📜

४. पटिनिद्देसवारअत्थविभावना

१. देसनाहारविभङ्गविभावना

. एवं हारादयो सरूपतो आचरियेन उद्देसतो उद्दिट्ठा, निद्देसतो च निद्दिट्ठा, अम्हेहि च ञाता, अथ कस्मा पुन ‘‘तत्थ कतमो देसनाहारो’’तिआदिको आरद्धोति चे? वेनेय्यानं तिविधत्ता. वेनेय्या हि अतितिक्खपञ्ञो नातितिक्खपञ्ञो मन्दपञ्ञोति तिविधा होन्ति. तेसञ्हि अतितिक्खपञ्ञस्सानुरूपं हारादयो उद्देसतो उद्दिट्ठा, नातितिक्खपञ्ञस्स अनुरूपं निद्देसतो निद्दिट्ठा, इदानि मन्दपञ्ञस्सानुरूपं हारादयो विभजित्वा दस्सेतुं ‘‘तत्थ कतमो देसनाहारो’’तिआदिको विभङ्गवारो आरद्धो. अट्ठकथायं पन ‘‘एवं हारादयोसुखग्गहणत्थं गाथाबन्धवसेन सरूपतो निद्दिसित्वा इदानि तेसु हारे ताव पटिनिद्देसवसेन विभजितुं ‘तत्थ कतमो देसनाहारो’तिआदि आरद्ध’’न्ति (नेत्ति. अट्ठ. ५) वुत्तं.

तत्थ ये हारादयो उद्देसनिद्देसेसु निद्दिट्ठा, तत्थ हारादीसु कतमो देसनाहारोति चे? या ‘‘अस्सादादीनवता’’तिआदिगाथा (नेत्ति. ४) वुत्ता, सा अयं गाथा निद्देसवसेन देसनाहारो नाम, तस्स ‘‘अस्सादादीनवता’’तिआदि (नेत्ति. ४) निद्देसस्स इदानि मया वुच्चमानो ‘‘अयं देसनाहारो किं देसयती’’तिआदिको वित्थारसंवण्णनाविसेसो देसनाहारविभङ्गो नामाति योजना. ‘‘अयं देसनाहारो किं देसयती’’ति पुच्छितब्बत्ता पुच्छं ठपेत्वा ‘‘इमं देसयती’’ति नियमेत्वा दस्सेतुं ‘‘अयं देसनाहारो किं देसयति? अस्सादं आदीनव’’न्तिआदि वुत्तं. तत्थ अयं देसनाहारो किं देसयतीति चे ? अस्सादं देसयति संवण्णेति वित्थारेति, आदीनवं देसयति…पे… वित्थारेति, निस्सरणं देसयति…पे… वित्थारेति, फलं देसयति…पे… वित्थारेति, उपायं देसयति…पे… वित्थारेति, आणत्तिं देसयति संवण्णेति वित्थारेतीति योजनो.

एत्थ च ‘‘अयं देसनाहारो’’ति सद्दो पुब्बापरापेक्खोति दट्ठब्बो. ‘‘‘अस्सादादीनवता’तिआदिगाथायं (नेत्ति. ४) दस्सिता इमे अस्सादादयो कत्थ संवण्णेतब्बे पाळिधम्मे आगता’’ति पुच्छितब्बत्ता ‘‘धम्मं वो, भिक्खवे, देसेस्सामी’’तिआदि वुत्तं. ‘‘‘अस्सादादीनवता’तिआदिगाथायं (नेत्ति. ४) दस्सिता इमे अस्सादादयो कत्थ संवण्णेतब्बे पाळिधम्मे आगता’’ति पुच्छितब्बत्ता ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामी’’ति पटिञ्ञातब्बे पाळिधम्मे संवण्णेतब्बे ये अस्सादादयो आगता, ते अयं देसनाहारो देसयतीति अधिप्पायो.

तत्थ धम्मसद्दो परियत्तिसच्चसमाधिपञ्ञापकतिपुञ्ञापत्तिञेय्यादीसु बहूसु अत्थेसु पवत्तो, तथापि इध परियत्तिधम्मेयेव पवत्तोति दट्ठब्बो. अत्थुद्देसो पन अट्ठकथायं (नेत्ति. अट्ठ. ५) वुत्तो, तस्मा इध मया न वुत्तो. वो-कारोपि उपयोगकरणपदपूरणसम्पदानत्थेसु दिस्सति च, तथापि इध सम्पदानत्थेवाति दट्ठब्बो. भिक्खन्ति याचन्ति सीलक्खन्धादयो, पच्चये वा कायविञ्ञत्तियाति भिक्खू, संसारे भयं इक्खन्ति पच्चवेक्खन्तीति वा भिक्खू. भिक्खवेति ते भिक्खू आलपति, किमत्थायाति अत्तनो मुखाभिमुखं कत्वा धम्मस्सवने अतिउस्साहने नियोजेतुं आलपतीति वेदितब्बो.

धम्मं देसेस्सामीति नाहं इस्सरताय तुम्हे अञ्ञं किञ्चि कारेय्यामि, धम्मंयेव देसेस्सामि, देसेन्तो च न अञ्ञेसं धम्मं सुत्वा सुतमयञाणानुसारेन देसेस्सामि, अनावरणञाणेन सब्बञेय्यधम्मेसु पच्चक्खकारिताय इदानि मयायेव पवत्तियमानं धम्मं अहं देसेस्सामीति पटिजानाति. आदिम्हि कल्याणं आदिकल्याणं, आदि कल्याणमेतस्साति वा आदिकल्याणं. सेसेसुपि एसेव नयो. आदिकल्याणादयो चेत्थ अत्थकल्याणादिवसेन वुत्ताति दट्ठब्बा. तेनाह – ‘‘सीलेन आदिकल्याणं, समाधिना मज्झेकल्याणं, पञ्ञाय परियोसानकल्याणं. बुद्धसुबुद्धताय वा आदिकल्याणं, धम्मसुधम्मताय मज्झेकल्याणं, सङ्घसुप्पटिपत्तिया परियोसानकल्याणं. अथ वा उग्घटितञ्ञुविनयनेन आदिकल्याणं, विपञ्चितञ्ञुविनयनेन मज्झेकल्याणं, नेय्यपुग्गलविनयनेन परियोसानकल्याणं. अयमेवत्थो इधाधिप्पेतो’’ति (नेत्ति. अट्ठ. ५).

अरीयति ञायतीति अत्थो, अर-धातुया निप्परियायतो ञाणप्पधानो आरम्मणिकचित्तुप्पादो अत्थो, ठानूपचारतो अत्थस्स ञातब्बस्स आरम्मणपच्चयसत्ति अत्थो, इति-सद्देन सायेव सत्ति परामसीयति, आरम्मणपच्चयसत्तिसहितो आरम्मणपच्चयसङ्खातो ञातब्बो अत्थो त-पच्चयस्स अत्थोति धातुपच्चयानं अत्थविसेसो दट्ठब्बो. असति भवतीति वा अत्थो, सह अत्थेन यो धम्मो वत्ततीति सो धम्मो सात्थो, अत्थेन समन्नागतो वा धम्मो सात्थो, सङ्कासनादिछअत्थपदसमायोगतो वा सात्थो. अयमेवत्थो इधाधिप्पेतो नेत्तिविसयत्ता. सम्पन्नं ब्यञ्जनं यस्स धम्मस्साति सब्यञ्जनो. सिथिलधनितदीघरस्सगरुलहुसम्बन्धववत्थितविमुत्तनिग्गहितसम्पन्नत्ता , अकारन्तादिइत्थिलिङ्गादिएकवचनादिसम्पन्नत्ता, पमादलेखादिरहितत्ता च अवयवो सम्पन्नो तंसमूहत्ता धम्मो सम्पन्नब्यञ्जनो नाम, अक्खरादिछब्यञ्जनपदसमायोगा वा सब्यञ्जनो. अयमेवत्थो इधाधिप्पेतो. इमस्मिं अयं ऊनो, सो नेतब्बो पक्खिपितब्बोति उपनेतब्बाभावतो केवलपरिपुण्णो, सीलक्खन्धसमाधिक्खन्धपञ्ञाक्खन्ध- विमुत्तिक्खन्धविमुत्तिञाणदस्सनक्खन्धपारिपूरिया वा केवलपरिपुण्णो. इधायं अतिरेको, सो अपनेतब्बोति वत्वा अपनेतब्बाभावतो परिसुद्धो, चतुरोघनित्थरणत्थाय, लोकामिसनिरपेक्खताय पवत्तियमानत्ता वा परिसुद्धो. सेट्ठत्ता ब्रह्मचरियं, ब्रह्मानं वा सेट्ठानं अरियानं चरियं ब्रह्मचरियं, पब्बज्जब्रह्मचरियमग्गब्रह्मचरियसासनब्रह्मचरियादीसु सासनब्रह्मचरियं पकासयिस्सामि, परिदीपयिस्सामीति अत्थो.

‘‘धम्मं वो, भिक्खवे, देसेस्सामि…पे… पकासेस्सामी’’ति पटिञ्ञातब्बे पाळिधम्मे आगते अस्सादादयो देसनाहारो देसयति संवण्णेति वित्थारेतीति आचरियेन सामञ्ञवसेनेव वुत्तं, तस्मा देसनाहारो इध पाळियं आगतं इमं अस्सादं देसयति, इध पाळियं आगतं इमं आदीनवं देसयतीतिआदि विसेसो न विञ्ञातब्बो, ‘‘कथं विञ्ञातब्बो’’ति पुच्छितब्बत्ता ‘‘इध पाळियं आगतो अयं अस्सादो, इध पाळियं आगतो अयं आदीनवो’’ति विसेसं नियमेत्वा उपलक्खणनयेन दस्सेतुं ‘‘तत्थ कतमो अस्सादो? कामं कामयमानस्सा’’तिआदि आरद्धं. तत्थ तत्थाति तस्सं ‘‘अस्सादादीनवता’’तिआदिगाथायं निद्दिट्ठेसु विसयविसयिभेदेसु अस्सादेसु कतमो अस्सादो तत्थ तेसु पाळिधम्मेसु कत्थ पाळियं आगतोति पुच्छित्वा –

‘‘कामं कामयमानस्स, तस्स चेतं समिज्झति;

अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छती’’ति. (सु. नि. ७७२; महानि. १) –

इध पाळिगाथायं यो विसयभूतो अस्सादो आगतो, सो अयं अस्सादेतब्बो अस्सादो देसनाहारस्स विसयोति. अट्ठकथायं पन –

‘‘एवं भगवता देसितो, पकासितो च सासनधम्मो येसं अस्सादादीनं दस्सनवसेन पवत्तो, ते अस्सादादयो देसनाहारस्स विसयभूता यत्थ यत्थ पाठे सविसेसं वुत्ता, ततो ततो निद्धारेत्वा उदाहरणवसेन इधानेत्वा दस्सेतुं ‘तत्थ कतमो अस्सादो’तिआदि आरद्ध’’न्ति (नेत्ति. अट्ठ. ५) वुत्तं.

तत्थ अस्सादीयतेति अस्सादो, अस्सादेतब्बो वत्थुकामो. कामीयतेति कामो, वत्थुकामो च. तं कामयतीति कामयमानो, सत्तो. तस्स पीतिया युत्तं मनो एतस्साति पीतिमनो. मनति जानातीतिआदिवचनत्थेन मच्चो. कामं कामितब्बं वत्थु कामयमानस्स तस्स सत्तस्स एतं कामितब्बं वत्थु सचे समिज्झति, एवं सति सो सत्तो अद्धा पीतिमनो होति. यो मच्चो यं वत्थुं इच्छति, तं वत्थुं सो मच्चो लद्धा अद्धा पीतिमनो होतीति गाथायत्थो दट्ठब्बो.

‘‘कामं …पे… पीतिमनो होती’’ति एत्तकमेव अवत्वा ‘‘लद्धा मच्चो यदिच्छती’’ति वुत्तत्ता लोभनीयं वत्थुंयेव लद्धा पीतिमनो न होति, अथ खो पत्थेतब्बं पूजेतब्बन्ति सब्बं लद्धा मच्चो पीतिमनो च होतीति अतिरेकत्थो दट्ठब्बो.

विसयभूतो अस्सादेतब्बो अस्सादो इध पाळियं गाथायं आगतोति आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘दुक्खदोमनस्सादिभेदेसु आदीनवेसु कतमो आदीनवो कत्थ पाळिधम्मे आगतो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो आदीनवो? तस्स चे कामयानस्सा’’तिआदि आरद्धं. तत्थ तत्थाति तस्सं ‘‘अस्सादादीनवता’’तिआदिगाथायं निद्दिट्ठेसु दुक्खदोमनस्सादीसु आदीनवेसु कतमो आदीनवो तत्थ तेसु पाळिधम्मेसु कत्थ पाळियं आगतोति पुच्छित्वा –

‘‘तस्स चे कामयानस्स, छन्दजातस्स जन्तुनो;

ते कामा परिहायन्ति, सल्लविद्धोव रुप्पती’’ति. (सु. नि. ७७३; महानि. २) –

इध पाळिगाथायं यो दोमनस्ससङ्खातो आदीनवो आगतो, सो अयं दोमनस्ससङ्खातो आदीनवो देसनाहारस्स विसयोति.

गाथायं पन कामयति इच्छतीति कामयानो. अथ वा यायति गच्छतीति यानो, कामेन यानो कामयानो, तस्स. छन्दो जातो यस्स सो छन्दजातो, तस्स. विज्झीयतेति विद्धो, सल्लति पविसतीति सल्लो, सल्लेन विद्धो सल्लविद्धो. कामं कामयानस्स छन्दजातस्स जन्तुनो ये कामा लभितब्बा, ते कामा केनचि अन्तरायेन यदा परिहायन्ति, तदा सो जन्तु रुप्पति. कीदिसोव रुप्पति? अयोमयसल्लविद्धो मिगो रुप्पति इव, परिहीनकामो जन्तु रुप्पतीति दट्ठब्बो. एत्थ च ‘‘रुप्पती’’तिवचनेन दोमनस्सुप्पत्ति दस्सिताति दट्ठब्बा.

दोमनस्सभूतो आदीनवो इध पाळियं आगतोति आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘मग्गनिब्बानवसेन दुविधेसु निस्सरणेसु कतमं निस्सरणं कत्थ पाळियं आगत’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं निस्सरणं? यो कामे परिवज्जेती’’तिआदि आरद्धं. तत्थ तत्थाति तस्सं ‘‘अस्सादादीनवता’’तिआदिगाथायं निद्दिट्ठेसु मग्गनिब्बानवसेन दुविधेसु निस्सरणेसु कतमं निस्सरणं तत्थ तेसु पाळिधम्मेसु कत्थ पाळिधम्मे आगतन्ति पुच्छित्वा –

‘‘यो कामे परिवज्जेति, सप्पस्सेव पदा सिरो;

सोमं विसत्तिकं लोके, सतो समतिवत्तती’’ति. (सु. नि. ७७४; महानि. ३) –

इध पाळिगाथायं यं समतिवत्तनकरणं मग्गसङ्खातं निस्सरणं आगतं, तं इदं मग्गसङ्खातं समतिवत्तनकरणं निस्सरणं देसनाहारस्स विसयन्ति.

गाथायं योति झानलाभी वा अरियो वा. कामेति वुत्तप्पकारो वत्थुकामो. तेसु पवत्तछन्दरागस्स विक्खम्भनेन वा समुच्छिन्दनेन वा परिवज्जेति. किं परिवज्जेति इव वज्जेति? सप्पस्स सिरो सिरं चक्खुमा पुरिसो दिस्वा पदा पादेन परिवज्जेति इव, एवं परिवज्जेति. सतो सतिसम्पन्नो सो पुग्गलो लोके रूपादीसु विसत्तिकं इमं तण्हं येन मग्गेन समतिवत्तति सं सुट्ठु अतिक्कमित्वा वत्तति, इदं मग्गसङ्खातं समतिवत्तनकरणं एकदेसं निस्सरणं नामाति योजेतब्बं. ‘‘पादा’’ति वत्तब्बे आकारस्स रस्सं कत्वा ‘‘पदा’’ति वुत्तं. पादाति च पादेन यथा ‘‘अमोहभावा अमोहभावेना’’ति. तेन वुत्तं ‘‘अत्तनो पादेना’’ति (नेत्ति. अट्ठ. ५).

एकदेसो विसयसङ्खातो अस्सादो इध पाळियं आगतोति आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘एकदेसो विसयिसङ्खातो अस्सादो कत्थ पाळियं आगतो’’ति पुच्छितब्बत्ता ‘‘तत्थकतमो अस्सादो? खेत्तं वत्थु’’न्तिआदि आरद्धं. अथ वा ‘‘तत्थ कतमो अस्सादो? खेत्तं वत्थु’’न्तिआदि कस्मा एवं आरद्धं, ननु ‘‘तत्थ कतमो अस्सादो? कामं कामयमानस्सा’’तिआदिना अस्सादो विभत्तो? सच्चं, अस्सादो पन दुविधो विसयविसयिवसेन, तस्मिं विसयसङ्खातो अस्सादो पुब्बे विभत्तो, इदानि विसयिसङ्खातं अस्सादं विभजितुं ‘‘तत्थ कतमो अस्सादो? खेत्तं वत्थु’’न्तिआदि आरद्धं. तत्थ तत्थाति तस्सं ‘‘अस्सादादीनवता’’तिआदिगाथायं निद्दिट्ठेसु विसयविसयिभेदेसु अस्सादेसु कतमो अस्सादो तत्थ तेसु पाळिधम्मेसु कत्थ पाळियं आगतोति पुच्छित्वा –

‘‘खेत्तं वत्थुं हिरञ्ञं वा, गवास्सं दासपोरिसं;

थियो बन्धू पुथू कामे, यो नरो अनुगिज्झती’’ति. (सु. नि. ७७५; महानि. ४) –

इध पाळिगाथायं यो अनुगिज्झनसङ्खातो अस्सादो आगतो, सो अयं अनुगिज्झनसङ्खातो विसयिअस्सादो देसनाहारस्स विसयोति.

गाथायं खेत्तन्ति खिपीयन्ति बीजानि एत्थ ठानेति खेत्तं. खिपन्तानं जनानं खिपनकिरिया खिप-धातुया मुख्यत्थो, खिपनकिरियाजनको चित्तुप्पादो फलूपचारत्थो, तस्स चित्तुप्पादस्स उपनिस्सयपच्चयभूतस्स केदारस्स विरुळ्हापनसत्ति फलूपचारत्थो, इति-सद्देन सा विरुळ्हापनसत्तियेव परामसीयति, तस्सा सत्तिया पतिट्ठं केदारसङ्खातं ठानं त-पच्चयत्थो. एस नयो तीसु पिटकेसु एवरूपेसु च वचनत्थेसु यथारहं नीहरित्वा गहेतब्बो. वपन्ति पतिट्ठहन्ति एत्थाति वत्थु. अपरण्णादीनं पतिट्ठहनं वप-धातुया मुख्यत्थो, ठानस्स पतिट्ठापनसत्ति फलूपचारत्थो, इति-सद्देन सा पतिट्ठापनसत्ति परामसीयति. तस्सा सत्तिया पतिट्ठट्ठानं त-पच्चयत्थो. खेत्तं पन पुब्बण्णविरूहनट्ठानं, वत्थु अपरण्णविरूहनट्ठानं.

हिनोति पवत्तति पीतिसोमनस्सन्ति हि, किं तं? पीतिसोमनस्सं, राति पवत्तेति जातरूपन्ति रं, किं तं? जातरूपं, हिं रन्ति हिरं, दुतियातप्पुरिससमासो. ञापेति तोसेतीति ञं, किं तं? जातरूपं. हिरं हुत्वा ञं हिरञ्ञं, पवत्तमानं पीतिसोमनस्सं पवत्तेत्वा जने विसेसेन तोसेतीति अत्थो गहेतब्बो. वा-सद्दो वुत्तावुत्तत्थसमुच्चयत्थो. गच्छन्ति विसेसेनाति गावो, रत्तिन्दिवं असन्ति भक्खन्ति विसेसेनाति अस्सा, गावो च अस्सा च गवास्सं. दातब्बं पठमं देन्तीति दा, असन्ति भक्खन्तीति असा, दत्वा असा दासा, सामिकानं दातब्बं पठमं दत्वा पच्छा असन्ति भक्खन्तीति अत्थो. सामिकेहि वा दिन्नं असन्ति भक्खन्तीति दासा, दुक्खेन कसिरेन असन्ति पवत्तन्तीति वा दासा,. मातापितूनं हदयं पुरेन्तीति पुरिसा, पुरं हितं वा इसन्ति गवेसन्तीति पुरिसा. बुद्धपच्चेकबुद्धचक्कवत्तिभावं पुरेति कम्मन्ति पुरं, किं तं? बलवकम्मं, पुरं इसन्ति सीलेनाति वा पुरिसा. पुरिसा एव हि सम्मासम्बुद्धपच्चेकबुद्धचक्कवत्तिभावं गच्छन्ति. ‘‘पुरि उच्चट्ठाने सेन्तीति वा पुरिसा. पुरिसा हि मातूनं पितुट्ठाने ठिता’’ति इमे वचनत्था वुत्तप्पकारा युत्तायेव अत्थसम्भवतो. दासा च पुरिसा च दासपोरिसं, मज्झे वुद्धि. एत्थ च दासग्गहणेन दासीपि गहिता. दासा दुक्कटजना, पुरिसा सुखितजनाति विसेसो दट्ठब्बो. ठन्ति पतिट्ठहन्ति एत्थ मातुगामे पुत्तधीताति थियो. नरसद्दस्स विग्गहत्थो हेट्ठा वुत्तोव.

एकदेसो दोमनस्ससङ्खातो आदीनवो इध पाळिगाथायं आगतोति आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘दुक्खसङ्खातो आदीनवो कत्थ पाळियं आगतो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो आदीनवो? अबला नं बलीयन्ती’’तिआदि आरद्धं. अथ वा ‘‘तत्थ कतमो आदीनवो? अबला नं बलीयन्ती’’तिआदि कस्मा एवं आरद्धं, ननु ‘‘तत्थ कतमो आदीनवो? तस्स चे कामयानस्सा’’तिआदिना आदीनवो विभत्तोति? सच्चं, आदीनवो पन बहुविधो दुक्खदोमनस्सादिवसेन, तस्मिं बहुविधे आदीनवे एकदेसो दोमनस्ससङ्खातो आदीनवो पुब्बे विभत्तो, इदानि दुक्खसङ्खातं आदीनवं विभजितुं ‘‘तत्थ कतमो आदीनवो? अबला नं बलीयन्ती’’तिआदि आरद्धं. तत्थ तत्थाति तस्सं ‘‘अस्सादादीनवता’’तिआदिगाथायं निद्दिट्ठेसु दुक्खदोमनस्सादीसु आदीनवेसु कतमो आदीनवो तत्थ तेसु पाळिधम्मेसु कत्थ पाळिधम्मे आगतोति पुच्छित्वा –

‘‘अबला नं बलीयन्ति, मद्दन्तेनं परिस्सया;

ततो नं दुक्खमन्वेति, नावं भिन्नमिवोदक’’न्ति. (सु. नि. ७७६; महानि. ५) –

इध पाळिगाथायं यो दुक्खसङ्खातो एकदेसो आदीनवो आगतो, सो अयं दुक्खसङ्खातो एकदेसो आदीनवो देसनाहारस्स विसयोति.

गाथायं नत्थि बलं एतेसं किलेसानन्ति अबला. कस्मा किलेसा अबला होन्तीति? कुसलेहि पहातब्बत्ता. नरन्ति खेत्तादिकामे अनुगिज्झन्तं नरं, सद्धाबलादिविरहतो वा अबलं तं नरं बलीयन्ति अभिभवन्ति. किञ्चापि किलेसा कुसलेहि पहातब्बत्ता अबला होन्ति, तथापि काममनुगिज्झन्तं सद्धाबलादिविरहितं अभिभवितुं समत्था भवन्ति. मद्दन्तेनं परिस्सयाति कामगिद्धं कामे परियेसन्तं, कामं रक्खन्तञ्च एनं नरं परि समन्ततो परिपीळेत्वा अयन्ति पवत्तन्तीति परिस्सया, सीहब्यग्घादयो चेव कायदुच्चरितादयो च मद्दन्ति. ततो तेहि परिस्सयेहि अभिभूतं नं नरं जातिआदिदुक्खं अन्वेति अनुगच्छति. किमिव अन्वेति? उदकं भिन्ननावं अन्वेति इव, एवं अन्वेतीति अत्थो.

एकदेसं मग्गसङ्खातं निस्सरणं इध पाळिगाथायं आगतन्ति आचरियेन विभत्तं, अम्हेति च विञ्ञातं, ‘‘निब्बानसङ्खातं एकदेसं निस्सरणं कत्थ पाळिधम्मे आगत’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं निस्सरणं? तस्मा जन्तु सदा सतो’’तिआदि आरद्धं. अथ वा ‘‘तत्थ कतमं निस्सरणं? तस्मा जन्तु सदा सतो’’तिआदि कस्मा एवं आरद्धं, ननु ‘‘तत्थ कतमं निस्सरणं? यो कामे परिवज्जेती’’तिआदिना निस्सरणं विभत्तन्ति? सच्चं, निस्सरणं पन दुविधं मग्गनिब्बानवसेन, तत्थ दुविधे निस्सरणे मग्गसङ्खातं निस्सरणं पुब्बे विभत्तं, इदानि निब्बानसङ्खातं निस्सरणं विभजितुं ‘‘तत्थ कतमं निस्सरणं? तस्मा जन्तु सदा सतो’’तिआदि आरद्धं. तत्थ तत्थाति तस्सं ‘‘अस्सादादीनवता’’तिआदिगाथायं निद्दिट्ठेसु मग्गनिब्बानेसु निस्सरणेसु एकदेसं निब्बानसङ्खातं निस्सरणं तत्थ तेसु पाळिधम्मेसु कत्थ पाळिधम्मे आगतन्ति पुच्छित्वा –

‘‘तस्मा जन्तु सदा सतो, कामानि परिवज्जये;

ते पहाय तरे ओघं, नावं सित्वाव पारगू’’ति. –

इध पाळिगाथायं यं निब्बानसङ्खातं निस्सरणं आगतं, इदं निस्सरणं देसनाहारस्स विसयन्ति.

गाथायं तस्माति यस्मा कामगिद्धं नरं दुक्खं अन्वेति, तस्मा जन्तु सदा सब्बकाले पुब्बरत्तापररत्ते जागरियानुयोगेन सतो सतिसम्पन्नो हुत्वा कामानि किलेसकामे विक्खम्भनवसेन वा समुच्छेदवसेन वा परिवज्जये परिजहेय्य. ते कामे अरियमग्गेन पहाय चतुब्बिधं ओघं तरेय्य तरितुं सक्कुणेय्य. को तरति इव तरेय्य? नावासामिको नावं यं पविसन्तं उदकं सित्वा बहि सिञ्चित्वा लहुकाय नावाय अप्पकसिरेन तरित्वा पारगू पारं गच्छति इव, एवं अत्तनि पवत्तं किलेसूदकं सिञ्चित्वा अरियमग्गेन नीहरित्वा लहुकेन अत्तभावेन अनुपादिसेसाय निब्बानधातुया निब्बानेन पारं निब्बानं सन्तिं गच्छेय्याति अत्थो. इदं निब्बानं कस्मा निस्सरणं होति? सब्बसङ्खतनिस्सरणतो निस्सरणं नाम.

इदं निस्सरणं इध पाळिधम्मे आगतन्ति आचरियेन विभत्तं, अम्हेहि च विञ्ञातं, ‘‘कतमं फलं कत्थ पाळिधम्मे आगत’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं फलं? धम्मो हवे रक्खति धम्मचारि’’न्तिआदि आरद्धं. तत्थ तत्थाति तस्सं ‘‘अस्सादादीनवता’’तिआदिगाथायं निद्दिट्ठेसु रक्खननिप्फादनमच्चुतरणादीसु फलेसु कतमं फलं तत्थ तेसु पाळिधम्मेसु कत्थ पाळिधम्मे आगतन्ति पुच्छित्वा –

‘‘धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं यथ वस्सकाले;

एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी’’ति. (सु. नि. १०२, १०३) –

इध पाळिगाथायं यं अनत्थेहि धम्मस्स रक्खनफलं आगतं, रक्खावहनस्स अब्भुदयस्स यञ्च निप्फादनं फलं आगतं, इदं रक्खननिप्फादनं फलं देसनाहारस्स विसयन्ति.

गाथायं धम्मोति येन पुग्गलेन यो दानादिप्पभेदो पुञ्ञधम्मो निब्बत्तितो, सो धम्मो. धम्मचारिं धम्मनिब्बत्तकं तं पुग्गलं अनत्थेहि रक्खति. किमिव? वस्सकाले देवे वस्सन्ते सति महन्तं कुसलेन धारेतब्बं छत्तं धारेन्तं कुसलं तं जनं वस्सतेमनतो रक्खति यथा, एवं रक्खितब्बो धम्मोपि अत्तसम्मापणिधानेन अप्पमत्तो हुत्वा सुट्ठु धम्मं रक्खन्तंयेव रक्खति, तादिसो धम्मचारीयेव दुग्गतिं न गच्छति. एसो आनिसंसो सुचिण्णे सुचिण्णस्स धम्मे धम्मस्स आनिसंसोति अत्थो.

एकदेसं फलं इध पाळिधम्मे आगतन्ति आचरियेन विभत्तं, अम्हेहि च ञातं, ‘‘कतमो उपायो कत्थ पाळियं आगतो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो उपायो? सब्बे सङ्खारा अनिच्चा’’तिआदि आरद्धं. तत्थ तत्थाति तस्सं ‘‘अस्सादादीनवता’’तिआदिगाथायं निद्दिट्ठेसु विपस्सनापुब्बङ्गमनिब्बिदादीसु उपायेसु कतमो उपायो तत्थ तेसु पाळिधम्मेसु कत्थ पाळिधम्मे आगतोति पुच्छित्वा –

‘‘सब्बे सङ्खारा ‘अनिच्चा’ति…पे…;

सब्बे धम्मा ‘अनत्ता’ति, यदा पञ्ञाय पस्सती’’ति. (ध. प. २७७-२७९) –

इध पाळिगाथासु यो विपस्सनापुब्बङ्गमनिब्बिदाञाणसङ्खातो विसुद्धिया अधिगमहेतुभावतो मग्गो आगतो, अयं उपायो देसनाहारस्स विसयोति.

गाथासु सब्बे निरवसेसा कम्मचित्तोतुआहारेहि सङ्खरिता सङ्खतसङ्खारा हुत्वा अभावट्ठेन अनिच्चा इति यदा पञ्ञाय पस्सति, अथ अनिच्चे दुक्खसभावे निब्बिन्दति, एसो विपस्सनापुब्बङ्गमो निब्बिन्दनञाणसङ्खातो धम्मो विसुद्धिया मग्गोति. ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदीसु सङ्खारानं सङ्खतधम्मभावो पच्चयाकारविभङ्गट्ठकथायं (विभ. अट्ठ. २२६ सङ्खारपदनिद्देस) वुत्तोव, तं विभङ्गट्ठकथं अनोलोकेत्वा एकच्चे आचरिया ‘‘विपस्सनाञाणारम्मणत्ता तेभूमकधम्मायेवा’’ति वदन्ति, एवं सति मग्गफलधम्मानं निच्चादिभावो भवेय्य, तस्मा विभङ्गट्ठकथानुरूपोव अत्थो दट्ठब्बो. दुक्खाति दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खभावेन दुक्खा. अनत्ताति निच्चसारसुखसारअत्तसाररहितत्ता असारकट्ठेन अनत्ता, अवसवत्तनट्ठेन वा अनत्ता.

एकदेसो उपायो इध पाळिधम्मे आगतोति आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कतमा आणत्ति कत्थ पाळिधम्मे आगता’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमा आणत्ति? चक्खुमा विसमानीवा’’तिआदि आरद्धं. तत्थ तत्थाति तस्सं ‘‘अस्सादादीनवता’’तिआदिगाथायं निद्दिट्ठासु पापदुच्चरितपरिवज्जनाणत्तिकल्याणसुचरितचरणाणत्तिआदीसु कतमाणत्ति तत्थ तेसु पाळिधम्मेसु कत्थ पाळिधम्मे आगताति पुच्छित्वा –

‘‘चक्खुमा विसमानीव, विज्जमाने परक्कमे;

पण्डितो जीवलोकस्मिं, पापानि परिवज्जये’’ति. (उदा. ४३) –

इध पाळिधम्मे या पापदुच्चरितपरिवज्जनाणत्ति आगता, अयं पापदुच्चरितपरिवज्जनाणत्ति देसनाहारस्स विसयाति.

गाथायं चक्खुमा पुरिसो विज्जमाने परक्कमे आवहितं सरीरं आवहन्तोव हुत्वा विसमानि भूमिप्पदेसानि वा विसमे हत्थिआदयो वा परिवज्जेति इव, एवं जीवलोकस्मिं पण्डितो पापानि लामकानि दुच्चरितानि परिवज्जेति. आणत्ति नाम आणारहस्स धम्मराजस्स भगवतो आणा, सा बहुविधा, तस्मा ‘‘करेय्य कल्याण’’न्तिआदिगाथायं सुचरितचरणा आणत्ति.

‘‘उपेथ सरणं बुद्धं, धम्मं सङ्घञ्च तादिनं;

समादियथ सीलानि, तं वो अत्थाय हेहिती’’ति. (थेरीगा. २४९-२५०, २८९-२९०) –

आदीसु गाथासु सरणगमनाणत्तिसीलसमादानाणत्तिआदि आगताति.

‘‘सुञ्ञतो लोकं अवेक्खस्सू’’तिआदि कस्मा एवं आरद्धं, ननु ‘‘तत्थ कतमं फलं? धम्मो हवे’’तिआदिना, ‘‘तत्थ कतमो उपायो? सब्बे सङ्खारा’’तिआदिना, ‘‘तत्थ कतमा आणत्ति? चक्खुमा’’तिआदिना च फलूपायाणत्तियो विभत्ताति? सच्चं, विसुं विसुं पन सुत्तेसु आगता फलूपायाणत्तियो विभत्ता, इदानि एकतो आगता फलूपायाणत्तियो विभजितुं ‘‘सुञ्ञतो लोकं अवेक्खस्सू’’तिआदि आरद्धं.

तत्थ सुञ्ञतो लोकं अवेक्खस्सूति सब्बम्पि सङ्खारलोकं अत्ततो सुञ्ञोति अवसवत्तितासल्लक्खणवसेन वा तुच्छभावसमनुपस्सनवसेन वा पस्साति इदं भगवतो वचनं विधानभावतो आणत्ति नाम. निच्चसारसुखसारअत्तसारादिरहितत्ता ‘‘मोघराजा’’ति आलपति, सद्धासीलसुतचागादिरहितत्ता वा मोघो.

‘‘सदा सतो’’ति पुग्गलवसेन वुत्ताय सतिया सुञ्ञतादस्सनस्स सम्पजानहेतुभावतो सतियेव उपायो, न सतिमाति एत्थ सतीति अधिप्पायो.

अत्तानुदिट्ठिं ऊहच्चाति एत्थ अत्तानुदिट्ठि नाम ‘‘रूपं अत्ता, रूपवा अत्ता, रूपस्मिं अत्ता, अत्तनि रूप’’न्तिआदिप्पकारा वीसतिवत्थुका दिट्ठि. मग्गेन ऊहच्च समुच्छिन्दित्वा एवं वुत्तविधिना मच्चुतरो मच्चुनो विसयातिक्कन्तो सिया भवेय्य. एत्थ यं मच्चुविसयं तरणं अतिक्कमनं, तस्स अतिक्कमनस्स यञ्च पुब्बभागपटिपदासम्पज्जनं, इदं भगवतो देसनाय फलं देसनाहारस्स विसयन्ति अधिप्पायो. पुब्बे विसुं विसुं फलूपायाणत्तियो विभत्तापि –

‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो;

अत्तानुदिट्ठिं ऊहच्च, एवं मच्चुतरो सिया’’ति. (सु. नि. ११२५; महानि. १८६; चूळनि. पिङ्गियमाणवपुच्छा १४४, मोघराजमाणवपुच्छानिद्देस ८८) –

एकगाथायं पुन एकतो विभजनतो फलादीसु एकतो दस्सितेसु सब्बत्थ सुत्तेसु वा सब्बत्थ गाथासु वा फलादयो दस्सेतब्बा अस्सादादयो विय कत्थचि निद्धारेत्वाति विसेसो विजानितब्बो. तेनाह अट्ठकथाचरियो ‘‘यथा पन…पे… एकतो उदाहरणं कतन्ति दट्ठब्ब’’न्ति (नेत्ति. अट्ठ. ५).

. देसनाहारस्स विसयभूता अस्सादादयो ‘‘इध पाळिधम्मे अयं अस्सादो आगतो, इध पाळिधम्मे अयं आदीनवो आगतो’’तिआदिना विसेसतो निदस्सनवसेन सरूपतो आचरियेन विभत्ता, ते अस्सादादयो तिण्णं उग्घटितञ्ञुआदीनं पुग्गलानं सामञ्ञतो भगवा किं नु खो देसेति, उदाहु एकस्स पुग्गलस्स यथालाभं किं नु देसेतीति अनुयोगस्स सम्भवतो इमस्स पुग्गलस्स इमं देसेति, इमस्स पुग्गलस्स इमं देसेतीति पुग्गलभेदेन अस्सादादयो विभजित्वा दस्सेतुं ‘‘तत्थ भगवा उग्घटितञ्ञुस्सा’’तिआदि आरद्धं. तत्थ तत्थाति तेसु अस्सादादीसु. निस्सरणं उग्घटितञ्ञुस्स पुग्गलस्स भगवा देसेति, आदीनवञ्च निस्सरणञ्च इमे द्वे विपञ्चितञ्ञुस्स पुग्गलस्स भगवा देसेति, अस्सादञ्च आदीनवञ्च निस्सरणञ्च इमे तयो नेय्यस्स पुग्गलस्स भगवा देसेतीति योजनत्थो दट्ठब्बो.

अट्ठकथायं पन ‘‘एवं अस्सादादयो उदाहरणवसेन सरूपतो दस्सेत्वा इदानि तत्थ पुग्गलविभागेन देसनाविभागं दस्सेतुं ‘तत्थ भगवा’तिआदि वुत्त’’न्ति वुत्तं.

तत्थ उग्घटितञ्ञुस्साति उग्घटीयते पटिविज्झीयते, ठपीयते वा सप्पभेदो वित्थारो अत्थोति उग्घटितो, जानातीति ञू, उग्घटितं अत्थं ञू उग्घटितञ्ञू, उद्देसमत्तेनेव सप्पभेदं सवित्थारं पटिविज्झितब्बं अत्थं पटिविज्झतीति अत्थो. यो पुग्गलो उद्देसेनेव उद्दिट्ठमत्तेनेव अत्थं ञत्वा अत्थसिद्धिप्पत्तो होति, सो उग्घटितञ्ञू नाम.

विपञ्चीयते वित्थरीयते अत्थोति विपञ्चितो, तं जानातीति विपञ्चितञ्ञू. यो पुग्गलो निद्देसेन निद्दिट्ठमत्तमेव अत्थं ञत्वा अत्थसिद्धिप्पत्तो, सो विपञ्चितञ्ञू नाम.

पटिनिद्देसेन अत्थो नेतब्बो पापेतब्बोति नेय्यो. यो पुग्गलो पटिनिद्देसेन वा पटिलोमेन वा विभत्तं एव अत्थं ञत्वा अत्थसिद्धिप्पत्तो, सो नेय्यो नाम. निस्सरणदेसनायेव उग्घटितञ्ञुस्स पटिवेधाभिसमयो सिद्धो होति, आदीनवदेसनाय चेव निस्सरणदेसनाय च विपञ्चितञ्ञुस्स पटिवेधाभिसमयो सिद्धो होति, अस्साददेसनाय च आदीनवदेसनाय च निस्सरणदेसनाय च नेय्यस्स पटिवेधाभिसमयो सिद्धो होतीति अधिप्पायो इध गहेतब्बो.

पदपरमो पनेत्थ पटिवेधाभिसमयभजनाभावतो न गहितो. तस्मिञ्च अग्गहिते अस्सादो, आदीनवो, निस्सरणं, अस्सादादीनवा, अस्सादनिस्सरणानि, आदीनवनिस्सरणानि, अस्सादादीनवनिस्सरणानि चाति सत्तसु पट्ठाननयेसु ततियछट्ठसत्तमाव गहिता, अवसेसा चत्तारो नया न गहिता. वेनेय्यविनयनाभावतो हि गहणागहणं दट्ठब्बं. वेनेय्यविनयञ्च वेनेय्यानं सन्ताने अरियमग्गस्सुप्पादनं, न सासनविनयनमत्तं, अरियमग्गुप्पादनञ्च यथावुत्तेहि एव तीहि पदट्ठाननयेहि सिज्झतीति इतरे नया इध न वुत्ता.

यस्मा पन पेटके (पेटको. २३) –

‘‘तत्थ कतमो अस्सादो च आदीनवो च?

‘यानि करोति पुरिसो, तानि पस्सति अत्तनि;

कल्याणकारी कल्याणं, पापकारी च पापक’न्ति.

‘‘तत्थ यं कल्याणकारी कल्याणं पच्चनुभोति, अयं अस्सादो. यं पापकारी पापं पच्चनुभोति, अयं आदीनवो.

‘‘अट्ठिमे, भिक्खवे, लोकधम्मा. कतमे अट्ठ? ‘लाभो’तिआदि (अ. नि. ८.६). तत्थ लाभो यसो सुखं पसंसा, अयं अस्सादो. अलाभो अयसो दुक्खं निन्दा, अयं आदीनवो.

‘‘तत्थ कतमो अस्सादो च निस्सरणञ्च?

‘सुखो विपाको पुञ्ञानं, अधिप्पायो च इज्झति;

खिप्पञ्च परमं सन्तिं, निब्बानमधिगच्छती’ति. –

अयं अस्सादो च निस्सरणञ्च.

‘‘द्वत्तिंसिमानि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणानि, येहि समन्नागतस्स महापुरिसस्स द्वेयेव गतियो भवन्ति…पे… विवटच्छदोति सब्बं लक्खणसुत्तं (दी. नि. ३.१९९) अयं अस्सादो च निस्सरणञ्च.

‘‘तत्थ कतमो आदीनवो च निस्सरणञ्च?

‘भारा हवे पञ्चक्खन्धा, भारहारो च पुग्गलो;

भारादानं दुखं लोके, भारनिक्खेपनं सुखं.

‘निक्खिपित्वा गरुं भारं, अञ्ञं भारं अनादिय;

समूलं तण्हमब्बुय्ह, निच्छातो परिनिब्बुतो’ति. (सं. नि. ३.२२) –

अयं आदीनवो च निस्सरणञ्च.

‘‘तत्थ कतमो अस्सादो च आदीनवो च निस्सरणञ्च?

‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;

तस्मा अहं पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो’ति. (म. नि. २.३०७; थेरगा. ७८७; पेटको. २३) –

अयं अस्सादो च आदीनवो च निस्सरणञ्चा’’ति वुत्तं, तस्मा तेपि नया इध निद्धारेत्वा वेदितब्बा. फलादीसुपि अयं नयो लब्भतियेव.

यस्मा पेटके (सं. नि. १.२३, १९२; पेटको. २२; मि. प. २.१.९) – ‘‘तत्थ कतमं फलञ्च उपायो च? ‘सीले पतिट्ठाय नरो सप्पञ्ञो’ति गाथा, इदं फलञ्च उपायो च.

‘‘तत्थ कतमं फलञ्च आणत्ति च?

‘सचे भायथ दुक्खस्स, सचे वो दुक्खमप्पियं;

माकत्थ पापकं कम्मं, आवि वा यदि वा रहो’ति. (उदा. ४४) –

इदं फलञ्च आणत्ति च.

‘‘तत्थ कतमो उपायो च आणत्ति च?

‘कुम्भूपमं कायमिमं विदित्वा, नगरूपमं चित्तमिदं ठपेत्वा;

योधेथ मारं पञ्ञावुधेन, जितञ्च रक्खे अनिवेसनो सिया’ति. (ध. प. ४०) –

अयं उपायो च आणत्ति चा’’ति वुत्तं, तस्मा एवं फलादीनं दुक्खवसेनापि उदाहरणं वेदितब्बं.

‘‘उग्घटितञ्ञुआदीनं तिण्णं पुग्गलानं इमस्स पुग्गलस्स इमं देसेति, इमस्स पुग्गलस्स इमं देसेती’’ति येहि पुग्गलेहि अस्सादादयो यथारहं आचरियेन विभत्ता, ते पुग्गला याहि पटिपदाहि भिन्ना, ता पटिपदा कित्तिका भवन्ति, ताहि भिन्ना पुग्गला च कित्तिकाति विचारणाय सम्भवतो ता पटिपदा, ते च पुग्गला एत्तकाति गणनतो दस्सेतुं ‘‘तत्थ चतस्सो पटिपदा’’तिआदि आरद्धं.

तत्थ तत्थाति तेसु उग्घटितञ्ञुआदीसु पुग्गलेसु. ये पुग्गला याहि पटिपदाहि भिन्ना, ता पटिपदा चतस्सो भवन्ति, ते च पुग्गला चत्तारोति योजना कातब्बा. कतमा चतस्सो? दुक्खापटिपदा दन्धाभिञ्ञा, दुक्खापटिपदा खिप्पाभिञ्ञा, सुखापटिपदा दन्धाभिञ्ञा, सुखापटिपदा खिप्पाभिञ्ञा चाति चतस्सो. कतमे चत्तारो? तण्हाचरितो मन्दो पुग्गलो, तण्हाचरितो उदत्तो पुग्गलो, दिट्ठिचरितो मन्दो पुग्गलो, दिट्ठिचरितो उदत्तो पुग्गलो चाति चत्तारो.

पटिपदाभिञ्ञाहि कतो विभागोपि पटिपदाहि कतो विभागो नाम होति अविनाभावतोति मनसि कत्वा ‘‘चतस्सो पटिपदाभिञ्ञा’’ति अवत्वा ‘‘चतस्सो पटिपदा’’ति वुत्ता. ता पनेता समथवसेनापि भिन्ना, विपस्सनावसेनापि भिन्ना. कथं समथवसेन? पथवीकसिणादीसु सब्बपठमं ‘‘पथवी पथवी’’तिआदिना पवत्तमनसिकारतो पट्ठाय याव झानस्स उपचारं उप्पज्जति, ताव पवत्ता पञ्ञा समथभावना ‘‘पटिपदा’’ति वुच्चति. उपचारतो पन पट्ठाय याव अप्पना, ताव पवत्ता पञ्ञा ‘‘अभिञ्ञा’’ति वुच्चति हेट्ठिमपञ्ञातो अधिगतपञ्ञाभावतो.

सा च पटिपदा कस्सचि दुक्खा किच्छा होति नीवरणादिपच्चनीकधम्मसमुदाचारग्गहणताय, कस्सचि तदभावतो सुखा अकिच्छा होति, अभिञ्ञापि कस्सचि दन्धा असीघप्पवत्ति होति अविसदञाणताय, कस्सचि खिप्पा सीघप्पवत्ति होति विसदञाणतायाति.

कथं विपस्सनावसेन? यो रूपारूपमुखेन विपस्सनं अभिनिविसन्तो चत्तारि महाभूतानि परिग्गहेत्वा उपादारूपं परिग्गण्हाति, अरूपं परिग्गण्हाति, रूपारूपं पन परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गहएतउं सक्कोति, तस्स दुक्खापटिपदा नाम होति. परिग्गहितरूपारूपस्स विपस्सनापरिवासे मग्गपातुभावदन्धताय दन्धाभिञ्ञा नाम होति. तब्बिपरियायेन इतरा द्वे होन्ति. विपस्सनावसेन पन भिन्नायेव पटिपदाभिञ्ञायो इध दट्ठब्बा अभिसमयाधिकारत्ता, अट्ठकथायं पन ‘‘एवं येसं पुग्गलानं वसेन देसनाविभागो दस्सितो, ते पुग्गले पटिपदाविभागेन विभजित्वा दस्सेतुं ‘चतस्सो पटिपदा’तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. ६) वुत्तं. योजनानयो वुत्तनयानुसारेनेव वेदितब्बो.

