तस्स तस्स सुत्तस्स देसकानं, सावकानं वा अधिप्पायो च अत्थब्यञ्जनेन ब्यञ्जनमुखेन देसनानिदानञ्च पुब्बापरेन अनुसन्धि च एते निरुत्तादयो येन संवण्णनाविसेसेन विभावीयन्ति, एसो संवण्णनाविसेसो ‘‘चतुब्यूहो हारो’’ति निद्दिट्ठो. देसनापवत्तिनिमित्तं देसकस्स अज्झासयादि देसनानिदानं नाम. चतुब्यूहहारस्स बहुविसयत्ता विभङ्गे (नेत्ति. २५ आदयो) लक्खणसम्पत्तिं कत्वा कथयिस्साम.

चतुब्यूहहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो आवट्टहारनिद्देसो’’ति पुच्छितब्बत्ता –

.

‘‘एकम्हि पदट्ठाने, परियेसति सेसकं पदट्ठानं;

आवट्टति पटिपक्खे, आवट्टो नाम सो हारो’’ति. –

गाथा वुत्ता. तत्थ परक्कमधातुआदीनं पदट्ठाने एकम्हि आरम्भधातुआदिके देसनारुळ्हे सति विसभागताय वा सेसकं पदट्ठानं परियेसति , देसनाय सरूपतो अग्गहणेन वा सेसकं पदट्ठानं परियेसति, येन संवण्णनाविसेसेन परियेसित्वा योजेन्तो देसनं पमादादीनं पदट्ठानभूते कोसज्जादिके पटिपक्खे आवट्टति आवट्टापेति, सो संवण्णनाविसेसो ‘‘आवट्टो हारो नामा’’ति निद्दिट्ठोति अत्थयोजना.

‘‘पटिपक्खे’’ति इदं निदस्सनमत्तं, सेसेपि सभागे आवट्टनतो. न हि आरम्भधातुआदिके देसनारुळ्हे सति तप्पटिपक्खे कोसज्जादिकेयेव देसनं आवट्टेति, अथ खो अवसेसवीरियारम्भादिकेपि देसनं आवट्टेतीति.

आवट्टहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो विभत्तिहारनिद्देसो’’ति पुच्छितब्बत्ता –

.

‘‘धम्मञ्च पदट्ठानं, भूमिञ्च विभजते अयं हारो.

साधारणे असाधारणे च नेय्यो विभत्ती’’ति. –

गाथा वुत्ता. तत्थ कुसलादिवसेन अनेकविधं सभावधम्मञ्च दानसीलादिपदट्ठानञ्च ‘‘दस्सनभूमि भावनाभूमी’’ति एवमादिकं भूमिञ्च साधारणे च असाधारणे च येन संवण्णनाविसेसेन विभजते, सो संवण्णनाविसेसो ‘‘विभत्ति हारो’’ति नेय्योति अत्थयोजना.

‘‘इमस्मिं सुत्ते वुत्ता कुसला वासनाभागिया, इमस्मिं सुत्ते वुत्ता कुसला निब्बेधभागिया’’त्यादिना, ‘‘इमस्मिं सुत्ते वुत्ता अकुसला किलेसभागिया’’त्यादिना धम्मञ्च, ‘‘इदं सीलं इमस्स महग्गतविसेसस्स पदट्ठानं, इदं सीलं इदं झानं इमस्स लोकुत्तरस्स पदट्ठान’’न्त्यादिना पदट्ठानञ्च, ‘‘दस्सनपहातब्बस्स पुथुज्जनो भूमि, भावनापहातब्बस्स सोतापन्नादयो भूमि’’त्यादिना भूमिञ्च, ‘‘कामरागब्यापादा पुथुज्जनसोतापन्नानं साधारणा’’त्यादिना साधारणे च, ‘‘कामरागब्यापादा अनागामिअरहन्तानं असाधारणा’’त्यादिना असाधारणे च येन विभजति, सो विभत्ति हारो नामातिआदिना (नेत्ति. ३३-३४) वित्थारेत्वा विभजनाकारो गहेतब्बो.

विभत्तिहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो परिवत्तनहारनिद्देसो’’ति पुच्छितब्बत्ता –

.

‘‘कुसलाकुसले धम्मे, निद्दिट्ठे भाविते पहीने च.

परिवत्तति पटिपक्खे, हारो परिवत्तनो नामा’’ति. –

गाथा वुत्ता. तत्थ सुत्ते भाविते भावितब्बे कुसले अनवज्जधम्मे निद्दिट्ठे कथिते, संवण्णिते वा पहीने पहातब्बे अकुसले सावज्जधम्मे निद्दिट्ठे कथिते, संवण्णिते वा तेसं धम्मानं पटिपक्खे विपरीतधम्मे येन संवण्णनाविसेसेन परिवत्तति परिवत्तेति, सो संवण्णनाविसेसो ‘‘परिवत्तनो हारो नामा’’ति वेदितब्बोति अत्थयोजना.

‘‘सम्मादिट्ठिस्स पुरिसपुग्गलस्स मिच्छादिट्ठि निज्जिण्णा भवती’’तिआदिना च ‘‘यस्स वा पाणातिपाता पटिविरतस्स पाणातिपातो पहीनो’’तिआदिना च ‘‘भुञ्जितब्बा कामा …पे… कामेहि वेरमणी तेसं अधम्मो’’तिआदिना च पटिपक्खे परिवत्तनभावं विभङ्गवारे (नेत्ति. ३५ आदयो) वक्खतीति न वित्थारिता.

परिवत्तनहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो वेवचनहारनिद्देसो’’ति पुच्छितब्बत्ता –

१०.

‘‘वेवचनानि बहूनि तु, सुत्ते वुत्तानि एकधम्मस्स.

यो जानाति सुत्तविदू, वेवचनो नाम सो हारो’’ति. –

गाथा वुत्ता. तत्थ एकधम्मस्स पदत्थस्स सुत्ते वुत्तानि तु वुत्तानि एव, बहूनि तु बहूनि एव वेवचनानि येन संवण्णनाविसेसेन यो सुत्तविदू जानाति, जानित्वा एकस्मिंयेव पदत्थे योजेति, तस्स सुत्तविदुनो सो संवण्णनाविसेसो ‘‘वेवचनो नाम हारो’’ति निद्दिट्ठोति अत्थयोजना.