चतूहि पटिपदाभिञ्ञाहि चत्तारो पुग्गला सब्बेव अनियमतो वट्टदुक्खतो किं नु खो निय्यन्ति, उदाहु ‘‘इमाय पटिपदाभिञ्ञाय अयं पुग्गलो निय्याति, इमाय पटिपदाभिञ्ञाय अयं पुग्गलो निय्याती’’ति नियमतो च निय्यातीति विचारणाय सम्भवतो ‘‘अयं पुग्गलो इमेहि निस्सयेहि उपनिस्सयपच्चयं लभित्वा इमाय पटिपदाभिञ्ञाय वट्टदुक्खतो निय्याती’’ति नियमेत्वा दस्सेतुं ‘‘तण्हाचरितो मन्दो’’तिआदि वुत्तं.

तत्थ तण्हाचरितो मन्दो पुग्गलो सतिपट्ठानेहि निस्सयेहि उपनिस्सयपच्चयं लभित्वा सतिन्द्रियेन सतिन्द्रियाधिकेन अरियमग्गेन दुक्खापटिपदादन्धाभिञ्ञाय वट्टदुक्खतो निय्याति, तण्हाचरितो उदत्तो पुग्गलो झानेहि निस्सयेहि उपनिस्सयपच्चयं लभित्वा समाधिन्द्रियेन समाधिन्द्रियाधिकेन अरियमग्गेन दुक्खापटिपदाखिप्पाभिञ्ञाय वट्टदुक्खतो निय्याति , दिट्ठिचरितो मन्दो पुग्गलो सम्मप्पधानेहि निस्सयेहि उपनिस्सयपच्चयं लभित्वा वीरियिन्द्रियेन वीरियिन्द्रियाधिकेन अरियमग्गेन सुखापटिपदादन्धाभिञ्ञाय वट्टदुक्खतो निय्याति, दिट्ठिचरितो उदत्तो पुग्गलो सच्चेहि निस्सयेहि उपनिस्सयपच्चयं लभित्वा पञ्ञिन्द्रियेन पञ्ञिन्द्रियाधिकेन अरियमग्गेन सुखापटिपदाखिप्पाभिञ्ञाय वट्टदुक्खतो निय्यातीति योजना कातब्बा. अट्ठकथायं पन –

‘‘चत्तारो पुग्गलाति यथावुत्तपटिपदाविभागेनेव चत्तारो पटिपन्नकपुग्गला, तं पन पटिपदाविभागं सद्धिं हेतुपायफलेहि दस्सेतुं ‘तण्हाचरितो’तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. ६) –

वुत्तं. तत्थ तण्हाचरितोति तण्हाय निब्बत्तितं चरितं एतस्स पुग्गलस्साति तण्हाचरितो. मन्दोति मन्दियाय अविज्जाय समन्नागतोति मन्दो, मोहाधिकपुग्गलो. उदत्तोति उदअत्तो, उळारपञ्ञोति अत्थो. उळारं फलं देतीति उदो, को सो? पविचयो, अत्तनि निब्बत्तोति अत्तो, उदो अत्तो यस्स पुग्गलस्साति उदत्तोति वचनत्थो कातब्बो.

पठमाय पटिपदाय हेतु नाम तण्हाचरितता, मन्दपञ्ञता च, उपायो सतिन्द्रियं, सब्बासम्पि फलं निय्यानमेव. दुतियाय पटिपदाय हेतु नाम तण्हाचरितता, उदत्तपञ्ञता च, उपायो वीरियिन्द्रियं. ततियाय पटिपदाय हेतु नाम दिट्ठिचरितता, मन्दपञ्ञता च, उपायो समाधिन्द्रियं. चतुत्थिया पटिपदाय हेतु नाम दिट्ठिचरितता, उदत्तपञ्ञता च, उपायो पञ्ञिन्द्रियन्ति हेतुपायफलानि दट्ठब्बानि.

एत्थ च दिट्ठिचरितो उदत्तो पुग्गलो उग्घटितञ्ञू नाम, दिट्ठिचरितो मन्दो चेव तण्हाचरितो उदत्तो च विपञ्चितञ्ञू नाम, तण्हाचरितो मन्दो पुग्गलो नेय्यो नाम, तस्मा ‘‘तत्थ भगवा उग्घटितञ्ञुस्स पुग्गलस्स निस्सरणं देसयती’’तिआदिना नयेन उग्घटितञ्ञुआदिवेनेय्यत्तयस्स भेददस्सनेन निस्सरणं देसयति, ‘‘आदीनवञ्च निस्सरणञ्च देसयति, अस्सादञ्च आदीनवञ्च निस्सरणञ्च देसयती’’ति देसनाविभागो दस्सितो. ‘‘तत्थ चतस्सो पटिपदा’’तिआदिना पटिपदाभेददस्सनेन ‘‘तण्हाचरितो मन्दो पुग्गलो, तण्हाचरितो उदत्तो पुग्गलो, दिट्ठिचरितो मन्दो पुग्गलो, दिट्ठिचरितो उदत्तो पुग्गलो’’ति चतुधा भिन्नं तण्हाचरितमन्दादिकं पुग्गलचतुक्कं दस्सितन्ति दट्ठब्बं.

इदानि चतूहि पटिपदाभिञ्ञाहि चतुधा भिन्नं तण्हाचरितमन्दचतुक्कं अत्थनययोजनाय दुतियाय विसयं कत्वा दस्सेतुं ‘‘उभो तण्हाचरिता’’तिआदि वुत्तं. तत्थ तण्हाय समाधिपटिपक्खत्ता तण्हाचरिता मन्दउदत्ता उभो पुग्गला समथपुब्बङ्गमाय विपस्सनाय उपनिस्सयं लभित्वा रागविरागाय मग्गपञ्ञाय निय्यन्ति चेतोविमुत्तिया सेक्खफलभावाय. सम्मादिट्ठिसहितेनेव सम्मासमाधिना निय्यानं भवति, न सम्मासमाधिना एव, तस्मा दिट्ठिचरिता मन्दउदत्ता उभो पुग्गला विपस्सनापुब्बङ्गमेन समथेन अविज्जाविरागाय मग्गपञ्ञाय निय्यन्ति पञ्ञाविमुत्तिया असेक्खफलभावायाति चत्तारोपि पुग्गला दुविधायेव भवन्तीति वुत्तं होति.

रागविरागायाति रञ्जतीति रागो, सो विरज्जति एतायाति विरागा, रागस्स विरागा रागविरागा, ताय रागविरागाय. चेतोति चित्तप्पभेदेन च समाधि वुच्चति यथा ‘‘चित्तं पञ्ञञ्च भावय’’न्ति (सं. नि. १.२३, १९२; मि. प. २.१.९.). पटिप्पस्सद्धिवसेन पटिपक्खतो विमुच्चतीति विमुत्ति, चेतसा चित्तेन समाधिना विमुच्चतीति चेतोविमुत्ति, चेतो एव वा विमुत्ति चेतोविमुत्ति, अनागामिफलसमाधि. अनागामिपुग्गलो हि समाधिस्मिं परिपूरकारिताय चेतोविमुत्तिया निय्याति. अविज्जाविरागायाति अविन्दियं कायदुच्चरितादिं विन्दतीति अविज्जा, विन्दियं वा कायसुचरितादिं न विन्दतीति अविज्जा निरुत्तिनयेन. विरज्जति एतायाति विरागा, अविज्जाय विरागा अविज्जाविरागा, ताय अविज्जाविरागाय. पकारेहि जानातीति पञ्ञा, विमुच्चतीति विमुत्ति, पञ्ञाय विमुच्चतीति पञ्ञाविमुत्ति, पञ्ञा एव वा विमुत्ति पञ्ञाविमुत्ति, अरहत्तफलपञ्ञा, ताय पञ्ञाविमुत्तिया.

‘‘तेसु कतमे पुग्गला केन अत्थनयेन हातब्बा’’ति वत्तब्बतो ‘‘तत्थ ये समथपुब्बङ्गमाही’’तिआदि वुत्तं. तत्थ तत्थाति तेसु ‘‘उभो तण्हाचरिता’’तिआदिना विभत्तेसु पुग्गलेसु ये उभो तण्हाचरिता मन्दउदत्ता पुग्गला समथ…पे… निय्यन्ति, ते उभो तण्हाचरिता मन्दउदत्ता पुग्गला नन्दियावट्टेन नयेन हातब्बा गमेतब्बा नेतब्बा. ये उभो दिट्ठिचरिता मन्दउदत्ता पुग्गला विपस्सना…पे… समथेन निय्यन्ति, ते उभो दिट्ठिचरिता मन्दउदत्ता पुग्गला सीहविक्कीळितेन नयेन हातब्बा गमेतब्बा नेतब्बाति अत्थो.

. ‘‘तत्थ चतस्सो पटिपदा’’तिआदिना देसनाहारेन दुक्खापटिपदाभेदेन तण्हाचरितमन्दादिभेदो पुग्गलो विभत्तो, अम्हेहि च ञातो, ‘‘तस्स विभत्तानन्तरं स्वायं देसनाहारो कत्थ संवण्णेतब्बे धम्मे केनचि आकारेन सम्भवती’’ति पुच्छितब्बभावतो ‘‘स्वायं हारो कत्थ सम्भवती’’तिआदिमाह. नवमक्खणसम्पन्नस्स सत्था यं धम्मं देसेति, तस्मिं संवण्णेतब्बे धम्मे या वीमंसादिका सुतमयादिका तिस्सो पञ्ञा विभत्ता, ताहि पञ्ञाहि ये उग्घटितञ्ञुआदयो तयो पुग्गला विभत्ता, इति विभत्ताकारेन अयं देसनाहारो सत्थारा देसेतब्बे धम्मे सम्भवतीति दट्ठब्बो.

तत्थ स्वायं हारोति देसनाहारेन पटिपदाविभागेन वेनेय्यपुग्गलविभागो दस्सितो, सो अयं देसनाहारो. कत्थ सम्भवतीति कत्थ संवण्णेतब्बे धम्मे संवण्णनाभावेन सम्भवतीति. यस्साति यो सो वेनेय्यो पच्चन्तजादीहि अट्ठहि अक्खणेहि विमुत्तो, सवनधारणादीहि च सम्पत्तीहि समन्नागतो, तस्स वेनेय्यस्स. सत्थाति सदेवकं लोकं सासति अनुसासतीति सत्था. धम्मन्ति देसितं संवण्णेतब्बं धम्मं. देसयतीति सङ्खेपनयवित्थारनयेहि भासति. अञ्ञतरोति भगवतो सावकेसु एवं धम्मं देसेतुं समत्थो सावको. गरुट्ठानियोति गारवस्स ठानभूतेहि सीलसुतचागादिगुणविसेसेहि युत्तो मानितो सद्दहितब्बवचनो. सब्रह्मचारीति समं, सह वा ब्रह्मं सत्थुसासनं चरति पटिपज्जतीति सब्रह्मचारी. सद्धं लभति ‘‘यो सत्था धम्मं देसेति, सो सत्था सम्मासम्बुद्धो होती’’ति सत्थरि, ‘‘स्वाक्खातो वतायं धम्मो सात्थो सब्यञ्जनो एकन्तपरिपुण्णो एकन्तपरिसुद्धो अत्थावहो हितावहो सुखावहो झानमग्गफलनिब्बत्तको, अम्हेहि च सद्दहितब्बो’’ति देसिते धम्मे च अचलसद्धं लभति, सद्दहनं अत्तनो सन्ताने पुनप्पुनं उप्पादेति. तथा ‘‘यो सावको धम्मं देसेति, सो सावको सङ्खेपतो वा वित्थारतो वा धम्मं देसेतुं समत्थो वत गरुट्ठानियो सब्रह्मचारी मानितो सद्दहितब्बवचनो’’ति देसके सावके च ‘‘तादिसेन सावकेन देसितो यो धम्मो, सो धम्मो सात्थो सब्यञ्जनो एकन्तपरिपुण्णो एकन्तपरिसुद्धो अत्थावहो हितावहो सुखावहो झानमग्गफलनिब्बत्तको, अम्हेहि च सद्दहितब्बो’’ति सावकेन देसितधम्मे च सद्धं सद्दहनं अत्तनो सन्ताने पुनप्पुनं उप्पादेतीति अत्थो.

तत्थाति तस्मिं सद्दहितब्बे सत्थारा देसितधम्मे चेव सावकेन देसितधम्मे च सद्दहन्तस्स वेनेय्यस्स या वीमंसा, वीमंसन्तस्स या उस्साहना, उस्सहन्तस्स या तुलना, तुलयन्तस्स या उपपरिक्खा, सा अयं वीमंसादिका पञ्ञा सद्धानुसारेन पवत्तनतो सुतमयी पञ्ञा नाम. तत्थ वीमंसनं विमंसा, पाळिया, पाळिअत्थस्स च वीमंसा. वीमंसतीति वा वीमंसा, पदं पदन्तरेन, पदत्थं पदत्थन्तरेन विचारणका पञ्ञा. यथा चेत्थ, एवं उस्साहनादीसुपि भावसाधनकत्तुसाधनानि कातब्बानि. उस्साहना च उस्साहेन उपत्थम्भिका धम्मस्स धारणपरिचयसाधिका पञ्ञा च, न वीरियं, एत्थ च या सुतमत्तेयेव पवत्ता, वीमंसादिभावं अप्पत्ता निवत्ता, सा सुतमयी पञ्ञा न होति. या च सुत्वा वीमंसित्वा उस्साहनादिभावं अप्पत्ता निवत्ता, या च सुत्वा वीमंसित्वा उस्सहित्वा तुलनादिभावं अप्पत्ता निवत्ता, या च सुत्वा वीमंसित्वा उस्सहित्वा तुलयित्वा उपपरिक्खनभावं अप्पत्ता निवत्ता, सापि पञ्ञा न सुतमयी पञ्ञा होतीति दट्ठब्बा. या पन सुत्वा सद्दहन्तस्स वीमंसा, वीमंसन्तस्स उस्साहना, उस्सहन्तस्स तुलना, तुलयन्तस्स उपपरिक्खा होति, अयं सुतमयी पञ्ञा नाम होतीति दट्ठब्बा.

सुतमयी पञ्ञा आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘कतमा चिन्तामयी पञ्ञा’’ति वत्तब्बभावतो सुतमयिया पञ्ञाय विभजनानन्तरं चिन्तामयिं पञ्ञं विभजितुं ‘‘तथा सुतेन निस्सयेना’’तिआदिमाह. तत्थ सुतन्ति सुय्यते परियत्तिधम्मोति सुतो, सवनं परियत्तिधम्मस्साति वा सुतं, दुविधम्पि सुतं. निस्सयेन उपनिस्सायाति अत्थो. इत्थम्भूतलक्खणे चेतं ‘‘सुतेन निस्सयेना’’ति करणवचनं. एत्थ पन ‘‘इदं पाणातिपातादिविरमनं सीलनट्ठेन सीलं, अयं एकग्गता समादहनट्ठेन समाधि , इमानि भूतुपादानि रुप्पनट्ठेन रूपानि, इमे फस्सादयो नमनट्ठेन नामानि, इमे रूपादयो पञ्च धम्मा रासट्ठेन खन्धा’’ति तेसं तेसं धम्मानं पीळनादिसभावस्स वीमंसनाभूता पञ्ञा वीमंसा नाम. तेसंयेव सीलसमाधिआदीनं सीलति पतिट्ठहति एत्थाति सीलन्तिआदिवचनत्थं पुच्छित्वा सभागलक्खणरसपच्चुपट्ठानपदट्ठानानं तुलेत्वा विय गहणपञ्ञा तुलनं नाम. तेसंयेव सीलसमाधिआदीनं धम्मानं सभावलक्खणं अविजहित्वा अनिच्चतादुक्खतादिनमनरुप्पनादिसप्पच्चयसङ्खतादिआकारे वितक्केत्वा उपपरिक्खणपञ्ञा एव उपपरिक्खा नामाति विसेसतो दट्ठब्बो. सुतधम्मस्स धारणपरिचयवसेन पवत्तनतो सुतमयी पञ्ञा उस्साहना जाता विय न चिन्तामयी पञ्ञा चिन्तितस्स धारणपरिचयवसेन अप्पवत्तनतोति ‘‘उस्साहना’’ति न वुत्तं.

सुतमयी पञ्ञा चेव चिन्तामयी पञ्ञा च आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘कतमा भावनामयी पञ्ञा’’ति वत्तब्बभावतो कारणभूतानं द्विन्नं सुतमयिचिन्तामयिपञ्ञानं दस्सनानन्तरं फलभूतं भावनामयिं पञ्ञं विभजन्तो ‘‘इमाहि द्वीही’’तिआदिमाह. तत्थ इमाहि द्वीहि पञ्ञाहीति सुतमयिचिन्तामयिपञ्ञाहि कारणभूताहि. सुतमयिपञ्ञाय वा चिन्तामयिपञ्ञाय वा उभयत्थ वा ठितोयेव योगावचरो विपस्सनं आरभतीति. मनसिकारसम्पयुत्तस्साति रूपारूपेसु परिग्गहादिवसेन सङ्खारेसु अनिच्चतादिवसेन मनसिकारेन सम्मा पकारेहि युत्तप्पयुत्तस्स. दिट्ठिविसुद्धिकङ्खावितरणविसुद्धिमग्गामग्गञाणदस्सनविसुद्धि- पटिपदाञाणदस्सनविसुद्धिसम्पादनेन विपस्सनं उस्सुक्कन्तस्स योगावचरस्स सन्ताने ञाणदस्सनविसुद्धिसङ्खातं यं अरियमग्गञाणं निब्बानारम्मणदस्सनभूमियं वा भावनाभूमियं वा उप्पज्जति, अयं भावनामयी पञ्ञाति अत्थो दट्ठब्बो. यदिपि पठममग्गञाणं पठमं निब्बानदस्सनतो ‘‘दस्सन’’न्ति वुत्तं, भावनावसेन पन पवत्तनतो ‘‘भावनामयी पञ्ञा’’ति वेदितब्बं. दस्सनभूमीति पठममग्गफलानि, सेसानि ‘‘भावनाभूमी’’ति वुच्चन्ति.

. अम्हाकाचरिय तुम्हेहि ‘‘यस्स सत्था वा’’तिआदिना सुतमयिपञ्ञादिका विभत्ता, एवं सति सुतेन विना चिन्तामयी पञ्ञा नाम न भवेय्य, महाबोधिसत्तानं पन सुतेन विना चिन्तामयी पञ्ञा होत्वेवाति चोदनं मनसि कत्वा तस्मिं सङ्गहेत्वा पकारन्तरेन विभजितुं ‘‘परतोघोसा’’तिआदिमाह.

तत्थ परतोघोसाति परतो पवत्तो देसनाघोसो पच्चयो एतिस्साति परतोघोसा. पच्चत्तसमुट्ठिताति पति विसुं अत्तनियेव समुट्ठिता. योनिसोमनसिकाराति तेसं तेसं चिन्तेतब्बानं रूपादीनं धम्मानं रुप्पननमनादिसभावपरिग्गण्हनादिना उपायेन पवत्तमनसिकारा चिन्तामयी पञ्ञा नाम, इमिना सावकापि सामञ्ञतो गहिता, तथापि उग्घटितञ्ञुआदीनंयेव वुत्तत्ता सावका इध गहिता, तस्मा पुरिमनयो युत्ततरो. परतोति धम्मदेसकतो पवत्तेन धम्मदेसनाघोसेन हेतुना यं ञाणं उप्पज्जति, पच्चत्तसमुट्ठितेन, योनिसोमनसिकारेन च हेतुना यं ञाणं उप्पज्जति, अयं भावनावसेन पवत्तनतो भावनामयी पञ्ञा नाम, इमिना सावकापि सामञ्ञतो गहिता, तथापि उग्घटितञ्ञुआदीनंयेव वुत्तत्ता सावका इध गहिता, तस्मा पुरिमनयो युत्ततरो. परतोति धम्मदेसकतो पवत्तेन धम्मदेसनाघोसेन हेतुना यं ञाणं उप्पज्जति, पच्चत्तसमुट्ठितेन, योनिसोमनसिकारेन च हेतुना यं ञाणं उप्पज्जति, अयं भावनावसेन पवत्तनतो भावनामयी पञ्ञा नामाति विभजित्वा पण्डितेहि ञेय्याति वित्थारेन गम्भीरत्थं ञातुं इच्छन्तेहि ‘‘एवं पटिपदाविभागेना’’तिआदिना (नेत्ति. अट्ठ. ९) अट्ठकथावचनेन जानितब्बो.

सुतमयिपञ्ञादिका तिस्सो पञ्ञा आचरियेन नानानयेहि विभत्ता, अम्हेहि च ञाता, ‘‘तासु यस्स एका वा द्वे वा पञ्ञा अत्थि, सो पुग्गलो कोनामो, यस्स एकापि नत्थि, सो पुग्गलो कोनामो’’ति पुच्छितब्बभावतो यस्स अयं पञ्ञा, इमा वा अत्थि, सो पुग्गलो इत्थन्नामो, यस्स नत्थि, सो पुग्गलो इत्थन्नामोति पटिपदापञ्ञाप्पभेदेन पुग्गलं विभजितुं ‘‘यस्स इमा’’तिआदि वुत्तं.

तत्थ यस्स अतितिक्खपञ्ञस्स सुतमयी पञ्ञा चेव चिन्तामयी पञ्ञा च इमा द्वे पञ्ञा अत्थि, अयं अतितिक्खपञ्ञो उद्देसमत्तेनेव जाननतो उग्घटितञ्ञू नाम. यस्स नातितिक्खपञ्ञस्स उद्देसनिद्देसेहि सुतमयी पञ्ञा अत्थि, चिन्तामयी पञ्ञा नत्थि, अयं नातितिक्खपञ्ञो उद्देसनिद्देसेहि जाननतो विपञ्चितञ्ञू नाम. यस्स मन्दपञ्ञस्स उद्देसनिद्देसेहि नेव सुतमयी पञ्ञा अत्थि, न चिन्तामयी पञ्ञा च, अयं मन्दपञ्ञो उद्देसनिद्देसपटिनिद्देसेहि जाननतो निरवसेसवित्थारदेसनाय नेतब्बतो नेय्यो नामाति. अट्ठकथायं पन ‘‘इदानि यदत्थं इमा पञ्ञा उद्धटा, तमेव वेनेय्यपुग्गलविभागं योजेत्वा दस्सेतुं ‘यस्सा’तिआदि वुत्त’’न्तिआदि (नेत्ति. अट्ठ. ८) वुत्तं.

. ‘‘तत्थ भगवा उग्घटितञ्ञुस्सा’’तिआदिना देसनं विभावेति, ‘‘तत्थ चतस्सो पटिपदा’’तिआदिना पटिपदाविभागेहि, ‘‘स्वायं हारो’’तिआदिना ञाणविभागेहि च देसनाभाजनं वेनेय्यत्तयं आचरियेन विभत्तं, अम्हेहि च ञातं, ‘‘याय देसनापाळिया देसनाहारं योजेतुं पुब्बे ‘धम्मं वो, भिक्खवे, देसेस्सामी’तिआदिना देसनाहारस्स विसयभावेन या पाळिदेसना निक्खित्ता, सा पाळिदेसना देसनाहारेन निद्धारितेसु अस्सादादीसु अत्थेसु किमत्थं देसयती’’ति पुच्छितब्बत्ता ‘‘इमं अत्थं देसयती’’ति नियमेत्वा दस्सेतुं ‘‘सायं धम्मदेसना’’तिआदि आरद्धं.

तत्थ सायं धम्मदेसनाति या धम्मदेसना आदिकल्याणादिका पुब्बे देसनाहारस्स विसयभावेन निक्खित्ता, सायं धम्मदेसना अस्सादादीसु किमत्थं देसयतीति कथेतुकामताय पुच्छति, पुच्छित्वा ‘‘चत्तारि सच्चानि देसयती’’ति विस्सज्जेति, तानि सरूपतो दस्सेतुं ‘‘दुक्खं समुदयं निरोधं मग्ग’’न्ति वुत्तं. पवत्तिपवत्तकनिवत्तिनिवत्तनुपायभावेन अविपरीतभावतो ‘‘सच्चानी’’ति वुत्तानि.

यस्सं देसनायं सच्चानि देसनाहारेन निद्धारितानि, सा देसना चत्तारि सच्चानि देसयतीति युत्तं होतु. यस्सं देसनायं अस्सादादयो निद्धारिता, सा देसना चत्तारि सच्चानि देसयतीति न सक्का वत्तुं. हेट्ठा च अस्सादादयो निद्धारिता, तस्मा ‘‘अस्सादादयो’’तिपि वत्तब्बन्ति चोदनं मनसि कत्वा ‘‘आदीनवो फलञ्च दुक्ख’’न्तिआदि वुत्तं. देसनाहारेन संवण्णनानयेन देसनायं निद्धारितो आदीनवो चेव फलञ्च दुक्खसच्चं होति, अस्सादो समुदयसच्चं, निस्सरणं निरोधसच्चं, उपायो चेव आणत्ति च मग्गसच्चं होति, तस्मा ‘‘चत्तारि सच्चानि देसयती’’ति वत्तब्बमेवाति.

तण्हावज्जा तेभूमकधम्मा दुक्खं, ते च अनिच्चादीहि पीळितत्ता आदीनवायेव. फलन्ति देसनाय फलं लोकियं, न लोकुत्तरं, तस्मा दुक्खन्ति वत्तब्बमेव. अस्सादोति तण्हास्सादस्स गहितत्ता ‘‘अस्सादो समुदयो’’ति च वत्तब्बं. अस्सादेकदेसो दुक्खमेव, अस्सादेकदेसो दुक्खञ्चेव समुदयो च. सह विपस्सनाय अरियमग्गो च भगवतो आणत्ति च देसनाय फलाधिगमस्स उपायभावतो ‘‘उपायो, आणत्ति च मग्गो’’ति वुत्तं, निस्सरणेकदेसोपि मग्गोति दट्ठब्बो. ‘‘इमानि चत्तारि सच्चानि या देसना विसेसतो देसयति, कतमा सा’’ति पुच्छितब्बत्ता विसेसं नियमेत्वा दस्सेतुं ‘‘इमानि चत्तारि सच्चानि इदं धम्मचक्क’’न्ति वुत्तं. इदं वुच्चमानं धम्मचक्कं इमानि चत्तारि सच्चानि विसेसतो देसयतीति योजना कातब्बा.

‘‘या देसना इमानि चत्तारि सच्चानि विसेसतो देसयति, तस्सा देसनाय धम्मचक्कभावं किं भगवा आहा’’ति वत्तब्बभावतो ‘‘यथाह भगवा’’तिआदि वुत्तं. तत्थ ‘‘जातिपि दुक्खा’’तिआदिवचनतो (महाव. १४) तण्हावज्जं जातिआदिकं तेभूमकधम्मजातं दुक्खस्स अधिट्ठानभावेन, दुक्खदुक्खादिभावेन च ‘‘दुक्ख’’न्ति वुत्तं. मेति मया पवत्तितन्ति योजना. भिक्खवेति सवने उस्साहं जनेतुं आलपति. बाराणसियन्ति बाराणसीनगरस्स अविदूरे. इसिपतनेति सीलक्खन्धादीनं इसनतो गवेसनतो ‘‘इसी’’ति वोहरितानं पच्चेकबुद्धानं पतनट्ठाने. मिगदायेति मिगानं अभयदानट्ठाने कारिते अस्समेव.

अनुत्तरन्ति उत्तरितराभावेन अनुत्तरं अनतिसयं. धम्मचक्कन्ति सतिपट्ठानादिके सभावधारणादिना अत्थेन धम्मो चेव पवत्तनट्ठेन चक्कञ्चाति धम्मचक्कं. अप्पटिवत्तियन्ति अप्पटिसेधनीयं. कस्मा? जनकस्स भगवतो धम्मिस्सरत्ता सम्मासम्बुद्धत्ता, जञ्ञस्स च अनुत्तरत्ता कोण्डञ्ञादीनञ्चेव अट्ठारसब्रह्मकोटिया च चतुसच्चपटिवेधसाधनतो च. ‘‘केन अप्पटिवत्तिय’’न्ति पुच्छितब्बत्ता ‘‘समणेन वा’’तिआदिमाह. तत्थ समणेनाति पब्बज्जमत्तूपगतेन . ब्राह्मणेनाति जातिब्राह्मणेन. परमत्थानञ्हि समणब्राह्मणानं पटिसेधने चित्तुप्पादानुप्पज्जनम्पि नत्थि. देवेनाति छकामावचरदेवेन. ब्रह्मुनाति रूपब्रह्मा गहिता. ‘‘समणेन वा …पे… ब्रह्मुना’’ति एत्तकमेव अवत्वा‘‘केनची’’ति वुत्तवचनेन अवसेसखत्तियगहपतिपरिसजना सङ्गहिता. तस्मा खत्तियब्राह्मणगहपतिसमणचातुमहाराजिकतावतिंसमारब्रह्मपरिसा अट्ठविधापि पटिसेधेतुं असमत्थायेवाति वेदितब्बा. लोकस्मिन्ति सत्तसमूहे धम्मचक्काधारे.

‘‘द्वादस पदानि सुत्त’’न्ति गाथानुरूपं धम्मचक्कसुत्ते पदानि विभजन्तो ‘‘तत्थ अपरिमाणा’’तिआदिमाह. तत्थ तत्थाति धम्मचक्कदेसनायं (सं. नि. ५.१०८१; महाव. १३ आदयो; पटि. म. २.३०). ‘‘अपरिमाणा अक्खरा अपरिमाणा पदा’’ति अवत्वा ‘‘अपरिमाणा पदा अपरिमाणा अक्खरा’’ति उप्पटिपाटिवचनेहि येभुय्येन पदसङ्गहितानीति दस्सेति. पदा, अक्खरा, ब्यञ्जनाति च लिङ्गविपल्लासानीति दट्ठब्बानि. एतस्सेव अत्थस्साति वत्तब्बाकारस्स चतुसच्चसङ्खातस्स अत्थस्सेव सङ्कासना पकासना पकासनाकारो पञ्ञत्ताकारोति आकारवन्तआकारसम्बन्धे सामिवचनं. सङ्कासनाकारोति च सङ्कासनीयस्स अत्थस्स आकारो. एस नयो सेसेसुपि. इतिपीति इति इमिना पकारेनपि, इमिना पकारेनपि इदं जातिआदिकं दुक्खं अरियसच्चन्ति वेदितब्बं.

अयन्ति कामतण्हादिभेदा अयं तण्हा. दुक्खसमुदयोति दुक्खनिब्बत्तनस्स हेतुभावतो दुक्खसमुदयो. अयन्ति सब्बसङ्खततो निस्सटा अयं असङ्खता धातु. दुक्खनिरोधोति जातिआदिप्पभेदस्स दुक्खस्स अनुप्पादननिरोधपच्चयत्ता दुक्खनिरोधो. अयन्ति सम्मादिट्ठादिको अट्ठङ्गिको अरियो मग्गो. दुक्खनिरोधभूतं निब्बानं आरम्मणकरणवसेन गतत्ता, दुक्खनिरोधप्पत्तिया पटिपदाभावतो च दुक्खनिरोधगामिनी पटिपदा. सेसं वुत्तनयमेव.

‘‘तत्थ अपरिमाणा’’तिआदिना ब्यञ्जनपदअत्थपदानि विभजित्वा तेसं अञ्ञमञ्ञं विसयिविसयभावेन सम्बन्धभावं दस्सेतुं ‘‘तत्थ भगवा अक्खरेहि सङ्कासेती’’तिआदि वुत्तं. अथ वा भगवा किं सामञ्ञेहि अक्खरादीहि सङ्कासेति वा पकासेति वा, उदाहु यथारहं सङ्कासेति पकासेतीतिआदिविचारणाय सम्भवतो विसयविसयिभावेन सम्बन्धभावं नियमेत्वा दस्सेतुं ‘‘तत्थ भगवा अक्खरेहि सङ्कासेती’’तिआदि वुत्तं. तत्थ ‘‘अक्खरेहि सङ्कासेती’’ति कस्मा एवं वुत्तं, ननु ‘‘दुक्खसच्च’’न्तिआदीसु पदेनेव दुक्खसच्चत्थत्तादिको सङ्कासितब्बोति? सच्चं, पदावयवस्स पन अक्खरस्स गहणमुखेनेव अक्खरसमुदायस्सपि पदस्स गहणं होति, पदे गहिते च दुक्खसच्चत्थादिकावबोधो होत्वेव, एवं सति पदेनेव सिज्झनतो अक्खरो विसुं न गहेतब्बोति? न, दुक्खसच्चत्थादिकावबोधस्स विसेसुप्पत्तिभावतो. दु-इति अक्खरेन हि अनेकुपद्दवाधिट्ठानभावेन कुच्छितत्थो गहितो, -इति अक्खरेन धुवसुभसुखत्तभावविरहेन तुच्छत्थोति एवमादिकावबोधस्स विसेसुप्पत्ति भवति. तेन वुत्तं ‘‘पदत्थगहणस्स विसेसाधानं जायती’’ति (नेत्ति. अट्ठ. ९). पदपरियोसाने वाक्यपरियोसानाभावतो अक्खरेहि संखित्तेन दीपियमानो अत्थो पदेहि पकासितोवाति वुत्तं ‘‘पदेहि पकासेती’’ति. वाक्यपरियोसाने पन सङ्कासितो पकासितो अत्थो विवरितो विवटो कतोवाति वुत्तं. ‘‘ब्यञ्जनेहि विवरती’’ति. पकारेहि च वाक्यभेदे कते सो अत्थो विभत्तो नामाति वुत्तं ‘‘आकारेहि विभजती’’ति. वाक्यावयवानं पदानं पच्चेकं निब्बचनविभागे कते सो अत्थो पाकटो कतोवाति वुत्तं ‘‘निरुत्तीहि उत्तानीकरोती’’ति. कतनिब्बचनेहि वाक्यावयवेहि वित्थारवसेन निरवसेसतो देसितेहि वेनेय्यसत्तानं चित्ते परिसमन्ततो तोसनं होति, पञ्ञातेजनञ्चाति आह ‘‘निद्देसेहि पञ्ञपेती’’ति.

‘‘भगवा अक्खरेहि सङ्कासेती’’तिआदीसु ‘‘भगवा एवा’’ति वा ‘‘अक्खरेहि एवा’’ति वा अवधारणे योजिते ‘‘सावको न सङ्कासेति, पदादीहि न सङ्कासेती’’ति अत्थो भवेय्य, सावको च सङ्कासेति, पदादीहि च सङ्कासेति. कत्थ अवधारणं योजेतब्बन्ति चे? ‘‘भगवा अक्खरेहि सङ्कासेतियेवा’’ति अवधारणं योजेतब्बं. एवञ्हि सति सावकेन सङ्कासितो वा पदादीहि सङ्कासितो वा अत्थो सङ्गहितो होति. अत्थपदानञ्च अक्खरादिनानाविसयता सिद्धा होति. तेन एकानुसन्धिके सुत्ते छळेव अत्थपदानि निद्धारेतब्बानि, अनेकानुसन्धिके सुत्ते अनुसन्धिभेदेन विसुं विसुं छ छ अत्थपदानि निद्धारेतब्बानि.

‘‘छसु ब्यञ्जनपदेसु कतमेन ब्यञ्जनपदेन कतमं किच्चं साधेती’’ति पुच्छितब्बत्ता ‘‘इमिना इदं किच्चं, इमिना इदं किच्चं साधेती’’ति नियमेत्वा दस्सेतुं ‘‘तत्थ भगवा अक्खरेहि च पदेहि च उग्घटेती’’तिआदिमाह. तत्थ तत्थाति अक्खरादीसु ब्यञ्जनपदेसु. उग्घटेतीति उग्घटनकिच्चं साधेतीति अत्थो. किञ्चापि देसनाव उग्घटनकिच्चं साधेति, भगवा पन देसनाजनकत्ता उग्घटनकिच्चं साधेतीति वुच्चति. सेसेसुपि एवमत्थो दट्ठब्बो.

‘‘उग्घटनकिच्चसाधिका देसनायेव किं विपञ्चनवित्थारणकिच्चसाधिका देसनाजनकत्ता, उदाहु विसुं विसुं किच्चसाधिका अञ्ञा’’ति पुच्छितब्बभावतो विसुं विसुं किच्चसाधिका अञ्ञा देसनाति नियमेत्वा दस्सेतुं ‘‘तत्थ उग्घटना आदी’’तिआदिमाह. अथ वा ‘‘कतमा उग्घटना, कतमा विपञ्चना, कतमा वित्थारणा’’ति पुच्छितब्बत्ता वुत्तं ‘‘तत्थ उग्घटना आदी’’तिआदि. तत्थ तत्थाति उग्घटनादिकिच्चसाधिकासु देसनासु. उग्घटनाति उग्घटनकिच्चसाधिका देसना आदिदेसना होति. विपञ्चनाति विपञ्चनकिच्चसाधिका देसना मज्झेदेसना होति. वित्थारणाति वित्थारणकिच्चसाधिका देसना परियोसानदेसना होतीति अत्थो दट्ठब्बो.

‘‘उग्घटियन्तो उद्दिसियमानो परियत्तिअत्थभूतो धम्मविनयो कतमं पुग्गलं विनेति, विपञ्चियन्तो निद्दिसियमानो परियत्तिअत्थभूतो धम्मविनयो कतमं पुग्गलं विनेति, वित्थारियन्तो पटिनिद्दिसियमानो परियत्तिअत्थभूतो धम्मविनयो कतमं पुग्गलं विनेती’’ति पुच्छितब्बत्ता ‘‘सोयं धम्मविनयो’’तिआदिमाह. अट्ठकथायं पन ‘‘एवं ‘अक्खरेहि सङ्कासेती’तिआदीनं छन्नं ब्यञ्जनपदानं ब्यापारं दस्सेत्वा इदानि अत्थपदानं ब्यापारं दस्सेतुं ‘सोयं धम्मविनयो’तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. ९) वुत्तं.

तत्थ उग्घटियन्तो उद्दिसियमानो उद्देसपरियत्तिअत्थभूतो सो अयं धम्मविनयो उग्घटितञ्ञुपुग्गलं विनेति, तेन उग्घटितञ्ञुनो पुग्गलस्स विनयनेन नं उग्घटियन्तं उद्दिसियमानं उद्देसपरियत्तिअत्थभूतं विनयं ‘‘आदिकल्याणो’’ति आहु. विपञ्चियन्तो निद्दिसियमानो निद्देसपरियत्तिअत्थभूतो सो अयं धम्मविनयो विपञ्चितञ्ञुपुग्गलं विनेति, तेन विपञ्चितञ्ञुपुग्गलस्स विनयनेन नं विपञ्चियन्तं निद्दिसियमानं निद्देसपरियत्तिअत्थभूतं विनयं ‘‘मज्झेकल्याणो’’ति आहु. वित्थारियन्तो पटिनिद्दिसियमानो पटिनिद्देसपरियत्तिअत्थभूतो सो अयं धम्मविनयो नेय्यं पुग्गलं विनेति विनयनं जनेति, तेन नेय्यस्स पुग्गलस्स विनयनेन नं वित्थारियन्तं पटिनिद्दिसियमानं पटिनिद्देसपरियत्तिअत्थभूतं विनयं ‘‘परियोसानकल्याणो’’ति आहूति योजनत्थोति दट्ठब्बो.

अथ वा ‘‘अक्खरेहि सङ्कासेती’’तिआदिना छन्नं पदानं ब्यापारो दस्सितो, एवं सति अत्थो निब्यापारो सिया, अत्थो च निप्परियायतो सब्यापारोयेवाति चोदनं मनसि कत्वा आह ‘‘सोयं धम्मविनयो’’तिआदि. एतेन अत्थोयेव मुख्यतो वेनेय्यत्तयस्स विनयनकिच्चं साधेति, अत्थवाचको पन सद्दो ठानूपचारतो वेनेय्यत्तयस्स विनयनकिच्चं साधेतीति दस्सेति. पदपरमस्स पन सच्चप्पटिवेधस्स पतिट्ठानाभावतो सो इध न वुत्तो. सेक्खग्गहणेन वा कल्याणपुथुज्जनस्स विय नेय्यग्गहणेन पदपरमस्स पुग्गलस्सापि गहणं दट्ठब्बं . अक्खरेहीतिआदीसु करणत्थे करणवचनं, न हेत्वत्थे. अक्खरादीनञ्हि उग्घटनादीनि पयोजनानियेव होन्ति, न उग्घटनादीनं अक्खरादीनि पयोजनानीति ‘‘अन्नेन वसती’’तिआदीसु विय न हेतुअत्थो गहेतब्बो. तत्थ हि अन्नेन हेतुना वसति, वसनेन हेतुना अन्नं लद्धन्ति वसनकिरियाय फलं वसनकिरियाय हेतुभावेन गहितं. ‘‘अज्झेसनेन वसती’’तिआदीसुपि एसेव नयो. तेनाह ‘‘यदत्था च किरिया, सो हेतू’’ति (नेत्ति. अट्ठ. ९). तत्थ यदत्थाति सो अन्नादिको अत्थो यस्सा वसनादिकिरियायाति यदत्था, वसनादिकिरिया, सो अन्नादिको अत्थो तस्सा वसनादिकिरियाय हेतूति अत्थो वेदितब्बो.

१०. ‘‘तत्थ अपरिमाणा पदा’’तिआदिना ‘‘धम्मं वो भिक्खवे देसेस्सामी’’ति उद्दिट्ठाय पाळिया द्वादसपदसम्पत्तिसङ्खातं तिविधकल्याणतं दस्सेत्वा इदानि छअत्थपदछब्यञ्जनपदभेदेन सम्पत्तिसङ्खातं अत्थपदब्यञ्जनपदकल्याणतं दस्सेन्तो ‘‘तत्थ छप्पदानि अत्थो’’तिआदिमाह. अथ वा ‘‘द्वादस पदानि सुत्त’’न्ति वुत्तानुरूपं ‘‘तत्थ अपरिमाणा’’तिआदिना ‘‘धम्मं वो भिक्खवे देसेस्सामी’’ति उद्दिट्ठाय पाळिया द्वादसपदता दस्सेत्वा ‘‘आदिकल्याणं मज्झेकल्याणं परियोसानकल्याण’’न्ति वुत्तानुरूपं ‘‘तत्थ भगवा अक्खरेहि चा’’तिआदिना तस्सा पाळिया तिविधकल्याणता दस्सिता, दस्सेत्वा इदानि ‘‘सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्ध’’न्ति वुत्तानुरूपं तस्सा पाळिया छअत्थपदब्यञ्जनपदसम्पन्नतं दस्सेतुं ‘‘तत्थ छप्पदानि अत्थो’’तिआदि वुत्तं. तत्थ तत्थाति तिस्सं देसनाहारविसयसङ्खातायं पाळियं छप्पदानि अत्थो. कतमानि छप्पदानि? सङ्कासना, पकासना, विवरणा, विभजना, उत्तानीकम्मं, पञ्ञत्ति इमानि छप्पदानि. अत्थो यस्स अत्थि तस्मा सात्थं. तत्थाति तिस्सं देसनाहारविसयसङ्खातायं पाळियं छप्पदानि ब्यञ्जनं. कतमानि छप्पदानि? अक्खरं, पदं, ब्यञ्जनं, आकारो, निरुत्ति, निद्देसो इमानि छप्पदानि. ब्यञ्जनं यस्स अत्थीति सब्यञ्जनन्ति योजना कातब्बा. तेनाति तस्सा पाळिया तिविधकल्याणछअत्थपदसम्पन्नछब्यञ्जनपदसम्पन्नट्ठेन, ‘‘धम्मं वो, भिक्खवे…पे… सुद्ध’’न्ति भगवा आहाति अत्थो.

केवलसद्दस्स सकलादिअत्थवाचकत्ता अधिप्पेतत्थं नियमेत्वा दस्सेतुं ‘‘केवलन्ति लोकुत्तरं न मिस्सं लोकियेहि धम्मेही’’ति वुत्तं. परिपुण्णन्ति अधिप्पेतत्थे एकोपि अत्थो ऊनो नत्थि, वाचकसद्देसुपि अनत्थको एकोपि सद्दो अधिको नत्थीति परिपुण्णं अनूनं अनतिरेकं. परिसुद्धन्ति सद्ददोसअत्थदोसादिविरहतो वा परिसुद्धं, रागादिमलविरहतो वा परियोदातानं उत्तरिमनुस्सधम्मविसेसानं उपट्ठितट्ठानत्ता परिसुद्धं परियोदातं. निग्गतं मलं एतस्स धम्मस्साति निम्मलं. सद्ददोसादिविरहतो वा रागादिविरहतो वा सब्बमलेहि अपगतं परि समन्ततो ओदातन्ति परियोदातं. उपट्ठितन्ति उपतिट्ठन्ति एत्थ सब्बविसेसाति उपट्ठितं यथा ‘‘पदक्कन्त’’न्ति. पदक्कन्तं पदक्कन्तट्ठानं. विसिसन्ति मनुस्सधम्मेहीति विसेसा, सब्बे विसेसा सब्बविसेसा, सब्बतो वा विसेसाति सब्बविसेसा, उत्तरिमनुस्सधम्मा. तेसं सब्बविसेसानं उपट्ठितन्ति योजना. इदन्ति सिक्खत्तयसङ्गहं सासनब्रह्मचरियं. तथागतस्स सम्मासम्बुद्धस्स पदन्ति तथागतपदं. पदन्ति च पटिपत्तिगमनेन वा देसनागमनेन वा किलेसग्गहणं. ओत्थरित्वा गमनट्ठानं इतिपि वुच्चति पवुच्चति, तथागतेन गोचरासेवनेन वा भावनासेवनेन वा निसेवितं भजितं इतिपि वुच्चति, तथागतस्स महावजिरञाणसब्बञ्ञुतञ्ञाणदन्तेहि आरञ्जितं आरञ्जितट्ठानं इतिपि वुच्चति, अतो तथागतपदादिभावेन वत्तब्बभावतो एतं सासनब्रह्मचरियं इति पञ्ञायति. ब्रह्मचरियन्ति ब्रह्मुनो सब्बसत्तुत्तमस्स भगवतो चरियं, ब्रह्मं वा सब्बसेट्ठं चरियं ब्रह्मचरियं. पञ्ञायतीति यथावुत्तेहि पकारेहि ञायतीति अत्थो वेदितब्बो.

‘‘इमस्स सिक्खत्तयस्स सङ्गहस्स सासनस्स परिपुण्णभावपरिसुद्धभावसङ्खातं तथागतपदभावं!तथागतपदभावं, तथागतनिसेवितभावं, तथागतआरञ्जितभावं, तेहि पकारेहि ञापितभावं कथं मयं निक्कङ्खा जानिस्सामा’’ति वत्तब्बतो ‘‘तेनाह भगवा’’तिआदि वुत्तं, तब्भावदीपकेन भगवता वुत्तेन वचनेन तुम्हेहि निक्कङ्खेहि जानितब्बोति वुत्तं होति.

यदि भगवा अक्खरेहि च पदेहि च उग्घटेति, ब्यञ्जनेहि च आकारेहि च विपञ्चयति, निरुत्तीहि च निद्देसेहि च वित्थारेति, एवं सति आचरियेन रचितेन देसनाहारेन पयोजनं न भवति, देसनाहारेन न विना भगवतो देसनायमेव अत्थसिज्झनतोति चोदनं मनसि कत्वा ‘‘केसं अयं धम्मदेसना’’ति पुच्छित्वा ‘‘योगीन’’न्ति आह. तत्थ योगीनन्ति युज्जन्ति चतुसच्चकम्मट्ठानभावनायन्ति योगिनो, तेसं योगीनं. तेन मया रचितेन देसनाहारेन संवण्णिता अयं वुत्तप्पकारा भगवतो देसना उग्घटनादिकिच्चं साधेतीति देसनाहारो योगीनं सात्थकोयेवाति दट्ठब्बो. ‘‘देसनाहारस्स अस्सादादिदेसनाहारभावो केन अम्हेहि जानितब्बो सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाह आयस्मा…पे… देसनाहारो’’ति वुत्तं. तत्थ तेन अस्सादादिदेसनाहारभावेन आयस्मा महाकच्चानो ‘‘अस्सादादीनवता…पे… देसनाहारो’’ति यं वचनं आह, तेन वचनेन तुम्हेहि देसनाहारस्स योगीनं अस्सादादिदेसनाहारभावो जानितब्बो सद्दहितब्बोति वुत्तं होति.

‘‘किं पन एत्तावता देसनाहारो परिपुण्णो, अञ्ञो नियुत्तो नत्थी’’ति पुच्छितब्बत्ता ‘‘नियुत्तो देसनाहारो’’ति वुत्तं. तत्थ यस्सं देसनायं अस्सादादयो येन देसनाहारेन निद्धारिता, तस्सं देसनायं सो देसनाहारो निद्धारेत्वा योजितोति अत्थो दट्ठब्बोति.

इति देसनाहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

२. विचयहारविभङ्गविभावना

११. येन येन संवण्णनाविसेसभूतेन देसनाहारविभङ्गेन अस्सादादयो सुत्तत्था आचरियेन विभत्ता, सो संवण्णनाविसेसभूतो देसनाहारविभङ्गो परिपुण्णो, ‘‘कतमो विचयो हारो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो विचयो हारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु हारेसु कतमो संवण्णनाविसेसो विचयो हारो विचयहारविभङ्गो नामाति पुच्छति. ‘‘यं पुच्छितञ्च विस्सज्जितञ्चा’’तिआदिनिद्देसगाथाय इदानि मया वुच्चमानो ‘‘अयं विचयो हारो किं विचिनती’’तिआदिको संवण्णनाविसेसो विचयहारविभङ्गो नामाति योजना.

‘‘अयं विचयो हारो किं विचिनती’’ति इमिना यो विचयो विचिनितब्बो, तं विचयं विचिनितब्बं पुच्छति, तस्मा विचिनितब्बं विसयं विसुं विसुं नियमेत्वा दस्सेतुं ‘‘पदं विचिनति, पञ्हं विचिनती’’तिआदि वुत्तं. ‘‘किं विचयो पदविचयो’’तिआदिं अवत्वा ‘‘किं विचिनति, पदं विचिनती’’तिआदिवचनेन विचयसद्दस्स कत्तुसाधनत्थं दस्सेति. तत्थ पदं विचिनतीति नवविधस्स सुत्तन्तस्स सब्बं पदं याव निगमना नामपदादिजातिसद्दादिइत्थिलिङ्गादिआकारन्तादिपठमविभत्यन्तादिएकवचनादिवसेन विचिनति. पञ्हं विचिनतीति अदिट्ठजोतनादिसत्ताधिट्ठानादिसम्मुतिविसयादिअतीतविसयादिवसेन विचिनति. विस्सज्जनं विचिनतीति एकंसब्याकरणविस्सज्जनादिसावसेसब्याकरणविस्सज्जनादि सउत्तरब्याकरण विस्सज्जनादि लोकियब्याकरणविस्सज्जनादिवसेन विचिनति. पुब्बापरं विचिनतीति पुब्बेन अपरं संसन्दित्वा विचिनति. अस्सादं विचिनतीति अस्सादकतण्हादिअस्सादेतब्बसुखादिवसेन विचिनति. आदीनवं विचिनतीति दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खवसेन वा अनिट्ठानुभवनादिआदिअन्तवन्ततादिसंकिलेसभागियादिवसेन वा विचिनति. निस्सरणं विचिनतीति मग्गवसेन वा निब्बानवसेन वा मग्गस्स वा आगमवसेन, निब्बानस्स असङ्खतधातुआदिपरियायवसेन वा विचिनति. फलं विचिनतीति धम्मचरणस्स दुग्गतिगमनाभावेन वा मच्चुतरणादिना वा देसनाय फलं, देसनानुसारेन चरणस्स फलं विचिनति. उपायं विचिनतीति अनिच्चानुपस्सनादिवसेन पवत्तननिब्बिदाञाणादिवसेन वा सद्धासतिवसेन वा विसुद्धिया उपायं विचिनति. आणत्तिं विचिनतीति पापपरिवज्जनाणत्तिवसेन वा लोकस्स सुञ्ञतापेक्खनाणत्तिवसेन वा विचिनति. अनुगीतिं विचिनतीति वुत्तानुगीतिवसेन वा वुच्चमानानुगीतिवसेन वा अनुरूपं गीतिं विचिनति. सब्बे नव सुत्तन्ते विचिनतीति सुत्तगेय्यादिके नव सुत्ते आहच्चवचनवसेन वा अनुसन्धिवचनवसेन वा नीतत्थवचनवसेन वा नेय्यत्थवचनवसेन वा संकिलेसभागियादिवसेन वा विचिनति.

किञ्चापि पदविचयो पठमं विभत्तो, सुत्तस्स पन अनुपदं विचिनितब्बताय अतिभारियो, न सुकरो पदविचयोति तं अग्गहेत्वा पञ्हाविचयविस्सज्जनविचये ताव विभजन्तो ‘‘यथा किं भवे’’तिआदिमाह. तत्थ यथा किं भवेति येन पकारेन सो पञ्हाविचयो पवत्तेतब्बो, तं पकारजातं कीदिसं भवेय्याति अत्थो दट्ठब्बो. आयस्मा अजितो पारायने भगवन्तं पञ्हं यथा येन पकारेन पुच्छति, तथा तेन पकारेन पञ्हाविचयो पवत्तेतब्बोति अत्थो. तत्थ आयस्माति पियवचनं. अजितोति बावरीब्राह्मणस्स परिचारकभूतानं सोळसन्नं अञ्ञतरो अजितो. पारायनेति पारं निब्बानं अयति गच्छति एतेनाति पारायनं, अजितसुत्तादिसोळससुत्तस्सेतं अधिवचनं.

‘‘केनस्सु निवुतो लोको, (इच्चायस्मा अजितो,)

केनस्सु नप्पकासति;

किस्साभिलेपनं ब्रूसि, किं सु तस्स महब्भय’’न्ति. (सु. नि. १०३८; चूळनि. वत्थुगाथा ५७, अजितमाणवपुच्छानिद्देस १) –

गाथाय ‘‘केन धम्मेन लोको अरियवज्जो सत्तो निवुतो पटिच्छादितो, इति आयस्मा अजितो पुच्छति. केन हेतुना यथावुत्तलोको नप्पकासति, अस्स यथावुत्तलोकस्स किं अभिलेपनं इति त्वं ब्रूसि, तस्स यथावुत्तलोकस्स किं महब्भयन्ति त्वं ब्रूसीति पुच्छती’’ति अत्थो.

इति इमिना पभेदेन चत्तारि इमानि गाथापादपदानि पुच्छितानि पुच्छावसेन वुत्तानि, पुच्छितत्थदीपकानि वा, पधानवसेन पन सो ‘‘एको पञ्हो’’ति मतो, यदिपि चतुन्नं पदानं पुच्छनवसेन पवत्तत्ता चतुब्बिधोति वत्तब्बो, ञातुं पन इच्छितस्स एकस्सेव अत्थस्स सम्भवतो ‘‘एको पञ्हो’’ति वुत्तं. ‘‘कारणं वदेही’’ति वत्तब्बत्ता कारणमाह ‘‘एकवत्थुपरिग्गहा’’ति. इदं वुत्तं होति – ‘‘यदिपि निवारणापकासनाभिलेपनमहब्भयसङ्खाता चत्तारो अत्था पुच्छायं गहिता, एकस्स पन अभिधेय्यत्थस्स गहणतो ‘एको पञ्हो’ति पधानवसेन गहितोति दट्ठब्बो’’ति. ‘‘एकवत्थुपरिग्गहणं कथं अम्हेहि सद्दहितब्ब’’न्ति वत्तब्बभावतो ‘‘एवञ्हि आहा’’ति वुत्तं. एवं एकवत्थुपरिग्गहणेनेव भगवा हि यस्मा आह, इति तस्मा एकवत्थुपरिग्गहणं तुम्हेहि सद्दहितब्बन्ति वुत्तं होति.

‘‘केनस्सु निवुतो लोको’’ति इमिना लोकाधिट्ठानं पटिच्छादनं पुच्छति, न नानाधम्माधिट्ठानं. ‘‘केनस्सु नप्पकासती’’ति इमिना लोकस्सेव अप्पकासनं पुच्छति, न नानासभावधम्मस्स. ‘‘किस्साभिलेपनं ब्रूसी’’ति इमिना लोकस्सेव अभिलेपनं पुच्छति, न नानासभावधम्मस्स. ‘‘किं सु तस्स महब्भय’’न्ति इमिना तस्सेव लोकस्स महब्भयं पुच्छति, न नानासभावधम्मस्स. तस्मा ‘‘केनस्सु निवुतो लोको’’तिआदिपञ्हो एकाधिट्ठाननानाधिट्ठानेसु एकाधिट्ठानो, धम्माधिट्ठानसत्ताधिट्ठानेसु सत्ताधिट्ठानो, अदिट्ठजोतनादीसु अदिट्ठजोतनापञ्होतिआदिना यथासम्भवं विचिनितब्बोति अधिप्पायो.

‘‘पञ्हस्स यो लोको ‘अधिट्ठानो’ति गहितो, सो लोको तिविधो’’ति वत्तब्बभावतो ‘‘लोको तिविधो’’तिआदि वुत्तं. तत्थ तयो विधा एतस्स लोकस्साति तिविधो. किलिस्सति रागादिवसेन कामावचरसत्तोति किलेसो, किलेसो च सो लोको चाति किलेसलोको, कामावचरसत्तो. सो हि रागादिकिलेसबहुलताय किलेसलोकोति. भवति झानाभिञ्ञाहि बुद्धीहीति भवो, भवो च सो लोको चाति भवलोको, रूपावचरसत्तो. सो हि झानादिबुद्धीहि भवतीति. इन्द्रियेन समन्नागतोति इन्द्रियो, इन्द्रियो च सो लोको चाति इन्द्रियलोको, अरूपावचरसत्तो. सो हि आनेञ्जसमाधिबहुलताय विसुद्धिन्द्रियो होतीति लोकसमञ्ञा परियापन्नधम्मवसेन पवत्ता, तस्मा अरिया न गहिताति.

‘‘केनस्सु निवुतो लोको’’तिआदिगाथाय पुच्छाविचयो हारो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘विस्सज्जनाविचयो हारो कत्थ विस्सज्जनाय विभत्तो’’ति पुच्छितब्बत्ता ‘‘तत्थ विस्सज्जना’’तिआदि वुत्तं. तत्थ तत्थाति तस्सं ‘‘केनस्सु निवुतो लोको’’तिआदिपुच्छायं –

‘‘अविज्जाय निवुतो लोको, (अजिताति भगवा,)

विविच्छा पमादा नप्पकासति;

जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भय’’न्ति. (सु. नि. १०३९; चूळनि. वत्थुगाथा ५८, अजितमाणवपुच्छानिद्देस) –

अयं गाथा विस्सज्जनाति दट्ठब्बा. तत्थ अविज्जाय निवुतो लोकोति काळपक्खचतुद्दसी, घनवनसण्ड, मेघपटलच्छादन, अड्ढरत्तीनं वसेन चतुरङ्गसमन्नागतेन अन्धकारेन रथघटादि पटिच्छादितो विय धम्मसभावपटिच्छादनलक्खणाय अविज्जाय सत्तलोको निवुतो पटिच्छादितो. ‘‘अजिता’’ति च आलपनं कत्वा भगवा आह. विविच्छाति विचिकिच्छाय पमादहेतु यथावुत्तलोको नप्पकासति. जप्पं तण्हं यथावुत्तलोकस्स ‘‘अभिलेपन’’न्ति अहं ब्रूमीति भगवा आह, दुक्खं जातिआदिवट्टदुक्खं अस्स यथावुत्तलोकस्स ‘‘महब्भय’’न्ति अहं ब्रूमीति भगवा अजितं आहाति अत्थो.

‘‘इमाय विस्सज्जनाय कथं विचिनेय्या’’ति पुच्छितब्बत्ता ‘‘इमानि चत्तारि पदानी’’तिआदि वुत्तं. तत्थ इमानि चत्तारि पदानीति ‘‘केनस्सु निवुतो लोको’’तिआदिपुच्छागाथायं वुत्तानि गाथापदानि. इमेहि चतूहि पदेहीति ‘‘अविज्जाय निवुतो लोको’’ति विस्सज्जनागाथायं वुत्तेहि गाथापदेहि विस्सज्जितानि. कथं? पठमं पदं पठमेन पदेन, दुतियं पदं दुतियेन पदेन, ततियं पदं ततियेन पदेन, चतुत्थं पदं चतुत्थेन पदेन विस्सज्जितं.

‘‘केनस्सु निवुतो लोको’’ति पठमपञ्हे‘‘अविज्जाय निवुतो लोको’’ति पठमा विस्सज्जना कता, न उप्पटिपाटिया. विज्जाय पटिपक्खा अविज्जा, तस्मा अविज्जाय अजानको लोको भवेय्य. कथं निवुतो सद्दहितब्बोति आह ‘‘नीवरणेहि निवुतो लोको’’ति. यदि एवं ‘‘नीवरणेन निवुतो लोको’’ति विस्सज्जना कातब्बाति चोदनं मनसि कत्वा वुत्तं ‘‘अविज्जानीवरणा हि सब्बे सत्ता’’ति. ‘‘सब्बसत्तानं अविज्जानीवरणभावो केन वचनेन सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘यथाह भगवा’’तिआदि वुत्तं.

‘‘सब्बसत्तानं, भिक्खवे, सब्बपाणानं सब्बभूतानं, परियायतो एकमेव नीवरणं वदामि, यदिदं अविज्जा. अविज्जानीवरणा हि सब्बे सत्ता. सब्बसोव भिक्खवे अविज्जाय निरोधा चागा पटिनिस्सग्गा नत्थि सत्तानं नीवरणन्ति वदामी’’ति यं वचनं यथा येन पकारेन भगवा आह, तथा तेन पकारेन वुत्तेन तेन वचनेन तुम्हेहि सब्बसत्तानं अविज्जानीवरणभावो सद्दहितब्बोति.

‘‘अविज्जाय निवुतो लोको’’ति पदेन ‘‘केनस्सु निवुतो लोको’’ति पठमस्सेव पदस्स विस्सज्जना न सिया, ‘‘केनस्सु नप्पकासती’’ति दुतियपदस्सापि विस्सज्जना सियाति चोदनं मनसि कत्वा ‘‘तेन चा’’तिआदि वुत्तं. तत्थ तेन ‘‘अविज्जाय निवुतो लोको’’ति पदेन ‘‘केनस्सु निवुतो लोको’’ति पठमस्स पदस्स विस्सज्जना युत्ता युत्ततरा होति, युत्ततरत्ता ‘‘केनस्सु निवुतो लोको’’ति पञ्हे ‘‘अविज्जाय निवुतो लोको’’ति विस्सज्जनाति मया वत्तब्बायेवाति अधिप्पायो.

‘‘केनस्सु नप्पकासती’’ति इमस्मिं पञ्हे ‘‘विविच्छा पमादा नप्पकासती’’ति अयं विस्सज्जना कातब्बा, विविच्छाय पवत्तत्ता, पमादा लोको नप्पकासतीति अत्थो. अविज्जानीवरणाय निवुतो लोको नप्पकासतीति विस्सज्जना कातब्बा, ‘‘कथं विविच्छा पमादा लोको नप्पकासतीति विस्सज्जना कता’’ति वत्तब्बत्ता ‘‘यो पुग्गलो’’तिआदि वुत्तं. तत्थ यो पुथुज्जनभूतो पुग्गलो अविज्जानीवरणेहि निवुतो, सो पुथुज्जनभूतो पुग्गलो विविच्छाय विविच्छति. ‘‘याय विविच्छाय विविच्छति, सा विविच्छा कतमा नामा’’ति पुच्छितब्बत्ता ‘‘विविच्छा नाम वुच्चति विचिकिच्छा’’ति वुत्तं. ‘‘ताय कस्मा नप्पकासती’’ति वत्तब्बत्ता ‘‘सो विचिकिच्छन्तो’’तिआदि वुत्तं. ताय विचिकिच्छन्तो सो पुथुज्जनभूतो पुग्गलो सद्दहितब्बेसु नाभिसद्दहति; सद्दहितब्बेसु न अभिसद्दहन्तो अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं सच्छिकिरियाय आरभितब्बं वीरियं नारभति; अनारभन्तो सो पुग्गलो इध लोके पमादमनुयुत्तो विहरतीति, पमादेन विहरन्तो पमत्तो पुग्गलो सुक्के धम्मे न उप्पादियति; अनुप्पादयन्तस्स तस्स पुग्गलस्स ते सुक्का धम्मा अनुप्पादियमाना हुत्वा नप्पकासन्ति पकासनवसेन न पवत्तन्ति; तस्मा ‘‘विविच्छा पमादा लोको नप्पकासती’’ति विस्सज्जना कातब्बाति अधिप्पायो.

‘‘तादिसस्स सुक्कधम्मानं अप्पकासनभावो अम्हेहि केन वचनेन सद्दहितब्बो’’ति वत्तब्बभावतो ‘‘यथाह भगवा’’तिआदि वुत्तं. तत्थ –

‘‘दूरे सन्तो पकासन्ति, हिमवन्तोव पब्बतो;

असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा;

ते गुणेहि पकासन्ति, कित्तिया च यसेन चा’’ति. –

यं गाथापाठं भगवा यथा येन अप्पकासनाकारेन आह, तथा तेन अप्पकासनाकारेन वुत्तेन तेन गाथापाठेन तादिसस्स पुग्गलस्स सुक्कधम्मानं अप्पकासनभावो तुम्हेहि सद्दहितब्बोयेव, तस्मा ‘‘विविच्छा पमादा लोको नप्पकासती’’ति विस्सज्जना कातब्बावाति अधिप्पायो.

गाथात्थो पन – हिमवन्तो पब्बतो दूरे ठितो दूरे ठितानम्पि सचक्खुकानं पुग्गलानं पकासति इव, एवं सन्तो सप्पुरिसा दूरे ठितानम्पि गुणवसेन पवत्ताय कित्तिया च गुणवसेन पवत्तेहि यसपरिभोगपरिवारेहि च दूरे ठितानं पण्डितानं पकासन्ति, रत्तिकाले खित्ता सरा उसू न दिस्सन्ति यथा, एत्थ सत्तलोके विविच्छापमादानं वसेन विहरन्तो असन्तो न दिस्सन्ति. ये सन्तो पकासन्ति, ते सन्तो गुणेहि पकासन्तीति दस्सेतुं ‘‘ते गुणेहि पकासन्ती’’ति वुत्तं . गुणा नाम अब्भन्तरे जाता, ‘‘कथं गुणेहि पकासन्ती’’ति वत्तब्बत्ता ‘‘कित्तिया च यसेन चा’’ति वुत्तं. गुणानुभावेन पवत्ताय कित्तिया च गुणानुभावेन पवत्तेन यसेन च पकासन्ता पुग्गला गुणेहि पकासन्तीति वत्तब्बावाति.

यदि विविच्छापमादानं वसेन नप्पकासति, एवं सति लोको निवुतो होति, तस्मा पठमस्स पदस्सापि विस्सज्जना कातब्बाति चोदनं मनसि कत्वा ‘‘तेन चा’’तिआदि वुत्तं. तत्थ तेनाति ‘‘विविच्छा पमादा नप्पकासती’’ति पदेन ‘‘केनस्सु नप्पकासती’’ति दुतियस्स पदस्स विस्सज्जना युत्ता युत्ततराति अत्थो. पदेनाति च पदत्थट्ठेन विस्सज्जनाति अत्थो. पदस्साति पदत्थस्स पुच्छितब्बस्साति अत्थो दट्ठब्बो. एस नयो हेट्ठा, उपरि च.

‘‘किस्साभिलेपनं ब्रूसी’’ति पञ्हे ‘‘जप्पाभिलेपनं ब्रूमी’’ति विस्सज्जना तस्सा अजितेन दट्ठब्बा. ‘‘कतमा जप्पा नामा’’ति पुच्छितब्बत्ता ‘‘जप्पा नाम वुच्चति तण्हा’’ति वुत्तं. सा तण्हा लोकं अभिलिम्पतीति कथं विञ्ञायतीति योजना. तेन वुत्तं ‘‘यथाह भगवा’’तिआदि. तत्थ यथा येन तण्हाय अभिलेपनभावेन –

‘‘रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सति;

अन्धं तमं तदा होति, यं रागो सहते नर’’न्ति. –

यं गाथं भगवा आह, तथा तेन अभिलेपनभावेन वुत्ताय ताय गाथाय सा तण्हा लोकं अभिलिम्पतीति विञ्ञायतीति अधिप्पायो.

गाथायं पन – रज्जति सत्तोति रत्तो, रागसमङ्गीसत्तो. कारणं पटिच्च असति पवत्तति फलन्ति अत्थं, फलं. कारणं फलं धारेति, तं कारणं धम्मं नाम. अन्धकारं अन्धं. यन्ति यम्हि काले. न्ति हि भुम्मत्थे पच्चत्तवचनं. यम्हि काले रागो नरं रागसमङ्गिं सहते अभिभवति, तदा काले अन्धं अन्धकारं तमं होतीति योजना. रागो नरं यं यस्मा सहते, तस्मा अन्धं तमं तदा होतीति वा, रागो यं नरं सहते, तस्स नरस्स अन्धं तमं तदा होतीति वा, रागो नरं यं सहते अभिभूयते यं सहनं अभिभवनं निप्फादेति, तं सहनं अभिभवनं अन्धं अन्धकारं तमं होतीति वा योजना.

‘‘यदि रत्तो अत्थादिकं न जानाति, एवं सति कथं जप्पाभिलेपनं भवती’’ति वत्तब्बत्ता ‘‘सायं तण्हा’’तिआदि वुत्तं. तत्थ आरम्मणेसु आसत्तिबहुलस्स आसङ्गबहुलस्स तण्हासमङ्गिस्स पुग्गलस्स सा अयं तण्हा एवं बहुआसङ्गवसेन अभिजप्पा परियुट्ठानट्ठायिनी होति. इति करित्वा इमिना कारणेन तत्थ तण्हाय सत्तलोको केनचि सिलेसेन अभिलित्तो मक्खितो विय जप्पाभिलेपेन अभिलित्तो नाम भवतीति योजना. ‘‘जप्पाभिलेपनं अप्पकासनस्सपि कारणं भवति, तस्मा ‘केनस्सु नप्पकासती’ति दुतियपदत्थस्सपि विस्सज्जना सिया’’ति वत्तब्बत्ता ‘‘तेन चा’’तिआदि वुत्तं.

‘‘तस्स लोकस्स महब्भयं कि’’न्ति इमस्मिं चतुत्थपञ्हे ‘‘अस्स लोकस्स दुक्खं महब्भयं भवे’’ति अयं विस्सज्जना तस्सा अजितेन दट्ठब्बा. भायति लोको एतस्माति भयं, महन्तं भयं महब्भयं. ‘‘कतिविधं दुक्ख’’न्ति पुच्छितब्बत्ता ‘‘दुविधं दुक्ख’’न्तिआदि वुत्तं. द्वे विधा अस्स दुक्खस्साति दुविधं. ‘‘कतमं दुविधं दुक्ख’’न्ति पुच्छितब्बत्ता ‘‘कायिकञ्च चेतसिकञ्चा’’ति वुत्तं. ‘‘कतमं कायिकं, कतमं चेतसिक’’न्ति पुच्छितब्बत्ता ‘‘यं कायिकं, इदं दुक्खं यं चेतसिकं, इदं दोमनस्स’’न्ति वुत्तं.

रोगादिसत्थादिअनिट्ठरूपं सत्तलोकस्स महब्भयं भवेय्य, ‘‘कथं दुक्खं महब्भयं भवेति सद्दहेतब्ब’’न्ति वत्तब्बभावतो ‘‘सब्बे सत्ता ही’’तिआदि वुत्तं. तत्थ सब्बे सत्ता यथावुत्तस्स दुक्खस्स उब्बिज्जन्ति, दुक्खेन समसमं अञ्ञं भयं सत्तानं नत्थि, दुक्खतो उत्तरितरं वा पन भयं कुतो अत्थि. हि यस्मा नत्थि, तस्मा दुक्खतो अञ्ञस्स भयस्स अभावतो ‘‘दुक्खं लोकस्स महब्भय’’न्ति वचनं सद्दहितब्बन्ति अधिप्पायो.

‘‘सब्बे सत्ता’’तिआदिवचनेन रोगादिसत्थादिअनिट्ठरूपं दुक्खमूलमेवाति दस्सेति. ‘‘कायिकचेतसिकवसेन दुविधं दुक्खं दुक्खवेदनायेव, एवं सति सङ्खारदुक्खविपरिणामदुक्खानं महब्भयभावो न आपज्जेय्या’’ति वत्तब्बभावतो ‘‘तिस्सो दुक्खता’’तिआदि वुत्तं.

‘‘तिस्सो दुक्खता सब्बेसं सत्तानं सब्बकालेसु उप्पज्जन्ति, कदाचि कस्सचि न उप्पज्जन्ती’’ति पुच्छितब्बत्ता ‘‘तत्थ लोको’’तिआदि वुत्तं. तत्थ तत्थाति तासु तीसु दुक्खतासु. लोकोति भोगसम्पन्नो चेव अप्पाबाधो च सत्तलोको. ओधसो ओधिसो कदाचि करहचि अत्तूपक्कममूलाय दुक्खदुक्खताय मुच्चति, कदाचि परूपक्कममूलाय दुक्खदुक्खताय मुच्चति, तथा ओधसो ओधिसो कदाचि करहचि दीघायुको लोको विपरिणामदुक्खताय मुच्चति, ‘‘केन हेतुना मुच्चती’’ति पुच्छितब्बत्ता पुच्छं ठपेत्वा हेतुं दस्सेतुं ‘‘तं किस्स हेतू’’तिआदि वुत्तं. सत्तलोके अप्पेकच्चे अप्पाबाधा होन्ति, ते भोगसम्पन्नत्ता चेव अप्पाबाधत्ता च दुक्खदुक्खताय मुच्चन्ति, विसेसतो रूपावचरसत्ता मुच्चन्ति. अप्पेकच्चे दीघायुकापि होन्ति, ते दीघायुकत्ता विपरिणामदुक्खताय मुच्चन्ति; विसेसतो अरूपावचरसत्ता मुच्चन्ति अरूपावचरसत्तानं उपेक्खासमापत्तिबहुलत्ता.

तेसं ताहि दुक्खताहि मुच्चनं अनेकन्तिकं होति, तस्मा ताहि अनतिक्कन्तत्ता अनेकन्तिकं मुच्चनं तुम्हेहि वुत्तं, अम्हेहि च ञातं, ‘‘कतमं एकन्तिकमुच्चन’’न्ति पुच्छितब्बत्ता ‘‘सङ्खारदुक्खताय पना’’तिआदि वुत्तं. तत्थ सङ्खारदुक्खतायाति दुक्खवेदनापि सङ्खतत्ता सङ्खारपरियापन्ना, तादिसाय सङ्खारदुक्खतायाति अत्थो गहेतब्बो. लोकोति अरहा. उपादीयति विपाकक्खन्धचतुक्ककटत्तारूपसङ्खातं खन्धपञ्चकन्ति उपादि, उपादियेव सेसं उपादिसेसं, खन्धपञ्चकं, तं नत्थि एतिस्सा निब्बानधातुयाति अनुपादिसेसा. अनुपादिसेसाय निब्बानधातुया अनुपादिसेसनिब्बानधातु हुत्वा मुच्चति, इत्थम्भूतलक्खणे चायं करणनिद्देसो. निब्बानधातूति च खन्धपञ्चकस्स निब्बायनमत्तं अधिप्पेतं, न असङ्खतधातु. तस्माति सङ्खारदुक्खताय सकललोकब्यापकभावेन सब्बलोकसङ्गाहकत्ता वुत्तप्पकारसङ्खारदुक्खताय सब्बलोकस्स दुक्खं होति, इति कत्वा सङ्खारदुक्खताय सब्बलोकस्स दुक्खभावतो ‘‘दुक्खमस्स महब्भय’’न्ति भगवता वुत्तं.

‘‘वेदनापच्चया तण्हा’’ति (म. नि. ३.१२६; सं. नि. २.१, ३, ३६; महाव. १; विभ. २२५) वचनतो ‘‘दुक्खमस्स महब्भय’’न्ति पदेन ‘‘किस्साभिलेपनं ब्रूसी’’ति ततियपदस्सापि विस्सज्जना सियाति आसङ्कभावतो ‘‘तेन च चतुत्थस्स पदस्स विस्सज्जना युत्ता’’ति वुत्तं. ‘‘केन यथाक्कमं पुच्छाविस्सज्जनानं युत्ततरभावो जानितब्बो’’ति वत्तब्बत्ता ‘‘तेनाह भगवा’’तिआदि वुत्तं. तेन यथाक्कमं पुच्छाविस्सज्जनानं युत्ततरत्ता युत्ततरजाननको भगवा ‘‘अविज्जाय निवुतो लोको’’तिआदिमाह, तस्मा युत्ततरभावो तुम्हेहि जानितब्बोति.

एत्थ च लोकस्स नीवरणादीनि अजानन्तेन च तित्थियवादेसु समयन्तरेसु परिचयेन च तेसु समयन्तरेसु चेव नीवरणादीसु च संसयपक्खन्देन एकंसेनेव सत्ताधिट्ठानेन पुच्छितब्बत्ता, एकंसेनेव सत्ताधिट्ठानेन ब्याकातब्बत्ता च सत्ताधिट्ठाना पुच्छा कताति वेदितब्बा. सा चायं पुच्छा अजानन्तस्स जाननत्थाय, जातसंसयस्स च संसयविनोदनत्थाय विस्सज्जेतब्बस्स नीवरणादिविसयस्स चतुब्बिधत्ता चतुब्बिधा. नीवरणादीनं पन विसयानं लोको च आधारभावेन गाथायं वुत्तोति ‘‘एको पञ्हो दस्सितो’’ति अयमेत्थ पुच्छाविचयो, विस्सज्जनाविचयो पन ‘‘अदिट्ठजोतना विस्सज्जना, विमतिच्छेदना विस्सज्जना’’तिआदिना पुच्छाविचये वुत्तनयानुसारेन वेदितब्बो.

एकाधारे पुच्छाविस्सज्जने विचयो आचरियेहि विभत्तो, अम्हेहि च ञातो, ‘‘अनेकाधारे पुच्छाविस्सज्जने यो विचयो विभजनारहो, सो विचयो कथं अम्हेहि विञ्ञायति, अम्हाकं विञ्ञापनत्थाय तस्मिं विचयं विभजथा’’ति वत्तब्बभावतो अनेकाधारं पुच्छं ताव नीहरित्वा दस्सेतुं –

‘‘सवन्ति सब्बधि सोता, (इच्चायस्मा अजितो,)

सोतानं किं निवारणं;

सोतानं संवरं ब्रूहि, केन सोता पिधीयरे’’ति. (सु. नि. १०४०; चूळनि. वत्थुगाथा ५९, अजितमाणवपुच्छानिद्देस ३) –

गाथमाह . गाथात्थो ताव दट्ठब्बो. सवन्तीति सन्दन्ति, पवत्तन्तीति अत्थो. सब्बधीति तण्हादीनं आरम्मणभूतेसु सब्बेसु रूपादीसु आयतनेसु. सोताति तण्हाभिज्झाब्यापादादयो सोता. इच्चायस्माति इति एवं आयस्मा अजितो आह. सोतानन्ति तण्हाभिज्झाब्यापादादीनं सोतानं. किं निवारणन्ति किं कतमं धम्मजातं आवरणं भवे, का कतमा धम्मजाति रक्खा भवे. सोतानं संवरं ब्रूहीति सोतानं तण्हाभिज्झाब्यापादादीनं संवरणं आवरणं इदं धम्मजातं भवेति सब्बसत्तहितत्थं अम्हाकं त्वं कथेहि. केन सोतापिधीयरेति केन पहायकधम्मेन तण्हाभिज्झाब्यापादादयो सोता पण्डितेहि पिधीयरेति पुच्छतीति पुच्छितानि.

‘‘पुच्छावसेन कथिताय ‘सवन्ति…पे… पिधीयरे’ति इमाय गाथाय कित्तकानि पदानि पुच्छितानि, कित्तका पञ्हा’’ति पुच्छितब्बत्ता ‘‘इमानि चत्तारि पदानि पुच्छितानि, ते द्वे पञ्हा’’ति वुत्तं. ‘‘पुच्छावसेन पवत्ताय इमिस्सा गाथाय यदि चत्तारि पदानि सियुं, एवं सन्तेसु पञ्हापि चतुब्बिधा सियुं, कस्मा ‘द्वे’ति वुत्ता’’ति वत्तब्बत्ता ‘‘कस्मा? इमे हि बह्वाधिवचनेन पुच्छिता’’ति वुत्तं. इमे एताय गाथाय गहिता अत्था बह्वाधिवचनेन पुच्छिता. इदं वुत्तं होति – ‘‘सवन्ति…पे… पिधीयरेति बहूनि वचनानि अधिकिच्च पवत्ता संवरसङ्खाता सति चेव पिदहनहेतुभूता पञ्ञा चाति इमे द्वे अत्थाव पुच्छिता, तस्मा अत्थवसेन द्वे पञ्हा वुत्ता वा’’ति. ‘‘पुच्छाय दुविधत्थविसयता कथं वुत्ता’’ति वत्तब्बत्ता पुच्छाय दुविधत्थविसयतं विवरितुं ‘‘एवं समापन्नस्सा’’तिआदि वुत्तं. तत्थ एवं समापन्नस्साति इमाहि दुग्गतिहेतुभूताहि ञातिब्यसनादिसङ्खाताहि आपदाहि वा, पाणवधादीहि आपदाहि वा, समं सह, सब्बथा वा अयं सत्तलोको आपन्नो अज्झोत्थटो, एवं अज्झोत्थटस्स वा समापन्नस्स. एवं संकिलिट्ठस्साति ञातिब्यसनादयो वा पाणवधादीनि आगम्म पवत्तेहि दसहि किलेसवत्थूहि च अयं सत्तलोको संकिलिट्ठो, एवं संकिलिट्ठस्स च लोकस्साति समापन्नस्स अज्झोत्थटस्स लोकस्स वोदानं वुट्ठानं किं कतमं धम्मजातं भवे. इति एवञ्हि सच्चं अजितसुत्ते आहाति वित्थारत्थो, पुच्छाय दुविधत्थविसयता ञातब्बाति अधिप्पायो.

‘‘किं नु सोता सब्बस्स लोकस्स सब्बधि सवन्ति, उदाहु, एकच्चस्सेवा’’ति पुच्छितब्बत्ता ‘‘सवन्ति सब्बधि सोताति, असमाहितस्स सवन्ति अभिज्झाब्यापादप्पमादबहुलस्सा’’ति वुत्तं. तत्थ अभिज्झाब्यापादप्पमादबहुलत्ता रूपादीसु नानारम्मणेसु विक्खित्तचित्तस्सेव सोता सवन्ति पवत्तन्ति, न समाहितस्स अभिज्झाब्यापादप्पमादविरहितस्साति अधिप्पायो दट्ठब्बो. ‘‘कतमा अभिज्झा, कतमो ब्यापादो, कतमो पमादो’’ति वत्तब्बत्ता ‘‘तत्थ या अभिज्झा’’तिआदि वुत्तं. तत्थ तत्थाति तेसु अभिज्झाब्यापादप्पमादेसु. या अभिज्झा, अयं लोभो, न अभिज्झायनमत्तं. लोभो च अकुसलमूलं, न लुब्भनमत्तं. यो ब्यापादो, अयं दोसो, न ब्यापज्जनमत्तं. दोसो च अकुसलमूलं, न दूसनमत्तं. यो पमादो, अयं मोहो, न सतिविप्पवासमत्तं. मोहो च अकुसलमूलं, न मूहनमत्तं. एवं इमिना वुत्तप्पकारेन अभिज्झादीनं अकुसलमूलत्ता यस्स अभिज्झाब्यापादप्पमादबहुलस्स असमाहितस्स छसु रूपादीसु आयतनेसु तण्हा सवन्ति.

‘‘कतिविधा सा तण्हा’’ति वत्तब्बत्ता ‘‘रूपतण्हा…पे… धम्मतण्हा’’ति वुत्तं. ‘‘छन्नं रूपतण्हादीनं छसु रूपादिआयतनेसु सवनं केन च वचनेन अम्हेहि सद्दहितब्ब’’न्ति वत्तब्बत्ता ‘‘यथाह भगवा’’तिआदि वुत्तं. ‘‘सवतीति च खो, भिक्खवे…पे… पटिहञ्ञती’’ति यं वचनं भगवा यथा येन पकारेन आह, तथा तेन पकारेन वुत्तनयेन वचनेन तुम्हेहि सद्दहितब्बन्ति अधिप्पायो. एत्थ च चक्खादीनं रूपतण्हादीनं छन्नं सोतानं द्वारभावेन पवत्तत्ता चक्खादयो निस्सितूपचारवसेन सयं सवन्तो विय भगवता वुत्ता. इतीति एवं वुत्तप्पकारेन सब्बा सब्बस्मा चक्खादिद्वारतो च सवति पवत्तति. सब्बथा सब्बप्पकारेन तण्हायनमिच्छाभिनिवेसनउन्नमनादिप्पकारेन सवति पवत्ततीति अत्थो. ‘‘कस्मा सब्बस्मा चक्खादिद्वारतो च सवति पवत्तति, सब्बप्पकारेन तण्हायनमिच्छाभिनिवेसनउन्नमनादिप्पकारेन सवनभावो विजानितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. तत्थ तेनाति असमाहितस्स अभिज्झाब्यापादादीनं चक्खादिद्वारतो च तण्हायनमिच्छाभिनिवेसउन्नमनाकारेन तण्हादिवसेन पवत्तनतो पवत्तजाननको भगवा ‘‘सवन्ति सब्बधि सोता’’ति आह.

‘‘सोतानं ‘किं निवारण’न्ति इमिना किं पुच्छति? सोतानं अनुसयप्पहानं पुच्छति किं? उदाहु वीतिक्कमप्पहानं पुच्छती’’ति वत्तब्बत्ता ‘‘सोतानं किं निवारणन्ति परियुट्ठानविघातं पुच्छती’’ति वुत्तं. ‘‘इदं परियुट्ठानविघातं वोदानं, उदाहु वुट्ठानं कि’’न्ति वत्तब्बत्ता ‘‘इदं वोदान’’न्ति वुत्तं. ‘‘सोतानं संवरं ब्रूहि, ‘केन सोता पिधीयरे’ति इमिना किं पुच्छति? सोतानं परियुट्ठानं पुच्छति किं? उदाहु वीतिक्कमनं, समुग्घाटं वा पुच्छति कि’’न्ति वत्तब्बत्ता सोतानं…पे… पिधीयरेति अनुसयसमुग्घाटं पुच्छती’’ति वुत्तं. ‘‘इदं अनुसयसमुग्घाटं वोदानं किं, उदाहु वुट्ठानं कि’’न्ति वत्तब्बत्ता ‘‘इदं वुट्ठान’’न्ति वुत्तं.

‘‘सवन्ति सब्बधि सोता’’तिआदिपुच्छाविचयो आचरियेन वुत्तो, अम्हेहि च ञातो; ताय पुच्छाय ‘‘कतमो विस्सज्जनविचयो’’ति वत्तब्बत्ता ‘‘तत्थ विस्सज्जना’’तिआदि वुत्तं. तत्थ पुच्छायं –

‘‘यानि सोतानि लोकस्मिं, (अजिताति भगवा,)

सति तेसं निवारणं;

सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति. (सु. नि. १०४१ चूळनि. वत्थुगाथा ६०, अजितमाणवपुच्छानिद्देस ४) –

गाथा विस्सज्जनाति दट्ठब्बा. तस्सं गाथायं अजित लोकस्मिं यानि सोतानि सवन्ति, तेसं सोतानं यं निवारणं, सा सति होति; तं सतिं सोतानं संवरन्ति अहं ब्रूमि; एते सोता पञ्ञाय पिधीयरेति योजना कातब्बा. तत्थ सतीति विपस्सनापञ्ञाय सम्पयुत्ता सति. पञ्ञायाति मग्गपञ्ञाय. पिधीयरेति उप्पज्जितुं अप्पदानवसेन पिधीयन्ति पच्छिज्जन्ति.

‘‘सति तेसं निवारणं सोतानं संवरं ब्रूमी’’ति भगवा आह – ‘‘याय कायचि सतिया सोतानं संवरणकिच्चं सिद्धं किं, विसिट्ठाय सतिया सोतानं संवरणकिच्चं सिद्धं किं, कतमाय सतिया सोतानं संवरणकिच्चं सिद्ध’’न्ति पुच्छितब्बत्ता ‘‘कायगताय सतिया’’तिआदि वुत्तं. तत्थ कायगताय सतियाति रूपकाये गतं केसादिकं अनिच्चादितो विपस्सित्वा पवत्ताय विपस्सनाञाणसम्पयुत्ताय सतिया. भावितायाति कायगतं अनिच्चतो दुक्खतो अनत्ततो निब्बिन्दनतो विरज्जनतो निरोधनतो पटिनिस्सज्जनतो अनुपस्सनावसेन भाविताय. एवञ्हि अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति; दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति; अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति; निब्बिन्दन्तो नन्दिं पजहति; विरज्जन्तो रागं पजहति; निरोधेन्तो समुदयं पजहति; पटिनिस्सज्जन्तो आदानं पजहतीति. बहुलीकतायाति यथावुत्तप्पकारेन दिवसम्पि मासम्पि संवच्छरम्पि सत्तसंवच्छरम्पि बहुलीकताय. चक्खुन्ति अभिज्झादिपवत्तिद्वारभावेन ठितं चक्खुं, निग्गहितागमं दट्ठब्बं. नाविञ्छतीति चक्खुद्वारे पवत्तं अभिज्झादिसहितं चित्तसन्तानं, तंसमङ्गीपुग्गलं वा नाकड्ढति, मनापिकेसु रूपेसु नाविञ्छतीति योजना. अमनापिकेसु रूपेसु न पटिहञ्ञति. कायगताय सतिया भाविताय बहुलीकताय सोतं नाविञ्छति. मनापिकेसु सद्देसु…पे… अमनापिकेसु सद्देसु न पटिहञ्ञतीति योजना यथासम्भवतो कातब्बा.

‘‘केन कारणेन नाविञ्छति पटिहञ्ञती’’ति पुच्छति, इन्द्रियानं संवुतनिवारितत्ता नाविञ्छति न पटिहञ्ञतीति विस्सज्जेति. ‘‘केनारक्खेन ते संवुतनिवारिता’’ति पुच्छति, सतिआरक्खेन ते संवुतनिवारिताति विस्सज्जेति. ‘‘सतिआरक्खेन संवुतनिवारितभावो केन अम्हेहि सद्दहितब्बो’’ति वत्तब्बत्ता तेनाहा’’तिआदि वुत्तं. तत्थ तेनाति तस्मा सतिआरक्खेन संवुतनिवारितत्ता संवुतनिवारितजाननको भगवा ‘‘सति तेसं निवारण’’न्ति यं वचनं आह, तेन वचनेन तुम्हेहि सतिआरक्खेन संवुतनिवारितभावो सद्दहितब्बोति पुब्बभागे पञ्ञा सत्यानुगाति किच्चमेवेत्थ अधिकन्ति दट्ठब्बं.

‘‘सति तेसं निवारण’’न्ति विस्सज्जनस्स वित्थारत्थो आचरियेन वुत्तो, अम्हेहि च ञातो, ‘‘पञ्ञायेते पिधीयरे’’ति विस्सज्जनस्स वित्थारत्थो ‘‘कथं अम्हेहि जानितब्बो’’ति वत्तब्बत्ता ‘‘पञ्ञायेते पिधीयरे’’ति विस्सज्जनस्स वित्थारत्थं दस्सेन्तो ‘‘पञ्ञाय अनुसया पहीयन्ती’’तिआदिमाह. तत्थ पञ्ञायाति मग्गपञ्ञाय. अनुसयाति अनुरूपं कारणं लभित्वा उप्पज्जनारहा कामरागानुसयादयो. पहीयन्ति समुच्छेदवसेन अनुसयेसु पञ्ञाय पहीनेसु परियुट्ठानापि अत्थतो पहीयन्ति. किस्स पहीनत्ता ‘‘पहीयन्ती’’ति वुच्चति? अनुसयस्स पहीनत्ता परियुट्ठाना पहीयन्तीति विस्सज्जेति.

‘‘तं अनुसयप्पहानेन परियुट्ठानप्पहानं किं विय भवती’’ति पुच्छितब्बत्ता ‘‘तं यथा खन्धवन्तस्सा’’तिआदि वुत्तं. तत्थ खन्धवन्तस्स रुक्खस्स कुदालादिना भूमिं खणित्वा अनवसेसमूलुद्धरणे कते तस्स रुक्खस्स पुप्फफलपल्लवङ्कुरसन्ततिपि कुदालादिना समुच्छिन्नाव भवति यथा, एवं अरहत्तमग्गञाणेन अनुसयेसु पहीनेसु अनुसयानं परियुट्ठानसन्तति समुच्छिन्ना पिदहिता पटिच्छन्ना भवति. केन समुच्छिन्ना भवति? पञ्ञाय मग्गपञ्ञाय समुच्छिन्ना भवतीति अत्थयोजना दट्ठब्बा. ‘‘पञ्ञाय परिच्छिन्नभावो कथं सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेना’’तिआदि वुत्तं. ‘‘पञ्ञायेते पिधीयरे’’ति वचनतो अनुसयानं परियुट्ठानसन्ततिया पञ्ञाय परिच्छिन्नभावो पण्डितेहि सद्दहितब्बोति अधिप्पायो.

इमेसु पञ्हाविस्सज्जनेसु सोतानं संवरं, पिधानञ्च अजानन्तेन वा संसयितेन वा संवरपिधानानं पुच्छितब्बत्ता धम्माधिट्ठाना पुच्छाति पुच्छाविचयो चेव सतिपञ्ञानं विस्सज्जेतब्बत्ता धम्माधिट्ठानं विस्सज्जनन्ति विस्सज्जनविचयो च वेदितब्बो. एतेसु च ‘‘केनस्सु निवुतो लोको’’तिआदिको पञ्हो नीवरणविचिकिच्छापमादजप्पानं वसेन चतुब्बिधोपि लोकाधिट्ठानवसेन एको पञ्होति वुत्तो, एवं सति ‘‘सवन्ति सब्बधि सोता’’तिआदिकोपि पञ्हो संवरपिधानानं वसेन दुविधोपि एकत्थवसेन गहेत्वा एकाधिट्ठानवसेन ‘‘एको पञ्हो’’ति वत्तब्बो, सोतानं बहुभावतो वा ‘‘बहुपञ्हो’’ति वत्तब्बो; तथा पन अवत्वा सोते अनामसित्वा संवरपिधानानं वसेन ‘‘सवन्ति सब्बधि सोता’’तिआदिम्हि ‘‘द्वे पञ्हा’’ति वुत्ता. तदनुसारेन ‘‘केनस्सु निवुतो लोको’’तिआदिम्हिपि लोकं अनामसित्वा नीवरणादीनं चतुन्नं वसेन ‘‘चत्तारो पञ्हा’’तिपि वत्तब्बाति अयं नयो दस्सितोति नयदस्सनं दट्ठब्बं.

देसनाकाले वुत्तधम्मस्स अनुसन्धिमग्गहेत्वा अत्तना रचितनियामेनेव पुच्छितपञ्हस्स चेव पञ्हं अट्ठपेत्वा, पटिञ्ञञ्च अकत्वा विस्सज्जनस्स च विचयहारो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘देसनाकाले वुत्तधम्मस्स अनुसन्धिं गहेत्वा पुच्छितपञ्हस्स चेव तं पञ्हं ठपेत्वा, पटिञ्ञञ्च कत्वा विस्सज्जनस्स च यो विचयो हारो विभत्तो, सो विचयहारो कथं अम्हेहि विञ्ञायति, अम्हाकं विञ्ञापनत्थाय तस्मिं विचयं विभजेथा’’ति वत्तब्बभावतो तेसु विचेतब्बाकारं दस्सेन्तो ‘‘यानि सोतानी’’तिआदिगाथाय विचयाकारदस्सनानन्तरं ‘‘पञ्ञा चेव सति चा’’तिआदिमाह.

तत्थ गाथात्थो ताव विञ्ञातब्बो – याय पञ्ञाय अनुसयप्पहानेन सोतनिरुज्झनं वुत्तं, याय सतिया च परियुट्ठानप्पहानेन सोतनिरुज्झनं वुत्तं, सायं पञ्ञा चेव सायं सति च ताहि पञ्ञासतीहि असेसं सहुप्पन्नं नामञ्चेव रूपञ्च, एतं सब्बं कत्थ निरुज्झमाने असेसं उपरुज्झतीति मारिस मे मया पुट्ठो त्वं भगवा मय्हं एतं निरुज्झनं पब्रूहि, इति आयस्मा अजितो भगवन्तं पुच्छति.