एत्थ च यो सो-सद्दा असमानत्था च होन्तीति ‘‘यो सुत्तविदू’’ति वत्वा ‘‘सो संवण्णनाविसेसो’’ति वुत्तन्ति. ‘‘भगवा’’ति पदस्स एकस्मिंयेव अत्थे भगवति ‘‘अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा, फलनिप्फत्तिगतो वेसारज्जप्पत्तो अधिगतपटिसम्भिदो चतुयोगविप्पहीनो अगतिगमनवीतिवत्तो उद्धटसल्लो निरुळ्हवणो मद्दितकण्टको निब्बापितपरियुट्ठानो बन्धनातीतो गन्थविनिवेठनो अज्झासयवीतिवत्तो भिन्नन्धकारो चक्खुमा लोकधम्मसमतिक्कन्तो अनुरोधविरोधविप्पयुत्तो इट्ठानिट्ठेसु धम्मेसु असङ्खेपगतो बन्धनातिवत्तो ठपितसङ्गामो अभिक्कन्ततरो उक्काधरो आलोककरो पज्जोतकरो तमोनुदो रणञ्जहो अपरिमाणवण्णो अप्पमेय्यवण्णो असङ्खेय्यवण्णो आभङ्करो पभङ्करो धम्मोभासपज्जोतकरो’’ति (नेत्ति. ३८) एवमादीनि बहूनि वेवचनानि योजितानि. वित्थारो विभङ्गवारे (नेत्ति. ३७ आदयो) आगमिस्सति.

वेवचनहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो पञ्ञत्तिहारनिद्देसो’’ति पुच्छितब्बत्ता –

११.

‘‘एकं भगवा धम्मं, पञ्ञत्तीहि विविधाहि देसेति.

सो आकारो ञेय्यो, पञ्ञत्ती नाम सो हारो’’ति. –

गाथा वुत्ता. तत्थ भगवा एकं खन्धादिधम्मं विविधाहि निक्खेपप्पभवपञ्ञत्तादीहि पञ्ञत्तीहि येन पञ्ञापेतब्बाकारेन देसेति, सो पञ्ञापेतब्बाकारो येन संवण्णनाविसेसेन विभावितो, सो संवण्णनाविसेसो ‘‘पञ्ञत्ति हारो नामा’’ति ञेय्योति अत्थयोजना.

तत्थ विविधाहि पञ्ञत्तीहि निक्खेपपञ्ञत्तिपभवपञ्ञत्तिपरिञ्ञापञ्ञत्तिपहानपञ्ञत्ति- भावनापञ्ञत्तिसच्छिकिरियापञ्ञत्तिनिरोधपञ्ञत्तिनिब्बिदापञ्ञत्तीति एवमादिपञ्ञत्तीहि एकपदत्थस्सेव पञ्ञापेतब्बाकारविभावनालक्खणो संवण्णनाविसेसो पञ्ञत्ति हारो नामाति.

तत्थ ‘‘इदं दुक्ख’’न्ति अयं पञ्ञत्ति पञ्चन्नं खन्धानं, छन्नं धातूनं, अट्ठारसन्नं धातूनं, द्वादसन्नं आयतनानं, दसन्नं इन्द्रियानं निक्खेपपञ्ञत्ति.

‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी, अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरुळ्हं. यत्थ पतिट्ठितं विञ्ञाणं विरुळ्हं, अत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ अत्थि नामरूपस्स अवक्कन्ति, अत्थि तत्थ सङ्खारानं वुद्धी’’ति (सं. नि. २.६४; कथा. २९६) एवमादि पभवपञ्ञत्ति दुक्खस्स च समुदयस्स चाति.

‘‘कबळीकारे चे, भिक्खवे, आहारे नत्थि रागो, नत्थि नन्दी, नत्थि तण्हा’’ति (सं. नि. २.६४; कथा. २९६) एवमादि परिञ्ञापञ्ञत्ति दुक्खस्स, ‘‘पहानपञ्ञत्ति समुदयस्स, भावनापञ्ञत्ति मग्गस्स, सच्छिकिरियापञ्ञत्ति निरोधस्सा’’ति च ‘‘निक्खेपपञ्ञत्ति सुतमयिया पञ्ञाय, सच्छिकिरियापञ्ञत्ति अनञ्ञातञ्ञस्सामीतिन्द्रियस्स, पवत्तनापञ्ञत्ति धम्मचक्कस्सा’’ति एवमादिवित्थारो विभङ्गे (नेत्ति. ३९ आदयो) आगमिस्सतीति.

पण्णत्तिहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो ओतरणहारनिद्देसो’’ति पुच्छितब्बत्ता –

१२.

‘‘यो च पटिच्चुप्पादो, इन्द्रियखन्धा च धातुआयतना.

एतेहि ओतरति यो, ओतरणो नाम सो हारो’’ति. –

गाथा वुत्ता. तत्थ यो पटिच्चसमुप्पादो च ये इन्द्रियखन्धा च यानि धातुआयतनानि च येन संवण्णनाविसेसेन निद्धारितानि, एतेहि पटिच्चसमुप्पादादिन्द्रियखन्धधातायतनेहि, सुत्ते आगतपदत्थमुखेन निद्धारियमानेहि च यो संवण्णनाविसेसो ओतरति ओगाहति पटिच्चसमुप्पादादिके तत्थ वाचकवसेन, तत्थ ञापकवसेन वा अनुपविसति, सो संवण्णनाविसेसो ओतरणो हारो नामाति अत्थयोजना.

तत्थ इन्द्रियखन्धाति इन्द्रियानि च खन्धा चाति इन्द्रियखन्धा. धातुआयतनाति धातुयो च आयतनानि च धातुआयतना. कथं ओतरणो? ‘‘उद्धं अधो सब्बधि विप्पमुत्तो’’तिआदि (नेत्ति. ४२) पाठो.

उद्धन्ति रूपधातु च अरूपधातु च. अधोति कामधातु. सब्बधि विप्पमुत्तोति तेधातुके अयं असेक्खाविमुत्ति. तानियेव असेक्खानि पञ्चिन्द्रियानि, अयं इन्द्रियेहि ओतरणा.

तानियेव असेक्खानि पञ्चिन्द्रियानि विज्जा, विज्जुप्पादा अविज्जानिरोधो…पे… दुक्खक्खन्धस्स निरोधो होति, अयं पटिच्चसमुप्पादेहि ओतरणा.

तानियेव असेक्खानि पञ्चिन्द्रियानि तीहि खन्धेहि सङ्गहितानि सीलक्खन्धेन समाधिक्खन्धेन पञ्ञाक्खन्धेन, अयं खन्धेहि ओतरणा.

तानियेव असेक्खानि पञ्चिन्द्रियानि सङ्खारपरियापन्नानि ये सङ्खारा अनासवा, नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता, अयं धातूहि ओतरणा.

सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं, नो च भवङ्गं, अयं आयतनेहि ओतरणाति एवमादीहि विभङ्गे (नेत्ति. ४२ आदयो) आगमिस्सतीति.

ओतरणहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो सोधनहारनिद्देसो’’ति पुच्छितब्बत्ता –

१३.

‘‘विस्सज्जितम्हि पञ्हे, गाथायं पुच्छिता यमारब्भ.

सुद्धासुद्धपरिक्खा, हारो सो सोधनो नामा’’ति. –

गाथा वुत्ता. तत्थ तिस्सं गाथायं आरुळ्हे पञ्हे ञातुमिच्छिते अत्थे भगवता विस्सज्जनगाथायं विस्सज्जितम्हि यं सुत्तत्थं आरब्भ अधिकिच्च सा गाथा पुच्छिता पुच्छनत्थाय ठपिता, तस्स सुत्तत्थस्स येन संवण्णनाविसेसेन सुद्धासुद्धपरिक्खा विचारणा भवे, सो संवण्णनाविसेसो सोधनो हारो नामाति अत्थयोजना.

कथं? ‘‘अविज्जाय निवुतो लोको’’ति पदं सोधितं, आरम्भो न सोधितो. ‘‘विविच्छा पमादा नप्पकासती’’ति पदं सोधितं, आरम्भो न सोधितो. ‘‘जप्पाभिलेपनं ब्रूमी’’ति पदं सोधितं, आरम्भो न सोधितो. ‘‘दुक्खमस्स महब्भय’’न्ति पदञ्च सोधितं, आरम्भो च सोधितोति. एवं पदादीनं सोधितासोधितभावविचारो हारो सोधनो नाम. वित्थारतो पन विभङ्गे (नेत्ति. ४५ आदयो) आगमिस्सतीति.

सोधनहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो अधिट्ठानहारनिद्देसो’’ति पुच्छितब्बत्ता –

१४.

‘‘एकत्तताय धम्मा, येपि च वेमत्तताय निद्दिट्ठा.

ते न विकप्पयितब्बा, एसो हारो अधिट्ठानो’’ति. –

गाथा वुत्ता. तत्थ ये दुक्खसच्चादयो धम्मा एकत्तताय सामञ्ञेनपि च वेमत्तताय विसेसेनपि निद्दिट्ठा, येन संवण्णनाविसेसेन निद्दिट्ठा दुक्खसच्चादयो धम्मा न विकप्पयितब्बा सामञ्ञविसेसकप्पनाय वोहारभावेन अनवट्ठानतो, कालदिसाविसेसादीनं विय अपेक्खासिद्धितो च, एसो संवण्णनाविसेसो अधिट्ठानो हारोति अत्थयोजना.

तत्थ एकत्ततायाति एकस्स समानस्स भावो एकत्तं, एकत्तमेव एकत्तता, ताय. एकसद्दो चेत्थ समानत्थवाचको, न सङ्ख्यावाचकोति. वेमत्ततायाति विसिट्ठा मत्ता विमत्ता, विमत्ता एव वेमत्तं, वेमत्तस्स भावो वेमत्तता, ताय. यथा हि ‘‘अज्ज स्वे’’ति वुच्चमाना कालविसेसा अनवट्ठिता भवन्ति, ‘‘पुरिमा दिसा, पच्छिमा दिसा’’ति वुच्चमाना दिसाविसेसा, एवं सामञ्ञविसेसा च अत्थस्स सभावाति. तथा हि ‘‘इदं दुक्ख’’न्ति वुच्चमानं जातिआदिं अपेक्खाय सामञ्ञं समानम्पि सच्चापेक्खाय विसेसो होति. एस नयो समुदयसच्चादीसुपीति. ‘‘दुक्ख’’न्ति एकत्तता. ‘‘जाति दुक्खा, जरा दुक्खा, मरणं दुक्ख’’न्ति एवमादि वेमत्तता. ‘‘दुक्खसमुदयो’’ति एकत्तता, ‘‘तण्हा पोनोभविका नन्दीरागसहगता’’ति एवमादि वेमत्तताति एवमादि वित्थारो विभङ्गे (नेत्ति. ४६ आदयो) आगमिस्सतीति.

अधिट्ठानहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो परिक्खारहारनिद्देसो’’ति पुच्छितब्बत्ता –

१५.

‘‘ये धम्मा यं धम्मं, जनयन्तिप्पच्चया परम्परतो.

हेतुमवकड्ढयित्वा, एसो हारो परिक्खारो’’ति. –

गाथा वुत्ता. तत्थ अविज्जादिका ये पच्चयधम्मा सङ्खारादिकं यं फलधम्मं पच्चया सहजातपच्चयेन परम्परतो परम्परपच्चयभावेन जनयन्ति, तस्स सङ्खारादिफलस्स पच्चयं परिक्खारभूतं पुरिमुप्पन्नं अविज्जादिकं असाधारणं जनकं हेतुं, अयोनिसोमनसिकारादिकं साधारणं पच्चयहेतुञ्च अवकड्ढयित्वा सुत्ततो निद्धारेत्वा यो संवण्णनाविसेसो परिक्खारसंवण्णनाभावेन पवत्तो, एसो संवण्णनाविसेसो परिक्खारो हारो नामाति अत्थयोजना. अविज्जादयो हि अविज्जादीनं असाधारणहेतू भवन्ति, अयोनिसोमनसिकारादयो साधारणपच्चया. तेनाह – ‘‘असाधारणलक्खणो हेतु, साधारणलक्खणो पच्चयो’’ति, ‘‘अविज्जा अविज्जाय हेतु, अयोनिसोमनसिकारो पच्चयो’’तिआदिकं (नेत्ति. ४९) विभङ्गवचनञ्च.

परिक्खारहारनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो समारोपनहारनिद्देसो’’ति पुच्छितब्बत्ता –

१६.

‘‘ये धम्मा यंमूला, ये चेकत्था पकासिता मुनिना.

ते समारोपयितब्बा, एस समारोपनो हारो’’ति. –

गाथा वुत्ता. तत्थ ये सीलादयो धम्मा यंमूला येसं समाधिआदीनं मूला, ते सीलादयो धम्मा तेसं समाधिआदीनं पदट्ठानभावेन संवण्णनाविसेसेन समारोपयितब्बा, ये च रागविरागचेतोविमुत्तिसेक्खफलकामधातुसमतिक्कमनादिसद्दा अनागामिफलत्थताय एकत्था समानत्थाति बुद्धमुनिना पकासिता, ते राग…पे… तिक्कमनादिसद्दा अञ्ञमञ्ञवेवचनभावेन समारोपयितब्बा, एसो संवण्णनाविसेसो समारोपनो हारो नामाति अत्थयोजना.