अजित त्वं यमेतं पञ्हं पुच्छितं निरुज्झनं मं अपुच्छि, अहं ते तव तं निरुज्झनं वदामि. यत्थ विञ्ञाणनिरोधे पञ्ञासतिसहितं नामञ्च रूपञ्च विञ्ञाणस्स निरोधेन सह एकतो असेसं उपरुज्झति, एत्थ विञ्ञाणनिरोधे एतं सब्बं विञ्ञाणनिरोधेन एकतो एकक्खणे अपुब्बं अचरिमं उपरुज्झति, एतं विञ्ञाणनिरोधं तस्स नामरूपस्स निरोधो नातिवत्तति, तं तं नामरूपनिरोधं सो सो विञ्ञाणनिरोधो नातिवत्ततीति.

‘‘तस्मिं पञ्हे अयं अजितो किं पुच्छति? उपरुज्झनमेव पुच्छति, उदाहु अञ्ञं पुच्छती’’ति वत्तब्बतो ‘‘अयं पञ्हे अनुसन्धिं पुच्छती’’तिआदि वुत्तं. तत्थ अयन्ति यो आयस्मा अजितो पञ्हं अपुच्छीति अयं अजितो. पञ्हेति ‘‘पञ्ञा चेव सति चा’’तिआदिपञ्हे. यदि अनुसन्धिं पुच्छति, एवं सति ‘‘कत्थेतं उपरुज्झती’’ति पुच्छनं अयुत्तं भवेय्याति? न, अनुसन्धीयति एतेन उपनिरुज्झनेनाति अनुसन्धीति अत्थसम्भवतो. तेन वुत्तं ‘‘अनुसन्धिं पुच्छन्तो किं…पे… निब्बानधातु’’न्ति. अनुसन्धिपुच्छनेन अनुपादिसेसनिब्बानधातुयापि पुच्छनतो ‘‘कत्थेतं उपरुज्झती’’ति पुच्छनं युत्तमेव.

‘‘या अनुपादिसेसनिब्बानधातु पुच्छिता, तं कतमाय पटिपदाय अधिगच्छती’’ति पुच्छितब्बत्ता चतुसच्चकम्मट्ठानभावनासङ्खातं पटिपदं विसयेन सह दस्सेतुं ‘‘तीणी सच्चानी’’तिआदि वुत्तं. तत्थ सङ्खतानीति कम्मादिपच्चयेहि समेच्च सम्भूय दुक्खादीनि करीयन्तीति सङ्खतानि. निरोधधम्मानीति निरुज्झनं निरोधो, धम्मोपि निरोधधम्मोव, तस्मा निरोधो धम्मो सभावो येसं दुक्खादीनन्ति निरोधधम्मानीति अत्थोव गहेतब्बो. तानि तीणि सच्चानि सरूपतो दस्सेतुं ‘‘दुक्खं समुदयो मग्गो’’ति वुत्तं. तीणि दुक्खसमुदयमग्गसच्चानि सङ्खतानीति वुत्तानि, ‘‘किं निरोधसच्च’’न्ति पुच्छितब्बत्ता ‘‘निरोधो असङ्खतो’’ति वुत्तं. इध ‘‘निरोधधम्मो’’तिपि वत्तब्बं. कम्मादिपच्चयेहि असङ्खतत्ता असङ्खतो. उप्पादनिरोधाभावतो अनिरोधधम्मो. ‘‘पहायकपहातब्बेसु सच्चेसु कतमेन पहायकेन कतमो पहातब्बो, कतमाय भूमिया पहीनो’’ति पुच्छितब्बत्ता ‘‘तत्थ समुदयो द्वीसु भूमीसू’’तिआदि वुत्तं. तत्थ द्वीसु भूमीसूति दस्सनभावनाभूमीसु. कामच्छन्दोति कामभवरागो. रूपरागोति रूपभवरागो. अरूपरागोति अरूपभवरागो. संयोजनभेदतो दस संयोजनानि पहीयन्तीति योजना.

१२. पहातब्बसंयोजनानि दस्सनभूमिभावनाभूमिभेदेन विभत्तानि, अम्हेहिपि ञातानि, ‘‘इन्द्रियभेदतो कथं विभत्तानी’’ति वत्तब्बभावतो ‘‘तत्थ तीणी’’तिआदि वुत्तं. अथ वा ‘‘पहातब्बसंयोजनेसु कतमानि संयोजनानि कतमं इन्द्रियं अत्तनो पहायकं कत्वा निरुज्झन्ती’’ति पुच्छितब्बत्ता ‘‘तत्थ तीणी’’तिआदि वुत्तं. अधिट्ठाय अत्तनो पहायकं कत्वा निरुज्झन्ति अनुप्पादवसेन. ‘‘अनञ्ञातञ्ञस्सामीतिन्द्रियञ्च अञ्ञिन्द्रियञ्च संयोजनानं निरुज्झनहेतु होतु, अञ्ञाताविन्द्रियं किस्स हेतू’’ति पुच्छितब्बत्ता ‘‘यं पना’’तिआदि वुत्तं. तत्थ यं येन अञ्ञाताविन्द्रियेन अरहा ‘‘मे जाति खीणा’’ति एवं जानाति, इदं जाननहेतु अञ्ञाताविन्द्रियं खये जातिक्खये अरहत्तफले पवत्तं ञाणं. यं येन अञ्ञाताविन्द्रियेन अरहा ‘‘इत्थत्ताय अपरं न भविस्सामी’’ति पजानाति, इदं पजाननहेतु अञ्ञाताविन्द्रियं. अनुप्पादे पन अनुप्पज्जने अरहत्तफले पवत्तं ञाणं अञ्ञाताविन्द्रियं जाननहेतु होतीति वुत्तं होति. इन्द्रियञाणानि पहायकानि कत्वा संयोजनानि निरुज्झन्ति, ‘‘तानि ञाणानि कदा निरुज्झन्ती’’ति वत्तब्बभावतो ‘‘तत्थ यञ्चा’’तिआदि वुत्तं.

‘‘अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं पापुणन्तस्स निरुज्झतु, अञ्ञिन्द्रियं अरहत्तं पापुणन्तस्स निरुज्झतु, अञ्ञाताविन्द्रियं कदा निरुज्झती’’ति पुच्छितब्बत्ता ‘‘तत्थ यञ्च खये’’तिआदि वुत्तं. तत्थ द्वेति किच्चभेदेन द्वे, सभावतो पन एकाव.

‘‘पजाननकिच्चम्पि एकमेव, कथं द्वे सियु’’न्ति वत्तब्बत्ता ‘‘अपिचा’’तिआदि वुत्तं. आरम्मणपञ्ञाभेदेन द्वे नामानि लब्भन्तीति वुत्तं होति. साति या पञ्ञा पुब्बगाथायं सोतपिधानकिच्चेन वुत्ता, सा पञ्ञा पकारेहि जाननसभावेन पञ्ञा नाम. यथादिट्ठं आरम्मणं अपिलापनट्ठेन ओगाहनट्ठेन सति नाम.

१३. ‘‘पञ्ञा चेव सति चा’’ति पदस्स अत्थो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘नामरूपञ्चा’ति पदस्स अत्थो कथं अम्हेहि ञातब्बो’’ति वत्तब्बत्ता नामरूपं विभजन्तो ‘‘तत्थ ये पञ्चुपादानक्खन्धा’’तिआदिमाह. तत्थ तत्थाति कम्मविपाकवट्टभेदे भवत्तये. तत्थाति पञ्चुपादानक्खन्धसङ्खातनामरूपसमुदाये. पञ्चिन्द्रियानीति चक्खादिपञ्चिन्द्रियानि . विञ्ञाणसम्पयुत्तन्ति सम्पयुत्तपच्चयत्तं सन्धाय न वुत्तं, पचुरजनस्स पन अविभजित्वा गहणीयसभावमत्तं सन्धाय वुत्तं. विभागं जानन्तेहि पन ‘‘नामं विञ्ञाणसम्पयुत्तं, रूपं पन न विञ्ञाणसम्पयुत्तं, सहजात’’न्ति विभजित्वा गहेतब्बं. तस्साति पञ्ञासतिसहितस्स नामरूपस्स. निरोधन्ति अनुपादिसेसनिब्बानधातुं.

भगवन्तं पुच्छन्तो आयस्मा अजितो ‘‘पञ्ञा चेव…पे… कत्थेतं उपरुज्झती’’ति एवं पारायने आह. ‘‘पञ्ञा चेवातिआदिगाथाय या अनुपादिसेसनिब्बानधातु पुच्छिता, सा अनुपादिसेसनिब्बानधातु कतमेन अधिगमेन पत्तब्बा’’ति पुच्छितब्बत्ता चतुरिद्धिपादमुखेन अरियमग्गाधिगममुखेन पत्तब्बा, चतुरिद्धिपादभावनाय च चत्तारिन्द्रियानि मूलभूतानि, तस्मा मूलभूतानि तानि चत्तारिन्द्रियानि निद्धारेत्वा दस्सेन्तो ‘‘तत्थ सति च पञ्ञा चा’’तिआदिमाह. कुसलाकुसलधम्मगतियो समन्वेसमानाय सतिया सिज्झमानाय एकन्तेन समाधि निप्फादेतब्बो, सतिग्गहणेन च परियुट्ठानप्पहानं गाथायं अधिप्पेतं, परियुट्ठानप्पहानेन च समाधिकिच्चं पाकटन्ति आह ‘‘सति द्वे इन्द्रियानि सतिन्द्रियञ्च समाधिन्द्रियञ्चा’’ति. पञ्ञाय अनुसयसमुग्घातं चतुब्बिधसम्मप्पधानसङ्खातेन वीरियेन सिज्झति, न विना तेनाति वुत्तं ‘‘पञ्ञा द्वे इन्द्रियानि पञ्ञिन्द्रियञ्च वीरियिन्द्रियञ्चा’’ति.

इमेसु यथावुत्तेसु चतूसु इन्द्रियेसु पुब्बभागे वा मग्गक्खणे वा सिज्झन्तेसु तंसम्पयुत्ता या सद्दहना ओकप्पना सिद्धा, इदं सद्दहनओकप्पनसङ्खातं धम्मजातं सद्धिन्द्रियं सिद्धं, ‘‘तेसु मूलभूतेसु इन्द्रियेसु सिद्धेसु कतमेन इन्द्रियेन कतमो धम्मो सिद्धो’’ति पुच्छितब्बत्ता इमिना अयं सिद्धोति दस्सेन्तो ‘‘तत्थ या सद्धाधिपतेय्या’’तिआदिमाह. तत्थ तत्थाति सत्यादीसु. सद्धाधिपतेय्याति पच्चयभूताय सद्धाय सिद्धो छन्दो अधिपतीति सद्धाधिपति, सद्धाधिपतिना पवत्तेतब्बा चित्तेकग्गताति सद्धाधिपतेय्या. छन्दसमाधीति छन्दं जेट्ठकं कत्वा पवत्तितो समाधि वा छन्दाधिपतिना सम्पयुत्तो पुब्बभागे पवत्तो समाधि वा छन्दसमाधि, पहानं पहानहेतु होतीति योजना कातब्बा. पहानन्ति च पजहति विक्खम्भितकिलेसे एतेन छन्दसमाधिनाति पहानन्ति करणसाधनत्थो गहेतब्बो. पटिसङ्खानबलेनाति परिकम्मबलेन. भावनाबलेनाति महग्गतभावनाबलेन.

‘‘सो छन्दसमाधि सयं केवलोव पहान’’न्ति वत्तब्बत्ता ‘‘तत्थ ये अस्सासपस्सासा’’तिआदि वुत्तं. तत्थ तत्थाति तस्मिं समाहिते चित्ते चित्तुप्पादे. ‘‘तस्मिं समाहिते चित्तुप्पादे अस्सासा’’तिआदिना अस्सासादिसीसेन अस्सासादिजनका वीरियसङ्खारा गहिता, ते च याव भावनापारिपूरी, ताव पुनप्पुनं सरणतो च सरा, पुनप्पुनं सङ्कप्पतो च सङ्कप्पा. यो पन ‘‘सरसङ्कप्पा, इमे सङ्खारा चा’’ति एवं वुत्तप्पकारो पुरिमको छन्दसमाधि वा किलेसविक्खम्भनताय च तदङ्गप्पहानताय च पहानं पहानहेतुपधानं वा, ‘‘इमे वुत्तप्पकारा सङ्खारादयो किं भावेन्ती’’ति पुच्छितब्बत्ता ‘‘इमे च सङ्खारा’’तिआदि वुत्तं. तत्थ इमे सङ्खारा च तदुभयञ्च छन्दसमाधिप्पधानसङ्खारसमन्नागतं विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं इद्धिपादं भावेतीति योजना.

छन्दसमाधिप्पधानसङ्खारसमन्नागतन्ति छन्दो एव अधिपति छन्दाधिपति, छन्दाधिपतिसमाधि. तेन वुत्तं भगवता – ‘‘छन्दं चे, भिक्खवे, भिक्खु अधिपतिं करित्वा लभति समाधि’’न्ति (विभ. ४३२). छन्दहेतुको वा समाधि, छन्दादिको वा समाधि छन्दसमाधि, छन्दाधिपतिस्स पच्चयुप्पन्नो समाधीति वुत्तं होति. पधानभूता सङ्खारा पधानसङ्खारा, पधानसद्देन सङ्खतसङ्खारादयो निवत्तापिता, छन्दसमाधि च पधानसङ्खारा चाति छन्दसमाधिप्पधानसङ्खारा, तेहि समन्नागतो छन्द…पे… समन्नागतो, तं…पे… गतं. इज्झति समिज्झति निप्पज्जतीति इद्धि, कोट्ठासो, इद्धि एव पादो कोट्ठासोति इद्धिपादो, इद्धिपादचतुत्थो. इज्झन्ति वा ताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि, पज्जति एतेनाति पादो, इद्धिया पादोति इद्धिपादो. इद्धिपादोति सामञ्ञत्थवसेन वुत्तोपि ‘‘छन्दसमाधिप्पधानसङ्खारसमन्नागत’’न्ति वुत्तत्ता छन्दिद्धिपादोव गहेतब्बो, तं इद्धिपादं तं छन्दिद्धिपादं भावेति वड्ढेतीति अत्थो.

विवेकनिस्सितं विरागनिस्सितन्ति विपस्सनाक्खणे किच्चतो तदङ्गविवेकनिस्सितं, अज्झासयतो निस्सरणविवेकनिस्सितं, मग्गक्खणे पन किच्चतो समुच्छेदविवेकनिस्सितं, आरम्मणतो निस्सरणविवेकनिस्सितं. विरागनिस्सितन्ति विपस्सनाक्खणे किच्चतो तदङ्गविरागनिस्सितं, अज्झासयतो निस्सरणविवेकनिस्सितं, मग्गक्खणे पन किच्चतो समुच्छेदविरागनिस्सितं , आरम्मणतो निस्सरणविरागनिस्सितं. निरोधनिस्सितन्ति विपस्सनाक्खणे किच्चतो तदङ्गनिरोधनिस्सितं, अज्झासयतो निस्सरणनिरोधनिस्सितं, मग्गक्खणे किच्चतो समुच्छेदनिरोधनिस्सितं, आरम्मणतो निस्सरणनिरोधनिस्सितं. वोस्सग्गपरिणामिन्ति एत्थ परिच्चागवोस्सग्गपक्खन्दनवोस्सग्गवसेन वोस्सग्गो दुविधो. तत्थपि विपस्सनाक्खणे तदङ्गवसेन परिच्चागवोस्सग्गो, निब्बाननिन्नभावेन पक्खन्दनवोस्सग्गो, मग्गक्खणे समुच्छेदवसेन परिच्चागवोस्सग्गो, आरम्मणकरणेन निब्बानपक्खन्दनवोस्सग्गोति विभजित्वा गहेतब्बो. यथावुत्तवोस्सग्गत्थं परिणमति, परिणतं वा परिपचति परिपचनं करोतीति वोस्सग्गपरिणामी, तं वोस्सग्गपरिणामिं.

छन्दिद्धिपादभावनाकारो आचरियेन वुत्तो, अम्हेहि च ञातो, ‘‘कथं वीरियिद्धिपादभावनाकारो अम्हेहि विजानितब्बो’’ति वत्तब्बभावतो ‘‘तत्थ या वीरियाधिपतेय्या’’तिआदि वुत्तं. तस्सत्थो हेट्ठा वुत्तनयानुसारेनेव विञ्ञेय्यो. संखित्तवसेन पन ठपितं पाठं वित्थारतो ठपेस्सामि. कथं? –

‘‘तत्थ या वीरियाधिपतेय्या चित्तेकग्गता, अयं वीरियसमाधि. समाहिते चित्ते किलेसानं विक्खम्भनताय पटिसङ्खानबलेन वा भावनाबलेन वा, इदं पहानं. तत्थ ये अस्सासपस्सासा वितक्कविचारा सञ्ञावेदयिता सरसङ्कप्पा, इमे सङ्खारा. इति पुरिमको च वीरियसमाधि, किलेसविक्खम्भनताय च पहानं इमे च सङ्खारा, तदुभयं वीरियसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं.

‘‘तत्थ या चित्ताधिपतेय्या चित्तेकग्गता, अयं चित्तसमाधि. समाहिते चित्ते किलेसानं विक्खम्भनताय पटिसङ्खानबलेन वा भावनाबलेन वा, इदं पहानं. तत्थ ये अस्सासपस्सासा वितक्कविचारा सञ्ञावेदयिता सरसङ्कप्पा, इमे सङ्खारा. इति पुरिमको च चित्तसमाधि, किलेसविक्खम्भनताय च पहानं इमे च सङ्खारा, तदुभयं चित्तसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं.

‘‘तत्थ या वीमंसाधिपतेय्या चित्तेकग्गता, अयं वीमंसासमाधि, समाहिते चित्ते किलेसानं विक्खम्भनताय पटिसङ्खानबलेन वा भावनाबलेन वा, इदं पहानं. तत्थ ये अस्सासपस्सासा वितक्कविचारा सञ्ञावेदयिता सरसङ्कप्पा, इमे सङ्खारा. इति पुरिमको च वीमंसासमाधि किलेसविक्खम्भनताय च पहानं इमे च सङ्खारा, तदुभयं वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामि’’न्ति.

अयं पन विसेसो – वीरियसमाधीति वीरियं जेट्ठकं कत्वा पवत्तितो समाधि वा वीरियाधिपतिना सम्पयुत्तो पुब्बभागे पवत्तो समाधि वा वीरियसमाधि. चित्तसमाधीति चित्तं जेट्ठकं कत्वा पवत्तितो समाधि वा चित्ताधिपतिना सम्पयुत्तो पुब्बभागे पवत्तो समाधि वा चित्तसमाधि. वीमंसासमाधीति वीमंसं जेट्ठकं कत्वा पवत्तितो समाधि वा वीमंसाधिपतिना सम्पयुत्तो पुब्बभागे पवत्तो समाधि वा वीमंसासमाधीति.

सत्तिबलानुरूपेनेत्थ सङ्खेपवण्णना कता, गम्भीरञाणेहि पन अट्ठकथाटीकानुरूपेन वित्थारतो वा गम्भीरतो वा विभजित्वा गहेतब्बा.

१४. ‘‘छन्दसमाधि वीरियसमाधि चित्तसमाधि वीमंसासमाधी’’ति वुत्तो, ‘‘एवं सति वीमंसासमाधियेव ञाणमूलको ञाणपुब्बङ्गमो ञाणानुपरिवत्ति भवेय्य, अञ्ञे तयो समाधयो अञ्ञाणमूलका अञ्ञाणपुब्बङ्गमा अञ्ञाणपवत्तियो भवेय्यु’’न्ति वत्तब्बत्ता सब्बे समाधयो ञाणमूलकादयोयेवाति दस्सेतुं ‘‘सब्बो समाधि ञाणमूलको’’तिआदि वुत्तं. तत्थ सब्बो समाधीति छन्दसमाधि, वीरियसमाधि, चित्तसमाधि, वीमंसासमाधीति चतुब्बिधो समाधि. ञाणमूलकोति एकावज्जनवीथिनानावज्जनवीथीसु पवत्तं उपचारञाणमूलको. ञाणपुब्बङ्गमोति अधिगमञाणं पुब्बङ्गमं अस्साति ञाणपुब्बङ्गमो. ञाणानुपरिवत्तीति पच्चवेक्खणञाणं अनुपरिवत्ति अस्साति ञाणानुपरिवत्ति. अथ वा नानावज्जनूपचारञाणं वा पटिसन्धिञाणं वा मूलं अस्साति ञाणमूलको, उपचारञाणं पुब्बङ्गमं अस्साति ञाणपुब्बङ्गमो, अप्पनाञाणं अनुपरिवत्ति अस्साति ञाणानुपरिवत्ति. सब्बं वा उपचारञाणं मूलं अस्साति ञाणमूलको. अप्पनाञाणं पुब्बङ्गमं अस्साति ञाणपुब्बङ्गमो. अभिञ्ञाञाणं अनुपरिवत्ति अस्साति ञाणानुपरिवत्ति, अनुपरिवत्तनं वा अनुपरिवत्ति, ञाणस्स अनुपरिवत्ति ञाणानुपरिवत्ति, ञाणानुपरिवत्ति अस्साति ञाणानुपरिवत्ति. ञाणं पन पुब्बे वुत्तप्पकारमेव.

यथा पुरे तथा पच्छाति यथा छन्दसमाधिआदिचतुब्बिधसमाधिस्स पुब्बेनिवासानुस्सतिञाणानुपरिवत्तिभावेन पुरे अतीतासु जातीसु असङ्ख्येय्येसुपि संवट्टविवट्टेसु अत्तनो खन्धपटिबद्धस्स, परेसं खन्धपटिबद्धस्स च सुट्ठु पटिविज्झनमेव, न दुप्पटिविज्झनं तथा तथावुत्तसमाधिस्स अनागतंसञाणानुपरिवत्तिभावेन पच्छा अनागतासु जातीसु असङ्ख्येय्येसुपि संवट्टविवट्टेसु अत्तनो खन्धपटिबद्धस्स, परेसं खन्धपटिबद्धस्स च सुट्ठु पटिविज्झनमेव, न दुप्पटिविज्झनन्ति अत्थो दट्ठब्बो. यथा पच्छा तथा पुरेति यथा यथावुत्तसमाधिस्स चेतोपरियञाणानुपरिवत्तिभावेन अनागतेसु सत्तसुयेव दिवसेसु परसत्तानंयेव चित्तस्स सुट्ठु पटिविज्झनमेव, न दुप्पटिविज्झनं, तथा तथावुत्तसमाधिस्स पुरे अतीतेसु सत्तसुयेव दिवसेसु परसत्तानंयेव चित्तस्स सुट्ठु पटिविज्झनमेव, न दुप्पटिविज्झनन्ति अत्थो.

यथा दिवा तथा रत्तिन्ति यथा चक्खुमन्तानं सत्तानं दिवसभागे सूरियालोकेन अन्धकारस्स विद्धंसितत्ता आपाथगतं चक्खुविञ्ञेय्यं रूपं मनोविञ्ञाणेनपि सुविञ्ञेय्यं, तथा रत्तिभागे चतुरङ्गसमन्नागतेपि अन्धकारे वत्तमाने यथावुत्तसमाधिस्स दिब्बचक्खुञाणानुपरिवत्तिभावेन रूपायतनस्स सुट्ठु पटिविज्झनमेव, न दुप्पटिविज्झनं. यथा रत्तिं तथा दिवाति यथा रत्तिभागे चतुरङ्गसमन्नागतेपि अन्धकारे यथावुत्तसमाधिस्स दिब्बचक्खुञाणानुपरिवत्तिभावेन रूपायतनस्स सुट्ठु पटिविज्झनमेव, न दुप्पटिविज्झनं, तथा दिवसभागे सुखुमस्स रूपायतनस्स वा केनचि पाकारादिना तिरोहितस्स रूपायतनस्स वा अतिदूरट्ठाने पवत्तस्स रूपायतनस्स वा यथावुत्तसमाधिस्स दिब्बचक्खुञाणानुपरिवत्तिभावेन सुट्ठु पटिविज्झनमेव, न दुप्पटिविज्झनन्ति अत्थो दट्ठब्बो.

यथा यथावुत्तसमाधिस्स दिवसभागे दिब्बसोतञाणानुपरिवत्तिभावेन सुखुमस्स सद्दायतनस्स वा केनचि पाकारादिना तिरोहितस्स सद्दायतनस्स वा अतिदूरट्ठाने पवत्तस्स सद्दायतनस्स वा सुट्ठु पटिविज्झनमेव, न दुप्पटिविज्झनं, तथा रत्तिभागेपि यथावुत्तसमाधिस्स दिब्बसोतञाणानुपरिवत्तिभावेन सुखुमस्स सद्दायतनस्स वा केनचि पाकारादिना तिरोहितस्स सद्दायतनस्स वा अतिदूरट्ठाने पवत्तस्स सद्दायतनस्स वा सुट्ठु पटिविज्झनमेव, न दुप्पटिविज्झनन्ति अयं नयोपि नेतब्बो. तेन वुत्तं अट्ठकथायं

‘‘यथा पुरेति यथा समाधिस्स पुब्बेनिवासानुस्सतिञाणानुपरिवत्तिभावेना’’तिआदिं वत्वा ‘‘यथा च रूपायतने वुत्तं, तथा समाधिस्स दिब्बसोतञाणानुपरिवत्तिताय सद्दायतने च नेतब्ब’’न्ति (नेत्ति. अट्ठ. १४).

‘‘ञाणमूलकादिसमाधिना पुब्बेनिवासानुस्सतिञाणानुपरिवत्तिभावादिसहितेन किं भावेती’’ति पुच्छितब्बत्ता ‘‘इति विवटेना’’तिआदि वुत्तं. तत्थ इतीति एवं वुत्तप्पकारेन. अपरियोनद्धेनाति नीवरणादिविगमनेन. सप्पभासं चित्तन्ति इद्धिपादसम्पयुत्तं मग्गचित्तं भावेति. इद्धिपादसम्पयुत्ते मग्गचित्ते उप्पज्जमाने हि मग्गचित्तसहभूनि कुसलानि सद्धिन्द्रियवीरियिन्द्रियसतिन्द्रियसमाधिन्द्रियपञ्ञिन्द्रियभूतानि पञ्चिन्द्रियानि उप्पज्जन्ति. मग्गचित्ते निरुज्झमाने अनुप्पज्जनभावेन निरुज्झन्ति एकचित्तक्खणिकत्ता. एवं मग्गविञ्ञाणस्स निरोधा पञ्ञा च सति च निरुज्झतीति योजना.

‘‘कस्स विञ्ञाणस्स निरोधा नामरूपं निरुज्झती’’ति वत्तब्बत्ता ‘‘नामरूपञ्चा’’तिआदि वुत्तं, पटिसन्धिविञ्ञाणस्स निरोधा नामरूपञ्च निरुज्झतीति वुत्तं होति. अथ वा ‘‘विञ्ञाणस्स निरोधा पञ्ञा च सति चाति वुत्तानि पञ्चिन्द्रियानि एवं निरुज्झन्ती’’ति वत्तब्बत्ता नामरूपञ्च निरुज्झति, निरुज्झमानं पन नामरूपं पटिसन्धिविञ्ञाणस्स निरोधा निरुज्झतीति दस्सेतुं ‘‘नामरूपञ्चा’’तिआदि वुत्तं. तत्थ नामरूपञ्चाति मग्गेन तण्हाअविज्जादिके अनुपच्छिन्ने उप्पज्जनारहं वेदनादिक्खन्धत्तयं, भूतुपादारूपञ्च. विञ्ञाणहेतुकन्ति उप्पज्जनारहं पटिसन्धिविञ्ञाणं हेतु अस्स नामरूपस्साति विञ्ञाणहेतुकं. विञ्ञाणपच्चया निब्बत्तन्ति विञ्ञाणेन पच्चयेन निब्बत्तं. तस्साति उप्पज्जनारहस्स पटिसन्धिविञ्ञाणस्स. हेतूति तण्हाअविज्जादिको किलेसो. विञ्ञाणन्ति उप्पज्जनारहं पटिसन्धिविञ्ञाणं. अनाहारन्ति अप्पच्चयं. अनभिनन्दितन्ति कामतण्हादीहि अनभिनन्दितब्बं. अप्पटिसन्धिकन्ति पुनब्भवाभिसन्दहनरहितं. न्ति तादिसं विञ्ञाणं. अहेतूति नत्थि हेतुसङ्खातं पटिसन्धिविञ्ञाणं इमस्स नामरूपस्साति अहेतु. अप्पच्चयन्ति सहायविरहेन नत्थि पच्चया सङ्खारा इमस्साति अप्पच्चयं. एवं पटिसन्धिविञ्ञाणस्स निरोधा नामरूपञ्च निरुज्झतीति.

‘‘पञ्ञासतीनञ्चेव नामरूपस्स च वुत्तप्पकारेन निरुज्झनभावो कथं अम्हेहि सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाह भगवा’’तिआदि वुत्तं. वत्तब्बाकारेन पञ्ञासतीनञ्चेव नामरूपस्स च निरुज्झनभावजाननको भगवा यथानिरुज्झनभावदीपकं ‘‘यमेतं…पे… एत्थेतं उपरुज्झती’’ति गाथावचनं आह. तेन गाथावचनेन तुम्हेहि मया वुत्तो निरुज्झनभावो सद्दहितब्बोयेवाति. एत्थापि पञ्ञासतिनामरूपानं निरुज्झनं अजानन्तेन तत्थ वा संसयन्तेन अजितेन पुच्छितब्बत्ता ‘‘अदिट्ठजोतना पुच्छाति वा दिट्ठसंसन्दना पुच्छाति वा पञ्ञादीनं अनेकत्थत्ता धम्मतो वा अनेकाधिट्ठाना पुच्छाति वा धम्माधिट्ठाना पुच्छा’’ति वा इच्चेवमादिपुच्छाविचयो निद्धारेतब्बो. ‘‘सरूपदस्सनविस्सज्जनन्ति वा अनेकाधिट्ठानविस्सज्जनन्ति वा धम्माधिट्ठानविस्सज्जन’’न्ति वा इच्चेवमादिविस्सज्जनविचयो निद्धारेतब्बो.

एवं सत्ताधिट्ठानादिपुच्छाविस्सज्जनानि चेव धम्माधिट्ठानादिपुच्छाविस्सज्जनानि च विसुं विसुं दस्सेत्वा पुच्छाविचयो चेव विस्सज्जनविचयो च आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘सत्ताधिट्ठानधम्माधिट्ठानेसु एकतो दस्सितेसु पुच्छाविस्सज्जनेसु कथं पुच्छाविचयो चेव विस्सज्जनविचयो च अम्हेहि विञ्ञातब्बो’’ति पुच्छितब्बत्ता सत्ताधिट्ठानधम्माधिट्ठानं पुच्छं नीहरित्वा तत्थ विचयं विभजन्तो ‘‘ये च सङ्खतधम्मासे’’तिआदिमाह. अट्ठकथायं पन –

‘‘एवं अनुसन्धिपुच्छम्पि दस्सेत्वा हेट्ठा सत्ताधिट्ठाना, धम्माधिट्ठाना च पुच्छा विसुं विसुं दस्सिताति इदानि ता सह दस्सेतुं ‘‘ये च सङ्खतधम्मासे’तिआदि आरद्ध’’न्ति (नेत्ति. अट्ठ. १४) –

वुत्तं. तस्सायं अत्थो – इध सासने ये अरहन्तो सङ्खतधम्मा होन्ति, पुथू बहूयेव सत्त जना सेक्खा सीलादिसिक्खमाना होन्ति, तेसं अरहन्तावञ्चेव सेक्खानञ्च इरियं पटिपत्तिं में महा पुट्ठो निपको त्वं भगवा पब्रूहि मारिस इति आयस्मा अजितो पुच्छन्तो आहाति.

१५. तस्सं गाथायं ‘‘कित्तकानि पुच्छितानी’’ति वत्तब्बत्ता ‘‘इमानी’’तिआदि वुत्तं. पदत्थानुरूपं पुच्छितब्बत्ता ‘‘इमानि तीणि पदानि पुच्छितानी’’ति वुत्तं. ‘‘ये च …पे… मारिसा’’ति गाथायं ये पञ्हा पुच्छिता, ते पञ्हा तयो होन्ति, ‘‘किस्स केन कारणेन तयो होन्ती’’ति पुच्छितब्बत्ता ‘‘किस्स…पे… योगेना’’ति वुत्तं. सेक्खा अरिया च असेक्खा अरिया च विपस्सनापुब्बङ्गमं पहानञ्चाति सेखासेखविपस्सनापुब्बङ्गमप्पहानानि, तेसं योगोति सेखा…पे… योगो, तेन सेखा…पे… योगेन. एवं पुच्छाविधिना हि यस्मा ‘‘ये च सङ्खतधम्मासे…पे… मारिसा’’ति गाथमाह, तस्मा तयो पञ्हा होन्तीति दट्ठब्बा.

‘‘ये च सङ्खतधम्मासे’’ति इमिना असेक्खानं अरहत्तं पुच्छति, ‘‘ये च सेक्खा पुथू इधा’’ति इमिना सेक्खासेक्खानं सेक्खसिक्खनं पुच्छति, ‘‘तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति इमिना सेक्खासेक्खानं विपस्सना पुब्बभागे तदङ्गप्पहानं पुच्छति. ‘‘अदिट्ठजोतना पुच्छाति वा दिट्ठसंसन्दना पुच्छाति वा सत्ताधिट्ठाना पुच्छाति वा अनेकाधिट्ठाना पुच्छा’’ति वा इच्चेवमादिपुच्छाविचयो निद्धारेतब्बो.

सत्तधम्माधिट्ठानं पुच्छं नीहरित्वा पुच्छाविचयो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘तस्सं पुच्छायं कतमा विस्सज्जनागाथा’’ति पुच्छितब्बत्ता ‘‘तत्थ विस्सज्जना’’तिआदि आरद्धं. तत्थाति तस्सं गाथायं. ‘‘कामेसु…पे… परिब्बजे’’ति विस्सज्जनागाथा भगवता वुत्ता. कामेसूति कामीयन्तीति कामा, तेसु कामेसु. वत्थुकामेसु किलेसकामेन पण्डितेहि नाभिगिज्झेय्य. मनसा नाविलोसियाति आविलभावकरे ब्यापादवितक्कादयो चेव कायदुच्चरितादयो च धम्मे पजहन्तो पण्डितो मनसा अनाविलो सुप्पसन्नो भवेय्य. कुसलो सब्बधम्मानन्ति सब्बधम्मानं अनिच्चतादिना परितुलितत्ता अनिच्चतादीसु पञ्चसु खन्धेसु कुसलो छेको. सतोति केसादीसु सरतीति सतो. भिक्खूति सङ्खतधम्मे भयादितो इक्खतीति भिक्खु. परिब्बजेति तदङ्गविक्खम्भनसमुच्छेदप्पहानभावेन किलेसकामवत्थुकामे परि समन्ततो वज्जेय्य.

पुच्छागाथायं ‘‘निपको’’ति पदेन पसंसितेन भगवता विस्सज्जनागाथा वुत्ता, तस्स भगवतो येन अनावरणञाणेन उक्कंसगतेन पक्कभावो दस्सितो, तं अनावरणञाणं ताव कायकम्मादिभेदेहि विभजित्वा दस्सेन्तो ‘‘भगवतो सब्बं कायकम्म’’न्तिआदिमाह. तत्थ अनावरणञाणेन जानित्वा कतं सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति. एस नयो सेसेसुपि. अतीते अंसेति अतीतभवे सपरक्खन्धादिके कोट्ठासे अञ्ञाणेन अप्पटिहतं भगवतो ञाणदस्सनं. अनागते अंसेति अनागतभवे सपरक्खन्धादिके कोट्ठासे. पच्चुप्पन्ने अंसेति पच्चुप्पन्ने भवे सपरक्खन्धादिके कोट्ठासे.

‘‘ञाणदस्सनस्स कतरस्मिं पटिघातो’’ति पुच्छितब्बत्ता पुच्छं ठपेत्वा पटिघातविसयं दस्सेतुं ‘‘को चा’’तिआदि वुत्तं. अथ वा ‘‘पच्चुप्पन्नभवे सपरक्खन्धादिके कोट्ठासे अञ्ञेसम्पि ञाणदस्सनं भवेय्य, तदनुसारेन अतीतानागतकोट्ठासेसुपि कतरस्मिं अञ्ञेसं ञाणदस्सनस्स पटिघातो भवेय्या’’ति पुच्छितब्बत्ता पुच्छं ठपेत्वा पटिघातविसयं नियमेत्वा दस्सेतुं ‘‘को चा’’ति वुत्तं. तत्थ को चाति क्व कतरस्मिं समये अञ्ञेसं ञाणदस्सनस्स पटिघातो भवेय्याति पुच्छि.

अनिच्चे, दुक्खे, अनत्तनिये च अञ्ञेसं अञ्ञाणं यं अदस्सनं अत्थि, अञ्ञाणादस्सनसङ्खातो सभावो ञाणदस्सनस्स पटिघातो भवति, न सपरक्खन्धादिदस्सनमत्तपटिघातो. एतेन अनिच्चतो लक्खणत्तये पवत्तस्स ञाणदस्सनस्स अञ्ञेसं दुरभिसम्भवं, भगवतो च ञाणदस्सनस्स अञ्ञेहि असाधारणतं दस्सेति. भगवतो हि लक्खणत्तयविभावनेन वेनेय्या चतुसच्चप्पटिवेधं लभन्ति. ‘‘भगवतो ञाणदस्सनपटिघाताभावेन अञ्ञेसञ्च ञाणदस्सनस्स पटिघातभावो कतमाय उपमाय अम्हाकं पाकटो’’ति वत्तब्बभावतो उपमाय पाकटं कातुं ‘‘यथा इधा’’तिआदि वुत्तं. तत्थ इध सत्तलोके चक्खुमा पुरिसो आकासे तारकानि पस्सेय्य, गणनसङ्केतेन ‘‘एत्तकानी’’ति नो च जानेय्य यथा, एवं अञ्ञेसं ञाणदस्सनस्स पटिघातो अयं अञ्ञाणदस्सनसभावो भवति.

भगवतो पन तथा अभावतो केनचि अञ्ञाणेन अदस्सनेन अप्पटिहतं ञाणदस्सनं भवतीति अत्थो दट्ठब्बो. ‘‘भगवतो ञाणदस्सनस्स अप्पटिहतभावो कस्मा अम्हेहि सद्दहितब्बो’’ति पुच्छितब्बत्ता ‘‘अनावरणञाणदस्सना हि बुद्धा भगवन्तो’’ति वुत्तं. ‘‘निपकस्स…पे… भगवतो अनावरणञाणं कायकम्मादिभेदेहि आचरियेन विभजित्वा दस्सितं, अम्हेहि च ञातं, पच्छा गाथाय ‘इरिय’न्ति पदेन पुच्छिता सेक्खासेक्खपटिपदा कथं विजानितब्बा’’ति वत्तब्बत्ता सेक्खासेक्खपटिपदं दस्सेतुं ‘‘तत्थ सेखेना’’तिआदि वुत्तं. तत्थ तत्थाति तस्मिं विस्सज्जने. सेखेनाति सिक्खनसीलेन पुग्गलेन रजनीयेसु रूपारम्मणादीसु धम्मेसु गेधा चित्तं रक्खितब्बं, परियुट्ठानीयेसु आघातवत्थूसु दोसा चित्तं रक्खितब्बं.

‘‘तेसु गेधदोसेसु कतमं निवारेन्तो भगवा विस्सज्जनगाथायं कतमं पदमाहा’’ति पुच्छितब्बत्ता ‘‘तत्थ या इच्छा’’तिआदि वुत्तं. तत्थ तत्थाति गेधदोसेसु. इच्छाति रागिच्छा. मुच्छाति लोभमोहसहगतमोहमुच्छा. पत्थनाति रागपत्थना. पियायनाति तण्हापियायनाव, न मेत्तापियायना. कीळनाति गेधकीळना. एतानि हि गेधपरियायवचनानि. तं गेधसङ्खातं इच्छादिकं निवारेन्तो भगवा ‘‘कामेसु नाभिगिज्झेय्या’’ति एवं विसुं विसुं पकारेन आह.

परियुट्ठानविघातं दोसं निवारेन्तो भगवा ‘‘मनसानाविलो सिया’’ति एवं विसुं विसुं पकारेन आहाति योजना. गेधदोसानं विसुं विसुं निवारेन्तो भगवा द्वे पदानि आहाति वुत्तं, ‘‘तं केन अत्थेन सद्दहितब्ब’’न्ति वत्तब्बत्ता ‘‘तथा हि सेखो’’तिआदि वुत्तं. रजनीयेसु अभिगिज्झन्तो सेखो अनुप्पन्नं लोभपधानं किलेसञ्च उप्पादेति, उप्पन्नं किलेसञ्च फातिं अभिवड्ढनं करोति, परियुट्ठानीयेसु आविलो सेखो अनुप्पन्नं दोसपधानं किलेसञ्च उप्पादेति, उप्पन्नं किलेसञ्च फातिं वड्ढनं करोति, इति इमिना पटिक्खेपअत्थेन तं मम वचनं सद्दहितब्बन्ति अधिप्पायो.

‘‘किं पन अनभिगिज्झन्तो, अनाविलो च सेक्खो अगेधदोसनिवारणमेव करोति, उदाहु उत्तरिपि पटिपदं पूरेती’’ति पुच्छितब्बत्ता उत्तरिपि पटिपदं पूरेतियेवाति दस्सेन्तो ‘‘यो पन अनाविलसङ्कप्पो’’तिआदिमाह. तत्थ अनाविलसङ्कप्पोति नत्थि आविलकरा सङ्कप्पा ब्यापादसङ्कप्पविहिंसासङ्कप्पा एतस्साति अनाविलसङ्कप्पो, इच्छादिगेधस्स अभावेन अनभिगिज्झन्तो वायमति कुसलवायामं पवत्तेति. ‘‘कथं वायमती’’ति पुच्छितब्बत्ता ‘‘सो अनुप्पन्नान’’न्तिआदि वुत्तं. तत्थ सोति उपरिभावनामग्गभावत्थाय पटिपज्जमानो सेक्खो. अनुप्पन्नानन्तिआदीनं अत्थो सक्का अट्ठकथावचनेनेव (नेत्ति. अट्ठ. १५-१६) जानितुन्ति न विभत्तो.

१६. येनाति असुभादीनं अनुस्सरणलक्खणेन इन्द्रियेन तण्हामयितवत्थूसु कामतण्हाय सहजातं वितक्कं वारेति, इदं असुभादिअनुस्सरणलक्खणं इन्द्रियं सतिन्द्रियं. येन महग्गतभावप्पत्तेन अविक्खेपेन ब्यापादवितक्कं वारेति, इदं अविक्खेपसङ्खातं इन्द्रियं समाधिन्द्रियं. येन सम्मप्पधानेन विहिंसावितक्कं वारेति, इदं सम्मप्पधानसङ्खातं इन्द्रियं वीरियिन्द्रियं. येन सम्मादिट्ठिसङ्खातेन इन्द्रियेन उप्पन्नुप्पन्ने…पे… नाधिवासेति, इदं सम्मादिट्ठिसङ्खातं इन्द्रियं पञ्ञिन्द्रियं. इमेसु चतूसु इन्द्रियेसु सह उप्पज्जमाना या सद्दहना ओकप्पना उप्पज्जति, अनाविलभावतो इदं सद्दहनसङ्खातं इन्द्रियं सद्धिन्द्रियं. इमानि सेक्खस्स पञ्चिन्द्रियानि.

एकस्मिंयेव विसये जेट्ठकभावं न पापुणेय्युं, अत्तनो विसये जेट्ठकभावं पापुणितुं अरहन्ति, ‘‘कतमं इन्द्रियं कत्थ विसये जेट्ठकभावं पवत्त’’न्ति पुच्छितब्बभावतो इदं इन्द्रियं इमस्मिं विसये पवत्तन्ति दस्सेन्तो ‘‘तत्थ सद्धिन्द्रियं कत्थ दट्ठब्ब’’न्तिआदिमाह. तत्थ तत्थाति तेसु इन्द्रियेसु चतूसु सोतापत्तियङ्गेसु सद्धिन्द्रियं जेट्ठकभावं पवत्तन्ति दट्ठब्बं. एवं सेसेसुपि योजेतब्बं. किं नु सेक्खो पञ्ञिन्द्रियेव अप्पमत्तो’ति भगवता वुत्तो थोमितो, उदाहु सब्बेहि कुसलेहि धम्मेहीति पुच्छितब्बत्ता सब्बेहि कुसलेहि धम्मेहि पञ्चिन्द्रियपमुखेहि वुत्तो थोमितो होतीति दस्सेतुं ‘‘एवं सेखो’’तिआदि वुत्तं. तत्थ एवं पञ्चिन्द्रियानं निब्बत्तिदस्सनेन सेखो पुग्गलो सब्बेहि कुसलेहि धम्मेहि अप्पमत्तोति भगवता वुत्तो थोमितो अनाविलताय मनसाति योजना. ‘‘सेक्खस्स अनाविलता केन सद्दहितब्बा’’ति वत्तब्बत्ता ‘‘तेनाह भगवा मनसानाविलो सिया’’ति वुत्तं. भगवता ‘‘मनसानाविलो सिया’’ति वुत्तत्ता सेक्खस्स अनाविलता तुम्हेहि सद्दहितब्बाति.

१७. सेक्खस्स मत्थकप्पत्ता पटिपदा आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘कथं असेक्खस्स मत्थकप्पत्ता पटिपदा ञातब्बा’’ति वत्तब्बत्ता असेक्खस्स मत्थकप्पत्तं पटिपदं विभजित्वा दस्सेतुं ‘‘कुसलो सब्बधम्मान’’न्तिआदिमाह. तत्थ सब्बधम्मानन्ति सब्बेसु धम्मेसु मत्थकप्पत्ताय पटिपदाय असेक्खो कुसलो छेकतरोति भगवता वुत्तो थोमितो अनाविलताय मनसाति. असेक्खस्स सब्बधम्मेसु यं कोसल्लं दस्सेतुकामो, तस्स कोसल्लस्स विसयभूते सब्बधम्मे ताव पुग्गलाधिट्ठानेन विभजित्वा दस्सेतुं ‘‘लोको नामा’’तिआदिमाह. तत्थ ‘‘सब्बधम्मान’’न्ति इमिना वुत्तधम्मसङ्खातो लोको नाम किलेसलोको, भवलोको, इन्द्रियलोकोति तिविधो होतीति योजना. तत्थ परित्तधम्मट्ठो किलेसजननट्ठेन किलेसो, कुसलादिपवत्तनट्ठेन लोको चाति किलेसलोको. महग्गतधम्मट्ठो भवनट्ठेन भवो, वुत्तनयेन लोको चाति भवलोको. सद्धिन्द्रियादिधम्मट्ठो आधिपच्चट्ठयोगवसेन इन्द्रियभूतो हुत्वा सद्धिन्द्रियादिपत्तनट्ठेन लोको चाति इन्द्रियलोको.

‘‘तीसु लोकेसु कतमेन कतमो समुदागच्छती’’ति पुच्छितब्बत्ता ‘‘तत्था’’तिआदि वुत्तं. ‘‘सद्धादिइन्द्रियानि को निब्बत्तेती’’ति पुच्छितब्बत्ता ‘‘सो इन्द्रियानि निब्बत्तेती’’ति वुत्तं . तत्थ सोति यो पुग्गलो किलेसलोकसङ्खाते परित्तधम्मे, भवलोकसङ्खाते महग्गतधम्मे च तंतंसम्पादनवसेन ठितो, सो पुग्गलो सद्धिन्द्रियादीनि इन्द्रियानि अत्तसन्ताने निब्बत्तेति.

‘‘इन्द्रियेसु अत्तसन्तानेसु पुनप्पुनं निब्बत्तापनवसेन वुड्ढापियमानेसु का पञ्ञा भवती’’ति पुच्छितब्बत्ता ‘‘इन्द्रियेसू’’तिआदि वुत्तं. तत्थ नेय्यस्साति अभिञ्ञेय्यस्स. परिञ्ञाति रूपारूपधम्मे सलक्खणतो, पच्चयतो च परिग्गहादिवसेन पवत्तपञ्ञा. ‘‘सा परिञ्ञा कतिविधेन उपपरिक्खितब्बा’’ति पुच्छितब्बत्ता ‘‘सा दुविधेना’’तिआदि वुत्तं. तत्थ सा परिञ्ञा दस्सनपरिञ्ञाय च भावनापरिञ्ञाय च दुविधेन विञ्ञूहि उपपरिक्खित्वा गहेतब्बाति. दस्सनपरिञ्ञायाति च दस्सनमग्गपञ्ञाजनिकाय ञातपरिञ्ञायाति अत्थो गहेतब्बो. तेन अट्ठकथायं वुत्तं ‘‘दस्सनपरिञ्ञाति ञातपरिञ्ञा’’ति (नेत्ति. अट्ठ. १७). भावनापरिञ्ञायाति भावनामग्गपञ्ञाजनिकाय तीरणपरिञ्ञाय सद्धिं पहानपरिञ्ञायाति अत्थो.

‘‘सा दुविधेना’तिआदिना वुत्तो अत्थो अतिसङ्खेपो न सक्का विञ्ञातुं, वित्थारेत्वा कथेही’’ति वत्तब्बत्ता ‘‘यदा ही’’तिआदि वुत्तं. तत्थ यदाति बलवविपस्सनुप्पज्जनकाले. सेखोति सिक्खनसीलताय कल्याणपुथुज्जनो चेव सोतापन्नादिको च. ञेय्यन्ति ञातब्बं रूपादिकं सङ्खारं. परिजानातीति परिग्गहादिञाणेन परिग्गहेत्वा जानाति निब्बिदाञाणसहगतेन. तस्साति कल्याणपुथुज्जनस्स चेव सोतापन्नादिकस्स च. द्वे धम्माति कल्याणपुथुज्जनस्स बलवविपस्सनाधम्मो चेव सोतापन्नादिकस्स च बलवविपस्सनाधम्मो च. यथाक्कमं दस्सनकोसल्लं सोतापत्तिमग्गञाणञ्चेव भावनाकोसल्लं सकदागामिमग्गादिकञ्च सन्ताने पवत्तापनवसेन गच्छन्ति.

‘‘पुब्बे यं ञाणं ‘नेय्यस्स परिञ्ञा’ति वुत्तं, तं ञाणं कतिविधेन वेदितब्ब’’न्ति पुच्छितब्बत्ता ‘‘तं ञाणं पञ्चविधेन वेदितब्बं…पे... सच्छिकिरिया’’ति वुत्तं. ‘‘तासु विपस्सनाभेदेन भिन्नासु पञ्चसु अभिञ्ञादीसु कतमा अभिञ्ञा, कतमा परिञ्ञा, कतमं पहानं, कतमा भावना, कतमा सच्छिकिरिया’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमा’’तिआदि वुत्तं. तत्थ तत्थाति अभिञ्ञादीसु. यं धम्मानं सलक्खणे ञाणन्ति रूपधम्मानं कक्खळादिसलक्खणे, अरूपधम्मानं फुसनादिसलक्खणे आरम्मणकरणवसेन पवत्तं यं ञाणं हेतुफलजाननहेतुजाननसङ्खाता धम्मपटिसम्भिदा चेव हेतुफलजाननसङ्खाता अत्थपटिसम्भिदा च भवति. अयं सलक्खणेन सद्धिं हेतुफलजानना पञ्ञा अभिञ्ञा नाम.

एवन्ति वुत्तप्पकारेन. अभिञ्ञाञाणेन अभिजानित्वा. या परिजाननातिआदीसु ‘‘इदं अनवज्जं कुसलं, इदं सावज्जं अकुसलं, इदं अकुसलविपाकजनकं सावज्जं, इदं कुसलविपाकजनकं अनवज्जं, इदं संकिलिट्ठं कण्हं, इदं असंकिलिट्ठं सुक्कं, इदं कुसलं अनवज्जादिकं सेवितब्बं, इदं अकुसलं सावज्जादिकं न सेवितब्ब’’न्ति एवं अनिच्चादितो कलापसम्मसनादिवसेन गहिता सम्मसिता इमे विपस्सनाय आरम्मणभूता सङ्खतधम्मा इदं उदयब्बयञाणादिफलं आनिसंसं अनुक्कमेन निब्बत्तापेन्ति. तन्निब्बत्तविपस्सनाय उप्पज्जनतो उपचारं उप्पादेन्ति, एवं अनुक्कमेन गहितानं पवत्तितानं तेसं उदयब्बयञाणादीनं अयं सच्चानुबोधपटिवेधो अत्थोति परिच्छिन्दित्वा या परिजानना पवत्ता, सा अयं परिजानना परिञ्ञा नामाति योजेत्वा, एवं वुत्तप्पकाराय परिञ्ञापञ्ञाय परिजानित्वा पहातब्बा, भावेतब्बा, सच्छिकातब्बा च तयो धम्मा अवसिट्ठा भवन्ति. ‘‘ये अकुसला, ते पहातब्बा’’ति या परिजानना पञ्ञा पवत्ता, इदं पहानं पहानञाणं. ‘‘ये कुसला, ते भावेतब्बा’’ति या परिजानना पञ्ञा पवत्ता, सा भावनापञ्ञा. ‘‘यं असङ्खतं, इदं सच्छिकिरिय’’न्ति या परिजानना पञ्ञा पवत्ता, सा सच्छिकिरियापञ्ञाति योजेत्वा अट्ठकथाधिप्पायेन अविरुद्धो अत्थो गहेतब्बो.

अभिञ्ञादयो पञ्चविधा पञ्ञा आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘ताहि परिञ्ञाहि जानन्तो पुग्गलो ‘कि’न्ति वुच्चति थोमीयती’’ति वत्तब्बत्ता ‘‘यो एव’’न्तिआदि वुत्तं. तत्थ यो पुग्गलो एवं वुत्तप्पकारेन जानाति, अयं जानन्तो पुग्गलो पच्चयुप्पन्नेसु धम्मेसु कुसलत्ता छेकत्ता ‘‘अत्थकुसलो’’ति वुच्चति थोमीयति, पच्चयधम्मेसु कुसलत्ता ‘‘धम्मकुसलो’’ति च चतुन्नं एकत्तादीनं नयानं युत्तताय कोविदत्ता ‘‘कल्याणताकुसलो’’ति च फलसमापत्तीसु कोविदत्ता ‘‘फलताकुसलो’’ति च वड्ढीसु कोविदत्ता ‘‘आयकुसलो’’ति च अवड्ढीसु कोविदत्ता ‘‘अपायकुसलो’’ति च अच्चायिके किच्चे वा भये वा उप्पन्ने सति तस्स किच्चस्स, भयस्स वा तिकिच्छनसमत्थे ठानुप्पत्तियकारणे कोविदत्ता ‘‘उपायकुसलो’’ति च महन्तेसु अभिक्कमादीसु सतिसम्पजञ्ञाय सम्पन्नत्ता ‘‘महता कोसल्लेन समन्नागतो’’ति च वुच्चति थोमीयति. ‘‘तस्स असेक्खस्स अत्थादीसु कुसलभावो कथं सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. ‘‘कुसलो सब्बधम्मान’’न्ति वुत्तत्ता सद्दहितब्बोति अधिप्पायो.

‘‘कुसलो सब्बधम्मान’’न्ति पदस्स अत्थो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘सतो भिक्खु परिब्बजे’’ति पदस्स अत्थो कथं अम्हेहि वित्थारतो विञ्ञातो’’ति वत्तब्बत्ता ‘‘सतो भिक्खु परिब्बजे’’तिआदि वुत्तं. अथ वा ‘‘सतो भिक्खु परिब्बजे’’ति भगवता वुत्तं, ‘‘कत्थ पवत्तेन सतिसहितेन ञाणेन सम्पन्नो सतो किमत्थं परिब्बजे’’ति पुच्छितब्बत्ता ‘‘इमेसु पवत्तेन सतिसहितञाणेन सम्पन्नो सतो इममत्थं परिब्बजे’’ति नियमेत्वा दस्सेन्तो ‘‘सतो भिक्खु परिब्बजे’’तिआदिमाह. तत्थ तेनाति यो अभिक्कमादीसु पवत्तेन सतिसहितञाणेन समन्नागतो सतो असेक्खभिक्खु, तेन असेक्खभिक्खुना परिनिट्ठितसिक्खत्ता अञ्ञपयोजनाभावतो दिट्ठधम्मसुखविहारत्थं अभिक्कन्ते…पे… तुण्हीभावेन सतेन सतिसहितेन सम्पजानेन ञाणेन विहातब्बं चतुइरियापथपरिवत्तनसङ्खातं विहरणं पवत्तेतब्बं.

‘‘या सेक्खासेक्खपटिपदा निद्दिट्ठा, इमा सेक्खासेक्खपटिपदा सङ्खेपतो कतिविधा’’ति पुच्छितब्बत्ता इमा पटिपदासङ्खाता चरिया सङ्खेपतो पुग्गलवसेन द्वेति दस्सेतुं ‘‘इमा द्वे चरिया’’तिआदिमाह. तत्थ या चरिया भावेतब्बकुसलादिभेदेन वा अत्थकोसल्लादिभेदेन वा अभिक्कमादीसु सतिसम्पजञ्ञभेदेन वा निद्दिट्ठा, इमा चरिया द्वेति भगवता अनुञ्ञाता अनुजाननवसेन देसिता, विसुद्धानं अरहन्तानं एका चरिया, विसुज्झन्तानं सेक्खानं एका चरियाति पुग्गलवसेन द्वेति दट्ठब्बा.

‘‘असेक्खोयेव कस्मा ‘सतो अभिक्कमती’तिआदिना वुच्चति थोमीयति, कल्याणपुथुज्जनोपि ‘सतो अभिक्कमती’तिआदिना वुच्चति थोमीयती’’ति वत्तब्बत्ता ‘‘कतकिच्चानि ही’’तिआदि वुत्तं. अरहतो इन्द्रियानि कतकिच्चानि, इन्द्रियानं कतकिच्चत्ता यं पुच्छं पुच्छितब्बं, तं सब्बं चतुब्बिधं दुक्खस्स परिञ्ञाभिसमयेन बोज्झितब्बं…पे… निरोधस्स सच्छिकिरियाभिसमयेन बोज्झितब्बं भवे. चतुब्बिधं इदं बोज्झं बोज्झितब्बं यो असेक्खो सतिवेपुल्लप्पत्तत्ता एवं परिञ्ञाभिसमयादिना जानाति,अयं असेक्खो निप्परियायेन ‘‘रागस्स खयाय, दोसस्स खयाय, मोहस्स खयाय सतो अभिक्कमति, सतो पटिक्कमती’’ति वुच्चति थोमीयति. सेक्खोपि यथावुत्तं बोज्झं बोज्झितब्बं अत्तनो परिञ्ञाभिसमयादिना जानाति, तस्मा ‘‘सतो…पे… मोहस्सा’’ति वुच्चति थोमीयतीति वेदितब्बो. तेन वुत्तं ‘‘के विसुज्झन्ता? सेक्खा’’ति.

‘‘कस्मा सेक्खासेक्खानं सतिसम्पजञ्ञेन अभिक्कमनादिभावो, रागादीनञ्च खयभावो सद्दहितब्बो’’ति वत्तब्बत्ता वुत्तं ‘‘तेनाह भगवा सतो भिक्खु परिब्बजे’’ति. ‘‘भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गम’न्तिआदिना (नेत्ति. १५) मनापिकेसु कामेसु नाभिगिज्झनभावो, अमनापिकेसु कामेसु मनसा अनाविलभावो, सब्बधम्मेसु कुसलभावो, सतिसम्पजञ्ञेन समन्नागतस्स परिब्बजनभावो आचरियेन निद्दिट्ठो, सो नाभिगिज्झनभावादिको कस्मा अम्हेहि सद्दहितब्बो’’ति पुच्छितब्बत्ता वुत्तं ‘‘तेनाह कामेसु…पे… परिब्बजे’’ति. इमिस्सा गाथायपि पुच्छाविस्सज्जनविचयो पुब्बे एकाधिट्ठानादिधम्माधिट्ठानादिवसेन वुत्तनयानुसारेन वेदितब्बो.

विचयहारविभङ्गे अजितसुत्तं नीहरित्वा पुच्छाविस्सज्जनविचयो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कतमो सुत्तन्तरेसु पुच्छाविस्सज्जनविचयो’’ति पुच्छितब्बत्ता अजितसुत्ते पुच्छाविस्सज्जनविचयनयानुसारेन सुत्तन्तरेसुपि पुच्छाविस्सज्जनानि नीहरित्वा पुच्छाविचयविस्सज्जनविचया योजेतब्बाति दस्सेतुं ‘‘एवं पुच्छितब्बं, एवं विस्सज्जितब्ब’’न्ति वुत्तं. अट्ठकथायं पन –

एत्तावता च महाथेरो विचयहारं विभजन्तो अजितसुत्तवसेन पुच्छाविचयं, विस्सज्जनविचयञ्च दस्सेत्वा इदानि सुत्तन्तरेसुपि पुच्छाविस्सज्जनविचयानं नयं दस्सेन्तो एवं पुच्छितब्बं, एवं विस्सज्जितब्ब’न्ति आहा’’ति (नेत्ति. अट्ठ. १७) –

वुत्तं. तत्थ एवन्ति अजितसुत्ते (सु. नि. १०३८ आदयो; चूळनि. वत्थुगाथा ५७, अजितमाणवपुच्छानिद्देस १ आदयो) वुत्तपुच्छाविचयानुसारेन पुच्छावसेन पवत्तसुत्तं नीहरित्वा पुच्छाविचयो विभजेतब्बो, एवं अजितसुत्ते (सु. नि. १०३८ आदयो; चूळनि. वत्थुगाथा ५७ आदयो, अजितमाणवपुच्छानिद्देस १ आदयो) वुत्तविस्सज्जनविचयानुसारेन सुत्तन्तरेसुपि विस्सज्जनवसेन पवत्तसुत्तं नीहरित्वा विस्सज्जनविचयो विभजेतब्बो.

पुच्छाविस्सज्जनविचया आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘कतमो सुत्तअनुगीतिविचयो’’ति पुच्छितब्बत्ता ‘‘सुत्तस्स च अनुगीती’’तिआदि वुत्तं. तत्थ सुत्तस्साति नीहरितसुत्तस्स. अनुगीतीति सुत्तन्तरदेसनासङ्खाता अनुगीति. अत्थतो च ब्यञ्जनतो च समानेतब्बाति तस्सा अनुगीतिया अत्थतो, ब्यञ्जनतो च संवण्णेतब्बसुत्तेन समाना सदिसी कातब्बा, तस्मिं वा संवण्णियमानसुत्ते अनुगीति सुत्तत्थतो, ब्यञ्जनतो च समानेतब्बा . ‘‘अत्थतो असमाने को नाम दोसो आपज्जेय्या’’ति पुच्छितब्बत्ता अत्थापगतं हि ब्यञ्जनं सम्फप्पलापं भवती’’ति वुत्तं. ‘‘अत्थतो असमाने दोसो वुत्तो, अम्हेहि च ञातो, ब्यञ्जनतो असमाने पन को नाम दोसो आपज्जती’’ति पुच्छितब्बत्ता ‘‘दुन्निक्खित्तस्स पदब्यञ्जनस्स अत्थोपि दुन्नयो भवती’’ति वुत्तं. तस्मा सदोसत्ता अनुगीतिया वा सुत्तेन अत्थब्यञ्जनूपेतं सङ्गायितब्बं.

अनुगीतिविचयो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कतमो सुत्तस्स विचयो’’ति पुच्छितब्बत्ता सुत्तञ्चा’’तिआदि वुत्तं. तत्थ सुत्तञ्चाति निद्धारितसुत्तञ्च. ‘‘इदं निद्धारितसुत्तं नाम भगवता वुत्तं आहच्चवचनं किं, उदाहु सङ्गायन्तेहि वुत्तं अनुसन्धिवचनं कि’’न्ति पविचिनितब्बं, ‘‘इदं निद्धारितसुत्तं नीतत्थं किं, उदाहु नेय्यत्थं कि’’न्ति पविचिनितब्बं, ‘‘इदं निद्धारितसुत्तं संकिलेसभागियं किं, उदाहु वासनाभागियं कि’’न्ति पविचिनितब्बं, ‘‘इदं निद्धारितसुत्तं निब्बेधभागियं किं, उदाहु असेक्खभागियं कि’’न्ति पविचिनितब्बं. एवं पविचिनित्वा यदि आहच्चवचनं भवे, एवं सति ‘‘आहच्चवचन’’न्ति निद्धारेत्वा गहेतब्बं. यदि असेक्खसुत्तं भवे, एवं सति ‘‘असेक्खसुत्त’’न्ति निद्धारेत्वा गहेतब्बं, ञातन्ति अत्थो.

‘‘सुत्तं पविचिनित्वा सुत्तस्स अत्थभूतानि सब्बानि सच्चानि निद्धारेत्वा कत्थ पदेसे पस्सितब्बानी’’ति पुच्छितब्बत्ता पुच्छं ठपेत्वा इमस्मिं पदेसे पस्सितब्बानीति दस्सेतुं ‘‘कुहिं इमस्स सुत्तस्स सब्बानि…पे… परियोसाने’’ति वुत्तं. तत्थ इमस्स सुत्तस्साति यं सुत्तं विचिनितुं निद्धारितं, इमस्स सुत्तस्स चतुसच्चविनिमुत्तस्स सुत्तत्थस्स अभावतो सब्बानि सच्चानि तस्सेव सुत्तस्स आदिमज्झपरियोसाने पस्सितब्बानीति अत्थो.

यथावुत्तं सुत्तविचयं निगमेन्तो ‘‘एवं सुत्तं पविचेतब्ब’’न्ति आह. ‘‘न यथावुत्तपुच्छादीनं पविचेतब्बभावो अम्हेहि जानितब्बो सद्दहितब्बो’’ति वत्तब्बभावतो ‘‘तेनाह…पे… अनुगीती’’ति वुत्तं. तत्थ तेन यथावुत्तपुच्छादीनं विचेतब्बभावेन आयस्मा महाकच्चानो ‘‘यं पुच्छितञ्च…पे… अनुगीती’’तिआदिकं यं वचनं आह, तेन वचनेन विचेतब्बभावो तुम्हेहि जानितब्बो सद्दहितब्बोवाति वुत्तं होति.

‘‘यथावुत्तप्पकारो च विचयो हारो परिपुण्णो किं, उदाहु अञ्ञोपि निद्धारेत्वा योजेतब्बो अत्थि कि’’न्ति पुच्छितब्बत्ता ‘‘नियुत्तो विचयो हारो’’ति वुत्तं. तत्थ पुच्छाविचयविस्सज्जनविचयपुब्बापरविचयअनुगीतिविचयसुत्तविचया सरूपतो विभत्ता, तेहि अवसेसो अस्सादादिविचयोपि यथारहं निद्धारेत्वा युत्तो युञ्जितब्बोति अधिप्पायो.

इति विचयहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

३. युत्तिहारविभङ्गविभावना

१८. येन येन संवण्णनाविसेसभूतेन विचयहारविभङ्गेन पदपञ्हादयो विचिता, सो संवण्णनाविसेसभूतो विचयहारविभङ्गो परिपुण्णो, ‘‘कतमो युत्तिहारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो युत्तिहारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु हारेसु कतमो संवण्णनाविसेसो युत्तिहारो युत्तिहारविभङ्गोति पुच्छि. ‘‘सब्बेसं हारान’’न्तिआदिनिद्देसस्स इदानि वुच्चमानो ‘‘अयं युत्तिहारो’’तिआदिको वित्थारसंवण्णनाविसेसो युत्तिहारविभङ्गो नामाति विञ्ञेय्यो. तेन वुत्तं ‘‘तत्थ कतमो युत्तिहारोतिआदि युत्तिहारविभङ्गो’’ति (नेत्ति. अट्ठ. १८). अयं युत्तिहारो किं नाम सुत्तत्थं युत्तायुत्तिवसेन योजयतीति युञ्जितब्बं सुत्तत्थं पुच्छति. सुत्तत्थो पन दुविधो अतथाकारेन गय्हमानो, तथाकारेन गय्हमानो अत्थोति. तत्थ अतथाकारेन गय्हमानोव अत्थो याथावतो युत्तिनिद्धारणेन योजेतब्बो, इतरो पन भूतकथनमत्तेन योजेतब्बो. यस्मा पनायं युत्तिगवेसना नाम संवण्णना महापदेसेहि विना न सम्भवति, तस्मा युत्तिहारं विभजन्तो तस्स युत्तिहारस्स लक्खणं पठमं उपदिसितुं ‘‘चत्तारो महापदेसा’’तिआदिमाह. तत्थ महापदेसाति महन्ते बुद्धादयो अपदिसित्वा वुत्तानि कारणानि, महन्तानि वा धम्मस्स अपदेसानि पतिट्ठानानि. अपदिसीयतेति अपदेसो, बुद्धो अपदेसो एतस्स कारणस्साति बुद्धापदेसो. सेसेसुपि एसेव नयो नेतब्बो. ‘‘बुद्धस्स सम्मुखा एतं सुत्तं मया सुत’’न्ति वत्वा आभतस्स गन्थस्स सुत्तविनयेहि संसन्दनं धम्मो, असंसन्दनं अधम्मोति विनिच्छयकारणं महापदेसोति अधिप्पायो. ‘‘बुद्धस्स सम्मुखा मया आभतं, सङ्घस्स सम्मुखा मया आभतं, सम्बहुलत्थेरानं सम्मुखा मया आभतं, एकत्थेरस्स सम्मुखा मया आभत’’न्ति वत्वा आभतस्स गन्थस्स यानि ब्यञ्जनपदअत्थपदानि सन्ति, तानि पदब्यञ्जनानि भगवता देसिते सुत्ते ओतरयितब्बानि अनुप्पवेसितानि, विनये रागादिविनये सन्दस्सयितब्बानि संसन्देतब्बानि. धम्मतायं उपनिक्खिपितब्बानि पक्खिपितब्बानि. यदि सुत्तत्थेन, विनयत्थेन, धम्मताय च अविरुद्धानि होन्ति, एवं सति तव आभतपदब्यञ्जनानि युत्तानीति विनिच्छयन्तेहि वत्वा गहेतब्बानीति अधिप्पायो.

सुत्तविनयधम्मतासु ओतरयितब्बानि सन्दस्सयितब्बानि उपनिक्खिपितब्बानीति आचरियेन वुत्तानि, ‘‘कत्थ सुत्ते, कत्थ विनये, कत्थ धम्मताय’’न्ति वत्तब्बत्ता ‘‘कतमस्मिं सुत्ते’’तिआदि वुत्तं. तत्थ चतूसु अरियसच्चेसूति चतुन्नं अरियसच्चानं दस्सनकेसु सुत्तेसु. रागो विनस्सति वूपसमति एतेन असुभादिनाति रागविनयं, किं तं? असुभादिनिमित्तं, तं अस्स अत्थीति रागविनयो, को सो? असुभादिनिमित्तदस्सनको सुत्तन्तविसेसो. एस नयो दोसविनयोतिआदीसुपि. पटिच्चसमुप्पादो नाम सस्सतदिट्ठिउच्छेददिट्ठिं विवज्जेत्वा एकत्तनयादीनं दीपनेन अविज्जादिसङ्खारादिसभावधम्मानं पच्चयपच्चयुप्पन्नभावदीपकोति वुत्तं ‘‘कतमिस्सं धम्मतायं उपनिक्खिपितब्बानि? पटिच्चसमुप्पादे’’ति.

‘‘सुत्तादीसु अवतरन्ते सन्दिस्सन्ते अविलोमेन्ते किं न जनेती’’ति वत्तब्बतो ‘‘चतूसू’’तिआदि वुत्तं. तत्थ ‘‘बुद्धादीनं सम्मुखा मया आभत’’न्ति वत्वा आभतगन्थो चतूसु अरियसच्चेसु यदि अवतरति, एवं सति आभतगन्थो आसवे न जनेति. रागादिकिलेसविनये यदि सन्दिस्सति, एवं सति आभतगन्थो आसवे न जनेति. धम्मतञ्च यदि न विलोमेति, एवं सति आभतगन्थो आसवे न जनेतीति अत्थो दट्ठब्बो.

‘‘किमत्थं युत्तिहारविभङ्गे चत्तारो महापदेसा आभता’’ति वत्तब्बत्ता ‘‘चतूहि महापदेसेही’’तिआदिमाह. तत्थ आभतगन्थे यं यं अत्थजातं, यं यं धम्मजातं वा चतूहि महापदेसेहि युज्जति, तं तं अत्थजातं वा तं तं धम्मजातं वा संवण्णेतब्बसुत्ते गहेतब्बं. येन येन कारणेन च चतूहि महापदेसेहि युज्जति, तं तं कारणं संवण्णनावसेन संवण्णेतब्बसुत्ते गहेतब्बं. यथा यथा पकारेन चतूहि महापदेसेहि युज्जति, सो सो पकारो संवण्णनावसेन संवण्णेतब्बसुत्ते गहेतब्बो. एवं गाहणत्थं चत्तारो महापदेसा आभताति अत्थो.

१९. चतूहि महापदेसेहि युत्तं अविरुद्धं तं तं अत्थजातं गहेतब्बन्ति आचरियेन वुत्तं, ‘‘कत्थ केन युत्तिनिद्धारणं कातब्ब’’न्ति वत्तब्बत्ता ‘‘पञ्हं पुच्छितेना’’तिआदि वुत्तं. पञ्हे पञ्हं पुच्छितेन पुग्गलेन युत्तिनिद्धारणं कातब्बन्ति. तत्थ पञ्हन्ति पञ्हितब्बं सभावधम्मं. पुच्छितेनाति विस्सज्जेतुं समत्थेन पण्डितपुग्गलेन. पञ्हेति पुच्छावसेन पवत्तपाठे. पदानि कति कित्तकानि होन्तीति पदसो पठमं परियोगाहितब्बं युत्तिहारेन विचेतब्बं वीमंसितब्बं. ‘‘कथं विचेतब्ब’’न्ति पुच्छितब्बत्ता ‘‘यदि सब्बानी’’तिआदि वुत्तं. तत्थ सब्बानि पदानीति पुच्छितपाठे निरवसेसानि पदानि एकं समानं अत्थं यदि अभिवदन्ति, एवं सति अत्थवसेन एको पञ्हो. एस नयो सेसेसुपि. तेन वुत्तं ‘‘तदत्थस्सेकस्स ञातुं इच्छितत्ता’’ति (नेत्ति. अट्ठ. १९).

एकन्ति अत्थवसेन एकविधं पञ्हं. उपपरिक्खमानेन पुग्गलेन अञ्ञातब्बं दळ्हं जानितब्बं. ‘‘को आजाननाकारो’’ति पुच्छितब्बत्ता आजाननाकारं दस्सेन्तो ‘‘किं इमे धम्मा’’तिआदिमाह. तत्थ ‘‘ये हि परियत्तिधम्मा संवण्णेतब्बा, इमे परियत्तिधम्मा नानत्था होन्ति किं, नानाब्यञ्जना होन्ति किं, उदाहु इमेसं परियत्तिधम्मानं एको अत्थो होति, ब्यञ्जनमेव नानं होति कि’’न्ति युत्तितो विचेत्वा अञ्ञातब्बन्ति योजना. ‘‘यथावुत्तो पञ्हो किं भवे’’ति पुच्छितब्बत्ता यथावुत्तं पञ्हं एकदेसं दस्सेतुं ‘‘यथा किं भवे’’ति पुच्छित्वा ‘‘यथा सा’’तिआदिमाह.

तस्सं पुच्छागाथायं – चोरघातकेन मनुस्सेन चोरो अब्भाहतो विय केन धम्मेन सत्तलोको सदा अब्भाहतो, मालुवलताय अत्तनो निस्सितरुक्खो परिवारितो अज्झोत्थटो विय केन धम्मेन सत्तलोको सदा परिवारितो अज्झोत्थटो, विसप्पीतखुरप्पेन सल्लेन ओतिण्णो अनुपविट्ठो विय केन सल्लेन सत्तलोको सदा ओतिण्णो अनुपविट्ठो, किस्स केन कारणेन सत्तलोको सदा धूपायितो सन्तापितोति योजना.

‘‘इमाय पुच्छागाथाय कित्तकानि पदानी’’ति पुच्छितब्बत्ता ‘‘इमानी’’तिआदि वुत्तं. तत्थ पुच्छितानीति पुच्छितत्थानि पदानि चत्तारि होन्ति. ‘‘कित्तका पञ्हा’’ति पुच्छितब्बत्ता ‘‘ते तयो पञ्हा’’ति वुत्तं.

भगवा देवताय हि यस्मा विस्सज्जेति, इति तस्मा विस्सज्जनतो ‘‘तयोपञ्हा’’ति विञ्ञायति. ‘‘कतमा विस्सज्जनगाथा’’ति पुच्छितब्बत्ता –

‘‘मच्चुनाब्भाहतो लोको, जराय परिवारितो;

तण्हासल्लेन ओतिण्णो, इच्छाधूपायितो सदा’’ति. –

वुत्तं. तस्सं विस्सज्जनगाथायं – चोरघातकेन मनुस्सेन चोरो अब्भाहतो विय मच्चुना सत्तलोको सदा अब्भाहतो, मालुवलताय अत्तनो निस्सितरुक्खो परिवारितो अज्झोत्थटो विय जराय सत्तलोको सदा परिवारितो अज्झोत्थटो, विसप्पीतखुरप्पेन सल्लेन ओतिण्णो अनुपविट्ठो विय तण्हासल्लेन सत्तलोको सदा ओतिण्णो अनुपविट्ठो, इच्छाय सत्तलोको सदा धूपायितो सन्तापितोति योजना.

२०. ‘‘कतमं मच्चु, कतमा जरा’’ति पुच्छितब्बत्ता ‘‘तत्थ जरा’’तिआदि वुत्तं. तत्थ तत्थाति तिस्सं विस्सज्जनगाथायं. दुतियपदे वुत्ता जरा च पठमपदे वुत्तं मरणञ्च इमानि द्वे सङ्खतस्स खन्धपञ्चकस्स सङ्खतलक्खणानि होन्ति, सङ्खतं खन्धपञ्चकं मुञ्चित्वा विसुं न उपलब्भतीति अत्थो. ‘‘सङ्खतलक्खणानं जरामरणानं कथं भेदो जानितब्बो’’ति वत्तब्बत्ता ‘‘जरायं ठितस्सा’’तिआदि वुत्तं. तत्थ जरायं ठितस्स अञ्ञथत्तन्ति ठितस्स खन्धप्पबन्धस्स यं अञ्ञथत्तं, अयं पाकटजरा नाम, न खणट्ठितिजरा. मरणं वयोति सम्मुतिमरणं चुतियेव होति, न खणिकमरणं, न समुच्छेदमरणं. तेन वुत्तं ‘‘उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायती’’ति (सं. नि. ३.३८; अ. नि. ३.४७; कथा. २१४).

यदि ठितस्सेव मरणं सिया, एवं सति जरामरणानं नानत्तं युत्तं न सिया, अयुत्ते सति ‘‘ते तयो पञ्हा’’ति वचनम्पि अयुत्तमेवाति वत्तब्बतो ‘‘तत्थ जराय चा’’तिआदि वुत्तं. तत्थ तत्थाति तिस्सं विस्सज्जनगाथायं वुत्ताय जराय च वुत्तस्स मरणस्स च अत्थतो नानत्तं युत्तं.

‘‘केन कारणेन युत्तं, कथं कारणेन नानत्तं सम्पटिच्छितब्ब’’न्ति वत्तब्बत्ता ‘‘गब्भगतापि हि मीयन्ती’’ति वुत्तं. जरं अप्पत्ता गब्भगतापि सत्ता हि यस्मा मीयन्ति, तस्मा नानत्तं सम्पटिच्छितब्बं. ‘‘गब्भगतापि जरप्पत्ता भवेय्यु’’न्ति वत्तब्बत्ता ‘‘न च ते जिण्णा भवन्ती’’ति वुत्तं. जरप्पत्तापि अजिण्णत्ता जिण्णजरं अप्पत्ताव मीयन्ति, एवं इधाधिप्पेतस्स जिण्णजराविरहितस्स मरणस्स सम्भवतो अञ्ञा जरा, अञ्ञं मरणन्ति ञातब्बन्ति वुत्तं होति. ‘‘न गब्भगतानंयेव जिण्णजरं अप्पत्तं मरणं अत्थि, अञ्ञेसम्पि अत्थी’’ति वत्तब्बभावतो ‘‘अत्थि च देवानं मरण’’न्ति वुत्तं. ‘‘देवापि चिरकालसम्भवतो जरं पत्ता भवेय्यु’’न्ति वत्तब्बत्ता ‘‘न च तेसं सरीरानि जीरन्ती’’ति वुत्तं. ‘‘जरामरणानं नानत्ते कारणं एत्तकमेवा’’ति वत्तब्बत्ता अञ्ञम्पि अत्थीति दस्सेतुं ‘‘सक्कते वा’’तिआदि वुत्तं. तत्थ जिण्णजराय पटिकम्मं कातुं सक्कतेव, मरणस्स पन पटिकम्मस्स कातुं न सक्कतेव, इमिनापि कारणेन जरामरणानं नानत्तं सम्पटिच्छितब्बमेवाति अत्थो. ‘‘न सक्कते मरणस्स पटिकम्मं कातु’’न्ति कस्मा वुत्तं, ननु इद्धिपादभावनाय वसीभावे सति सक्का मरणस्सापि पटिकम्मं कातुन्ति चोदनं मनसि कत्वा ‘‘अञ्ञत्रेव इद्धिमन्तानं इद्धिविसया’’ति वुत्तं.

जरामरणानं अञ्ञमञ्ञं नानाभावो आचरियेन दस्सितो, अम्हेहि च ञातो, ‘‘कथं पन तण्हाय जरामरणेहि नानाभावो’’ति वत्तब्बतो तेहि तण्हाय नानत्तं दस्सेतुं ‘‘यं पनाहा’’तिआदि वुत्तं. तण्हाय अविज्जमानायपि जीरन्तापि मीयन्तापि वीतरागा यस्मा दिस्सन्ति, तस्मा तण्हाय जरामरणेहि नानाभावो सम्पटिच्छितब्बो.

‘‘तण्हाय जीरणभिज्जनलक्खणं अत्थीति तेहि तण्हाय अनञ्ञत्ते को नाम दोसो सिया’’ति वत्तब्बतो दोसं दस्सेतुं ‘‘यदि चा’’तिआदि वुत्तं. जरामरणं यथा येन जीरणभिज्जनलक्खणेन पाकटं, एवं जीरणभिज्जनलक्खणेन तण्हापि पाकटा. यदि च सिया; एवं सन्ते योब्बनट्ठापि सब्बे माणवा विगततण्हा सियुं, न च विगततण्हा, तस्मा नानाभावो सम्पटिच्छितब्बो. ततो अञ्ञोपि दोसो आपज्जेय्याति दस्सेतुं ‘‘यथा च तण्हा दुक्खस्सा’’तिआदि वुत्तं. तत्थ जरामरणानं तण्हाय अनञ्ञत्ते सति तण्हाय भवतण्हाय दुक्खसमुदयो होति, एवं जरामरणम्पि दुक्खसमुदयो सिया. यस्मा न जरामरणं दुक्खसमुदयो, तस्मा जरामरणेहि तण्हाय नानत्तं वेदितब्बं.

तेहि ताय अनञ्ञत्ते सति एवम्पि दोसो आपज्जेय्याति दस्सेतुं ‘‘यथा च तण्हा मग्गवज्झा’’तिआदि वुत्तं. तत्थ तेहि ताय अनञ्ञत्ते सति यथा तण्हा मग्गवज्झा होति, एवं जरामरणम्पि मग्गवज्झं सिया. यथा जरामरणं मग्गवज्झं न होति, एवं तण्हापि मग्गवज्झा न सिया, तथा च न होति पहातब्बापहातब्बभावतो, तस्मापि जरामरणेहि तण्हाय नानत्तं वेदितब्बं.

‘‘यदि चातिआदिना वुत्ताय युत्तिया उपपत्तिया एव जरामरणेहि तण्हाय अञ्ञत्तं गवेसितब्ब’’न्ति वत्तब्बत्ता अञ्ञेहिपि कारणेहि गवेसितब्बन्ति दस्सेतुं ‘‘इमाय युत्तिया’’तिआदि वुत्तं. तत्थ इमाय युत्तियाति या युत्ति ‘‘यदि चा’’तिआदिना वुत्ताय इमाय युत्तिया उपपत्तिया. अञ्ञमञ्ञेहि कारणेहि अञ्ञेहि अञ्ञेहि कारणभूतेहि उपपत्तीहि जरामरणेहि तण्हाय अञ्ञत्तं गवेसितब्बन्ति अत्थो. ‘‘अञ्ञमञ्ञेहि कारणेहि गवेसितब्ब’’न्ति कस्मा वुत्तं, ननु युत्तिया, अत्थतो च अञ्ञत्तं सन्दिस्सतीति चोदनं मनसि कत्वा ‘‘यदि च सन्दिस्सती’’तिआदिमाह. तत्थ युत्तिसमारुळ्हं अत्थतो च मरणेहि तण्हाय च अञ्ञत्तं यदि च सन्दिस्सति, ब्यञ्जनतोपि अञ्ञत्तं गवेसितब्बमेवाति अत्थो.

‘‘कथं ब्यञ्जनतो अञ्ञत्तं गवेसितब्ब’’न्ति वत्तब्बत्ता ‘‘सल्लोति वा’’तिआदि वुत्तं. तत्थ ‘‘सल्लो’’ति वा ‘‘धूपायन’’न्ति वा द्वीहि ब्यञ्जनेहि वुच्चमानानं इमेसं इच्छातण्हासङ्खातानं धम्मानं अत्थतो एकत्तं समानत्तं युज्जति, न अञ्ञत्तं. ‘‘सल्लो’’ति वा ‘‘धूपायन’’न्ति वा द्वीहि ब्यञ्जनेहि अवुच्चमानानं जरामरणानं तण्हाय एकत्तं न युज्जति. तमेवत्थं विवरितुं ‘‘न ही’’तिआदि वुत्तं. तत्थ इच्छाय च तण्हाय च अत्थतो अञ्ञत्तं न युज्जति, एकत्तमेव युज्जतीति योजना. इच्छाय च तण्हाय च जीरणभिज्जनसम्भवतो जरामरणेहि तण्हाय एकत्तं सिया, ‘‘कस्मा अञ्ञत्तं युत्त’’न्ति वत्तब्बतो ‘‘तण्हाय अधिप्पाये’’तिआदि वुत्तं. तत्थ तण्हाय अधिप्पाये अपरिपूरमाने नवसु आघातवत्थूसु कोधो च उप्पज्जति, उपनाहो च उप्पज्जति. जरामरणेसु अपरिपूरमानेसु नवसु आघातवत्थूसु कोधो च न उप्पज्जति, उपनाहो च न उप्पज्जति. इति इमाय युत्तिया जराय च मरणस्स च तण्हाय च अत्थतो अञ्ञत्तं युज्जतियेवाति दट्ठब्बं.

यदि इच्छा तण्हाय अत्थतो एकत्तं युत्तं, एवं सति कस्मा भगवता ‘‘मच्चुनाब्भाहतो लोको’’तिआदिगाथायं ‘‘तण्हासल्लेन ओतिण्णो, इच्छाधूपायितो सदा’’ति द्विधा वुत्ताति चोदनं परिहरन्तो ‘‘यं पनिदं भगवता’’तिआदिमाह. तत्थ ‘‘इच्छा’’तिपि ‘‘तण्हा’’तिपि द्वीहि नामेहि यं पनिदं अभिलपितं यं पनिदं अभिलपनं कतं, इदं अभिलपनं भगवता बाहिरानं इच्छितब्बतसितब्बानं वत्थूनं रूपादिआरम्मणानं भेदानं वसेन ‘‘इच्छा’’तिपि ‘‘तण्हा’’तिपि द्वीहि नामेहि अभिलपितं अभिलपनवसेन कतन्ति एकत्तं युत्तमेव, न नानत्तन्ति अत्थो दट्ठब्बो.

‘‘नामवसेन द्विधा वुत्तानं इच्छातण्हादीनं केन एकत्तं युत्तन्ति सद्दहितब्ब’’न्ति वत्तब्बत्ता ‘‘सब्बाही’’तिआदि वुत्तं. तत्थ नानानामवसेन पभेदा सब्बा इच्छादिका तण्हा अज्झोसानलक्खणेन एकलक्खणा हि यस्मा युत्ता, तस्मा नामवसेन भिन्नानम्पि एकलक्खणेन एकत्तं युत्तन्ति सद्दहितब्बन्ति दट्ठब्बं. ‘‘किमिव युत्त’’न्ति पुच्छितब्बत्ता ‘‘यथा सब्बो’’तिआदि वुत्तं. तत्थ कट्ठग्गिआदिवसेन अनेको सब्बोअग्गि उण्हत्तलक्खणेन एकलक्खणो यथा, एवं अज्झोसानलक्खणेन एकलक्खणाति योजना. सब्बस्स अग्गिनो उपादानवसेन अनेकानि नामानि सरूपतो दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तस्सत्थो पाकटो. आरम्मणवसेन तण्हा अञ्ञेहि अञ्ञेहि नामेहि भगवता अभिलपिता, उपादानवसेन अग्गि अञ्ञेहि अञ्ञेहि नामेहि अभिलपितोति योजना कातब्बा.

‘‘विस्सज्जनगाथायं आगतनामेहि एव तण्हा अभिलपिता’’ति पुच्छितब्बत्ता अनेकेहि नामेहि अभिलपिताति दस्सेतुं ‘‘इच्छाइतिपी’’तिआदि वुत्तं. तत्थ इच्छितब्बानि अत्थानि रूपादीनि आरम्मणानि सत्ता इच्छन्ति एतायाति इच्छा. तसन्ति एतायाति तण्हा. सल्लति पविसति विसप्पीतं सल्लं वियाति सल्ला, सन्तापं लाति आददातीति वा सल्ला, सन्तापं लाति पवत्तेतीति वा सल्ला. धूपायति सन्तापेति परिदहतीति धूपायना. सरति आकड्ढति अवहरति सीघसोता सरिता वियाति सरिता, सरति सल्लतीति वा सरिता. विसरतीति विसत्तिका. पीतिवसेन सिनेहतीति सिनेहो. तासु तासु गतीसु किलमथं उप्पादेतीति किलमथो. सत्ता रूपादिआरम्मणानि मञ्ञन्ति एतायाति मञ्ञना. भवं बन्धतीति बन्धो. आसीयते पत्थीयतेति आसा. आसियति पत्थेतीति वा आसा. पिपासीयतेति पिपासा, आरम्मणरसं पिपासतीति वा पिपासा. अभिनन्दीयतेति अभिनन्दना, अभिनन्दतीति वा अभिनन्दना. वित्थारतो अट्ठकथावसेन (नेत्ति. अट्ठ. २०) वेदितब्बो.

‘‘तण्हाय इच्छादिप्पकारवसेन आलपितभावो केन सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘यथा च वेवचने’’तिआदि वुत्तं. वेवचनहारविभङ्गे ‘‘आसा च पीहा…पे… वेवचन’’न्ति (नेत्ति. ३७) या तण्हा यथा येन पकारेन वुत्ता, तथा तेन पकारेन वुत्ताय तण्हाय इच्छादिप्पकारवसेन आलपितभावो सद्दहितब्बो. ‘‘वेवचनविभङ्गे आचरियेन वुत्तोपि भगवता अवुत्ते केन सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘यथाह भगवा’’तिआदि वुत्तं. यथा येन पकारेन भगवा ‘‘रूपे तिस्सा’’तिआदिकं यं वचनमाह, तथा तेन पकारेन वुत्तेन तेन वचनेन सद्दहितब्बो वाति. एवं युज्जतीति एवं वुत्तनयेन इच्छातण्हानं अत्थतो एकत्ता , जराय च मरणस्स च तण्हाय च अत्थतो अञ्ञत्ता च ‘‘तयो पञ्हा’’ति यं वचनं वुत्तं, तं वचनं युज्जतीति अत्थो गहेतब्बो.

२१. ‘‘केनस्सुब्भाहतो लोकोतिआदिगाथाय तयो पञ्हा वुत्ता’’ति पञ्हत्तयभावे युत्ति आचरियेन विभत्ता, अम्हेहि च ञाता. ‘‘ततो अञ्ञेहि पकारेहि युत्ति कथं ञातब्बा’’ति वत्तब्बभावतो अञ्ञेहि पकारेहिपि युत्तिगवेसनं दस्सेन्तो ‘‘सब्बो दुक्खूपचारो’’तिआदिमाह. तत्थ सब्बो दुक्खूपचारो कामतण्हासङ्खारमूलकोति युज्जति, सब्बो निब्बिदूपचारो कामतण्हापरिक्खारमूलकोति न युज्जति. वचनत्थतो पन दुक्खस्स उपचारो पवत्तीति दुक्खूपचारो. कामतण्हापच्चया पवत्तो सङ्खारो मूलं एतस्साति कामतण्हासङ्खारमूलको. निब्बिदाय उपचारो पवत्तीति निब्बिदूपचारो. कामतण्हाय परिक्खारभूतो वत्थुकामो मूलं एतस्साति कामतण्हापरिक्खारमूलकोति. तत्थ अनभिरतिसङ्खाता उक्कण्ठा निब्बिदा कामतण्हापरिक्खारमूलिका युज्जति, ञाणनिब्बिदा कामतण्हापरिक्खारमूलिका न युज्जति, तस्मा सब्बो निब्बिदूपचारो कामतण्हापरिक्खारमूलकोति न पन युज्जतीति वुत्तं.

‘‘पञ्हत्तयभावे चेव दुक्खूपचारनिब्बिदूपचारे च या युत्ति आचरियेन विभत्ता, साव युत्ति सल्लक्खेतब्बा किं, उदाहु इमाय युत्तिया अञ्ञापि युत्ति गवेसितब्बा कि’’न्ति वत्तब्बतो नयं दस्सेतुं ‘‘इमाया’’तिआदिमाह. इदं वुत्तं होति – पञ्हत्तयभावे चेव दुक्खूपचारनिब्बिदूपचारे च या युत्ति मया विभत्ता, इमाय युत्तिया अनुसारेन अञ्ञमञ्ञेहि कारणेहि तेसु तेसु पाळिप्पदेसेसु युत्तिपि गवेसितब्बाति.

‘‘इदं नयदस्सनं संखित्तं, न सक्का वित्थारतो गवेसितु’’न्ति वत्तब्बतो तं नयदस्सनं वित्थारतो विभजित्वा दस्सेतुं ‘‘यथा हि भगवा’’तिआदि आरद्धं. असुभस्स जिगुच्छनीयभावतो रागुप्पादो न युत्तो, तस्मा रागचरितस्स पुग्गलस्स असुभदेसना रागविनयाय युत्ता. मेत्ताय दोसपटिपक्खत्ता दोसचरितस्स पुग्गलस्स मेत्तादेसना दोसविनयाय युत्ता. पटिच्चसमुप्पादस्स पञ्ञाविसयत्ता मोहचरितस्स पुग्गलस्स पटिच्चसमुप्पाददेसना मोहविनयाय युत्ता. ‘‘रागचरितस्सापि मेत्तादिदेसना युज्जेय्य सब्बसत्तसाधारणत्ता’’ति वत्तब्बत्ता ‘‘यदिहि भगवा’’तिआदि वुत्तं. तिब्बकिलेसस्स रागचरितस्स अधिप्पेतत्ता तादिसस्स पुग्गलस्स मेत्तं चेतोविमुत्तिं यदि देसेय्य, एवं सति मेत्तावसेनपि रागुप्पज्जनतो देसना न युज्जति. सुखं पटिपदं वा यदि देसेय्य, एवं सति रागचरितस्स दुक्खापटिपदायुज्जनतो देसना न युज्जति. विपस्सनापुब्बङ्गमं पहानं वा यदिपि देसेय्य, एवं सति रागचरितस्स असुभानुपस्सनं वज्जेत्वा विपस्सनापुब्बङ्गमस्स पहानस्स दुक्करतो देसना न युज्जतीति योजना.

‘‘भगवा रागचरितस्सा’’तिआदिना निरवसेसवसेन युत्ति न विभत्ता, नयदस्सनमेवाति यो नयो दस्सितो, तेन नयेन अञ्ञापि गवेसितब्बाति दस्सेतुं ‘‘एवं यं किञ्ची’’तिआदि वुत्तं. रागस्स यं किञ्चि अनुलोमप्पहानं, दोसस्स यं किञ्चि अनुलोमप्पहानं, मोहस्स यं किञ्चि अनुलोमप्पहानं देसितं, तं सब्बं अनुलोमप्पहानं यत्तका पाळिप्पदेसा ञाणस्स भूमि, तत्तकेसु विचयेन हारेन विचिनित्वा युत्तिहारेन योजेतब्बन्ति योजना.