एत्थ च सीलादिक्खन्धत्तयस्स परियायन्तरविभावनापारिपूरी कथिता, भावनापारिपूरी च पहातब्बस्स पहानेन होतीति भावनासमारोपनपहानसमारोपनापि दस्सिताति चतुब्बिधो समारोपनो पदट्ठानसमारोपनो, वेवचनसमारोपनो, भावनासमारोपनो, पहानसमारोपनोति.

तत्थ कायिकसुचरितं, वाचसिकसुचरितञ्च सीलक्खन्धो, मनोसुचरिते अनभिज्झा, अब्यापादो च समाधिक्खन्धो, सम्मादिट्ठि पञ्ञाक्खन्धो. सीलक्खन्धो समाधिक्खन्धस्स पदट्ठानं, समाधिक्खन्धो पञ्ञाक्खन्धस्स पदट्ठानं. सीलक्खन्धो, समाधिक्खन्धो च समथस्स पदट्ठानं, पञ्ञाक्खन्धो विपस्सनाय पदट्ठानं. समथो रागविरागचेतोविमुत्तिया पदट्ठानं, विपस्सना अविज्जाविरागपञ्ञाविमुत्तिया पदट्ठानन्ति एवमादि पदट्ठानसमारोपनो. रागविरागा चेतोविमुत्ति सेक्खफलं, अविज्जाविरागा पञ्ञाविमुत्ति असेक्खफलं, इदं वेवचनं. रागविरागा चेतोविमुत्ति अनागामिफलं, अविज्जाविरागा पञ्ञाविमुत्ति अग्गफलं अरहत्तं, इदं वेवचनं. रागविरागा चेतोविमुत्ति कामधातुसमतिक्कमनं, अविज्जाविरागा चेतोविमुत्ति तेधातुसमतिक्कमनं, इदं वेवचनं. पञ्ञिन्द्रियं, पञ्ञाबलं, अधिपञ्ञासिक्खा, पञ्ञाक्खन्धोति एवमादि वेवचनन्ति एवमादि वेवचनसमारोपनो. काये कायानुपस्सिनो विहरतो चत्तारो सतिपट्ठाना भावनापारिपूरिं गच्छन्ति, चतूसु सतिपट्ठानेसु भावियमानेसु चत्तारो सम्मप्पधाना भावनापारिपूरिं गच्छन्ति, चतूसु सम्मप्पधानेसु भावियमानेसु चत्तारो इद्धिपादा भावनापारिपूरिं गच्छन्तीति एवमादि भावनासमारोपनो. काये कायानुपस्सी विहरन्तो असुभे ‘‘सुभ’’न्ति विपल्लासं पजहति, कबळीकारो चस्स आहारो परिञ्ञं गच्छति, कामुपादानेन च अनुपादानो भवति, कामयोगेन च विसंयुत्तो भवति, अभिज्झाकायगन्थेन च विप्पयुज्जति, कामासवेन च अनासवो भवति, कामोघञ्च उत्तिण्णो भवति, रागसल्लेन च विसल्लो भवति, रूपूपिका चस्स विञ्ञाणट्ठिति परिञ्ञं गच्छति , रूपधातुयं चस्स रागो पहीनो भवति, न च छन्दागतिं गच्छति, वेदनासूति एवमादि पहानसमारोपनोति एवमादि समारोपनो हारो नियुत्तोति.

इति सत्तिबलानुरूपा रचिता.

सोळसहारनिद्देसविभावना निट्ठिता.

नयनिद्देसविभावना

१७. हारनिद्देसा निद्दिट्ठा, अम्हेहि च ञाता, ‘‘कतमे नयनिद्देसा’’ति पुच्छितब्बत्ता ‘‘तण्हञ्चा’’तिआदि वुत्तं. अथ वा एवं उद्देसक्कमेनेव हारे निद्दिसित्वा इदानि नये निद्दिसितुं ‘‘तण्हञ्चा’’तिआदि वुत्तं. तत्थ यो संवण्णनाविसेसो सुत्ते आगतं तण्हञ्च अविज्जञ्च अत्थतो निद्धारणवसेन गहितं तण्हञ्च अविज्जञ्च संकिलेसपक्खं नेति, सुत्ते आगतेन समथेन, सुत्ते आगताय विपस्सनाय अत्थतो निद्धारणवसेन वा गहितेन समथेन, गहिताय विपस्सनाय वोदानपक्खं नेति, नयन्तो च सच्चेहि योजेत्वा नेति, अयं संवण्णनाविसेसो सो नन्दियावट्टो नयो नामाति अत्थयोजना.

एत्थ च अत्थनयस्स भूमि, संवण्णना च गाथायं ‘‘नयो’’ति वुत्ता, तस्मा ‘‘संवण्णनाविसेसो’’ति वुत्तं. न हि अत्थनयो संवण्णना, चतुसच्चपटिवेधस्स अनुरूपो पुब्बभागे अनुगाहणनयो अत्थनयोव. तस्स पन अत्थनयस्स या संवण्णना उग्घटितञ्ञुआदीनं वसेन तण्हादिमुखेन नयभूमिरचना पवत्ता, तस्स संवण्णनाव नयवोहारो कतोति वित्थारतो हारसम्पाते (नेत्ति. ७८-७९) आगमिस्सति.

नन्दियावट्टनयनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो तिपुक्खलनयनिद्देसो’’ति पुच्छितब्बत्ता –

१८.

‘‘यो अकुसले समूलेहि, नेति कुसले च कुसलमूलेहि.

भूतं तथं अवितथं, तिपुक्खलं तं नयं आहू’’ति. –

गाथा वुत्ता. तत्थ यो संवण्णनाविसेसो अकुसले समूलेहि अत्तनो अकुसलस्स तीहि लोभादीहि मूलेहि संकिलेसपक्खं नेति, कुसले च कुसलमूलेहि तीहि अलोभादीहि वोदानपक्खं नेति, नयन्तो च भूतं कुसलाकुसलं नेति, न अभूतं मायामरीचिआदयो विय, तथं कुसलाकुसलं नेति, न घटादयो विय सम्मुतिसच्चमत्तं, अवितथं कुसलाकुसलं नेति, न वितथं. कुसलाकुसलानं सभावतो विज्जमानत्ता भूता परमत्थसच्चत्ता तथा, अकुसलस्स इट्ठविपाकताभावतो, कुसलस्स च अनिट्ठविपाकताभावतो विपाके सति अविसंवादकत्ता अवितथा भवन्ति, कुसलाकुसला हि एतेसं तिण्णं ‘‘भूतं, तथं, अवितथ’’न्ति पदानं कुसलाकुसलविसेसनता दट्ठब्बा.