‘‘रागादिप्पहानवसेन युत्ति गवेसितब्बा’’ति वत्तब्बभावतो अञ्ञेहिपि मेत्तादिब्रह्मविहारफलसमापत्तिनवानुपुब्बसमापत्तिवसीभावेहि विभजित्वा युत्तिगवेसनं दस्सेतुं ‘‘मेत्ताविहारिस्सा’’तिआदि आरद्धं. तत्थ मेत्ताविहारिस्स मेत्ताविहारलाभिनो सतो संविज्जमानस्स पुग्गलस्स मेत्ताय ब्यापादपटिपक्खत्ता ब्यापादो चित्तं परियादाय ठस्सतीति देसना न युज्जतीति च, मेत्ताविहारिस्स सतो ब्यापादो पहानं अब्भत्थं गच्छतीति देसना युज्जति. करुणाविहारिस्स करुणाविहारलाभिनो सतो संविज्जमानस्स पुग्गलस्स करुणाय विहेसाय पटिपक्खत्ता विहेसा चित्तं परियादाय ठस्सतीति देसना न युज्जति, करुणाविहारिस्स सतो विहेसा पहानं अब्भत्थं गच्छतीति देसना युज्जति. मुदिताविहारिस्स मुदिताविहारलाभिनो सतो संविज्जमानस्स पुग्गलस्स मुदिताय अरतिया पटिपक्खत्ता अरति चित्तं परियादाय ठस्सतीति देसना न युज्जति, मुदिताविहारिस्स सतो अरति पहानं अब्भत्थं गच्छतीति देसना युज्जति. उपेक्खाविहारिस्स उपेक्खाविहारलाभिनो सतो संविज्जमानस्स पुग्गलस्स उपेक्खाय रागस्स पटिपक्खत्ता रागो चित्तं परियादाय ठस्सतीति देसना न युज्जति, उपेक्खाविहारिस्स सतो रागो पहानं अब्भत्थं गच्छतीति देसना युज्जति.

अनिमित्तविहारिस्स अनिच्चानुपस्सनामुखेन पटिलद्धफलसमापत्तिविहारलाभिनो सतो संविज्जमानस्स पुग्गलस्स निमित्तानुसारि तेन तेनेव सङ्खारनिमित्तानुसारेनेव निच्चादीसु पहीनेन निमित्तेन विञ्ञाणं पवत्ततीति देसना न युज्जति, अनिमित्तानुपस्सनाय निच्चादिविपल्लासपटिपक्खत्ता अनिमित्तविहारिस्स सतो निमित्तं पहानं अब्भत्थं गच्छतीति देसना युज्जति. ‘‘अस्मी’’ति मञ्ञितं खन्धपञ्चकं अत्तविगतं ‘‘अयं खन्धपञ्चको अहं अस्मी’’ति न समनुपस्सामि, अथ च पन असमनुपस्सने सतिपि ‘‘मे किं अस्मी’’ति ‘‘कथं अस्मी’’ति विचिकिच्छा कथंकथासल्लं चित्तं परियादाय ठस्सतीति देसना न युज्जति, विचिकिच्छाय पहानेकट्ठभावतो ‘‘अयं खन्धपञ्चको अहं अस्मी’’ति असमनुपस्सन्तस्स विचिकिच्छा कथंकथासल्लं पहानं अब्भत्थं गच्छतीति देसना युज्जति.

‘‘फलसमापत्तिवसेनेव युत्ति गवेसितब्बा कि’’न्ति वत्तब्बत्ता झानसमापत्तिवसेनपि युत्ति गवेसितब्बाति दस्सेतुं ‘‘यथा वा पन पठमं झान’’न्तिआदि आरद्धं. अथ वा ‘‘फलसमापत्तिविहारिस्सेव युत्ति गवेसितब्बा कि’’न्ति वत्तब्बत्ता झानसमापत्तिवसेनपि युत्ति गवेसितब्बाति दस्सेतुं ‘‘यथा वा पन पठमं झान’’न्तिआदि आरद्धं. तत्थ यथा पठमं झानं समापन्नस्स फलसमापत्तिविहारिस्स युत्ति गवेसितब्बा, एवं झानसमापत्तिविहारिस्सपि युत्ति गवेसितब्बा. कथं? पठमं झानं समापन्नस्स पठमज्झानसमङ्गिनो सतो संविज्जमानस्स पुग्गलस्स नीवरणविक्खम्भनतो कामरागब्यापादा विसेसाय दुतियज्झानाय संवत्तन्तीति देसना न युज्जति, कामरागब्यापादा झानस्स हानाय संवत्तन्तीति देसना युज्जति. वितक्कसहगता सञ्ञामनसिकारा उपचारधम्मेन सह दुतियज्झानधम्मा झानस्स हानाय संवत्तन्तीति देसना न युज्जति, वितक्कसहगता सञ्ञामनसिकारा विसेसाय उपरिझानत्थाय संवत्तन्तीति देसना युज्जति.

दुतियं झानं समापन्नस्स सतो संविज्जमानस्स पुग्गलस्स वितक्कविचारसहगता वा सञ्ञामनसिकारा उपचारधम्मेन सह पठमज्झानधम्मा विसेसाय उपरिझानत्थाय संवत्तन्तीति देसना न युज्जति, वितक्कविचारसहगता सञ्ञामनसिकारा अवितक्कझानस्स हानाय संवत्तन्तीति देसना युज्जति. उपेक्खासहगता वा सञ्ञामनसिकारा उपचारधम्मेन सह चतुत्थज्झानधम्मा झानस्स हानाय संवत्तन्तीति देसना न युज्जति, उपेक्खासहगता सञ्ञामनसिकारा विसेसाय उपरिझानत्थाय संवत्तन्तीति देसना युज्जति. सेसेसुपि अत्थानुरूपं योजना कातब्बा. यथावुत्तसमापत्तीसु वसीभावेन परिचितं कल्लतापरिचितं चित्तं नाम.

एत्तकमेव युत्तिगवेसनं न कातब्बं, नवविधसुत्तन्तेसु यथालद्धयुत्तिगवेसनम्पि कातब्बन्ति दस्सेतुं ‘‘एवं सब्बे’’तिआदि वुत्तं. ‘‘सब्बेसं हारानं यथावुत्तभूमिगोचरानं विचयहारेन विचिनित्वा युत्तिहारेन योजेतब्बभावो केन सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. तत्थ तेन योजेतब्बभावेन आयस्मा महाकच्चानो ‘‘सब्बेस’’न्तिआदिकं यं वचनं आह, तेन वचनेन सद्दहितब्बोति वुत्तं होति.

इति युत्तिहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

४. पदट्ठानहारविभङ्गविभावना

२२. येन येन संवण्णनाविसेसभूतेन युत्तिहारविभङ्गभूतेन पञ्हाविस्सज्जनादीनं युत्तायुत्तभावो विभत्तो, सो संवण्णनाविसेसभूतो युत्तिहारविभङ्गो परिपुण्णो, ‘‘कतमो पदट्ठानहारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो पदट्ठानो हारो’’तिआदि आरद्धं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु हारेसु कतमो संवण्णनाविसेसो पदट्ठानो हारो पदट्ठानहारविभङ्गोति पुच्छति. ‘‘धम्मं देसेसि जिनो’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘अयं पदट्ठानो हारो’’तिआदिको वित्थारसंवण्णनाविसेसो पदट्ठानहारविभङ्गोति विञ्ञेय्यो. तेन वुत्तं – ‘‘तत्थ कतमो पदट्ठानो हारोतिआदि पदट्ठानहारविभङ्गो’’ति (नेत्ति. अट्ठ. २२). ‘‘अयं इदानि वुच्चमानो वित्थारभूतो पदट्ठानो हारो पिटकत्तये देसितेसु धम्मेसु किं नाम धम्मं देसयति संवण्णेती’’ति पुच्छं ठपेत्वा ‘‘इदं आसन्नकारणं इमस्स आसन्नफलस्स पदट्ठान’’न्ति नियमेत्वा विभजितुं ‘‘अयं पदट्ठानो’’तिआदि वुत्तं. तस्सत्थो – सब्बेसु विञ्ञेय्यधम्मेसु याथावतो असम्पटिवेधो लक्खणं एतिस्सा अविज्जायाति सब्बधम्मयाथावअसम्पटिवेधलक्खणा, अविज्जा, तस्सा अविज्जाय असुभे ‘‘सुभ’’न्तिआदिविपल्लासा पदट्ठानं आसन्नकारणं. विपल्लासे सति अविज्जा वत्तति उपरूपरि जायति न हायति, तस्मा विपल्लासा अविज्जाय पदट्ठानं आसन्नकारणं भवन्ति. अविज्जाय वट्टमूलकत्ता तं आदिं कत्वा पदट्ठानं विभत्तन्ति दट्ठब्बं.

तण्हायपि वट्टमूलकत्ता तदनन्तरं तण्हाय पदट्ठानं विभजितुं ‘‘अज्झोसानलक्खणा’’तिआदि वुत्तं. तत्थ पियरूपं सातरूपन्ति पियसभावं सातसभावं चक्खादिधम्मजातं. पियनीयसातनीये चक्खादिके सति तण्हा वत्तति उपरूपरि जायति, तस्मा पियरूपं सातरूपं तण्हाय पदट्ठानं आसन्नकारणं भवति.

अदिन्नादाने सति लोभो वत्तति, तस्मा अदिन्नादानं लोभस्स पदट्ठानं भवति. अदिन्नादानञ्हि एकवारं उप्पन्नम्पि अनादीनवदस्सनतो लोभस्स आसन्नकारणं भवत्वेव.

केसादीसु असुभेसु पवत्तायपि सुभसञ्ञाय नीलादिवण्णदीघादिसण्ठानहसनादिब्यञ्जनग्गहणलक्खणत्ता चक्खुन्द्रियादीनं असंवरो सुभसञ्ञाय पदट्ठानं भवति.

दुक्खदुक्खादीसु पवत्तायपि सुखसञ्ञाय सासवफस्सूपगमनलक्खणत्ता रूपादीसु अस्सादो सुखसञ्ञाय पदट्ठानं.

रूपक्खन्धादीसु अनिच्चेसु पवत्तायपि निच्चसञ्ञाय सङ्खतलक्खणानं धम्मानं असमनुपस्सनलक्खणत्ता रूपक्खन्धादीसु निच्चग्गहणं विञ्ञाणं निच्चसञ्ञाय पदट्ठानं.

अनिच्चदुक्खानत्तसङ्खातेसु खन्धादीसु पवत्तायपि अत्तसञ्ञाय अनिच्चसञ्ञादुक्खसञ्ञानं असमनुपस्सनलक्खणत्ता अहंममादिवसेन पवत्तो नामकायो अत्तसञ्ञाय पदट्ठानं.

एवं अविज्जादीनं अकुसलपक्खानं धम्मानं पदट्ठानं दस्सेत्वा इदानि तप्पटिपक्खानं विज्जादीनं धम्मानं पदट्ठानं दस्सेतुं ‘‘सब्बधम्मसम्पटिवेधलक्खणा’’तिआदि वुत्तं. सब्बेसु ञेय्यधम्मेसु पवत्ताय विज्जाय सब्बधम्मसम्पटिवेधलक्खणत्ता सब्बं नेय्यं विज्जाय पदट्ठानं.

समथस्स चित्तविक्खेपसङ्खातउद्धच्चपटिसंहरणसङ्खातविक्खम्भनलक्खणत्ता पटिभागनिमित्तभूता असुभा समथस्स पदट्ठानं. असुभाय हि तण्हापटिपक्खत्ता, तण्हाय च अभावे समथो तिट्ठतीति.

अदिन्नादाना वेरमणिवसेन पवत्तस्स अलोभस्स इच्छावचरपटिसंहरणलक्खणत्ता अदिन्नादाना वेरमणी अलोभस्स पदट्ठानं.

पाणातिपाता वेरमणिवसेन पवत्तस्स अदोसस्स अब्यापज्जलक्खणत्ता पाणातिपाता वेरमणी अदोसस्स पदट्ठानं.

सम्मापटिपत्तिवसेन पवत्तस्स अमोहस्स वत्थुअविप्पटिपत्तिलक्खणत्ता सम्मापटिपत्ति अमोहस्स पदट्ठानं.

निब्बिदावसेन पवत्ताय असुभसञ्ञाय विनीलकविपुब्बकगहणलक्खणत्ता निब्बिदा असुभसञ्ञाय पदट्ठानं. निब्बिदाञाणेन हि अनभिरति पवत्तति, अनभिरतिया च असुभसञ्ञा ठिताति.

दुक्खवेदनावसेन पवत्ताय दुक्खसञ्ञाय सासवफस्सपरिजाननलक्खणत्ता वेदना दुक्खसञ्ञाय पदट्ठानं.

उप्पादवयवसेन पवत्ताय अनिच्चसञ्ञाय सङ्खतलक्खणानं धम्मानं समनुपस्सनलक्खणत्ता उप्पादवया अनिच्चसञ्ञाय पदट्ठानं. उप्पादवयञ्हि समनुपस्सित्वा अनिच्चसञ्ञा पवत्ता.

धम्ममत्तसञ्ञावसेन पवत्ताय अनत्तसञ्ञाय सब्बधम्मअभिनिवेसलक्खणत्ता धम्मसञ्ञा अनत्तसञ्ञाय पदट्ठानं.

कामरागस्स रूपादिपञ्चकामगुणारम्मणत्ता पञ्च कामगुणा कामरागस्स पदट्ठानं.

रूपसङ्खाते काये आरब्भ पवत्तस्स रूपरागस्स चक्खादिपञ्चिन्द्रियानं अनुसारेन पवत्तनतो पञ्चिन्द्रियानि रूपानि रूपरागस्स पदट्ठानं.

भवनिकन्तिवसेन पवत्तस्स भवरागस्स छळायतनं पदट्ठानं. निब्बत्तभवानुपस्सिताति ‘‘एदिसं अनिट्ठं रूपं मा निब्बत्ततु, एदिसं इट्ठं रूपं निब्बत्ततु एदिसी दुक्खा वेदना मा निब्बत्ततु, एदिसी सुखा वेदना निब्बत्ततू’’ति एवमादिना पकारेन पवत्ता रूपाभिनन्दना, सा पञ्चन्नं उपादानक्खन्धानं पदट्ठानं.

कम्मस्सकतञ्ञाणस्स पुब्बेनिवासानुस्सतिञाणानुगतत्ता पुब्बेनिवासानुस्सतिञाणदस्सनं कम्मस्सकतञ्ञाणस्स पदट्ठानं.

ओकप्पनं लक्खणं यस्सा सद्धायाति ओकप्पनलक्खणा सद्धा. अधिमुत्ति पच्चुपट्ठानं यस्सा सद्धायाति अधिमुत्तिपच्चुपट्ठाना च सद्धा. अनाविलं लक्खणं यस्स पसादस्साति अनाविललक्खणोति पसादो. सम्पसीदनं पच्चुपट्ठानं यस्स पसादस्साति सम्पसीदनपच्चुपट्ठानो च पसादो. सो पन पसादो सद्धाय एव अवत्थाविसेसोति वेदितब्बो. अवेच्चपसादो अभिपत्थियनलक्खणाय सद्धाय पदट्ठानं, ओकप्पनलक्खणा सद्धा अनाविललक्खणस्स पसादस्स पदट्ठानं, चतुब्बिधं सम्मप्पधानं वीरियं आरम्भलक्खणस्स वीरियस्स पदट्ठानं, कायादिसतिपट्ठानं अपिलापनलक्खणाय सतिया पदट्ठानं, झानसहितस्स समाधिस्स एकग्गलक्खणत्ता वितक्कादिझानानि समाधिस्स पदट्ठानं, पञ्ञाय किच्चपजाननआरम्मणपजाननलक्खणत्ता सच्चानि पञ्ञाय पदट्ठानं.

‘‘येसं अविज्जादीनं पदट्ठानानि आचरियेन विभत्तानि, ते अविज्जादयो कतमेसं धम्मानं पदट्ठानानी’’ति पुच्छितब्बत्ता ते अविज्जादयोपि इमेसं धम्मानं पदट्ठानाति दस्सेतुं ‘‘अपरो नयो’’तिआदि वुत्तं. अविज्जा अस्सादमनसिकारलक्खणस्स अयोनिसोमनसिकारस्स पदट्ठानं. अविज्जाय हि आदीनवच्छादनतो अयोनिसोमनसिकारो जातोति. सच्चसम्मोहनलक्खणा अविज्जा पुञ्ञापुञ्ञानेञ्जाभिसङ्खारानं पदट्ठानं, पुनब्भवविरोहनलक्खणा तेभूमकचेतना सङ्खारा विपाकविञ्ञाणस्स पदट्ठानं, ओपपच्चयिकसङ्खातेन उपपत्तिभवभावेन निब्बत्तिलक्खणं पटिसन्धिविञ्ञाणं नामरूपस्स पदट्ठानं, नामकायरूपकायसङ्घातलक्खणं नामरूपं छळायतनस्स पदट्ठानं सहजातादिपच्चयभावतो, चक्खादीनं छन्नं इन्द्रियानं पवत्तानं लक्खणं छळायतनं छब्बिधस्स फस्सस्स यथाक्कमं पदट्ठानं निस्सयादिपच्चयभावतो, चक्खुपसादरूपारम्मणं चक्खुविञ्ञाणादिसन्निपातलक्खणो छब्बिधो फस्सो, तं वेदनाय तेन छब्बिधेन फस्सेन सहजाताय छब्बिधाय वेदनाय यथाक्कमं पदट्ठानं सहजातादिपच्चयभावतो, इट्ठानुभवनअनिट्ठानुभवनइट्ठानिट्ठानुभवनलक्खणा तिविधा वेदना, तं तण्हाय ताय तिविधाय वेदनाय वसेन पवत्ताय तण्हाय पदट्ठानं उपनिस्सयादिपच्चयभावतो, सपरसन्तानेसु अज्झोसानलक्खणा तण्हा, तं उपादानस्स ताय तण्हाय वसेन पवत्तस्स चतुब्बिधस्स उपादानस्स पदट्ठानं उपनिस्सयादिपच्चयभावतो. ‘‘सो वेदनाया’’ति च ‘‘सा तण्हाया’’ति च ‘‘सा उपादानस्सा’’ति च पाठेन भवितब्बं, लिङ्गविपल्लासनिद्देसो वा सिया.

यं उपादानं ओपपच्चयिकं उपपत्तिक्खन्धनिब्बत्तकं, तं उपादानं दुविधस्स भवस्स पदट्ठानं. यो कम्मभवो नामकायरूपकायसम्भवनलक्खणो, सो कम्मभवो जातिया पदट्ठानं. या उपपत्तिभूता जाति खन्धपातुभावलक्खणा, तं सा जाति जराय पदट्ठानं. या जिण्णजरा उपधिक्खन्धपरिपाकलक्खणा, तं सा जिण्णजरा मरणस्स पदट्ठानं. यम्पि यस्स सम्मुतिमरणं जीवितिन्द्रियुपच्छेदलक्खणं, तम्पि तस्स सम्मुतिमरणं सोकस्स पदट्ठानं. पियस्स मरणं चिन्तेन्तस्स येभुय्येन सोकुप्पज्जनतो यो सोको ञातिआदिपियेसु उस्सुक्ककारको, तं सो सोको परिदेवस्स पदट्ठानं. यो परिदेवो लालप्पकारको, तं सो परिदेवो कायिकदुक्खस्स पदट्ठानं. यं कायिकं दुक्खं कायसम्पीळनलक्खणं, तं कायिकं दुक्खं दोमनस्सस्स पदट्ठानं. यं दोमनस्सं चित्तसम्पीळनलक्खणं, तं दोमनस्सं उपायासस्स पदट्ठानं. यो उपायासो ओदहनकारको अवदहनकारको, तं सो उपायासो भवस्स उपायासस्स निस्सयसन्तानभवस्स पदट्ठानं.

भवस्साति वुत्तभवं दस्सेतुं ‘‘इमानी’’तिआदि वुत्तं. तत्थ भवङ्गानि किलेसो भवस्स अङ्गं कारणं कम्मवट्टविपाकवट्टानि भवसङ्खातानि अङ्गानि अवयवानि. यदा पच्चुप्पन्नादिकाले समग्गानि निब्बत्तानि भवन्ति, तदा सो किलेसवट्टकम्मवट्टविपाकवट्टसङ्खातो धम्मसमूहो ‘‘भवस्सा’’ति एत्थ भवोति दट्ठब्बो. तं भवसङ्खातं किलेसवट्टकम्मवट्टविपाकवट्टत्तयं संसारस्स पदट्ठानं पुरिमं पुरिमं जातिनिप्फन्नकिलेसादिवट्टेन संसारस्स अब्बोच्छिन्नुप्पज्जनतो, यो अरियमग्गो निय्यानिकलक्खणो, तं सो अरियमग्गो निरोधस्स निब्बानस्स पदट्ठानं सम्पापकहेतुभावतो.

बहुस्सुतो सब्बसिस्सादीनं पतिट्ठानत्ता तित्थं वियाति तित्थं, जानातीति ञू, तित्थं ञूति तित्थञ्ञू, तित्थञ्ञुनो भावो तित्थञ्ञुता, सम्मापयिरुपासना, सा पीतञ्ञुताय पदट्ठानं. बहुस्सुतस्स हि सम्मापयिरुपासनाय धम्मूपसञ्हितं पामोज्जं जायति, पामोज्जेन च कम्मट्ठानब्रूहना जायतीति सप्पायधम्मस्सवनेन पीतिं जानातीति पीतञ्ञू, पीतञ्ञुनो भावो पीतञ्ञुता, कम्मट्ठानस्स ब्रूहना, सा पत्तञ्ञुताय पदट्ठानं. कम्मट्ठानब्रूहनाय हि भावनापत्तजाननता जायतीति पत्तञ्ञुता. भावनापत्तजाननता अत्तञ्ञुताय पदट्ठानं. भावनापत्तजाननताय हि पञ्चहि पधानियङ्गेहि समन्नागतस्स अत्तनो जाननता जायतीति अत्तञ्ञुता पुब्बेकतपुञ्ञताय पदट्ठानं.

पधानियङ्गेसु समन्नागतत्तजाननताय हि पुब्बे पुञ्ञकरणं जातं, पुब्बेकतपुञ्ञता पतिरूपदेसवासस्स पदट्ठानं. पुब्बे हि कतेन पुञ्ञेन पतिरूपदेसवासो लद्धो, पतिरूपदेसवासो सप्पुरिसूपनिस्सयस्सपदट्ठानं. पतिरूपदेसवासेन हि सप्पुरिसूपनिस्सयो लद्धो, सप्पुरिसूपनिस्सयो अत्तसम्मापणिधानस्स पदट्ठानं. सप्पुरिसूपनिस्सयेन हि अत्तसम्मापणिधानं जातं, अत्तसम्मापणिधानं सीलानं पदट्ठानं. अत्तसम्मापणिधानेन हि सीलानि सम्पतिट्ठितानि, सीलानि अविप्पटिसारस्स पदट्ठानं. अत्तनि हि सम्पतिट्ठितं सीलं पच्चवेक्खन्तस्स विप्पटिसारो नत्थेवाति, अविप्पटिसारेन पामोज्जं जायति, तस्मा अविप्पटिसारो पामोज्जस्स पदट्ठानं. पामोज्जेन पीति जायति, तस्मा पामोज्जं पीतिया पदट्ठानं. पीतिया पस्सद्धि जायति, तस्मा पीति पस्सद्धिया पदट्ठानं. पस्सद्धिया सुखं जायति, तस्मा पस्सद्धि सुखस्स पदट्ठानं. सुखेन समाधि जायति, तस्मा सुखं समाधिस्स पदट्ठानं. समाधिना यथाभूतञाणदस्सनं जायति, तस्मा समाधि यथाभूतञाणस्स पदट्ठानं. यथाभूतञाणदस्सनेन निब्बिदाञाणं जायति, तस्मा यथाभूतञाणदस्सनं निब्बिदाय पदट्ठानं. निब्बिदाय विरागो जायति, तस्मा निब्बिदा विरागस्स पदट्ठानं. विरागेन विमुत्ति जायति, तस्मा विरागो विमुत्तिया पदट्ठानं. विमुत्तिया विमुत्तिञाणदस्सनं जायति, तस्मा विमुत्ति विमुत्तिञाणदस्सनस्स पदट्ठानं. एवं यथावुत्तनयेन यो कोचि धम्मो उपनिस्सयो होति, यो कोचि धम्मो पच्चयो होति, सब्बो सो धम्मो अत्तनो पच्चयुप्पन्नस्स धम्मस्स पदट्ठानन्ति दट्ठब्बो.

‘‘उपनिस्सयधम्मस्स, पच्चयधम्मस्स वा पच्चयुप्पन्नधम्मस्स पदट्ठानभावो केन सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. तत्थ तेनाति यस्स कस्सचि उपनिस्सयधम्मस्स, पच्चयधम्मस्स च पच्चयुप्पन्नधम्मस्स पदट्ठानभावेन आयस्मा महाकच्चानो ‘‘धम्मं देसेति जिनो’’तिआदिकं यं वचनं आह, तेन वचनेन तेसं उपनिस्सयधम्मपच्चयधम्मानं पदट्ठानभावो सद्दहितब्बोति. ‘‘यथावुत्तो पदट्ठानो हारो परिपुण्णो किं, उदाहु अञ्ञो निद्धारेत्वा योजेतब्बो अत्थि कि’’न्ति वत्तब्बत्ता ‘‘नियुत्तो पदट्ठानो हारो’’ति वुत्तं. इध पाळियं अविभत्तम्पि यथालाभवसेन पदट्ठानो हारो नीहरित्वा युत्तो युज्जितब्बो, विभजितब्बन्ति वुत्तं होति.

इति पदट्ठानहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

५. लक्खणहारविभङ्गविभावना

२३. येन येन संवण्णनाविसेसभूतेन पदट्ठानविभङ्गेन अविज्जादीनं पदट्ठानानि विभत्तानि, सो संवण्णनाविसेसभूतो पदट्ठानहारविभङ्गो परिपुण्णो, ‘‘कतमो लक्खणहारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो लक्खणो हारो’’तिआदि वुत्तं. तत्थ तत्थ-सद्दस्स अत्थो वुत्तोव. कतमो संवण्णनाविसेसो लक्खणो हारो लक्खणहारविभङ्गोति पुच्छति. ‘‘वुत्तम्हि एकधम्मे’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘ये धम्मा’’तिआदिको वित्थारसंवण्णनाविसेसो लक्खणो हारो लक्खणहारविभङ्गो नामाति विञ्ञेय्योति. तेन वुत्तं –‘‘तत्थ कतमो लक्खणो हारोतिआदि लक्खणहारविभङ्गो नामा’’ति (नेत्ति. अट्ठ. २३). अयं इदानि वुच्चमानो वित्थारभूतो लक्खणो हारो पिटकत्तये देसितेसु धम्मेसु किं नाम लक्खितब्बं धम्मं लक्खीयतीति पुच्छित्वा पुच्छिते लक्खणहारविचये धम्मे सङ्खेपेन दस्सेतुं ‘‘ये धम्मा’’तिआदि वुत्तं. तत्थ ये धम्माति ये समूहा धम्मा. एकलक्खणाति समानलक्खणा. तेसं धम्मानन्ति समानलक्खणानं तेसं समूहधम्मानं, निद्धारणे चेतं. एकस्मिं धम्मेति समानलक्खणे एकस्मिं धम्मे, पाळियं भगवता वुत्ते सति वुत्तधम्मतो अवसिट्ठसमानलक्खणा धम्मा समानलक्खणेन वुत्ता भवन्तीति अत्थो.

लक्खणहारविसये धम्मे वित्थारतो इमस्मिं धम्मे वुत्ते इमे समानलक्खणा धम्मापि वुत्ता भवन्तीति नियमेत्वा दस्सेतुं ‘‘यथा किं भवे’’तिआदिमाह. तस्सत्थो – यथा येन पकारेन वुत्ता भवन्ति, सो पकारो किं भवेति पुच्छति. यथा येन पकारेन वुत्ता भवन्ति, सो पकारो समानलक्खणाति भावो भवेति अत्थो. किन्ति भगवा आह? ‘‘चक्खुं भिक्खवे’’तिआदिं भगवा आह. ‘‘चक्खुं, भिक्खवे, अनवट्ठित’’न्तिआदिम्हि वुत्ते ‘‘सोतं, भिक्खवे, अनवट्ठित’’न्तिआदिवचनम्पि वुत्तमेव भवति.

‘‘अनवट्ठितादिलक्खणेन समानलक्खणत्ता वा अज्झत्तिकायतनभावेन समानलक्खणत्ता वाति आयतनवसेनेव एकलक्खणं वत्तब्ब’’न्ति वत्तब्बत्ता खन्धवसेनपि एकलक्खणं दस्सेतुं ‘‘यथा चाहा’’तिआदि वुत्तं. ‘‘अतीते, राध, रूपे अनपेक्खो होति, अनागतं रूपं मा अभिनन्दि , पच्चुप्पन्नस्स रूपस्स निब्बिदाय विरागाय निरोधाय चागाय पटिनिस्सग्गाय पटिपज्जा’’ति वुत्ते ‘‘अतीताय, राध, वेदनाय अनपेक्खो होति, अनागतं वेदनं मा अभिनन्दि, पच्चुप्पन्नाय वेदनाय निब्बिदाय विरागाय निरोधाय चागाय पटिनिस्सग्गाय पटिपज्जा’’तिआदि वुत्तं भवे.

‘‘अनपेक्खनीयलक्खणेन समानलक्खणत्ता वा खन्धलक्खणेन समानलक्खणत्ता वाति खन्धायतनवसेनेव एकलक्खणधम्मा वत्तब्बा’’ति वत्तब्बत्ता सतिपट्ठानवसेनापि वत्तब्बाति दस्सेतुं ‘‘यथाहा’’तिआदि वुत्तं. तत्थ यथा येन एकलक्खणत्तेन च भगवा आह, तथा च तेन एकलक्खणत्तेन च अवुत्तापि धम्मा वुत्ता भवन्तीति अत्थो. ये विपस्सका पुग्गला पञ्चसु खन्धेसु निच्चं सुसमारद्धा निच्चं कायगतासतिं भावेन्ति, ते विपस्सका अकिच्चं सुभसुखादिकं, कसिवाणिज्जादिकम्मं वा न सेवन्ति, किच्चे असुभासुखादिके, कायादिके वा सातच्चकारिनो होन्तीति भगवा आहाति योजना.

इतिसद्दस्स चेत्थ एकस्स लोपो. इति एवं ‘‘येसञ्चा’’तिआदिगाथाय केसादिके काये गताय पवत्ताय सतिया भगवता सरूपेन वुत्ताय विज्जमानाय तदवसेसा वेदनागता सति च चित्तगता सति च धम्मगता सति च सतिपट्ठानभावेन एकलक्खणत्तेन वुत्ता भवन्तीति सङ्खेपतो निच्चं सुसमारद्धा निच्चं वेदनागता सति च…पे… निच्चं चित्तगता सति च…पे… निच्चं धम्मगता सतीति वत्तब्बाति.

‘‘सतिपट्ठानवसेनेव एकलक्खणा धम्मा वत्तब्बा’’ति वत्तब्बत्ता ‘‘तथा यं किञ्ची’’तिआदि वुत्तं. तत्थ यं किञ्चि रूपायतनं चक्खुविञ्ञाणेन दिट्ठं, यं किञ्चि सद्दायतनं सोतविञ्ञाणेन सुतं, यं किञ्चि गन्धरसफोट्ठब्बायतनं घानविञ्ञाणादित्तयेन विञ्ञाणेन मुतं, इति एवं दिट्ठादित्तये भगवता सरूपेन वुत्ते सति तदवसेसं यं किञ्चि विञ्ञातं धम्मारम्मणपरियापन्नं रूपं भगवता आलम्बितब्बभावेन एकलक्खणत्ता वुत्तं भवतीति अत्थो. अथ वा यं किञ्चि रूपायतनं दिट्ठं भगवता वुत्तं, तस्मिं वुत्ते सति तदवसेसं सुतादिकम्पि वुत्तं होतीति आदिअत्थो विसुं विसुं योजेतब्बो. तेन वुत्तं – ‘‘दिट्ठं वा सुतं वा मुतं वा’’ति.

‘‘कायगताय सतिया वुत्ताय तदवसेसा वेदनागतासतिआदयोयेव वत्तब्बा’’ति पुच्छितब्बत्ता सत्ततिंसबोधिपक्खियधम्मापि वुत्ता भवन्तीति दस्सेतुं ‘‘यथा चाह भगवा’’तिआदि वुत्तं. तत्थ यथा येन निय्यानिकलक्खणेन एकलक्खणत्तेन च भगवा आह, तथा तेन एकलक्खणत्तेन च भगवा आह, तथा तेन एकलक्खणत्तेन च वुत्ता भवन्तीति अत्थो. ‘‘तस्मा अभिज्झादोमनस्सेन अभिभूतत्ता इह मम सासने, भिक्खु, त्वं आतापी सम्पजानो सतिमा हुत्वा लोके अभिज्झादोमनस्सं तदङ्गप्पहानेन वा विक्खम्भनप्पहानेन वा विनेय्य विनयित्वा काये केसादिरूपकाये कायानुपस्सी केसादिरूपकायानुपस्सी हुत्वा विहराही’’ति भगवता वुत्ते सति ‘‘तस्मातिह, त्वं भिक्खु, वेदनासु वेदनानुपस्सी विहराहि आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, तस्मातिह, त्वं भिक्खु, चित्ते चित्तानुपस्सी विहराहि…पे… दोमनस्सं, तस्मातिह, त्वं भिक्खु, धम्मेसु धम्मानुपस्सी विहराहि…पे… दोमनस्स’’न्ति वुत्तं भवतीति सङ्खेपत्थो वेदितब्बो. वित्थारत्थो पन अट्ठकथायं (नेत्ति. अट्ठ. २३) बहुधा वुत्तोति अम्हेहि न वित्थारितो.

‘‘एकस्मिं सतिपट्ठाने वुत्ते कस्मा चत्तारो सतिपट्ठाना वुत्ता भवेय्यु’’न्ति वत्तब्बत्ता ‘‘आतापीति वीरियिन्द्रिय’’न्तिआदि वुत्तं. तत्थ ‘‘आतापी’’ति इमिना पदेन कायवेदनाचित्तधम्मेसु पवत्तं वीरियिन्द्रियं वुत्तं. ‘‘सम्पजानो’’ति पदेन कायवेदनाचित्तधम्मेसु पवत्तं पञ्ञिन्द्रियं वुत्तं. ‘‘सतिमा’’ति पदेन कायवेदनाचित्तधम्मेसु पवत्तं सतिन्द्रियं वुत्तं. ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति पदेन कायवेदनाचित्तधम्मेसु पवत्तं समाधिन्द्रियं वुत्तं, न कायेयेव पवत्तं. एवं पकारेन काये कायानुपस्सिनो योगावचरस्स चत्तारो सतिपट्ठाना भावनापारिपूरिं गच्छन्तीति चे वदेय्य, एवं सति चतुन्नं वीरियपञ्ञासतिसमाधीनं इन्द्रियानं चतुन्नं सतिपट्ठानानं साधकभावेन एकलक्खणत्ता समानलक्खणत्ता पारिपूरिं गच्छन्तीति योजना. तेन वुत्तं अट्ठकथायं – ‘‘चतुसतिपट्ठानसाधने इमेसं इन्द्रियानं सभावभेदाभावतो समानलक्खणत्ता’’ति (नेत्ति. अट्ठ. २३).

२४. ‘‘एवं वुत्तेपि चत्तारो सतिपट्ठानायेव वत्तब्बा भवेय्युं, कथं सत्ततिंसबोधिपक्खियधम्मा वत्तब्बा’’ति वत्तब्बत्ता ‘‘चतूसु सतिपट्ठानेसू’’तिआदि वुत्तं. तत्थ चतूसु सतिपट्ठानेसु येन योगावचरेन भावियमानेसु तस्स योगावचरस्स चत्तारो सम्मप्पधाना भावनापारिपूरिं गच्छन्ति. एवं सेसेसुपि योजना कातब्बा. चतुन्नं सच्चानं बुज्झनं बोधं, अरियमग्गञाणं, बोधं गच्छन्तीति बोधङ्गमा. बोधस्स अरियमग्गञाणस्स पक्खे भवाति बोधिपक्खिया.

‘‘कुसलायेव धम्मा एकलक्खणभावेन नीहरिता किं, उदाहु अकुसलापि धम्मा’’ति पुच्छितब्बत्ता ‘‘एवं अकुसलापी’’तिआदि वुत्तं. तत्थ कुसला धम्मा एकलक्खणत्तेन निद्धारिता यथा, एवं अकुसलापि धम्मा एकलक्खणत्तेन निद्धारितब्बायेवाति अत्थो. ‘‘कथं निद्धारेतब्बा’’ति पुच्छितब्बत्ता पहानेकट्ठभावेन निद्धारेतब्बाति दस्सेन्तो ‘‘एकलक्खणत्ता पहानं अब्भत्थं गच्छन्ती’’ति आह. तत्थ एकलक्खणत्ताति पहानेकट्ठभावेन समानलक्खणत्ता. ‘‘कतमं पहानं अब्भत्थं गच्छन्ती’’ति पुच्छितब्बत्ता ‘‘चतूसु सतिपट्ठानेसू’’तिआदि वुत्तं.

तत्थ चतूसु…पे… परिञ्ञं गच्छन्तीति कायागतासतिपट्ठाने योगावचरेन भावियमाने सति तेन योगावचरेन असुभे केसादिके रूपकाये ‘‘सुभ’’न्ति विपल्लासो पहीयति, अस्स योगावचरस्स कबळीकाराहारो परिञ्ञं गच्छति, ‘‘आहारसमुदया रूपसमुदयो’’ति (सं. नि. ३.५६) वुत्तत्ता रूपकाये छन्दरागं पजहन्तस्स तस्स समुदये कबळीकाराहारेपि छन्दरागो पहीयतीति अत्थो. वेदनागतासतिपट्ठाने भावियमाने सति दुक्खे ‘‘सुख’’न्ति विपल्लासो पहीयति, अस्स योगावचरस्स फस्साहारो परिञ्ञं गच्छति, ‘‘फस्सपच्चया वेदना’’ति (म. नि. ३.१२६; सं. नि. २.१, ३९; महाव. १; उदा. १; विभ. २२५) वुत्तत्ता वेदनाय छन्दरागं पजहन्तस्स तस्स पच्चये फस्साहारे छन्दरागो पहीयति. चित्तगतासतिपट्ठाने भावियमाने अनिच्चे ‘‘निच्च’’न्ति विपल्लासो पहीयति, अस्स योगावचरस्स विञ्ञाणाहारो परिञ्ञं गच्छति. धम्मगतासतिपट्ठाने भावियमाने अनत्तनि ‘‘अत्ता’’ति विपल्लासो पहीयति, अस्स योगावचरस्स मनोसञ्चेतनाहारो परिञ्ञं गच्छतीति विसुं विसुं योजेत्वा एकेकस्मिं पहातब्बे वुत्ते तदवसेसा पहातब्बा वुत्ता भवन्ति पहातब्बभावेन एकलक्खणत्ताति अत्थो गहेतब्बो.

‘‘आहारा चस्स परिञ्ञं गच्छन्ती’’ति वचने आहारेसु पवत्ता कामरागदोसमोहा ब्यन्तीकता होन्तीति अत्थो गहितो. कबळीकाराहारञ्हि आरब्भ पवत्ते कामरागे विज्जमाने कबळीकाराहारस्स विजानना नत्थेव, तस्मिं कामरागे पन पहीने परिजानना भवतीति. सेसाहारजाननम्पि एसेव नयो. यस्स योगावचरस्स सतिपट्ठाना भाविता, विपल्लासा पहीना, आहारपरिजानना उप्पन्ना, सो योगावचरो उपादानेहि अनुपादानो भवति. सुभसञ्ञिते हि काये कामुपादानं विसेसेन भवतीति सुभसञ्ञितो कायो कामुपादानस्स वत्थु, कायगताय सतिया अनुसरितब्बो असुभसञ्ञितो केसादि कामुपादानस्स वत्थु न होत्वेव. सुखवेदनाय अस्सादवसेन दिट्ठुपादानं भवतीति सुखसञ्ञिता वेदना दिट्ठुपादानस्स वत्थु, वेदनागताय पन सतिया अनुपस्सितब्बा वेदना दिट्ठुपादानस्स वत्थु न होत्वेव. ‘‘चित्तं निच्च’’न्ति दिट्ठिगहणवसेन तस्स तस्स अत्तनो सीलवतवसेन परिसुद्धीति परामसनं होतीति चित्तं सीलब्बतुपादानस्स वत्थु, चित्तगताय पन सतिया अनुपस्सितब्बं चित्तं सीलब्बतुपादानस्स वत्थु न होत्वेव. धम्मे नामरूपपरिच्छेदेन यथाभूतं अपस्सन्तस्स धम्मेसु अत्ताभिनिवेसो होतीति धम्मा अत्तवादुपादानस्स वत्थु, धम्मगताय पन सतिया अनुपस्सितब्बा धम्मा अत्तवादुपादानस्स वत्थु न होन्ति एव. तस्मा चतूसु सतिपट्ठानेसु भावियमानेसु उपादानेहि अनुपादानो भवतीति वुत्तन्ति अधिप्पायो गहेतब्बो.

‘‘येन योगावचरेन सतिपट्ठाना भाविता, सो योगावचरो उपादानेहियेव अनुपादानो भवती’’ति पुच्छितब्बत्ता योगादीहिपि विसंयुत्तो भवतीति दस्सेतुं ‘‘योगेहि च विसंयुत्तो’’तिआदि वुत्तं. तत्थ योगेहि चाति कामयोगभवयोगदिट्ठियोगअविज्जायोगेहि च. विसंयुत्तोति तदङ्गप्पहानविक्खम्भनप्पहानसमुच्छेदप्पहानवसेन विगतो, विमुत्तो च भवतीति अत्थो. सुभसञ्ञितो हि रूपकायो कामरागस्स वत्थु होति, कायगताय पन सतिया अनुपस्सितब्बो कायो कामरागस्स वत्थु न होत्वेव. ‘‘सुखो’’ति वा ‘‘सुखहेतू’’ति वा गहणीयो भवो भवरागस्स वत्थु होति, वेदनागताय पन सतिया अनुपस्सितब्बो भवो भवरागस्स वत्थु न होति. ‘‘अत्ता’’ति अभिनिविसितब्बं चित्तं दिट्ठियोगस्स वत्थु होति, चित्तगताय पन सतिया अनुपस्सितब्बं चित्तं दिट्ठियोगस्स वत्थु न होति. विनिब्भोगस्स दुक्करत्ता, धम्मानं धम्ममत्तताय च दुप्पटिविज्झत्ता अविनिब्भुजितब्बा, धम्ममत्तताय अप्पटिविज्झितब्बा धम्मा अविज्जायोगस्स वत्थु होन्ति, धम्मगताय पन सतिया अनुपस्सितब्बा धम्मा अविज्जायोगस्स वत्थु न होन्ति. तस्मा चतुसतिपट्ठानानुपस्सको ‘‘योगेहि च विसंयुत्तो’’ति वुत्तो. अयं नयो आसवेहि च अनासवो भवति, ओघेहि च नित्थिण्णो भवतीति एत्थापि योजेतब्बो.

गन्थेहि च विप्पयुत्तो भवतीति एत्थ पन सुभसञ्ञितो रूपकायो अभिज्झाकायगन्थस्स वत्थु, कायगताय पन सतिया अनुपस्सितब्बो रूपकायो अभिज्झाकायगन्थस्स वत्थु न होति. दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खभूता वेदना ब्यापादकायगन्थस्स वत्थु होन्ति, तेन वुत्तं – ‘‘दुक्खाय वेदनाय पटिघानुसयो अनुसेती’’ति (म. नि. १.४६५). वेदनागताय पन सतिया अनुपस्सितब्बा वेदना ब्यापादकायगन्थस्स वत्थु न होति. ‘‘चित्तं निच्च’’न्ति अभिनिवेसवसेन सस्सतस्स ‘‘अत्तनो सीलेन सुद्धि, वतेन सुद्धी’’ति परामसनं होति, तस्मा ‘‘निच्च’’न्ति गहितं चित्तं सीलब्बतपरामासकायगन्थस्स वत्थु, चित्तगताय पन सतिया अनुपस्सितब्बं चित्तं सीलब्बतपरामासस्स वत्थु न होति. धम्मानं सप्पच्चयनामरूपसभावस्स अदस्सनतो भवदिट्ठिविभवदिट्ठि होति, तस्मा ‘‘इदं सच्च’’न्ति अभिनिविसितब्बा धम्मा इदंसच्चाभिनिवेसकायगन्थस्स वत्थु, धम्मगताय पन सतिया अनुपस्सितब्बा धम्मा इदंसच्चाभिनिवेसकायगन्थस्स वत्थु न होन्ति, तस्मा चतुसतिपट्ठानानुपस्सको ‘‘गन्थेहि च विप्पयुत्तो’’ति वुत्तो.

सुभसञ्ञितो च कायो रागसल्लस्स वत्थु, कायगताय पन सतिया अनुपस्सितब्बो कायो रागसल्लस्स वत्थु न होति. सुखसञ्ञिताय वेदनाय दोसो होति, तस्मा वेदना दोससल्लस्स वत्थु, वेदनागताय पन सतिया अनुपस्सितब्बा वेदना दोससल्लस्स वत्थु न होति. ‘‘चित्तं अत्ता’’ति गहेत्वा ‘‘अत्ता सेय्यो’’तिआदिवसेन पवत्तस्स मानसल्लस्स चित्तं वत्थु, चित्तगताय पन सतिया अनुपस्सितब्बं चित्तं मानसल्लस्स वत्थु न होति. धम्मानं सप्पच्चयनामरूपसभावस्स अजाननतो धम्मा मोहसल्लस्स वत्थु, धम्मगताय पन सतिया अनुपस्सितब्बा धम्मा मोहसल्लस्स वत्थु न होन्ति, तस्मा चतुसतिपट्ठानानुपस्सको ‘‘सल्लेहि च विसल्लो भवती’’ति वुत्तो.

‘‘आहारा चस्स परिञ्ञं गच्छन्ती’’ति आचरियेन वुत्तं, ‘‘किं पन आहाराव अस्स योगावचरस्स परिञ्ञं गच्छन्ति, उदाहु अञ्ञेपी’’ति पुच्छितब्बत्ता विञ्ञाणट्ठितियो च अस्स योगावचरस्स परिञ्ञं गच्छन्तीति दस्सेतुं ‘‘विञ्ञाणट्ठितियो चस्स परिञ्ञं गच्छन्ती’’ति वुत्तं. येन योगावचरेन चत्तारो सतिपट्ठाना भाविता, तस्स योगावचरस्स कायवेदनाचित्तधम्माव परिञ्ञं गच्छेय्युं, न विञ्ञाणट्ठितियोति चे वदेय्य कायानुपस्सनादीहि च कायवेदनाचित्तधम्मेसु परिञ्ञातेसु सञ्ञायपि परिञ्ञातब्बभावतो. सा हि वेदनाचित्तसङ्खातेन धम्मेसु परिञ्ञातेसु अविनाभावतो परिञ्ञातावाति.

येन चत्तारो सतिपट्ठाना भाविता, सो योगावचरो उपादानेहि अनुपादानो च, योगेहि विसंयुत्तो च, खन्धेहि विप्पयुत्तो च, आसवेहि अनासवो च, ओघेहि नित्थिण्णो च, सल्लेहि विसल्लो च भवतीति वुत्तो, ‘‘किं पन तथाविधोव होति, उदाहु अञ्ञथापी’’ति पुच्छितब्बत्ता अगतिम्पि न गच्छतीति दस्सेन्तो ‘‘अगतिगमनेहि च न अगतिं गच्छती’’ति आह. सुभादिसञ्ञिते रूपकाये अपेक्खमानो पुग्गलो छन्दागतिं गच्छतीति सुभादिसञ्ञितो रूपकायो विसेसतो छन्दागतिया वत्थु होति, कायानुपस्सनासतिपट्ठानेन पन अनुपस्सितब्बो अस्सासपस्सासादिको कायो छन्दागतिया वत्थु न होति, तस्मा कायानुपस्सनासतिपट्ठानभावनं भावेन्तो पुग्गलो छन्दागतिं न गच्छति. सुखवेदनस्सादवसेन वेदयमानो तदभावेन ब्यापादं आगच्छतीति सुखवेदना दोसागतिया वत्थु होति, वेदनानुपस्सनासतिपट्ठानेन पन अनुपस्सितब्बा वेदना दोसागतिया वत्थु न होति , तस्मा वेदनासतिपट्ठानभावनं भावेन्तो पुग्गलो दोसागतिं न गच्छति. सन्ततिघनवसेन ‘‘निच्चं, धुव’’न्ति गहितं चित्तं मोहस्स वत्थु होति, चित्तानुपस्सनासतिपट्ठानेन पन अनुपस्सितब्बं चित्तं मोहस्स वत्थु न होति, तस्मा चित्तानुपस्सनासतिपट्ठानभावनं भावेन्तो पुग्गलो दोसागतिं न गच्छति. विभजित्वा धम्मसभावं अजानन्तस्स भयं जायतीति विभजित्वा अजानियसभावा धम्मा भयस्स वत्थु होन्ति, धम्मानुपस्सनासतिपट्ठानेन पन अनुपस्सितब्बा विभजित्वा जानितब्बा धम्मा रागस्स वत्थु न होन्ति, तस्मा धम्मानुपस्सनासतिपट्ठानभावनं भावेन्तो पुग्गलो भयागतिं न गच्छति. एवं पहातब्बभावेन एकलक्खणे अकुसलेपि धम्मे नीहरित्वा इदानि निगमेतुं ‘‘एवं अकुसलापि धम्मा एकलक्खणत्ता पहानं अब्भत्थं गच्छन्ती’’ति पुन वुत्तं.

भावेतब्बेसु धम्मेसु एकदेसेसु वुत्ते तदवसेसापि भावेतब्बा धम्मा एकलक्खणत्ता नीहरित्वा वत्तब्बा, पहातब्बेसुपि धम्मेसु एकदेसे वुत्ते तदवसेसापि धम्मा पहातब्बा एकलक्खणत्ता नीहरित्वा वत्तब्बाति आचरियेन वुत्ता, अम्हेहि च ञाता, ‘‘अञ्ञथापि यदि वत्तब्बा सियुं, तेपि वदथा’’ति वत्तब्बभावतो अञ्ञेनपि परियायेन लक्खणहारस्स उदाहरणानि दस्सेतुं ‘‘यत्थ वा पना’’तिआदि वुत्तं . तत्थ यत्थ यस्सं रूपेकदेसदेसनायं रूपिन्द्रियं रुप्पनलक्खणं चक्खुन्द्रियादिजीवितिन्द्रियपरियोसानं अट्ठविधं इन्द्रियं रूपेकदेसं भगवता देसितं. तत्थेव तस्सं रूपेकदेसदेसनायं रूपधातु रुप्पनलक्खणा चक्खुधातादिफोट्ठब्बधातुपरियोसाना दसविधा रूपधातु रुप्पनलक्खणेन एकलक्खणत्ता देसिता. सब्बो रूपक्खन्धो च देसितो. रूपायतनं रुप्पनलक्खणं चक्खायतनादिफोट्ठब्बायतनपरियोसानं दसविधं आयतनं रुप्पनलक्खणेन एकलक्खणत्ता भगवता देसितं.

यत्थ वा पन यस्सं वेदनेकदेसदेसनायं सुखा वेदना भगवता देसिता, तत्थ तस्सं वेदनेकदेसदेसनायं सुखिन्द्रियञ्च देसितं, सोमनस्सिन्द्रियञ्च देसितं, दुक्खसमुदयो अरियसच्चञ्च देसितं सुखवेदनाभावेन एकलक्खणत्ता. यत्थ वा पन यस्सं वेदनेकदेसदेसनायं दुक्खा वेदना भगवता देसिता, तत्थ तस्सं वेदनेकदेसदेसनायं दुक्खिन्द्रियञ्च देसितं दोमनस्सिन्द्रियञ्च देसितं, दुक्खं अरियसच्चञ्च देसितं दुक्खवेदनाभावेन एकलक्खणत्ता. यत्थ वा पन यस्सं वेदनेकदेसदेसनायं अदुक्खमसुखा वेदना भगवता देसिता, तत्थ तस्सं वेदनेकदेसदेसनायं उपेक्खिन्द्रियञ्च देसितं, सब्बो पटिच्चसमुप्पादो च देसितोति योजना कातब्बा.

यस्सं देसनायं अदुक्खमसुखा वेदना देसिता, तस्सं देसनायं उपेक्खिन्द्रियं देसितं होतु समानलक्खणत्ता, ‘‘केन पटिच्चसमुप्पादो देसितो भवेय्या’’ति वत्तब्बभावतो ‘‘केन कारणेना’’ति पुच्छित्वा कारणं दस्सेतुं ‘‘अदुक्खमसुखाया’’तिआदि वुत्तं. तत्थ अदुक्खमसुखाय वेदनाय हि यस्मा अविज्जा अनुसेति, तस्मा अविज्जा देसिता होति. अविज्जाय च देसिताय अविज्जामूलको सब्बोपि पटिच्चसमुप्पादो ‘‘अविज्जापच्चया सङ्खारा…पे… दुक्खक्खन्धस्स समुदयो होती’’ति देसितोव होतीति अधिप्पायो दट्ठब्बो.

‘‘अविज्जापच्चया सङ्खारा…पे… समुदयो होती’’ति अनुलोमवसेन पवत्तो यो पटिच्चसमुप्पादो देसितोति आचरियेन वुत्तो, ‘‘यदि तथा पवत्तो सो च पटिच्चसमुप्पादो देसितो, एवं सति सब्बो च पटिच्चसमुप्पादो देसितो’’ति न वत्तब्बोति चोदनं मनसि कत्वा ‘‘सो चा’’तिआदि वुत्तं. तत्थ यो च अनुलोमवसेन पवत्तो, सो च सरागसदोससमोहसंकिलेसपक्खेन हातब्बो. यो च पटिलोमवसेन ‘‘अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो’’तिआदिको पवत्तो, सो च वीतरागवीतदोसवीतमोहअरियधम्मेहि हातब्बो. यो च अनुलोमपटिलोमवसेन पवत्तो, सो च तदुभयेहि हातब्बो. तस्मा ‘‘सब्बो च पटिच्चसमुप्पादो देसितो’’ति वत्तब्बोवाति अधिप्पायो गहेतब्बो.

‘‘ये धम्मा एकलक्खणा, तेसं धम्मानं एकस्मिं धम्मे वुत्ते अवसिट्ठा धम्मा वुत्ता भवन्तीतिआदिना (नेत्ति. २३) आचरियेन या लक्खणहारयोजना वुत्ता, साव कातब्बा, न अञ्ञथा कातब्बा’’ति पुच्छितब्बभावतो अञ्ञथापि लक्खणहारयोजना कातब्बायेवाति दस्सेतुं ‘‘एवं ये धम्मा’’तिआदि वुत्तं. तत्थ ये पथवीआदयो रूपधम्मा, ये फस्सादयो अरूपधम्मा सन्धारणादिकिच्चतो सङ्घट्टनादिकिच्चतो एकलक्खणा, तेसं रूपारूपधम्मानं एकस्मिं धम्मे वुत्ते अवसिट्ठा रूपारूपधम्मा वुत्ता भवन्ति. ये पथवीआदयो रूपधम्मा, ये फस्सादयो अरूपधम्मा कक्खळादिलक्खणतो फुसनादिलक्खणतो एकलक्खणा, तेसं रूपारूपधम्मानं एकस्मिं धम्मे वुत्ते अवसिट्ठा रूपारूपधम्मा वुत्ता भवन्ति. ये धम्मा रुप्पनसामञ्ञतो नमनसामञ्ञतो अनिच्चादिसामञ्ञतो वा खन्धायतनादिसामञ्ञतो वा एकलक्खणा, तेसं सङ्खतधम्मानं एकस्मिं सङ्खतधम्मे वुत्ते अवसिट्ठा धम्मा वुत्ता भवन्ति. ये सङ्खतधम्मा भङ्गुप्पादतो सङ्खतो चुतूपपाततो समाननिरोधुप्पादसङ्खततो वा चुतूपपाततो एकलक्खणा, तेसं सङ्खतधम्मानं एकस्मिं सङ्खतधम्मे वुत्ते अवसिट्ठा सङ्खतधम्मा वुत्ता भवन्तीति अत्थयोजना कातब्बा.

किच्चतो च लक्खणतो चातिआदीसु -सद्देन सहचरणसमानहेतुतादयो सङ्गहिताति दट्ठब्बा . सहचरणादीसु च यं वत्तब्बं, तं ‘‘नानत्तकायनानत्तसञ्ञिनो (दी. नि. ३.३४१, ३५७, ३५९; अ. नि. ९.२४), नानत्तसञ्ञानं अमनसिकारा’’तिआदीसु सहचारिताय सञ्ञासहगता धम्मा निद्धारितातिआदिना वुत्तमेव.

‘‘एकस्मिं धम्मे सरूपतो वुत्ते एकलक्खणादितो अवसिट्ठधम्मानम्पि वुत्तभावो केन अम्हेहि जानितब्बो सद्दहितब्बो’’ति वत्तब्बभावतो ‘‘तेना’’तिआदि वुत्तं. तत्थ तेन अवसिट्ठधम्मानम्पि वुत्तभावेन ‘‘वुत्तम्हि एकधम्मे’’तिआदिकं यं वचनं आयस्मा महाकच्चानो आह, तेन वचनेन तुम्हेहि अवसिट्ठानम्पि वुत्तभावो जानितब्बो सद्दहितब्बोति वुत्तं होति.

‘‘एत्तावता च लक्खणहारो परिपुण्णो, अञ्ञो नियुत्तो नत्थी’’ति वत्तब्बत्ता ‘‘नियुत्तो लक्खणो हारो’’ति वुत्तं. तत्थ यस्सं पाळियं एकस्मिं धम्मे वुत्ते अवसिट्ठधम्मापि येन लक्खणहारेन निद्धारिता, तस्सं पाळियं सो लक्खणो हारो नियुत्तो निद्धारेत्वा योजितोति अत्थो दट्ठब्बोति.

इति लक्खणहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

६. चतुब्यूहहारविभङ्गविभावना

२५. येन येन संवण्णनाविसेसभूतेन लक्खणहारविभङ्गेन सुत्तत्थेहि समानत्था विभत्ता, सो संवण्णनाविसेसभूतो लक्खणहारविभङ्गो परिपुण्णो, ‘‘कतमो चतुब्यूहहारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो चतुब्यूहो हारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु. कतमोति कतमो संवण्णनाविसेसो चतुब्यूहो हारो चतुब्यूहहारविभङ्गो नामाति विञ्ञेय्यो. तेन वुत्तं – ‘‘तत्थ कतमो चतुब्यूहो हारोति चतुब्यूहहारविभङ्गो’’ति (नेत्ति. अट्ठ. २५). ‘‘इमिना चतुब्यूहहारेन कतमस्स नेरुत्तादयो गवेसितब्बा’’ति पुच्छितब्बत्ता ‘‘ब्यञ्जनेना’’तिआदि वुत्तं. तत्थ ब्यञ्जनेनाति चतुब्यूहहारस्स सुत्तस्स विसेसतो ब्यञ्जनविचयभावतो ‘‘ब्यञ्जना’’ति वोहारितेन इमिना चतुब्यूहहारेन सुत्तस्स नेरुत्तञ्च, सुत्तस्स अधिप्पायो च, सुत्तस्स निदानञ्च, सुत्तस्स पुब्बापरसन्धि च संवण्णेन्तेहि गवेसितब्बोति अत्थो.

‘‘चतुब्यूहहारेन गवेसितब्बेसु नेरुत्तादीसु कतमं सुत्तस्स गवेसितब्बं नेरुत्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं नेरुत्त’’न्तिआदि वुत्तं. तस्सत्थो – तत्थ तेसु इमिना चतुब्यूहहारेन गवेसितब्बेसु नेरुत्तादीसु कतमं सुत्तस्स नेरुत्तं निब्बचनं नामाति चे पुच्छेय्य? सुत्तस्स या निरुत्ति निद्धारेत्वा वुत्ता सभावपञ्ञत्ति गवेसितब्बा, इदं सभावनिरुत्तिभूतं निब्बचनं नेरुत्तं नामाति. ‘‘या निरुत्ति नेरुत्तं नामाति वुत्ता, का पन सा निरुत्ती’’ति पुच्छितब्बत्ता ‘‘पदसंहिता’’ति वुत्तं. पदेसु संहिता युत्ता पदसंहिता. यथा यथा सुत्तत्थो वत्तब्बो, तथा तथा या सभावनिरुत्ति पवत्ता, सा पवत्ता सभावनिरुत्तियेव निरुत्ति नामाति योजना. ‘‘का पन सा सभावनिरुत्ती’’ति पुच्छितब्बत्ता च ‘‘यं धम्मानं नामसो ञाण’’न्ति वुत्तं. यं याय कारणभूताय नामपञ्ञत्तिया धम्मानं नेय्यानं नामसो पथवीनामादिना वा फस्सनामादिना वा खन्धनामादिना वा विविधेन नामेन अत्थधम्मादीसु कुसलस्स पुग्गलस्स ञाणं पवत्तति, सा कारणभूता नामपञ्ञत्ति सभावनिरुत्ति नामाति अत्थो. न्ति च लिङ्गविपल्लासो, यायाति अत्थो. ‘‘लिङ्गपकतिधम्मानं नामसो पवत्तमानं ञाणं विवरित्वा कथेही’’ति वत्तब्बत्ता ‘‘यदा ही’’तिआदि वुत्तं. अट्ठकथायं पन ‘‘यदा हि भिक्खूतिआदिना ‘धम्मानं नामसो ञाण’न्ति पदस्स अत्थं विवरती’’ति (नेत्ति. अट्ठ. २५) वुत्तं. तस्सत्थो अट्ठकथायं विभजित्वा वुत्तोवाति न विचारितो.

२६. नेरुत्तं आचरियेन विभत्तं, अम्हेहि च ञातं ‘‘कतमो सुत्ते गवेसितब्बो भगवतो अधिप्पायो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो अधिप्पायो’’तिआदि वुत्तं. तस्सत्थो पाकटो. अपिच ‘‘धम्मो हवे रक्खती’’तिआदीसु येन पुग्गलेन अत्तना रक्खितेन धम्मेन रक्खितब्बभावो इच्छितो, सो धम्मं रक्खिस्सतीति भगवतो अधिप्पायो. यो पुग्गलो दुग्गतितो मुच्चितुकामो, सो धम्मं रक्खिस्सतीति भगवतो अधिप्पायो.

चोरो यथा सन्धिमुखे गहितोतिआदीसु यो चोरो घातनतो मुच्चितुकामो, सो चोरकम्मं न करिस्सतीति भगवतो अधिप्पायो. यो पुग्गलो अपायादिदुक्खतो मुच्चितुकामो, सो पापकम्मं न करिस्सतीति भगवतो अधिप्पायो.

सुखकामानीतिआदीसु ये पुग्गला सुखं इच्छन्ति, ते परहिंसनतो विवज्जिस्सन्तीति भगवतो अधिप्पायो.

मिद्धी यदा होति महग्घसो चातिआदीसु ये पुग्गला पुनप्पुनं पवत्तमानजातिजरामरणतो मुच्चितुकामा, ते भोजने मत्तञ्ञुनो भविस्सन्ति, सन्तुट्ठा भविस्सन्ति, सुद्धाजीवा भविस्सन्ति, पातिमोक्खसंवरसीलसम्पन्ना भविस्सन्ति, अतन्दिनो भविस्सन्ति, विपस्सका भविस्सन्ति, सगारवा सप्पतिस्सा भविस्सन्तीति भगवतो अधिप्पायो.

अप्पमादो अमतपदन्तिआदीसु ये पुग्गला मच्चुनो भायन्ति, निब्बानमिच्छन्ति, ते पुग्गला दानसीलभावनाकम्मेसु अप्पमत्ता भविस्सन्तीति भगवतो अधिप्पायो.

२७. सुत्ते गवेसितब्बो अधिप्पायो आचरियेन विभत्तो, अम्हेहि च विञ्ञातो, ‘‘कतमं सुत्तस्स गवेसितब्बं निदान’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं निदान’’न्तिआदि वुत्तं. तत्थ निदानन्ति फलं नीहरित्वा देतीति निदानं. किं तं? कारणं. धनियोति धनवड्ढनकारणे नियुत्तोति धनियो. गोपालकोति गावो इस्सरभावेन पालेति रक्खतीति गोपालको. उपधीहीति पुत्तगोणादीहि (सु. नि. अट्ठ. १.३३). नरस्साति पुत्तिमन्तस्स वा गोपालकस्स वा नरस्साति च पदट्ठानवसेन वा येभुय्यवसेन वा गाथायं आगतवसेन वा वुत्तं, नारियापि उपधीहि नन्दना अत्थेवाति दट्ठब्बा.

इमिना वत्थुनाति उपधिसङ्खातेन इमिनाव पुत्तगवादिना वत्थुना. वसति पवत्तति नन्दना एत्थ पुत्तगोणादिकेति वत्थु. नन्दनं नीहरित्वा देति पुत्तगोणादिकन्ति निदानन्ति अत्थं गहेत्वा धनियो ‘‘उपधीहि नरस्स नन्दना’’ति आह. भगवा पन ‘‘वसति पवत्तति सोचना एत्थ पुत्तगोणादिकेहि वत्थु, सोचनं नीहरित्वा देति पुत्तगोणादिकन्ति निदान’’न्ति अत्थं गहेत्वा ‘‘उपधीहि नरस्स सोचना’’ति आह. परिग्गहीयतेति परिग्गहं. किं तं? पुत्तगोणादिकं, तं परिग्गहं ‘‘उपधी’’ति आह, न किलेसूपधिकायखन्धूपधिन्ति.

उपधीसूति खन्धसङ्खातेसु कायेसु. कायं ‘‘उपधी’’ति आह, न पुत्तगवादिकं, न परिग्गहं.

बाहिरेसुवत्थूसूति मणिकुण्डलपुत्तदारादीसु वत्थूसु.

कामसुखन्ति कामनीयेसु अस्सादसुखवसेन पवत्ता तण्हा. बाहिरवत्थुकाय तण्हायाति कामनीयेसु बाहिरवत्थूसु अस्सादसुखवसेन पवत्ताय तण्हाय.

अज्झत्तिकवत्थुकायाति रूपकायसङ्खाते अज्झत्तिकवत्थुम्हि अभिनन्दनवसेन पवत्ताय.

पुन अज्झत्तिकवत्थुकायाति पञ्चक्खन्धसङ्खाते अज्झत्तिकवत्थुम्हि सिनेहवसेन पवत्ताय.

गवेसितब्बं निदानं विभत्तं, अम्हेहि च ञातं, ‘‘कतमो गवेसितब्बो पुब्बापरसन्धी’’ति पुच्छितब्बत्ता तत्थ कतमो पुब्बापरसन्धी’’तिआदि वुत्तं. तत्थ तत्थाति तेसु नेरुत्ताधिप्पायनिदानपुब्बापरसन्धीसु. यथाति येन अन्धकारादिना सभावेन ‘‘कामन्धा…पे… मातर’’न्ति यं कामतण्हं भगवा आह, अयं कामतण्हा तथा तेन अन्धकारादिना सभावेन ‘‘कामन्धा…पे… मातर’’न्ति गाथा वुत्ताति योजना.

गाथात्थो पन – कामेतीति कामो, कामतण्हा, कामेन अत्थस्स अजाननताय धम्मस्स, अपस्सनताय च अन्धाति कामन्धा. कामतण्हासङ्खातेन जालेन अत्थधम्मानं अजाननापस्सनेन सञ्छन्ना पलिगुण्ठिताति जालसञ्छन्ना. तण्हासङ्खातेन छदनेन तेसंयेव अत्थधम्मानं अजाननापस्सनेन छादिता पिहिताति तण्हाछदनछादिता. अत्थधम्मेसु पमत्तसङ्खातेन पमादेन बन्धनेन बद्धा बन्धितब्बा पुग्गला जरामरणं अन्वेन्ति, कुमिनामुखे पवत्ता मच्छा मरणं अन्वेन्ति इव च, खीरपको वच्छो मातरं अन्वेति इव च, तथा जरामरणं अन्वेन्तीति गहेतब्बो.

‘‘कामन्धा…पे… मातर’न्ति याय देसनाय, गाथाय वा कामतण्हा वुत्ता, सा देसना, गाथा वा कतमेन देसनाभूतेन अपरेन युज्जती’’ति पुच्छितब्बत्ता तथा पुच्छित्वा इमाय देसनाय, गाथाय वा युज्जतीति दस्सेतुं ‘‘सा कतमेना’’तिआदि वुत्तं. तत्थ साति ‘‘कामन्धा…पे… अन्वेन्ती’’ति देसना, गाथा वा. पुब्बापरेनाति ततो देसनातो पुब्बेन देसनावचनेन, गाथावचनेन वा अपरेन देसनावचनेन, गाथावचनेन वा. युज्जति युज्जनं एति समेतीति पुच्छति.

यथाति येन अन्धकरणादिना. ‘‘रत्तो…पे… नर’’न्ति यं गाथावचनं भगवा आह, तेन गाथावचनेन तथा अन्धकरणादिना युज्जतीति योजना. गाथात्थो पन – रत्तो रञ्जन्तो पुग्गलो अत्थं अत्तहितपयोजनं परहितपयोजनं न जानाति. रत्तो रञ्जन्तो धम्मं यथावुत्तस्स अत्थस्स हेतुं पञ्ञाचक्खुना न पस्सति. रागो यं नरं यदा सहते, तदा तस्स नरस्स अन्धं अन्धकारं तमं अञ्ञाणं होतीति गहेतब्बो.

इतीति एवं. अन्धताय अन्धकरणताय सञ्छन्नताय सञ्छन्नकरणताय. सायेव तण्हाति ‘‘कामन्धा…पे… मातर’’न्ति गाथावचनेन या कामतण्हा वुत्ता, सायेव कामतण्हा. अभिलपिताति ‘‘रत्तो…पे… नर’’न्ति अपरेन गाथावचनेन भगवता वोहारिता वोहरणेन ञापिता, अभिलपितस्स अत्थस्स समानता पुब्बदेसना अपरदेसनाय युज्जतीति वुत्तं होति.

‘‘द्वीसु गाथासु कतमेहि पदेहि सायेव तण्हा अभिलपिता’’ति पुच्छितब्बत्ता इमेहि अभिलपिताति नियमेत्वा दस्सेतुं ‘‘यञ्चाहा’’तिआदि वुत्तं. तत्थ पठमगाथायं ‘‘कामन्धा…पे… छादिता’’ति यञ्च पदं आह, दुतियगाथायञ्च ‘‘रत्तो…पे… न पस्सती’’ति यञ्च पदं आह. परियुट्ठानेहि परियुट्ठानदीपकेहि इमेहि ‘‘कामन्धा…पे… पस्सती’’ति पदेहि सायेव पठमगाथाय वुत्ता कामतण्हा च भगवता अभिलपिता.

‘‘यं अन्धकारं वुत्तं, कतमं तं? या तण्हा पोनोभविका वुत्ता, कतमा सा’’ति पुच्छितब्बत्ता ‘‘यं अन्धकार’’न्तिआदि वुत्तं. तत्थ अन्धकारं यं अञ्ञाणं वुत्तं, अयं दुक्खसमुदयो भवे. या च तण्हा पोनोभविका वुत्ता, अयञ्च दुक्खसमुदयो भवेति योजना.

‘‘कामा’’ति यञ्च पदं भगवा आह, तेन पदेन इमे किलेसकामा वुत्ता. ‘‘जालसञ्छन्ना’’ति यञ्च पदं भगवा आह, तेन पदेन तेसंयेव किलेसकामानं पयोगेन समुदाचारेन परियुट्ठानं भगवा दस्सेति. तस्माति यस्मा यस्मिं सन्ताने तण्हा उप्पन्ना, तं सन्तानं संसारतो निस्सरितुं अदत्वा रूपारम्मणादीहि पलोभयमाना हुत्वा चित्तं किलेसेहि परियादाय तिट्ठति, तस्मा तण्हाय चित्तं परियादाय सन्ताने तिट्ठमानत्ता. किलेसवसेनाति वीतिक्कमकिलेसवसेन. परियुट्ठानवसेनाति वीतिक्कमनं अप्पत्वा उप्पज्जमानवसेन. येति वुत्तप्पकारतण्हासहितपुग्गलसदिसा. तेति ते तण्हाबन्धनबद्धा च एदिसका च पुग्गला. जरामरणं अन्वेन्ति जरामरणं अतिक्कमितुं न सक्कुणन्ति. अयन्ति जरामरणानुप्पवत्ति ‘‘जरामरणमन्वेन्ती’’ति इमिना वचनेन भगवता दस्सिताति योजना.

‘‘कामन्धा’’तिआदिगाथाय चेव ‘‘रत्तो’’तिआदिगाथाय च पुब्बापरसन्धि आचरियेन विभत्तो , अम्हेहि च ञातो, ‘‘कथं ‘यस्स पपञ्चा ठिती चा’तिआदिगाथासु पुब्बापरसन्धि अम्हेहि विञ्ञातब्बो’’ति वत्तब्बत्ता यस्स पपञ्चा’’तिआदि वुत्तं. तस्सा गाथाय – यस्स मुनिनो पपञ्चा तण्हामानदिट्ठी च नत्थि, तण्हामानदिट्ठीहि अभिसङ्खता सङ्खारा च नत्थि, ठिती अनुसया तण्हा च नत्थि, सन्दानसदिसं तण्हापरियुट्ठानं नत्थि, पलिघसदिसो मोहो च नत्थि, सो मुनि पपञ्चादिकं सब्बं वीतिवत्तो अतिक्कन्तोति वुच्चति. नित्तण्हं निमानं निदिट्ठिं निसन्दानं निपलिघं लोके चरन्तं तं मुनिं सदेवको तण्हासहितो लोको न विजानातीति अत्थो.

गाथायं पपञ्चादयो भगवता वुत्ता, ‘‘कतमे ते’’ति पुच्छितब्बत्ता ‘‘पपञ्चा नामा’’तिआदि वुत्तं. अत्तनो आधारपुग्गलं संसारे चिरं पपञ्चन्तापेन्ती तण्हामानदिट्ठियो च, ताहि तण्हामानदिट्ठीहि सहजातवसेन वा उपत्थम्भनवसेन वा अभिसङ्खता सङ्खारा च पपञ्चा नाम. सन्ताने अप्पहीनट्ठेन अनुसया तण्हा सत्तानं तिट्ठनहेतुत्ता ठिती नाम. पवत्तमानाय तण्हाय यं परियुट्ठानञ्च छत्तिंसतण्हाय जालिनिया यानि विचरितानि च वुत्तानि, इदं सब्बं अत्तनो आधारं पुग्गलं बन्धनट्ठेन सन्दानसदिसत्ता सन्दानं नाम. मोहो अत्तनो आधारस्स पुग्गलस्स निब्बाननगरप्पवेसनस्स पटिसेधकत्ता पलिघसदिसत्ता पलिघो नाम. ‘‘यस्स पपञ्चादयो नत्थि, सो किं वीतिवत्तो’’ति पुच्छितब्बत्ता ‘‘ये चा’’तिआदि वुत्तं. ये वुत्तप्पकारा पपञ्चा सङ्खारा, या च वुत्तप्पकारा ठिति, यं वुत्तप्पकारं सन्दानञ्च, यं वुत्तप्पकारं पलिघञ्च नत्थीति वुत्ता, सब्बं एतं पपञ्चादिकं यो मुनि समतिक्कन्तो, अयं मुनि ‘‘नित्तण्हो’’ति वुच्चतीति दट्ठब्बो.

२८. ‘‘यस्स पपञ्चातिआदिगाथायं ये पपञ्चादयो वुत्ता, तेसु तण्हामानदिट्ठिहेतुका सङ्खारा कदा कतिविधं फलं देन्ति, तंसङ्खारसम्पयुत्ता तण्हा कदा कतिविधं फलं देती’’ति पुच्छितब्बत्ता ‘‘तत्थ परियुट्ठानसङ्खारा’’तिआदि वुत्तं. तत्थ तत्थाति तेसु पपञ्चसङ्खारादीसु. परियुट्ठानसङ्खाराति वीतिक्कमवसेन पवत्ता परियुट्ठाना अकुसलसङ्खारा चेतना. दिट्ठधम्मवेदनीयादीति दिट्ठे पस्सितब्बे धम्मे अत्तभावे वेदनीयं फलं देतीति दिट्ठधम्मवेदनीया, दिट्ठे धम्मे फलं वेदेतीति वा दिट्ठधम्मवेदनीया. का सा? अपदुस्सनीयादीसु अतिदुस्सनादिवसेन पवत्ता पठमजवनचेतना. उपपज्जे फलं वेदेतीति उपपज्जवेदनीया, सत्तमजवनचेतना. अपरापरियाये अत्तभावे फलं वेदेतीति अपरापरियायवेदनीया, मज्झे पवत्ता पञ्च जवनचेतना. तिफलदानवसेन तिविधा सङ्खारा. एवं इमाय तिविधाय सङ्खारचेतनाय सम्पयुत्ता तिविधा तण्हा तिविधं फलं दिट्ठे वा धम्मे अत्तभावे , उपपज्जे वा अनन्तरभवे, अपरे वा परियाये भवे देति निब्बत्तेतीति एवं फलनिब्बत्तकसङ्खारं वा तंसम्पयुत्तं तण्हं वा भगवा आह.

‘‘याय देसनाय, गाथाय वा फलनिब्बत्तकं सङ्खारं आह, सा देसना, गाथा वा कतमेन देसनाभूतेन वा अपरेन युज्जती’’ति पुच्छितब्बत्ता ‘‘यं लोभपकतं कम्मं करोती’’तिआदि वुत्तं. या ‘‘यस्स…पे… लोको’’ति देसना च या ‘‘यं लोभपकतं कम्मं…पे… अपरे वा परियाये’’ति देसना च वुत्ता, भगवतो इदं देसनाद्वयं अञ्ञमञ्ञं पुब्बापरेन पुब्बं अपरेन अपरं पुब्बेन युज्जति युज्जनं एति समेति, यथा गङ्गोदकं यमुनोदकेन, यमुनोदकम्पि गङ्गोदकेन संसन्दति समेति. ‘‘यस्स…पे… लोको’’ति देसना ‘‘यं लोभपकतं…पे… परियाये’’ति देसनाय संसन्दति समेति, ‘‘यं लोभपकतं…पे… परियाये’’ति देसनापि ‘‘यस्स…पे… लोको’’ति देसनाय संसन्दति समेतीति अत्थो गहेतब्बो. ‘‘कथं युज्जती’’ति पुच्छितब्बत्ता ‘‘तत्थ परियुट्ठान’’न्तिआदि वुत्तं, दिट्ठधम्मवेदनीयादिफलत्तयनिब्बत्तकट्ठेन युज्जतीति वुत्तं होति.

यं यं सुत्तं भगवता देसितं पुब्बापरेन युज्जति, तं तं सुत्तम्पि नीहरित्वा पुब्बापरसंसन्दनं दस्सेतुं ‘‘यथाहा’’तिआदि वुत्तं. संसन्दनाकारो वुत्तनयानुसारेन गहेतब्बो. तत्थाति तेसु परियुट्ठानसङ्खारतण्हाविचरितेसु. परियुट्ठानन्ति रूपारम्मणादीनि अयोनिसोमनसिकारेन आरब्भ सत्तसन्ताने पवत्तं तण्हाचरितं. पटिसङ्खानबलेनाति असुभानिच्चादिदस्सनबलेन तदङ्गप्पहानवसेन पहातब्बं. सङ्खाराति दस्सनपहातब्बा सङ्खारा. दस्सनबलेनाति दस्सनसङ्खातपठममग्गञाणबलेन पहातब्बा. छत्तिंस तण्हाविचरितानीति दस्सनेन पहातब्बतण्हाविचरितेहि अवसेसानि छत्तिंस तण्हाविचरितानि. निग्गता तण्हा यस्स सो नित्तण्हो, नित्तण्हस्स भावो नित्तण्हता, का सा? सउपादिसेसा निब्बानधातु.

पपञ्चसङ्खाराभिनन्दनत्तयं यदिपि अत्थतो एकं समानं, देसनाय पन पदक्खरादीहि विसेसो अत्थीति दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं.

‘‘योयं पुब्बापरसन्धि आचरियेन विभत्तो, सोयं कतिविधो’’ति पुच्छितब्बत्ता ‘‘सो चायं पुब्बापरो सन्धी’’तिआदि वुत्तं. अट्ठकथायं पन वुत्तं – ‘‘न केवलं सुत्तन्तरसंसन्दनमेव पुब्बापरसन्धि, अथ खो अञ्ञोपि अत्थीति दस्सेतुं ‘सो चाय’न्तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. २८). तत्थ अत्थसन्धीति किरियाकारकादिवसेन अत्थस्स अत्थेन सन्धि. पदसन्धीति नामपदादिकस्स नामपदादिकन्तरेन सन्धि. देसनासन्धीति वुत्तप्पकारस्स देसनन्तरस्स वुत्तप्पकारेन देसनन्तरेन सन्धि. निद्देससन्धीति निद्देसन्तरस्स निद्देसन्तरेन सन्धि.

सन्धि च नाम अत्थादयो मुञ्चित्वा अञ्ञो सभावधम्मो नाम नत्थि, अत्थादीनञ्च छअत्थपदादीसु अवरोधनतो ‘‘अत्थसन्धि छप्पदानी’’तिआदि वुत्तं.

अत्थसन्धिब्यञ्जनसन्धयो आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘कतमा देसनासन्धी’’ति पुच्छितब्बत्ता ‘‘देसनासन्धि न च पथवि’’न्तिआदि वुत्तं. तत्थ न च पथविं निस्साय झायति झायी झायति चाति एत्थ झायी झानसमङ्गी पुग्गलो पथविं निस्साय आलम्बित्वा न च झायति, सब्बसङ्खारनिस्सटं पन निब्बानं निस्साय आलम्बित्वा फलसमापत्तिं झायति समापज्जति एवाति अत्थो दट्ठब्बो. न च आपन्तिआदीसुपि एस नयो योजेतब्बो. फलसमापत्तिसमङ्गी पुग्गलो हि पथवीआदयो मुञ्चित्वा निब्बानमेव आरब्भ फलसमापत्तिं समापज्जतीति. एत्थ च पथवीआदीहि महाभूतेहि कामभवरूपभवा गहिता रूपपटिबद्धवुत्तिताय. आकासानञ्चायतनादीहिपि अरूपभवो गहितो, भवत्तयं वज्जेत्वा च झायतीति अधिप्पायो. यदि पथवीआदयो निस्साय न झायी झायति च, एवं सति इधलोकसङ्खातं सत्तसन्तानं वा परलोकसङ्खातं सत्तसन्तानं वा अनिन्द्रियसन्तानं वा निस्साय झायी झायतीति आसङ्कनीयत्ता तं परिहरन्तो ‘‘न च इमं लोक’’न्तिआदिमाह. तत्थ इमं लोकन्ति इधलोकसङ्खातो दिट्ठो अत्तभावो सत्तसन्तानो वुत्तो, तस्मिं निस्साय न झायति झायी झायति च. परलोकन्ति इधलोकतो अञ्ञो भवन्तरसङ्खातो सत्तसन्तानो वुत्तो, तस्मिं निस्साय न च झायति झायी झायति च.

यमिदं उभयन्तिआदीसु इदं उभयं इधलोकपरलोकद्वयं अन्तरेन वज्जेत्वा यं रूपायतनं दिट्ठं, तं रूपायतनम्पि. यं सद्दायतनं सुतं, तं सद्दायतनम्पि. यं गन्धायतनरसायतनफोट्ठब्बायतनं मुतं, तं गन्धायतनरसायतनफोट्ठब्बायतनम्पि. यं आपोधातु आकासधातु लक्खणरूपं ओजासङ्खातं धम्मायतनेकदेसरूपं विञ्ञातं, तं आपोधातादिकं धम्मायतनेकदेसरूपम्पि. यं वत्थु परियेसितं वा अपरियेसितं वा सन्तिके पत्तं, तं वत्थुम्पि. यं वत्थु पत्तं वा अप्पत्तं वा परियेसितं परियेसनारहं सुन्दरं, तं वत्थुम्पि. यं वत्थु वितक्कितं वितक्कनवसेन आलम्बितब्बं, तं वत्थुम्पि. यं वत्थु विचारितं अनुमज्जनवसेन आलम्बितब्बं, तं वत्थुम्पि. यं वत्थु मनसा चित्तेनेव अनुचिन्तितं अनुचिन्तनवसेन आलम्बितब्बं, तं वत्थुम्पि निस्साय न झायति झायी झायति चाति योजना कातब्बा.

एत्थ दिट्ठादिकं बहिद्धारूपमेव गहेतब्बं अनिन्द्रियबद्धरूपस्स अधिप्पेतत्ता. तेनाह अट्ठकथाचरियो – ‘‘तदुभयविनिमुत्तो अनिन्द्रियबद्धो रूपसन्तानो’’ति (नेत्ति. अट्ठ. २८). ‘‘यदि झायी पुग्गलो यथावुत्ते पथवीआदयो निस्साय न झायति झायी झायति च, एवं सति अयं झायी पुग्गलो इदं नाम निस्साय झायतीति लोके केनचि ञायति किं, उदाहु न ञायती’’ति पुच्छितब्बत्ता न ञायतीति दस्सेतुं ‘‘अयं सदेवके लोके’’तिआदिमाह. तत्थ फलसमापत्तिझानेन झायन्तो अयं खीणासवपुग्गलो सदेवके लोके…पे… सदेवमनुस्साय पजाय यत्थ कत्थचिपि अनिस्सितेन चित्तेन झायतीति सदेवके लोके…पे… सदेवमनुस्साय पजाय केनचि न ञायतीति अत्थो गहेतब्बो. तेन वुत्तं –

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते नाभिजानाम, किं त्वं निस्साय झायसी’’ति. (सं. नि. ३.७९; नेत्ति. १०४);

‘‘केनचि अविञ्ञायभावो केन सुत्तेन विभावेतब्बो’’ति पुच्छितब्बत्ता इमिना गोधिकसुत्तेन (सं. नि. १.१५९) विभावेतब्बोति दस्सेतुं ‘‘यथा मारो पापिमा’’तिआदि वुत्तं. अट्ठकथायं पन ‘‘इदानि खीणासवचित्तस्स कत्थचिपि अनिस्सितभावं गोधिकसुत्तेन (सं. नि. १.१५९) वक्कलिसुत्तेन (सं. नि. ३.८७) च विभावेतुं ‘यथा मारो’तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. २८) वुत्तं. तत्थ दानादिपुञ्ञकारके, पुञ्ञे वा मारेति निवारेतीति मारो, अत्तहितपरहिते मारेतीति वा मारो. पापचित्तुप्पादवन्तताय पापिमा. पुब्बत्तभावे गोधस्स घातकत्ता ‘‘गोधिको’’ति लद्धनामस्स परिनिब्बायन्तस्स कुलपुत्तस्स परिनिब्बानतो उद्धं पटिसन्धादि विञ्ञाणं समन्वेसन्तो न जानाति न पस्सति. ‘‘परचित्तजाननको मारो कस्मा न जानाती’’ति वत्तब्बत्ता ‘‘सो ही’’तिआदि वुत्तं. सो गोधिको हि यस्मा पपञ्चातीतो, तस्मा तण्हापहानेन दिट्ठिनिस्सयोपि अस्स गोधिकस्स यस्मा नत्थि, तस्मा च न जानातीति.

‘‘गोधिकसुत्तेनेव विभावेतब्बो’’ति पुच्छितब्बत्ता ‘‘यथा चा’’तिआदि वुत्तं. ‘‘गोधिकसुत्तवक्कलिसुत्तेहि अनुपादिसेसाय निब्बानधातुया अनिस्सितभावो विभावितो, एवं सति सउपादिसेसनिब्बानधातुया अनिस्सितभावो केन विञ्ञायतीति अत्थो भवेय्या’’ति वत्तब्बत्ता तदापि न विञ्ञायतियेवाति दस्सेतुं ‘‘सदेवकेन लोकेना’’तिआदि वुत्तं. तत्थ सउपादिसेसाय निब्बानधातुया फलसमापत्तिझानेन झायमाना इमे खीणासवा कत्थचि अनिस्सितचित्ता झायन्तीति सदेवकेन लोकेन न ञायन्ति समारकेन…पे… सदेवमनुस्साय न ञायन्तीति योजना कातब्बा. अनिस्सितचित्ता न ञायन्तीति एत्थ हि -कारो च ‘‘झायमाना’’ति पदे न सम्बन्धितब्बो ‘‘न झायमाना’’ति अत्थस्स सम्भवतो. ‘‘न ञायन्ती’’ति पन सम्बन्धितब्बो हेट्ठा अट्ठकथायं एव ‘‘लोके केनचिपि न ञायती’’ति वुत्तत्ता. अयं देसनासन्धीति गोधिकसुत्तवक्कलिसुत्तानं अञ्ञमञ्ञं अत्थवसेन संसन्दना निद्धारिता विय ‘‘न च पथविं निस्साया’’तिआदिदेसनाय च ‘‘न च इमं लोक’’न्तिआदिदेसनाय च याय देसनाय अत्थवसेन संसन्दना निद्धारिता, ताय देसनाय यत्थ कत्थचि यं किञ्चि निस्साय झायी न झायति, निब्बानं निस्साय झायी झायतीति अत्थवसेन निद्धारिता, अयं संसन्दना देसनासन्धि नामाति अत्थो गहेतब्बो.

देसनासन्धि आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘कतमा निद्देससन्धी’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमा निद्देससन्धीति निस्सितचित्ता’’तिआदि वुत्तं. तत्थ तत्थाति तेसु चतूसु अत्थसन्धिब्यञ्जनसन्धिदेसनासन्धिनिद्देससन्धीसु या सन्धि ‘‘निद्देससन्धी’’ति उद्दिट्ठा, सा निद्देसतो कतमाति पुच्छतीति अत्थो. निस्सितचित्ताति तण्हादिट्ठिसहजातवसेन वा उपनिस्सयवसेन वा निस्सितं चित्तं येसं पुथुज्जनानन्ति निस्सितचित्ता, पुथुज्जना पुग्गला निद्दिसितब्बा इमाय देसनाय पुग्गलाधिट्ठानत्ता. यदि देसना धम्माधिट्ठाना, एवं सति निस्सितं चित्तं एत्थ सुत्तप्पदेसेसु देसितन्ति निस्सितचित्ता निस्सितचित्तजाननत्थाय देसिता सुत्तप्पदेसा. अनिस्सितं चित्तं येसं अरियपुग्गलानन्ति अनिस्सितचित्ता, अरियपुग्गला निद्दिसितब्बा इमाय देसनाय पुग्गलाधिट्ठानत्ता. धम्माधिट्ठानाय पन अनिस्सितं चित्तं यत्थ सुत्तप्पदेसेसु देसितन्ति अनिस्सितचित्ता, अनिस्सितचित्तजाननत्थाय देसिता सुत्तप्पदेसा.

‘‘निस्सितचित्ता केन निद्देसेन निद्दिसितब्बा, अनिस्सितचित्ता केन निद्देसेन निद्दिसितब्बा’’ति पुच्छितब्बत्ता ‘‘निस्सितचित्ता अकुसलपक्खेन निद्दिसितब्बा’’तिआदि वुत्तं. अकुसलपक्खेन निद्देसेन निद्दिसितब्बा. कुसलपक्खेनातिआदीसुपि एस नयो योजेतब्बो. अकुसलपक्खसामञ्ञकुसलपक्खसामञ्ञेहि दस्सेत्वा अकुसलविसेसकुसलविसेसेहि दस्सेतुं ‘‘निस्सितचित्ता संकिलेसेना’’तिआदि वुत्तं. अयं निद्देससन्धीति अकुसलपक्खादिकस्स पुरिमनिद्देसस्स संकिलेसादिकेन पच्छिमेन निद्देसेन निस्सितचित्तवसेन अयं संसन्दना च निद्देससन्धि नाम. कुसलपक्खादिकस्स पुरिमस्स निद्देसस्स वोदानादिकेन पच्छिमेन निद्देसेन अनिस्सितचित्तवसेन अयं संसन्दना च निद्देससन्धि नामाति विभजित्वा वेदितब्बा.

‘‘चतुब्यूहहारस्स नेरुत्तमधिप्पायनिदानपुब्बापरसन्धिप्पभेदेन चेव अत्थब्यञ्जनसन्धिनिद्देससन्धिदेसनासन्धिप्पभेदेन च विभजितब्बभावो केन अम्हेहि जानितब्बो सद्दहितब्बो’’ति वत्तब्बभावतो ‘‘तेनाहा’’तिआदि वुत्तं. तत्थ तेन तथा विभजितब्बभावेन आयस्मा महाकच्चानो ‘‘नेरुत्तमधिप्पायो’’तिआदिकं (नेत्ति. ४ हारसङ्खेप) यं वचनं आह, तेन वचनेन तुम्हेहि चतुब्यूहहारस्स तथा विभजितब्बभावो जानितब्बो सद्दहितब्बोति वुत्तं होति.

‘‘एत्तावता च चतुब्यूहहारो परिपुण्णो, अञ्ञो नियुत्तो नत्थी’’ति वत्तब्बत्ता ‘‘नियुत्तो चतुब्यूहो हारो’’ति वुत्तं. तत्थ यस्सं यस्सं पाळियं यो यो चतुब्बिधो, सो सो चतुब्यूहहारो च यथालाभवसेन योजितो, तस्सं तस्सं पाळियं सो सो चतुब्बिधो चतुब्यूहहारो तथा निद्धारेत्वा युत्तो योजितोति अत्थो दट्ठब्बो.

इति चतुब्यूहहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

७. आवट्टहारविभङ्गविभावना

२९. येन येन संवण्णनाविसेसभूतेन चतुब्यूहहारविभङ्गेन नेरुत्तादयो विभत्ता, सो…पे… चतुब्यूहहारविभङ्गो परिपुण्णो, ‘‘कतमो आवट्टो हारविभङ्गो’’ति पुच्छितब्बत्ता तत्थ कतमो आवट्टो हारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु कतमो संवण्णनाविसेसो आवट्टो हारो आवट्टहारविभङ्गो नामाति पुच्छति. ‘‘एकम्हि पदट्ठाने’’न्तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘आरम्भथा’’तिआदिको वित्थारसंवण्णनाविसेसो आवट्टहारविभङ्गो नामाति गहितो. ‘‘तत्थ देसनायं एकस्मिं पदट्ठाने देसनारुळ्हे सेसकं पदट्ठानं परियेसति, परियेसित्वा कथं पटिपक्खे आवट्टेती’’ति वत्तब्बत्ता –

‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने;

धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो’’ति. –

गाथा वुत्ता. इध गाथायं एकस्मिं पदट्ठाने देसनारुळ्हे सेसकं पदट्ठानं परियेसतीति वुत्तं होति. गाथात्थो पन अट्ठकथायं (नेत्ति. अट्ठ. २९) वुत्तो.

‘‘आरम्भथा’तिआदिगाथायं कतरस्मिं पदट्ठाने देसनारुळ्हे कतमं सेसकं पदट्ठानं परियेसती’’ति वत्तब्बत्ता ‘‘आरम्भथ निक्कमथाति वीरियस्स पदट्ठान’’न्तिआदि वुत्तं. तत्थ ‘‘वीरियस्स पदट्ठान’’न्ति सामञ्ञवसेन वुत्तम्पि आरम्भधातुसङ्खातं वीरियं निक्कमधातुसङ्खातस्स वीरियस्स पदट्ठानं, निक्कमधातुसङ्खातं वीरियं परक्कमधातुसङ्खातस्स वीरियस्स पदट्ठानं, परक्कमधातुसङ्खातं वीरियं समथभावनासहितस्स वीरियस्स पदट्ठानन्तिआदिना परियेसितब्बन्ति गहेतब्बं. ‘‘युञ्जथा’’ति इमिना वुत्तं समथभावनासहितं वीरियं ‘‘बुद्धसासने’’ति इमिना वुत्तस्स महग्गतसमाधिस्स पदट्ठानं, देसनारुळ्हं सुखादिकं सेसकम्पि पदट्ठानं परियेसितब्बं. ‘‘धुनाथ मच्चुनो सेन’’न्ति पदेन गहितं विपस्सनासहितं वीरियं किलेसधुनने समत्थाय पञ्ञाय पदट्ठानं, देसनारुळ्हं समाधिआदिकं सेसकम्पि पदट्ठानं परियेसितब्बं.