अथ वा अकुसलमूलेहि अकुसलानि, कुसलमूलेहि च कुसलानि नयन्तो अयं नयो भूतं तथं अवितथं नेति चत्तारि सच्चानि निद्धारेत्वा योजेति. दुक्खादीनि हि बाधकादिभावतो अञ्ञथाभावाभावेन भूतानि, सच्चसभावत्ता तथानि, अविसंवादनतो अवितथानि. वुत्तञ्हेतं भगवता – ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानी’’ति सं. नि. ५.१०९०; पटि. म. २.८). अकुसलादिसुत्तत्थस्स चतुसच्चयोजनमुखेन नयनलक्खणं तं संवण्णनाविसेसं तिपुक्खलं नयन्ति आहूति अत्थयोजना.

तत्थ तीहि हेतूहि पुक्खलो सोभनोति तिपुक्खलो अकुसलादिको अत्थनयो संवण्णनाविसेसोति ठानूपचारतो तिपुक्खलनयो नामाति. वित्थारो पन हारसम्पाते (नेत्ति. ८७-८८) आगमिस्सति.

तिपुक्खलनयनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो सीहविक्कीळितनयनिद्देसो’’ति पुच्छितब्बत्ता –

१९.

‘‘यो नेति विपल्लासेहि, किलेसे इन्द्रियेहि सद्धम्मे.

एतं नयं नयविदू, सीहविक्कीळितं आहू’’ति. –

गाथा वुत्ता. तत्थ यो संवण्णनाविसेसो सुत्ते वुत्तेहि विपल्लासेहि किलेसे संकिलेसपक्खं नेति, सुत्ते वुत्तेहि इन्द्रियेहि सद्धम्मे वोदानपक्खं नेति, एतं संवण्णनाविसेसं नयविदू सद्धम्मनयकोविदा, अत्थनयकुसला एव वा सीहविक्कीळितं नयन्ति आहूति अत्थयोजना.

तत्थ विपल्लासेहीति असुभे सुभं, दुक्खे सुखं, अनिच्चे निच्चं, अनत्तनि अत्ताति चतूहि विपल्लासेहि. इन्द्रियेहीति सद्धादीहि इन्द्रियेहि. सद्धम्मेति पटिपत्तिपटिवेधसद्धम्मे. सेसमेत्थ वुत्तनयमेव. वित्थारो पन हारसम्पाते (नेत्ति. ८६-८७) आगमिस्सतीति.

सीहविक्कीळितनयनिद्देसो निद्दिट्ठो, अम्हेहि च ञातो, ‘‘कतमो दिसालोचननयनिद्देसो’’ति पुच्छितब्बत्ता –

२०.

‘‘वेय्याकरणेसु हि ये, कुसलाकुसला तहिं तहिं वुत्ता.

मनसा वोलोकयते, तं खु दिसालोचनं आहू’’ति. –

गाथा वुत्ता. ‘‘सीहलोचनं आहू’’ति पाठो लिखितो, सो पन न थेरस्स पाठोति दट्ठब्बो भिन्नलक्खणत्ता. तत्थ तहिं तहिं वेय्याकरणेसु ये कुसलाकुसला नयस्स दिसाभूता धम्मा वुत्ता, ते कुसलाकुसले नयस्स दिसाभूतधम्मे अबहि अब्भन्तरं चित्ते एव यं ओलोकनं करोति, तं ओलोकनं खु ओलोकनं एव दिसालोचनन्ति आहूति अत्थयोजना.

तत्थ वेय्याकरणेसूति तस्स तस्स अत्थनयस्स योजनत्थं कतेसु सुत्तस्स अत्थविस्सज्जनेसु. कुसलाति वोदानिया. अकुसलाति संकिलेसिका. वुत्ताति सुत्ततो निद्धारेत्वा कथिता. ओलोकयतेति ते कुसलादिधम्मे चित्तेनेव ‘‘अयं पठमा दिसा, अयं दुतिया दिसा’’तिआदिना तस्स तस्स नयस्स दिसाभावेन उपपरिक्खति, विचारेतीति अत्थो. खूति अवधारणत्थे निपातो, तेन दिसालोचननयो कोचि अत्थविसेसो न होतीति दस्सेतीति.

२१. दिसालोचननयनिद्देसो निद्दिट्ठो. अम्हेहि च ञातो. ‘‘कतमो अङ्कुसनयनिद्देसो’’ति पुच्छितब्बत्ता ‘‘ओलोकेत्वा’’तिआदिगाथा वुत्ता. तत्थ तंतंनयदिसाभूते सब्बे कुसलाकुसले दिसालोचनेन ओलोकेत्वा उक्खिपिय सुत्ततो उद्धरित्वा यं समानेति यं समानयनं करोति, अयं समानयनसङ्खातो नयो अङ्कुसो नयो नामाति अत्थयोजना.

एत्थ च अङ्कुसो नाम हत्थीनं इच्छितट्ठानं आनयनकारणभूतो वजिरादिमयो तिक्खग्गो उजुवङ्कभूतो दब्बसम्भारविसेसो, अयम्पि नयो अङ्कुसो वियाति अत्थेन अङ्कुसो. एतेन हि नयेन इच्छितं सुत्तत्थं नयतीति. मुख्यतो पन अङ्के विज्झनट्ठाने उद्धटो असति अन्तो पविसतीति अङ्कुसो. अङ्कसद्दूपपदउपुब्बअसधातु अपच्चयोति. अयम्पि नयो कोचिपि अत्थविसेसो न होतीति.

सोळस हारनिद्देसा चेव पञ्च नयनिद्देसा च आचरियेन निद्दिट्ठा. अम्हेहि च ञाता, ‘‘संवण्णेतब्बसुत्ते किं सोळस हारा पठमं योजेतब्बा, उदाहु नया’’ति पुच्छितब्बत्ता –

२२.

‘‘सोळस हारा पठमं, दिसालोचनतो दिसा विलोकेत्वा.

सङ्खिपिय अङ्कुसेन हि, नयेहि तिहि निद्दिसे सुत्त’’न्ति. –

गाथमाह. अट्ठकथायं पन ‘‘एवं हारे, नये च निद्दिसित्वा इदानि नेसं योजनक्कमं दस्सेन्तो ‘सोळस हारा पठम’न्तिआदिमाहा’’ति (नेत्ति. अट्ठ. २२) वुत्तं. तत्थ सोळस हारा ब्यञ्जनपरियेट्ठिभावतो संवण्णेतब्बसुत्ते संवण्णनाभावेन पठमं योजेतब्बा, योजेन्तेन निद्दिट्ठा हारानुक्कमेनेव योजेतब्बा, न उप्पटिपाटिया. हारसंवण्णनानुक्कमेन संवण्णेतब्बं पठमं संवण्णेत्वा पच्छा दिसालोचनेन ओलोकेत्वा अङ्कुसनयेन नेत्वा तीहि अत्थनयेहि निद्दिसेति अधिप्पायो.

इति सत्तिबलानुरूपा रचिता

नयनिद्देसविभावना निट्ठिता.

द्वादसपदविभावना

नेत्तिविसयं सासनवरसङ्खातं संवण्णेतब्बसुत्तं येसं ब्यञ्जनपदानं, अत्थपदानञ्च वसेन ‘‘द्वादस पदानि सुत्त’’न्ति सङ्गहवारे वुत्तं, ‘‘कतमानि तानी’’ति पुच्छितब्बत्ता सरूपतो निद्दिसितुं –

२३.

‘‘अक्खरं पदं ब्यञ्जनं, निरुत्ति तथेव निद्देसो.

आकारछट्ठवचनं, एत्ताव ब्यञ्जनं सब्बं.

२४.

सङ्कासना पकासना, विवरणा विभजनुत्तानीकम्मपञ्ञत्ति.

एतेहि छहि पदेहि, अत्थो कम्मञ्च निद्दिट्ठ’’न्ति. –

गाथाद्वयं वुत्तं. अट्ठकथायं पन ‘‘इदानि येसं ब्यञ्जनपदानं, अत्थपदानञ्च वसेन ‘द्वादस पदानि ‘सुत्त’न्ति वुत्तं, तानि पदानि निद्दिसितुं ‘अक्खरपद’न्तिआदिमाहा’’ति (नेत्ति. अट्ठ. २३) वुत्तं.

तत्थ केनट्ठेन अक्खरन्ति? अक्खरट्ठेन असञ्चरणट्ठेन. अकारादिवण्णो हि अकारादितो इकारादिपरियायं नक्खरति, न सञ्चरति, न सङ्कमति. तेनाह अट्ठकथायं ‘‘अपरियोसिते पदे वण्णो अक्खरं परियायवसेन अक्खरणतो असञ्चरणतो’’ति (नेत्ति. अट्ठ. २३). अपरियोसिते पदेति च विभत्यन्तभावं अप्पत्ते द्वितिचतुक्खरवन्तेसु पदेसु एकद्वितिक्खरमत्तेयेव अक्खरं नाम, परियोसिते पदंयेव, न अक्खरन्ति अधिप्पायो. पदं पन पवेसनतो अत्थवसेन परियायं सञ्चरन्तं विय होति, न एवं अकारादिवण्णो अवेवचनत्ता. ‘‘मा एवं मञ्ञसी’’तिआदीसु वा एकक्खरपदा मा-कारादि अक्खरं नाम, विभत्यन्तं पदं पन पदमेव होति.

पज्जति अत्थो एतेनाति पदं. तं नामाख्यातोपसग्गनिपातप्पभेदेन चतुब्बिधं. तत्थ दब्बपधानं ‘‘फस्सो वेदना चित्त’’न्ति एवमादिकं नामपदं. तत्थ हि दब्बमाविभूतरूपं, किरिया अनाविभूतरूपा. किरियापधानं ‘‘फुसति वेदयति विजानाती’’ति एवमादिकं आख्यातपदं नाम. तत्थ हि फुसनादिकिरिया आविभूतरूपा, दब्बमनाविभूतरूपं. किरियाविसेसबोधहेतुभूतं प-उप-इतिएवमादिकं उपसग्गपदं नाम. ‘‘चिरप्पवासिं (ध. प. २१९) उपवुत्थ’’न्ति (अ. नि. ३.७१; सु. नि. ४०५) एवमादीसु हि प-उपादिसद्दा वसनादिकिरियाय वियोगादिविसिट्ठतं दीपेन्ति. वचनत्थो पन नामपदआख्यातपदद्वयं उपगन्त्वा तस्स पदद्वयस्स अत्थं सज्जन्तीति उपसग्गाति दट्ठब्बो. किरियाय चेव दब्बस्स च सरूपविसेसपकासनहेतुभूतं ‘‘एवं, इती’’ति एवमादिकं निपातपदं अस्सपि संवण्णनायपि इच्छितत्ता, अक्खरेन पन कथं गहितोति चे? अक्खरेहि सुय्यमानेहि सुणन्तानं विसेसविधानस्स कतत्ता पदपरियोसाने पदत्थसम्पटिपत्ति होति. तस्मा अक्खरेनपि अत्थाकारो गहितोवाति वेदितब्बो. तेन वुत्तं – ‘‘अक्खरेहि सङ्कासेति, पदेहि पकासेति, अक्खरेहि च पदेहि च उग्घटेती’’ति (नेत्ति. ९) च.

विवरणा वित्थारणा. विभजना च उत्तानीकम्मञ्च पञ्ञत्ति च विभजनुत्तानीकम्मपञ्ञत्तीति समाहारे अयं द्वन्दसमासो. तत्थ विभागकरणं विभजनं नाम. ब्यञ्जनाकारेहि यो अत्थाकारो निद्दिसियमानो, सो अत्थाकारो विवरणविभजनाति द्वीहि अत्थपदेहि निद्दिसितो. पाकटकरणं उत्तानीकम्मं नाम. पकारेहि ञापनं पञ्ञत्ति. निरुत्तिनिद्देससङ्खातेहि ब्यञ्जनपदेहि पकासियमानो यो अत्थाकारो अत्थि, सो अत्थाकारो उत्तानीकम्मपञ्ञत्तीहि पटिनिद्दिसितो. एतेहि सङ्कासनादीहि छहि अत्थपदेहि अत्थो सुत्तत्थो गहितो, कम्मञ्च उग्घटनादिकम्मञ्च निद्दिट्ठन्ति अत्थो. येन सुत्तत्थेन उग्घटितञ्ञुनो चित्तसन्तानस्स सम्बोधनकिरियासङ्खातस्स उग्घटनकम्मस्स निब्बत्ति भवे, सो सुत्तत्थो सङ्कासनापकासनाकारो होति. येन सुत्तत्थेन विपञ्चितञ्ञुनो चित्तसन्तानस्स बोधनकिरियासङ्खातस्स विपञ्चनकम्मस्स निब्बत्ति, सो सुत्तत्थो विवरणाविभजनाकारो होति. येन सुत्तत्थेन नेय्यस्स चित्तसन्तानस्स पबोधनकिरियासङ्खातस्स नयकम्मस्स निब्बत्ति, सो सुत्तत्थो उत्तानीकम्मपञ्ञत्ताकारो होतीति दट्ठब्बो. तेनाह अट्ठकथाचरियो ‘‘सुत्तत्थेन हि देसनाय पवत्तियमानेन उग्घटितञ्ञुआदिवेनेय्यानं चित्तसन्तानस्स पबोधनकिरियानिब्बत्ति, सो च सुत्तत्थो सङ्कासनादिआकारो’’ति (नेत्ति. अट्ठ. २४).

‘‘यथावुत्तेहि तीहि अत्थनयेहि चेव छहि अत्थपदेहि अयुत्तोपि अत्थो किं कोचि अत्थि, उदाहु सब्बो अत्थो युत्तो एवा’’ति पुच्छितब्बत्ता –

२५.

‘‘तीणि च नया अनूना, अत्थस्स च छप्पदानि गणितानि.

नवहि पदेहि भगवतो, वचनस्सत्थो समायुत्तो’’ति. –

गाथमाह. तत्थ तीणीति लिङ्गविपल्लासनिद्देसो, तयोति पन पकतिलिङ्गनिद्देसो वत्तब्बो. गणिता अनूना तयो अत्थस्स नया च गणितानि अनूनानि छ अत्थस्स पदानि च निद्दिट्ठानि, निद्दिट्ठेहि च अत्थपदेहि भगवतो वचनस्स सब्बो अत्थो समायुत्तोव अयुत्तो कोचि अत्थो नत्थीति योजना कातब्बा. अत्थस्साति सुत्तत्थस्स. नयाति नेत्तिअत्थनया. पदानीति नेत्तिअत्थपदानि.

२६. ये हारादयो निद्दिट्ठा, ते हारादयो सम्पिण्डेत्वा नेत्तिप्पकरणस्स पदत्थे सुखग्गहणत्थं गणनवसेन परिच्छिन्दित्वा दस्सेन्तो ‘‘अत्थस्सा’’तिआदिमाह. तत्थ अत्थस्स समूहस्स अवयवभूतानि नवभेदानि अत्थपदानि सुत्तब्यञ्जनस्स अत्थस्स परियेट्ठिसङ्खाताय संवण्णनाय गणनतो चतुवीसति ब्यञ्जनपदानि होन्ति, अत्थपदब्यञ्जनपदभूतं उभयं सङ्खेपयतो सम्पिण्डयतो तेत्तिंसा तेत्तिंसविधा एत्तिका तेत्तिंसविधाव नेत्तीति योजना.

तत्थ नवप्पदानीति तयो अत्थनया, छ अत्थपदानि च. चतुब्बीसाति सोळस हारा, छ ब्यञ्जनपदानि, द्वे दिसालोचननयअङ्कुसनया चाति एवं तेत्तिंसविधा च नेत्ति नाम, इतो विनिमुत्तो अञ्ञो कोचि नेत्तिपदत्थो नत्थीति अत्थो दट्ठब्बो.

‘‘एवं तेत्तिंसपदत्थाय नेत्तिया हारनयानं कतमो देसनाहारविचयहारो’’तिआदि देसनाक्कमेनेव सिद्धो, एवं सिद्धे सतिपि ‘‘सोळस हारा पठम’’न्ति आरम्भो ‘‘सब्बेपिमे हारा चेव नया च इमिना दस्सितक्कमेनेव संवण्णेतब्बेसु सुत्तेसु संवण्णनावसेन योजेतब्बा, न उप्पटिपाटिया’’ति इममत्थं दीपेति. दीपनवचनसवनानुसारेन ञापेति, तस्मा एवं कमो दस्सितो, अस्सादादीनवनिस्सरणानि धम्मदेसनाय निस्सयानि, फलञ्च धम्मदेसनाय फलं, उपायो च धम्मदेसनाय उपायो, आणत्ति च धम्मदेसनाय सरीरं. देसनाहारस्स तासं अस्सादादीनवनिस्सरणफलुपायाणत्तीनं विभावनसभावत्ता.

निद्धारणेन विनापि पकतिया सब्बसंवण्णेतब्बसुत्तेसु अनरूपाति सुविञ्ञेय्यत्ता, संवण्णनाविसेसानं विचयहारादीनं निस्सयभावतो च पठमं देसनाहारो दस्सितो.

पदपुच्छाविस्सज्जनापुच्छापदानुगीतीहि सद्धिं देसनाहारपदत्थानं अस्सादादीनं पविचयभावतो देसनाहारानन्तरं विचयो हारो.

विचयहारेन पविचितानं अत्थानं युत्तायुत्तिविचारणभावतो विचयहारानन्तरं युत्ति हारो.

पदट्ठानहारस्स युत्तायुत्तानंयेव अत्थानं उपपत्तिअनुरूपं कारणपरम्पराय निद्धारणत्ता युत्तिहारानन्तरं पदट्ठानहारो.

युत्तायुत्तानं कारणपरम्पराय परिग्गहितसभावानंयेव च धम्मानं अवुत्तानम्पि समानलक्खणताय गहणलक्खणत्ताय पदट्ठानहारानन्तरं लक्खणहारो.

लक्खणहारेन अत्थतो सुत्तन्तरतो निद्धारितानम्पि धम्मानं निब्बचनादीनि वत्तब्बानि, न सुत्ते सरूपतो आगतधम्मानंयेवाति दस्सनत्थं लक्खणहारानन्तरं चतुब्यूहो हारो. एवञ्हि निरवसेसतो अत्थावबोधो होति.

चतुब्यूहेन हारेन वुत्तेहि निब्बचनाधिप्पायनिदानेहि सद्धिं सुत्ते पदत्थानं सुत्तन्तरसंसन्दनसङ्खाते पुब्बापरविचारे दस्सिते तेसं सुत्तपदत्थानं सभागविसभागधम्मन्तरावट्टनं सुखेन सक्का दस्सेतुन्ति चतुब्यूहहारानन्तरं आवट्टो हारो. सुत्तन्तरसंसन्दनस्स हि सभागविसभागधम्मन्तरावट्टनयस्स उपायभावतो ‘‘आरम्भथ निक्कमथा’’तिआदिगाथाय (सं. नि. १.१८५; नेत्ति. २९; पेटको. ३८) आरम्भननिक्कमनबुद्धसासनयोगधुननेहि वीरियसमाधिपञ्ञिन्द्रियानि निद्धारेत्वा तेसु आरम्भननिक्कमनबुद्धसासनयोगधुननेसु अननुयोगस्स मूलं पमादोति सुत्तन्तरे दस्सितो पमादो आवट्टितोति.

आवट्टेन हारेन सभागविसभागधम्मावट्टनेन पयोजिते साधारणासाधारणवसेन संकिलेसवोदानधम्मानं पदट्ठानतो चेव भूमितो च विभागो सक्का सुखेन योजेतुन्ति आवट्टहारानन्तरं विभत्ति हारो.

विभत्तिहारेन संकिलेसवोदानधम्मानं विभागे कते संवण्णेतब्बसुत्ते आगता धम्मा अकसिरेन पटिपक्खतो परिवत्तेतुं सक्काति विभत्तिहारानन्तरं परिवत्तनहारो. विभत्तिहारेन हि ‘‘सम्मादिट्ठिस्स पुरिसपुग्गलस्स मिच्छादिट्ठि निज्जिण्णा होती’’ति (नेत्ति. ३५) पटिविभत्तसभावे एव धम्मे परिवत्तनहारविभङ्गे उदाहरीयिस्सति.

परिवत्तनहारेन पटिपक्खतो परिवत्तितापि धम्मा परियायवचनेहि बोधेतब्बा, न संवण्णेतब्बसुत्ते आगतधम्मायेवाति दस्सनत्थं परिवत्तनहारानन्तरं वेवचनहारो.

वेवचनहारेन परियायतो पकासितानं धम्मानं पभेदतो पञ्ञत्तिवसेन विभजनं सुखेन सक्का ञातुन्ति वेवचनहारानन्तरं पञ्ञत्ति हारो.

पञ्ञत्तिहारेन पभवपरिञ्ञादिपञ्ञत्तिविभागमुखेन पटिच्चसमुप्पादसच्चादिधम्मविभागे कते सुत्ते आगतधम्मानं पटिच्चसमुप्पादादिमुखेन अवतरणं सक्का दस्सेतुन्ति पञ्ञत्तिहारानन्तरं ओतरणो हारो.

ओतरणेन हारेन धातायतनादीसु ओतारितानं संवण्णेतब्बसुत्ते पदत्थानं पुच्छारम्भसोधनं सक्का सुखेन सम्पादेतुन्ति ओतरणहारानन्तरं सोधनो हारो.

सोधनेन हारेन संवण्णेतब्बसुत्ते पदपदत्थेसु विसोधितेसु तत्थ तत्थ एकत्तताय वा वेमत्तताय वा लब्भमानसामञ्ञविसेसभावो सुकरो होतीति दस्सेतुं सोधनहारानन्तरं अधिट्ठानो हारो.

सामञ्ञविसेसभूतेसु साधारणासाधारणेसु धम्मेसु अधिट्ठानेन हारेन पवेदितेसु परिक्खारसङ्खातस्स साधारणासाधारणरूपस्स पच्चयहेतुरासिस्स पभेदो सुविञ्ञेय्योति अधिट्ठानहारानन्तरं परिक्खारो हारो.

असाधारणे, साधारणे च कारणे परिक्खारेन हारेन दस्सिते तस्स अत्तनो फलेसु कारणाकारो, तेसं हेतुफलानं पभेदतो देसनाकारो, भावेतब्बपहातब्बधम्मानं भावनापहानानि च निद्धारेत्वा वुच्चमानानि सम्मा संवण्णेतब्बसुत्तस्स अत्थं तथत्तावबोधाय संवत्तन्तीति परिक्खारहारानन्तरं समारोपनो हारो दस्सितो होति. इदं हारानं दस्सनानुक्कमकारणं दट्ठब्बं.

उद्देसो उग्घटितञ्ञुनो उपकाराय संवत्तति यथा, एवं नन्दियावट्टनयो उग्घटितञ्ञुनो उपकाराय संवत्तति, तस्मा पठमं नन्दियावट्टनयो दस्सितो. निद्देसो विपञ्चितञ्ञुनो उपकाराय संवत्तति यथा, एवं तिपुक्खलनयो विपञ्चितञ्ञुनो उपकाराय संवत्तति, तस्मा नन्दियावट्टनयानन्तरं तिपुक्खलनयो. पटिनिद्देसो नेय्यस्स उपकाराय संवत्तति यथा, एवं सीहविक्कीळितनयो नेय्यस्स उपकाराय संवत्तति . तस्मा तिपुक्खलानन्तरं सीहविक्कीळितनयो दस्सितोति तिण्णं अत्थनयानं दस्सनानुक्कमो वेदितब्बो. अत्थनयानं दिसाभूताय भूमिया आलोकेत्वा तेसं तस्सा दिसाय भूमिया समानयनं होति. न हि सक्का अनोलोकेत्वा समानेतुन्ति दिसालोचननयं दस्सेत्वा अङ्कुसनयो दस्सितो. पोत्थकारुळ्हावछेका सब्बासु दिसासु हत्थिगमनट्ठानं ओलोकेत्वा अङ्कुसेन इच्छितट्ठानं समानयन्ति. केचि अच्छेका अनोलोकेत्वा विनयन्ति. तेसं नयनमत्तमेव, न समानयनं. एवमेव पण्डिता सुत्तत्थं वण्णेन्ता मनसाव ओलोकेत्वाव नया नेतब्बाति दट्ठब्बा.

समुट्ठानसंवण्णना अधिप्पायसंवण्णना पदत्थसंवण्णना विधिअनुवादसंवण्णना निगमनसंवण्णनाति वा, पयोजनसंवण्णना पिण्डत्थसंवण्णना अनुसन्धिसंवण्णना चोदनासंवण्णना परिहारसंवण्णनाति वा, उपोग्घाटसंवण्णना पदविग्गहसंवण्णना पदत्थचालनसंवण्णना पच्चुपट्ठानसंवण्णनाति वा, तथा एकनाळिकाकथा चतुरस्सकथा निसिन्नवत्तिकाकथाति वा आगता.

तत्थ समुट्ठानं निदानमेव. विधिअनुवादो विसेसवचनमेव. उपोग्घाटो निदानमेव. चालना चोदनायेव. पच्चुपट्ठानं परिहारोव.

पाळिं वत्वा एकेकपदस्स अत्थकथनसङ्खाता संवण्णना एकनाळिकाकथा नाम.

पटिपक्खं दस्सेत्वा पटिपक्खस्स उपमं दस्सेत्वा सपक्खं दस्सेत्वा सपक्खस्स उपमं दस्सेत्वा कथनसङ्खाता संवण्णना चतुरस्सकथा नाम.

विसभागधम्मवसेनेव परियोसानं गन्त्वा पुन सभागधम्मवसेनेव परियोसानगमनसङ्खाता संवण्णना निसिन्नवत्तिकाकथा नाम.

ता सब्बा संवण्णनायोपि देसनाहारादीसु नेत्तिसंवण्णनासु अन्तोगधायेव. तेनाह ‘‘यत्तका हि सुत्तस्स संवण्णनाविसेसा, सब्बे ते नेत्तिउपदेसायत्ता’’ति. एवं एत्तावता एतपरमता दट्ठब्बा . हेतुफलभूमिउपनिसासभागविसभागलक्खणनयादयो पन अट्ठकथायं (नेत्ति. अट्ठ. ४ द्वादसपद) वित्थारतो वुत्ताति न वित्थारयिस्सामीति.

इति सत्तिबलानुरूपा रचिता

निद्देसवारअत्थविभावना निट्ठिता.