‘‘यदि ‘आरम्भथा’तिआदिकं वुत्तं वीरियं सामञ्ञभूतानं वीरियसमाधिपञ्ञानंयेव पदट्ठानं सिया, एवं सति कथं वट्टमूलं छिन्दित्वा विवट्टं पापेस्सन्ती’’ति वत्तब्बत्ता पुन ‘‘आरम्भथ निक्कमथाति वीरियिन्द्रियस्स पदट्ठान’’न्तिआदि वुत्तं. आधिपच्चकिच्चताय युत्तस्सापि वीरियाधिकस्स पदट्ठानत्ता आरभन्ता योगावचरपुग्गला वट्टमूलं छिन्दित्वा विवट्टं पापेन्तीति वुत्तं होति. ‘‘आरम्भथा’’तिआदिका पन यस्मा वीरियारम्भवत्थुआदिदेसना होति, तस्मा आरम्भवत्थुआदीनियेव संवण्णितानि पदट्ठानन्ति चोदनं मनसि कत्वा आह ‘‘इमानि पदट्ठानानि देसना’’ति. ‘‘आरम्भथा’’तिआदिका यथावुत्तपदट्ठानानि देसना होति, न वीरियारम्भवत्थुआदीनि, तस्मा पदट्ठानंयेव संवण्णितन्ति दट्ठब्बं.

एवं ‘‘आरम्भथा’’तिआदिदेसनाय पदट्ठानवसेन अत्थो विभत्तो, अम्हेहि च ञातो, ‘‘कथं तस्सायेव देसनाय पटिपक्खवसेन अत्थो विभजितब्बो’’ति वत्तब्बत्ता ‘‘अयुञ्जन्तानं वा’’तिआदि वुत्तं. तत्थ योगे भावनायं अयुञ्जन्तानं सत्तानं अपरिपक्कञाणानं योगे योगहेतु वासनाभागियवसेन आयतिं जाननत्थाय ‘‘आरम्भथा’’तिआदिदेसना आरद्धा. युञ्जन्तानं परिपक्कञाणानं सत्तानं आरम्भे आरम्भहेतु दिट्ठेव धम्मे परिजाननत्थाय ‘‘आरम्भथा’’तिआदिदेसना आरद्धा.

तत्थ तेसु युञ्जन्तायुञ्जन्तेसु परिपक्कापरिपक्कञाणेसु ये अपरिपक्कञाणा सत्ता न युञ्जन्ति, ते अपरिपक्कञाणा सत्ता पमादमूलका हुत्वा योगे भावनायं येन पमादेन न युञ्जन्ति, सो पमादो तण्हामूलको पमादो, अविज्जामूलको पमादोति दुब्बिधो होति. तत्थ तस्मिं दुब्बिधे पमादे अञ्ञाणेन निवुतो अविज्जामूलको सत्तो येन पमादेन ञेय्यट्ठानं ‘‘इमे उप्पादवयधम्मा पञ्चक्खन्धा ञेय्यट्ठानं नामा’’ति नप्पजानाति, अयं अञ्ञाणहेतुको पमादो अविज्जामूलको पमादा नाम. यो पमादो तण्हामूलको, सो पमादो तिविधो अनुप्पन्नानं भोगानं उप्पादाय परियेसन्तो तण्हिको सत्तो यं पमादं आपज्जति, अयं पमादो च, उप्पन्नानं भोगानं ठितत्थाय रक्खन्तो तण्हिको सत्तो आरक्खनिमित्तं यं पमादं आपज्जति, अयं पमादो च, ठितं भोगं परिभुञ्जन्तो तण्हिको सत्तो परिभोगनिमित्तं यं पमादं आपज्जति, अयं पमादो चाति तिविधो होति. इति लोके अयं पमादो चतुब्बिधो अविज्जापदट्ठानो एकविधो पमादो, तण्हापदट्ठानो तिविधो पमादोति चतुब्बिधो होति. तत्थ तासु अविज्जातण्हासु नामकायो फस्सादिनामसमूहो अविज्जाय पदट्ठानं, रूपकायो पथवीआदिरूपसमूहो तण्हाय पदट्ठानं होति. इदं वुत्तं होति – आरम्भधातुनिक्कमधातुसङ्खातस्स वीरियस्स पटिपक्खो चतुब्बिधो पमादो निद्धारेतब्बो, निद्धारेत्वा एकविधस्स पमादस्स अविज्जा पदट्ठानं, तिविधस्स पमादस्स तण्हा पदट्ठानं. अविज्जाय नामकायो पदट्ठानं, तण्हाय रूपकायो पदट्ठानन्ति पटिपक्खे आवट्टेत्वा पदट्ठानं परियेसितब्बन्ति.

‘‘कस्मा नामकायो अविज्जाय पदट्ठानं भवति, रूपकायो तण्हाय पदट्ठानं भवती’’ति पुच्छितब्बत्ता ‘‘तं किस्स हेतू’’ति पुच्छित्वा ‘‘रूपीसु भवेसु अज्झोसानं, अरूपीसु सम्मोहो’’ति वुत्तं. रूपीसु भवेसु रूपधम्मेसु अहंममादिवसेन अज्झोसानं तण्हाभिनिवेसो सत्तेसु पतिट्ठितो यस्मा होति, तस्मा रूपकायो तण्हाय पदट्ठानं भवति. अनमतग्गे हि संसारे इत्थिपुरिसा अञ्ञमञ्ञरूपाभिरामा भवन्ति. अरूपीसु फस्सादीसु सुखुमभावतो सम्मोहो सत्तेसु पतिट्ठितो यस्मा होति, तस्मा नामकायो अविज्जाय पदट्ठानं भवतीति योजना कातब्बा. इदं वुत्तं होति – रूपकायनामकायेसु आरम्मणकरणवसेन तण्हाय च अविज्जाय च उप्पज्जनतो रूपकायो तण्हाय पदट्ठानं, नामकायो अविज्जाय पदट्ठानन्ति नीहरितब्बावाति.

‘‘कतमो रूपकायो, कतमो नामकायो’’ति पुच्छितब्बत्ता ‘‘तत्थ रूपकायो रूपक्खन्धो, नामकायो चत्तारो अरूपिनो खन्धा’’ति वुत्तं. तत्थ तेसु रूपकायनामकायेसु रूपकायो रूपसमूहो नाम रूपक्खन्धो होति, नामकायो नामसमूहो नाम चत्तारो अरूपिनो खन्धाति. इमे पञ्चक्खन्धा अविज्जातण्हानं आरम्मणत्ता सउपादाना भवेय्युं, ‘‘कतमेन उपादानेन सउपादाना भवन्ती’’ति पुच्छितब्बत्ता तथेव पुच्छित्वा विस्सज्जेतुं ‘‘इमे पञ्चक्खन्धा कतमेन उपादानेन सउपादाना? तण्हाय च अविज्जाय चा’’ति वुत्तं. तत्थ उपादानभूताय तण्हाय च उपादानभूताय अविज्जाय च इमे पञ्चक्खन्धा सउपादाना नाम भवन्तीति योजना कातब्बा.

‘‘कित्तकानि उपादानानि तण्हा नाम भवन्ति, कित्तकानि उपादानानि अविज्जा नाम भवन्ती’’ति पुच्छितब्बत्ता ‘‘तत्थ तण्हा द्वे’’तिआदि वुत्तं. तत्थाति तासु तण्हाअविज्जासु. कामुपादानञ्च सीलब्बतुपादानञ्च द्वे उपादानानि तण्हा नाम भवन्ति. तण्हावसेन हि ‘‘मम सीलं, मम वत’’न्ति परामसनं भवति. दिट्ठुपादानञ्च अत्तवादुपादानञ्च द्वे उपादानानि अविज्जा नाम भवन्ति. अविज्जावसेन हि सस्सतदिट्ठि चेव अहंममादिदिट्ठि च भवन्ति. ‘‘इमेहि चतूहि उपादानेहि सउपादानक्खन्धा चतूसु सच्चेसु कित्तकं सच्चं नामा’’ति पुच्छितब्बत्ता ‘‘इमेही’’तिआदि वुत्तं. ये लोकियक्खन्धा सउपादाना खन्धा भवन्ति, उपादानेन हि उपादानानिपि भवन्ति, इदं सउपादानक्खन्धपञ्चकं दुक्खं दुक्खसच्चं नाम. यानि चत्तारि उपादानानि दुक्खकारणानि भवन्ति, अयं उपादानचतुक्को समुदयो समुदयसच्चं नाम भवति. पञ्चक्खन्धाति सउपादाना पञ्चक्खन्धा दुक्खवत्थुभावतो दुक्खं. तेसन्ति सउपादानानं पञ्चक्खन्धानं. धम्मं देसेतीति ‘‘आरम्भथा’’तिआदिकं धम्मं वेनेय्यानुरूपं भगवा देसेति. सामञ्ञेन पुब्बे वुत्तम्पि अत्थवसेन विसेसं दस्सेतुं पुन ‘‘दुक्खस्स परिञ्ञाय, समुदयस्स पहानाया’’ति वुत्तं.

३०. आरम्भपटिपक्खभूतपमादवसेन पुरिमसच्चद्वयं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘इतरसच्चद्वयं कथं निद्धारितब्ब’’न्ति वत्तब्बत्ता तं द्वयम्पि पमादमुखेनेव निद्धारितब्बन्ति दस्सेतुं ‘‘तत्थ यो तिविधो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु तण्हामूलकअविज्जामूलकेसु पमादेसु. तस्साति तिविधस्स तण्हामूलकस्स पमादस्स. सम्पटिवेधेनाति अस्सादादीनं परिजाननेन. रक्खणाति अत्तचित्तस्स रक्खणसङ्खाता. पटिसंहरणाति ‘‘तस्सा’’ति इमिना वुत्तस्स पमादस्स पटिपक्खभूतेन अप्पमादाननुयोगेन संहरणा या खेपना अत्थि, अयं पमादस्स पटिपक्खभूतेन अप्पमादानुयोगेन पवत्ता खेपनसङ्खाता भावना समथो नामाति पमादस्स पटिपक्खमुखेन पुन आवट्टेत्वा समथो निद्धारितोति.

‘‘सो समथो कथं केन उपायेन भवती’’ति पुच्छितब्बत्ता तथा पुच्छित्वा उपायं दस्सेतुं ‘‘सो कथ’’न्तिआदि वुत्तं. तत्थ कथन्ति केन उपायेन. ‘‘कामेन्तीति कामा, कामीयन्तीति वा कामा’’ति वुत्तानं द्विन्नं कामानं पटिच्च उप्पज्जमानं अस्सादञ्च, ‘‘अप्पस्सादा कामा बहुदुक्खा’’तिआदि (म. नि. १.२३५) वचनतो अप्पस्सादनीयानं कामानं पटिच्च उप्पज्जमानं आदीनवञ्च. कामानन्ति च कम्मत्थे सामिवचनं. तेन वुत्तं –‘‘कामे पटिच्चा’’ति (नेत्ति. अट्ठ. ३०). ‘‘कामानमेतं निस्सरणं, यदिदं नेक्खम्म’’न्ति (इतिवु. ७२) वचनतो निस्सरणन्ति इध पठमज्झानं अधिप्पेतं. वोकारन्ति एत्थ -कारो आगमो, ओ-कारं लामकभावं. आनिसंसन्ति चतुपारिसुद्धिसीलादिकं. यदा जानाति, तदा तेन उपायेन समथो भवतीति अत्थो.

समथो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कतमा विपस्सना’’ति पुच्छितब्बत्ता विपस्सनं विभजितुं ‘‘तत्थ या वीमंसा’’तिआदि वुत्तं. अथ वा कामानं अस्सादादयो यदा जानाति, तदा समथो भवतीति वुत्तो, ‘‘तस्मिं समथे भवमाने सति कतमा भवती’’ति पुच्छितब्बत्ता ‘‘तत्थ या वीमंसा’’तिआदि वुत्तं. तत्थ तत्थाति तस्मिं समथे भवमाने सति अस्सादादीनं या अनिच्चादिवीमंसा उपपरिक्खा पञ्ञा भवति, अयं वीमंसा उपपरिक्खा पञ्ञा विसेसेन पस्सनतो विपस्सना नाम. अथ वा तिविधस्स तण्हामूलकस्स पमादस्स सम्पटिवेधेन रक्खणा पटिसंहरणा, अयं समथोति आचरियेन वुत्तो, ‘‘कतमा विपस्सना’’ति पुच्छितब्बत्ता ‘‘तत्थ या वीमंसा’’तिआदि वुत्तं. तत्थ तत्थाति तस्मिं यथावुत्ते समथे सति यथावुत्तस्स पमादस्स अनिच्चादिवसेन या वीमंसा उपपरिक्खा पञ्ञा उप्पन्ना, अयं वीमंसा उपपरिक्खा पञ्ञा विसेसेन पस्सनतो विपस्सना नाम. वीमंसाव दुब्बला, उपपरिक्खा बलवतीति विसेसो.

समथो चेव विपस्सना च द्वे धम्मा आचरियेन निद्धारिता, ‘‘इमे निद्धारिता द्वे धम्मा किं गच्छन्ती’’ति वत्तब्बत्ता ‘‘इमे द्वे’’तिआदि वुत्तं. समथो समथभावनापारिपूरिं गच्छति, विपस्सना विपस्सनाभावनापारिपूरिं गच्छति. ‘‘इमेसु द्वीसु धम्मेसु भावियमानेसु कतमे योगावचरेन पहीयन्ती’’ति वत्तब्बत्ता ‘‘इमेसू’’तिआदि वुत्तं. समथे धम्मे भावियमाने तण्हा योगावचरेन पहीयति, विपस्सनाय भावियमानाय अविज्जा योगावचरेन पहीयतीति इमे द्वे पहातब्बा धम्मा पहीयन्ति तण्हा चेव अविज्जा च. ‘‘इमेसु द्वीसु धम्मेसु पहीयमानेसु कतमे धम्मा निरुज्झन्ती’’ति पुच्छितब्बत्ता उपादानादयोपि निरुज्झन्तीति सकलवट्टदुक्खनिरोधं दस्सेन्तो ‘‘इमेसु द्वीसु धम्मेसु पहीनेसू’’तिआदिमाह. तत्थ तण्हाय समथभावनाय पहीयमानाय, अविज्जाय विपस्सनाभावनाय पहीयमानाय इमेसु द्वीसु धम्मेसु द्वीहि भावनाहि पहीनेसु कामुपादानादीनि चत्तारि उपादानानि विक्खम्भनसमुच्छेदवसेन निरुज्झन्ति, न भङ्गक्खणवसेन.

एत्थाह – ‘‘तण्हानिरोधा उपादाननिरोधो’’ति वुत्तत्ता ‘‘तण्हाय पहीयमानाय उपादानानि निरुज्झन्ती’’ति वचनं युत्तं होतु, कथं अविज्जाय पहीयमानाय उपादानानि निरुज्झन्तीति? ‘‘तण्हानिरोधा उपादाननिरोधो’’ति पाठे अविज्जासहिततण्हानिरोधा उपादाननिरोधोति अत्थसम्भवतो. यथा हि तण्हासहिताव अविज्जा सङ्खारानं पच्चयो, एवं अविज्जासहिताव तण्हा उपादानानं पच्चयो होतीति अविज्जासहिततण्हानिरोधा उपादाननिरोधोति अत्थो सम्भवतीति गहेतब्बो. विक्खम्भनसमुच्छेदवसेन उपादाननिरोधा तथेव भवनिरोधोति एस नयो सेसेसुपि. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधोति एत्थापि तण्हासहितअविज्जानिरोधा सङ्खारनिरोधोतिआदिको गहितोति दट्ठब्बो. इतीति एवं विसभागसभागधम्मानं आवट्टनवसेन निद्धारितानि च पुरिमकानि द्वे सच्चानि च, समथो च विपस्सना च इमे द्वे धम्मा मग्गो च मग्गसच्चञ्च, वट्टनिरोधो वट्टनिरोधसच्चञ्च निब्बानन्ति चत्तारि सच्चानि निद्धारितानि.

‘‘वीरियपटिपक्खभूतस्स पमादादिधम्मस्स वसेन वा सभागभूतस्स पमादादिधम्मस्स वसेन वा आवट्टेत्वा चतुन्नं सच्चानं निद्धारितब्बभावो अम्हेहि केन सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. तेन तथा निद्धारितब्बभावेन भगवा ‘‘आरम्भथ निक्कमथा’’तिआदिगाथावचनं आह, तेन ‘‘आरम्भथ निक्कमथा’’तिआदिगाथावचनेन तथा चतुन्नं सच्चानं निद्धारितब्बभावो तुम्हेहि सद्दहितब्बोति वुत्तं होति.

‘‘आरम्भथ निक्कमथा’तिआदिना वोदानपक्खंयेव निक्खिपित्वा तस्सेव वोदानपक्खस्स विसभागधम्मसभागधम्मवसेनेव आवट्टेत्वा चतुसच्चनिद्धारणं कातब्ब’’न्ति पुच्छितब्बत्ता संकिलेसपक्खम्पि निक्खिपित्वा तस्सेव संकिलेसस्स विसभागधम्मसभागधम्मवसेनपि आवट्टेत्वा चतुसच्चनिद्धारणं दस्सेन्तो ‘‘यथापि मूले’’तिआदिगाथावचनमाह. अट्ठकथायं पन –

‘‘एवं वोदानपक्खं निक्खिपित्वा तस्स विसभागधम्मवसेन, सभागधम्मवसेन च आवट्टनं दस्सेत्वा इदानि संकिलेसपक्खं निक्खिपित्वा तस्स विसभागधम्मवसेन, सभागधम्मवसेन च आवट्टनं दस्सेतुं ‘यथापि मूले’ति गाथमाहा’’ति (नेत्ति. अट्ठ. ३०) –

वुत्तं. गाथात्थोपि अट्ठकथायं वुत्तो. तथापि यतिपोतानं अत्थाय अट्ठकथानुसारेनेव कथयिस्साम.

समूहो रुक्खो मूलति पतिट्ठाति एतेन अवयवेन भूमिभागे ठितेनाति मूलं, किं तं? भूमिभागे ठितो मूलसङ्खातो रुक्खावयवो, तस्मिं मूले. नत्थि उपद्दवो फरसुछेदादिअन्तरायो अस्स मूलस्साति अनुपद्दवो. दळ्हेति उपद्दवाभावेन सभावतो थिरे सति. छिन्दीयतीति छिन्नो, को सो? भूमियं पतिट्ठितमूलसहितो रुक्खावयवो, न छिन्दित्वा गहितो रुक्खावयवो. रुहति वड्ढतीति रुक्खो. सो च भूमियं पतिट्ठितमूलसहितो रुक्खावयवो रुक्खोति वुत्तो यथा ‘‘समुद्दो दिट्ठो’’ति. पुनरेव रूहतीति पुन अङ्कुरुप्पादनं सन्धाय वुत्तं. तण्हानुसयेति अत्तभावसङ्खातस्स रुक्खस्स मूले. अनूहतेति अरहत्तमग्गञाणेन अनुपच्छिन्ने सति इदं अत्तभावसङ्खातं दुक्खं दुक्खहेतु पुनप्पुनं अब्बोच्छिन्नं निब्बत्तति न निरुज्झतियेवाति गाथात्थो.

‘‘इध गाथायं यो तण्हानुसयो अनूहतभावेन दुक्खस्स निब्बत्तनस्स मूलन्ति वुत्तो, अयं तण्हानुसयो कतमस्सा तण्हाय अनुसयो’’ति पुच्छति, ‘‘तण्हाय कामतण्हादिवसेन बहुविधत्ता भवतण्हाय अनुसयो’’ति विस्सज्जेति भवस्सादतण्हाभावतो. यो अनुसयो एतस्स भवतण्हासङ्खातस्स धम्मस्स पच्चयो होति, अयं अनुसयो अविज्जानुसयो होति. ‘‘अनुसयो बहुविधो, कस्मा अविज्जानुसयोति सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘अविज्जापच्चया हि भवतण्हा’’ति वुत्तं. अविज्जाय भवतण्हाय पच्चयत्ता अविज्जानुसयो सद्दहितब्बो. अविज्जाय हि भवेसु आदीनवस्स अदस्सनवसेन भवस्सादतण्हा भवतीति. इमे द्वे किलेसातिआदिम्हि हेट्ठा वुत्तनयानुसारेन चत्तारि सच्चानि निद्धारेत्वा विसभागसभागधम्मावट्टनं विञ्ञातब्बं, समथविपस्सना पन मग्गसम्पयुत्ताव गहेतब्बा.

‘‘सब्बपापस्सा’’तिआदिकस्स अनुसन्ध्यत्थो अट्ठकथायं (नेत्ति. अट्ठ. ३०) वुत्तो. सब्बपापस्साति कम्मपथभावप्पत्तापत्तस्स निरवसेसस्स अकुसलस्स. अकरणन्ति सपरसन्तानेसु अनुप्पादनं . कुसलस्साति कम्मपथभावप्पत्तापत्तस्स तेभूमककुसलस्स चेव लोकुत्तरकुसलस्स च. उपसम्पदाति सन्ताने उप्पादनवसेन सम्पदा. सस्स अत्तनो चित्तन्ति सचित्तं, सचित्तस्स परियोदापनं वोदानं अरहत्तफलुप्पत्तियाति सचित्तपरियोदापनं. अरहत्तमग्गुप्पादो पन ‘‘कुसलस्स उपसम्पदा’’ति पदेन गहितो. एतं अकरणादित्तयदीपनं बुद्धानं सम्मासम्बुद्धानं सासनं ओवादोति गाथात्थो.

गाथायं यस्स पापस्स अकरणं वुत्तं, तं पापं दुच्चरितकम्मपथवसेन विभजितुं ‘‘सब्बपापं नामा’’तिआदि वुत्तं. दोससमुट्ठानन्ति येभुय्यवसेन वुत्तं, लोभसमुट्ठानम्पि भवति. लोभसमुट्ठानन्तिपि येभुय्यवसेन वुत्तं, दोससमुट्ठानम्पि भवति. मोहसमुट्ठानम्पि तथेव वुत्तं. लोभसमुट्ठानदोससमुट्ठानम्पि सम्भवतीति दट्ठब्बं. सब्बपापो दुच्चरितकम्मपथप्पभेदेन विभत्तो, ‘‘एत्तकेनेव विभजितब्बो, उदाहु अञ्ञेन विभजितब्बो’’ति पुच्छितब्बत्ता अञ्ञेन अकुसलमूलअगतिगमनभेदेनपि विभजितुं ‘‘या अभिज्झा’’तिआदि वुत्तं. अट्ठकथायं पन ‘‘एवं दुच्चरितअकुसलकम्मपथकम्मविभागेन ‘सब्बपाप’न्ति एत्थ वुत्तपापं विभजित्वा इदानिस्स अकुसलमूलवसेन अगतिगमनविभागम्पि दस्सेतुं ‘अकुसलमूल’न्तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. ३०) अनुसन्ध्यत्थो वुत्तो. मोहवसेन सभावं अजानन्तस्स भयसम्भवतो यं भया च मोहा च अगतिं गच्छति, इदं मोहसमुट्ठानन्ति वुत्तं.

सब्बपापो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कतमं सब्बपापस्स अकरण’’न्ति पुच्छितब्बत्ता तत्थ लोभो असुभाया’’तिआदि वुत्तं. अट्ठकथायं पन –

‘‘एत्तावता ‘सब्बपापस्स अकरण’न्ति एत्थ पापं दस्सेत्वा इदानि तस्स अकरणं दस्सेन्तो ‘लोभो…पे… पञ्ञाया’ति तीहि कुसलमूलेहि तिण्णं अकुसलमूलानं पहानवसेन सब्बपापस्स अकरणं अनुप्पादनमाहा’’ति (नेत्ति. अट्ठ. ३०) –

वुत्तं. सुभाधिमुत्तवसेन पवत्तो लोभो असुभाय असुभभावनाय तथापवत्तेन अलोभेन तदङ्गविक्खम्भनप्पहानेन पहीयति, सत्तेसु कुज्झनदुस्सनवसेन पवत्तो दोसो मेत्ताय मेत्ताभावनाय तथापवत्तेन अदोसेन च तदङ्गविक्खम्भनप्पहानेन पहीयति, सत्तेसु चेव सङ्खारेसु च मुय्हनवसेन पवत्तो मोहो पञ्ञाय विचारणपञ्ञाय च भावनामग्गपञ्ञाय च तदङ्गविक्खम्भनसमुच्छेदप्पहानेन पहीयति.

‘‘यदि तीहि कुसलमूलेहेव अकुसलमूलानि पहीयन्ति, एवं सति उपेक्खाकरुणामुदिता निरत्थका भवेय्यु’’न्ति वत्तब्बत्ता ‘‘तथा लोभो उपेक्खाया’’तिआदि वुत्तं. उपेक्खायाति ‘‘सब्बे सत्ता कम्मस्सका’’तिआदिना भाविताय उपेक्खाय. मुदिता अरतिं वूपसमेत्वा अरतिया मूलभूतं मोहम्पि पजहतीति मनसि कत्वा ‘‘मोहो मुदिताय पहानं अब्भत्थं गच्छती’’ति वुत्तं. ‘‘अकुसलमूलानं कुसलमूलादीहि पहातब्बत्तं केन अम्हेहि सद्दहितब्ब’’न्ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. तेन तथा पहातब्बत्तेन भगवा ‘‘सब्बपापस्स अकरण’’न्ति वचनं आह, तेन ‘‘सब्बपापस्स अकरण’’न्ति वचनेन तथा पहातब्बत्तं तुम्हेहि सद्दहितब्बन्ति वुत्तं होति.

३१. ‘‘एत्तावता च सब्बपापो विभत्तो, तस्स अकरणञ्च विभत्तं सिया, एवं सति अट्ठमिच्छत्तानं अकरणं अनिवारितं सिया’’ति वत्तब्बत्ता ‘‘सब्बपापं नाम अट्ठ मिच्छत्तानी’’तिआदि वुत्तं. मिच्छासतीति अनिच्चादीसु ‘‘निच्च’’न्ति अनुस्सरणचिन्तनादिवसेन पवत्तअकुसलप्पवत्ति.

सब्बपापस्स अकरणं बहुधा आचरियेन विभत्तं, अम्हेहि च विञ्ञातं, ‘‘कथं कुसलस्स सम्पदा विभजितब्बा विञ्ञातब्बा’’ति वत्तब्बत्ता कुसलस्स सम्पदं विभजित्वा दस्सेन्तो ‘‘अट्ठसु मिच्छत्तेसु पहीनेसू’’तिआदिमाह. अट्ठ सम्मत्तानीति सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधीति अट्ठसम्मत्तानि विसभागपरिवत्तनधम्मवसेन सम्पज्जन्ति. अतीतस्साति अतीतेन सम्मासम्बुद्धेन देसितस्स. विपस्सिनो हि भगवतो अयं पातिमोक्खुद्देसगाथा. चित्ते परियोदापितेति चित्तपटिबद्धा पञ्चक्खन्धापि परियोदापिता भवन्ति. ‘‘चित्तपरियोदापितेन पञ्चन्नं खन्धानं परियोदापितभावो कथं अम्हेहि सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘एवञ्ही’’तिआदि वुत्तं. एवं वुत्तप्पकारेन भगवा यं ‘‘चेतोविसुद्धत्थं भिक्खवे तथागते ब्रह्मचरियं वुस्सती’’ति वचनं आह, तेन ‘‘चेतो…पे… वुस्सती’’ति वचनेन तुम्हेहि सद्दहितब्बोति वुत्तं होति. ‘‘परियोदापना कतिविधा भवन्ती’’ति वत्तब्बत्ता ‘‘दुविधा ही’’तिआदि वुत्तं. समथविपस्सनाय नीवरणप्पहानञ्च अरियमग्गभावनाय अनुसयसमुग्घातो चाति परियोदापनस्स दुविधत्ता पञ्चक्खन्धा परियोदापिता भवन्तीति अत्थो. पहीननीवरणानुसया हि पुग्गला पसादनीयवण्णा होन्ति.

‘‘परियोदापनस्स कित्तिका भूमियो’’ति पुच्छितब्बत्ता ‘‘द्वे परियोदापनभूमियो’’तिआदि वुत्तं. ‘‘‘सब्बपापस्स अकरण’न्तिआदिगाथाय देसितेसु धम्मेसु कतमं दुक्खसच्चं, कतमं समुदयसच्चं , कतमं मग्गसच्चं, कतमं निरोधसच्च’’न्ति पुच्छितब्बत्ता ‘‘तत्थ यं पटिवेधेना’’तिआदि वुत्तं. तत्थाति गाथाय देसितेसु धम्मेसु यं खन्धपञ्चकं पटिवेधेन परिञ्ञाभिसमयेन परियोदापेति, इदं खन्धपञ्चकं दुक्खं दुक्खसच्चं भवे. यतो तण्हासंकिलेसतो खन्धपञ्चकं परियोदापेति, अयं तण्हासंकिलेसो समुदयो समुदयसच्चं. येन अरियमग्गङ्गेन परियोदापेति, अयं अरियमग्गो मग्गसच्चं. यं असङ्खतधातुं अधिगतेन पुग्गलेन परियोदापितं, अयं असङ्खतधातुधम्मो निरोधो निरोधसच्चं भवे. इमानि चत्तारि सच्चानि गाथाय देसितधम्मानं सभागविसभागधम्मावट्टनवसेन निद्धारितानि. ‘‘तेनाहा’’तिआदिकस्स अत्थो हेट्ठा वुत्तनयेन वेदितब्बो.

‘‘सब्बपापस्स अकरण’’न्तिआदिगाथाय देसितानं धम्मानं सभागविसभागधम्मावट्टनवसेन चत्तारि सच्चानि आचरियेन निद्धारितानि, अम्हेहि च विञ्ञातानि.

‘‘‘धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं यथ वस्सकाले;

एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी’ति –

गाथाय देसितानं धम्मानं विसभागसभागधम्मानं आवट्टनवसेन कथं चत्तारि सच्चानि निद्धारितानी’’ति वत्तब्बत्ता ‘‘धम्मो हवे’’तिआदिमाह. ताय गाथाय देसिते धम्मे विभजित्वा दस्सेन्तो ‘‘धम्मो नामा’’तिआदिमाह. तत्थ धम्मो नामाति पुञ्ञधम्मो नाम. इन्द्रियसंवरोति मनच्छट्ठिन्द्रियसंवरसीलादिको सब्बो संवरो. तेन वुत्तं –‘‘इन्द्रियसंवरसीसेन चेत्थ सब्बम्पि सीलं गहितन्ति दट्ठब्ब’’न्ति (नेत्ति. अट्ठ. ३१). चत्तारो अपाया दुक्कटकम्मकारीनं गतिभूतत्ता दुग्गति. सब्बा उपपत्तियो पन दुक्खदुक्खसङ्खारदुक्खविपरिणामदुक्खसमङ्गीनं गतिभूतत्ता दुग्गति नाम.

‘‘तस्मिं दुविधे धम्मे इन्द्रियसंवरधम्मो कत्थ ठितो, कथं सुचिण्णो, कुतो रक्खती’’ति पुच्छितब्बत्ता ‘‘तत्थ या संवरसीले’’तिआदि वुत्तं. तत्थाति तस्मिं दुविधे धम्मे. संवरसीले ठिता या अखण्डकारिता होति, अयं अखण्डवसेन कातब्बो संवरसीले ठितो सुट्ठु आचिण्णपरिचिण्णो पुञ्ञधम्मो चतूहि अपायेहि अत्तनो आधारं अत्तानं रक्खन्तं पुग्गलं एकन्तिकभावेन रक्खति, अनेकन्तिकभावेन पन रक्खितमत्तो पुञ्ञधम्मोपि रक्खतीति अत्थो गहेतब्बो. अपायेहीति च पधानवसेन वुत्तं, रोगादिअन्तरायतोपि रक्खति. रोगादिअन्तरायो वा अयतो अपगतत्ता अपायन्तोगधोति दट्ठब्बो.

‘‘तथा रक्खतीति केन अम्हेहि सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘एवं भगवा’’तिआदि वुत्तं. एवं वुत्तप्पकारेन लक्खणपकारदस्सनं भगवा ‘‘द्वेमा, भिक्खवे, सीलवतो गतियो देवा च मनुस्सा चा’’ति यं वचनं आह, तेन ‘‘द्वेमा…पे… मनुस्सा चा’’ति वचनेन तुम्हेहि सद्दहितब्बोति वुत्तं होति. ‘‘संवरसीले ठितस्स अखण्डकातब्बस्स सुचिण्णस्स पुञ्ञधम्मस्स अपायेहि रक्खणे एकन्तिकभावो केन सुत्तेन दीपेतब्बो’’ति वत्तब्बत्ता ‘‘एवञ्च नाळन्दाय’’न्तिआदि वुत्तं. तत्थ एवञ्चाति इमिना इदानि वुच्चमानेन पकारेनपि वुत्तप्पकारो अत्थो वेदितब्बो. नाळन्दायन्ति नाळन्दनामके निगमे निसिन्नो असिबन्धकनामस्स पुत्तो गामणि गामजेट्ठको भगवन्तं एतं वुच्चमानं ‘‘ब्राह्मणा, भन्ते’’तिआदिवचनं अवोच.

ब्राह्मणाति बाहिरका ब्राह्मणा. भन्तेति भगवन्तं गामणि आलपति. पच्छाभूमकाति पच्छिमदिसाय निसिन्नका. उय्यापेन्तीति मनुस्सलोकतो उद्धं देवलोकं यापेन्ति पापेन्ति.

इधस्साति इधलोके अस्स भवेय्य. पुरिसो पाणातिपाती…पे… मिच्छादिट्ठिको अस्स भवेय्याति योजना. सेसं पाळितो चेव वुत्तानुसारेन च ञेय्यं.

३२. ‘‘विसभागधम्मसभागधम्मावट्टनवसेन चतुन्नं सच्चानं निद्धारितभावो केन अम्हेहि सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाह महाकच्चानो एकम्हि पदट्ठाने’’ति वुत्तं.

‘‘एत्तावता च आवट्टो हारो परिपुण्णो, अञ्ञो नियुत्तो नत्थी’’ति वत्तब्बत्ता ‘‘नियुत्तो आवट्टो हारो’’ति वुत्तं. यस्सं यस्सं पाळियं यो यो आवट्टो हारो यथालाभवसेन योजितो, तस्सं तस्सं पाळियं सो सो आवट्टो हारो तथा निद्धारेत्वा युत्तो योजितोति अत्थो दट्ठब्बो.

इति आवट्टहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेनेव गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

८. विभत्तिहारविभङ्गविभावना

३३. येन येन संवण्णनाविसेसभूतेन आवट्टहारविभङ्गेन आवट्टेतब्बा पदट्ठानादयो विभत्ता, सो संवण्णनाविसेसभूतो आवट्टहारविभङ्गो परिपुण्णो, ‘‘तत्थ कतमो विभत्तिहारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो विभत्तिहारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु कतमो संवण्णनाविसेसो विभत्तिहारो विभत्तिहारविभङ्गो नामाति पुच्छति. ‘‘धम्मञ्च पदट्ठानं भूमिञ्चा’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘द्वे सुत्तानी’’तिआदिको वित्थारभूतो संवण्णनाविसेसो विभत्तिहारो विभत्तिहारविभङ्गो नामाति अत्थो गहेतब्बो.

‘‘येसु सुत्तेसु वुत्ता धम्मपदट्ठानभूमियो इमिना विभत्तिहारेन विभत्ता, तानि सुत्तानि कित्तकानी’’ति पुच्छितब्बत्ता तानि सुत्तानि पठमं दस्सेतुं ‘‘द्वे सुत्तानि वासनाभागियञ्च निब्बेधभागियञ्चा’’ति वुत्तं. तत्थ वासनाभागियन्ति पुञ्ञभावना वासना नाम, वासनाय भागो कोट्ठासो वासनाभागो, वासनाभागे वाचकभावेन नियुत्तं सुत्तन्ति वासनाभागियं, कतमं तं? यस्मिं सुत्ते तीणि पुञ्ञकिरियवत्थूनि भगवता देसितानि, तं सुत्तं वासनाभागियं. निब्बेधभागियन्ति लोभक्खन्धादीनं निब्बिज्झनं पदालनं निब्बेधो, निब्बेधस्स भागो कोट्ठासो निब्बेधभागो, निब्बेधभागे वाचकभावेन नियुत्तं सुत्तन्ति निब्बेधभागियं, कतमं तं? यस्मिं सुत्ते सेक्खासेक्खधम्मा भगवता देसिता, तं सुत्तं निब्बेधभागियं.

‘‘तेसं सुत्तानं पटिग्गाहका पुग्गला याहि पटिपदाहि सम्पज्जन्ति, ता पटिपदा कित्तिका’’ति पुच्छितब्बत्ता ‘‘द्वे पटिपदा’’तिआदि वुत्तं. दानसीलभावनामयपुञ्ञभागे भवा पटिपदाति पुञ्ञभागिया. फलभागे भवा पटिपदाति फलभागिया. ‘‘येसु सीलेसु ठिता पटिग्गाहका पटिपज्जन्ति, तानि सीलानि कित्तकानी’’ति पुच्छितब्बत्ता ‘‘द्वे सीलानी’’तिआदि वुत्तं. संवरति एतेन संवरेनाति संवरो, सो संवरो पातिमोक्खसंवरो, सतिसंवरो, ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति पञ्चविधो. सब्बोपि पापसंवरणतो संवरो, लोकियलोकुत्तरसम्पत्तिट्ठानत्ता सीलं नाम. पजहति एतेन पहातब्बेति पहानं, पजहनं वा पहानं, तञ्च पहानं तदङ्गप्पहानं, विक्खम्भनप्पहानं, समुच्छेदप्पहानं, पटिपस्सद्धिप्पहानं, निस्सरणप्पहानन्ति पञ्चविधं. तत्थ निस्सरणप्पहानं वज्जेत्वा चतुब्बिधं पहानं वुत्तनयेन सीलं नाम.

‘‘तेसु सुत्तादीसु भगवा कतमं सुत्तं कतमाय पटिपदाय देसयति, कतरस्मिं सीले ठितो पुग्गलो कतमेन सीलेन ब्रह्मचारी भवती’’ति पुच्छितब्बत्ता तथा विभजित्वा दस्सेतुं ‘‘तत्थ भगवा’’तिआदि वुत्तं. तत्थ तेसु वासनाभागियादीसु सुत्तेसु वासनाभागियं सुत्तं तत्थ तासु पुञ्ञभागियादिपटिपदासु पुञ्ञभागियाय पटिपदाय भगवा यस्स पुग्गलस्स देसयति, सो वासनाभागियसुत्तपटिग्गाहको पुग्गलो तत्थ संवरसीलादीसु संवरसीले ठितो हुत्वा तेन संवरसीलसङ्खातेन ब्रह्मचरियेन सेट्ठचरियेन ब्रह्मचारी सेट्ठाचारपूरको भवति. तत्थ तेसु वासनाभागियादीसु सुत्तेसु निब्बेधभागियं सुत्तं तत्थ तासु पुञ्ञभागियादिपटिपदासु फलभागियाय पटिपदाय यस्स पुग्गलस्स भगवा देसयति, सो निब्बेधभागियसुत्तपटिग्गाहको पुग्गलो तत्थ संवरसीलादीसु पहानसीले समुच्छेदप्पस्सद्धिप्पहानवसेन ठितो हुत्वा तेन पहानसीलसङ्खातेन विसेसभूतेन मग्गसङ्खातेन ब्रह्मचरियेन ब्रह्मचारी भवतीति योजना कातब्बा.

‘‘वासनाभागियसुत्तादीसु कतमं वासनाभागियं सुत्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतम’’न्तिआदि वुत्तं. तत्थ तत्थाति तेसु वासनाभागियसुत्तादीसु. दानकथाति सप्पुरिसदानदानफलअसप्पुरिसदानदानफलकथा. सीलकथाति पञ्चसीलादिसीलफलकथा. सग्गकथाति सग्गसम्पत्तिसुखकथा चेव सग्गे निब्बत्तापकपुञ्ञकथा च. आदीनवोति आदीनवदस्सको सुत्तन्तो. आनिसंसोति आनिसंसदस्सको सुत्तन्तो. वासनाभागियं सुत्तं नामाति योजना.

‘‘तत्थ कतम’’न्तिआदीसु अनुसन्ध्यत्थो वुत्तनयोव. या देसना चतुसच्चप्पकासना, सा देसना निब्बेधभागियं सुत्तं नामाति योजना. एवञ्च सति वासनाभागियसुत्तस्सपि निब्बेधभागियसुत्तभावो आपज्जेय्य चतुसच्चप्पकासनतोति चोदनं मनसि कत्वा ‘‘वासनाभागिये सुत्ते’’तिआदि वुत्तं. वासनाभागिये सुत्ते पजानना वुट्ठानगामिनिविपस्सना अरियमग्गपदट्ठानभूता पञ्ञा नत्थि, मग्गो अरियमग्गो नत्थि, फलं अरियफलं नत्थि. निब्बेधभागिये सुत्ते पन पजाननादयो अत्थि, वासनाभागिये सुत्ते नत्थि. ‘‘पजानना’’तिआदिना चतुसच्चप्पकासना दानकथादिका निब्बेधभागिये सुत्ते अन्तोगधा, इतरंयेव वासनाभागियसुत्तन्ति नामाति दस्सेति. येसु सुत्तेसु वुत्ता धम्मपदट्ठानभूमियो विभत्ता, तानि सुत्तानि द्वेयेव न होन्ति, कस्मा ‘‘द्वेयेव सुत्तानि निद्धारितानी’’ति चे वदेय्युं? असङ्करतो सुत्ते वुत्तानं धम्मपदट्ठानभूमीनं विभजितब्बानं सुविञ्ञेय्यत्ता. ‘‘यदि एवं संकिलेसभागियअसेक्खभागियसुत्तानिपि निद्धारितानि असङ्करत्ता’’ति चे वदेय्युं? नो निद्धारितानि, वासनाभागियसुत्ते निद्धारिते संकिलेसभागियसुत्तम्पि निद्धारितं, संकिलेसधम्मतो निस्सट्ठधम्मानंयेव वासनाभागियधम्मत्ता निब्बेधभागियसुत्ते च निद्धारिते असेक्खभागियसुत्तम्पि निद्धारितं अनञ्ञत्ता.

‘‘येसु सुत्तेसु वुत्ता धम्मपदट्ठानभूमियो विभत्तिहारेन विभत्ता, तानि सुत्तानि कतमेन फलेन योजयितब्बानी’’ति पुच्छितब्बत्ता ‘‘इमानि चत्तारि सुत्तानी’’तिआदि वुत्तं. तत्थ इमानि चत्तारि सुत्तानीति यथानिद्धारितानि वासनाभागियनिब्बेधभागियसुत्तानि चेव तंनिद्धारणेन निद्धारितानि संकिलेसभागियअसेक्खभागियसुत्तानि चाति चत्तारि सुत्तानि इमेसंयेव चतुन्नं सुत्तानं देसनाय नयेन नीतेन फलेन सब्बतो सब्बभागेन संवरसीलप्पहानसीलेन ब्रह्मचरियेन योजयितब्बानि. योजेन्तेन च सब्बतो सब्बभागेन च पदादिविचयेन हारेन संवरसीलादिकं फलं विचिनित्वा युत्तिहारेन युत्तं फलं गवेसित्वा ‘‘इदं फलं इमस्स पुग्गलस्स फलं, इदं फलं इमस्स सुत्तस्स फल’’न्ति सुत्तानि विसुं विसुं फलेन योजयितब्बानीति अत्थो गहेतब्बो.

‘‘कित्तकेन फलेन ब्रह्मचरियेन योजेतब्बानी’’ति पुच्छितब्बत्ता ‘‘यावतिका ञाणस्स भूमी’’ति वुत्तं. भगवता देसितेन वासनाभागियसुत्तेन सिद्धा यावतिका पुञ्ञभागिया पटिपदादयो विभजनञाणस्स भूमि आरम्मणा भवितुमरहन्ति, तावतिकाहि भूमीहि वासनाभागियसुत्तं योजयितब्बं. निब्बेधभागियसुत्तेन सिद्धा यावतिका फलभागिया पटिपदादयो विभजनञाणस्स भूमि आरम्मणा भवितुमरहन्ति, तावतिकाहि भूमीहि निब्बेधभागियसुत्तं योजेतब्बं. इतरद्वयम्पि सुत्तं यथासम्भवं योजेतब्बं. एतेन ञाणस्स भूमीनं सुत्तत्थानं बहुविधत्तं दस्सेति.

३४. वासनाभागियसुत्तादीसु वुत्ता धम्मा वासनाभागियनिब्बेधभागियभावेहि आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘कथं संकिलेसभागियअसेक्खाभागियभावेहि असाधारणासाधारणभावेहि विभजितब्बा’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमे धम्मा साधारणा’’तिआदि आरद्धं. अट्ठकथाय पन –

‘‘एवं वासनाभागियनिब्बेधभागियभावेहि धम्मे एकदेसेन विभजित्वा इदानि तेसं किलेसभागियअसेक्खभागियभावेहि साधारणासाधारणभावेहि विभजितुं ‘तत्थ कतमे धम्मा साधारणा’तिआदि आरद्ध’’न्ति (नेत्ति. अट्ठ. ३४) –

वुत्तं. तत्थ तत्थाति ये धम्मा सुत्ते वुत्ता विभत्तिहारेन विभजितब्बा, तेसु धम्मेसु कतमे धम्मा साधारणाति पुच्छति, द्वे धम्मा साधारणाति विस्सज्जेति. ते द्वे धम्मे सरूपतो दस्सेतुं ‘‘नामसाधारणा, वत्थुसाधारणा चा’’ति वुत्तं. तत्थ नामसाधारणाति नामेन नामपञ्ञत्तिया साधारणा समाना, ‘‘कुसला’’ति नामेन एकवीसति चित्तुप्पादा समाना, ‘‘अकुसला’’त्यादिनामेन द्वादस चित्तुप्पादा समाना, कुसलादिनामपञ्ञत्तिवचनेन वचनीया अत्था कुसलादिनामसाधारणाति वुत्ता. तेन टीकायं

‘‘नामं नामपञ्ञत्ति, तंमुखेनेव सद्दतो तदत्थावगमो. सद्देन च सामञ्ञरूपेनेव तथारूपस्स अत्थस्स गहणं, न विसेसरूपेन. तस्मा सद्दवचनीया अत्था साधारणरूपनामायत्तगहणीयताय नामसाधारणा वुत्ता’’ति –

वुत्तं. वत्थुसाधारणाति पतिट्ठानभूतेन वत्थुना साधारणा. यस्मिं पतिट्ठानभूते सन्ताने वा चित्तुप्पादादिम्हि वा ये धम्मा पवत्तन्ति, ते धम्मा तेन सन्तानेन वा वत्थुना तेन चित्तुप्पादादिना वा साधारणा समानाति अत्थो. एकसन्ताने पतितत्ता फुसनादिसभावतो भिन्नापि वत्थुसाधारणा समानवत्थुकायेव भवन्तीति विभत्तिहारेन विभजित्वाति वुत्तं होति.

‘‘किं नामसाधारणवत्थुसाधारणायेव विभजितब्बा, अञ्ञं विभजितब्बं नत्थी’’ति पुच्छितब्बत्ता ‘‘यं वा पना’’तिआदि वुत्तं. नामसाधारणवत्थुसाधारणेहि अञ्ञं यं वा पन किच्चसाधारणपच्चयसाधारणपटिपक्खादिसाधारणम्पि धम्मजातं एवंजातियं साधारणजातियं, तम्पि सब्बं विचयहारेन विचिनित्वा युत्तिहारेन गवेसित्वा युत्तं साधारणं विभत्तिहारेन विभजितब्बन्ति अधिप्पायो. ‘‘तेसु नामसाधारणादीसु कतमे नामसाधारणा, कतमे वत्थुसाधारणा’’ति पुच्छितब्बत्ता ‘‘मिच्छत्तनियतानं सत्तान’’न्तिआदि वुत्तं. मातुघातकादीनं छन्नं मिच्छत्तनियतकम्मकरानं सत्तानञ्च दुग्गतिअहेतुकसुगतिअहेतुकदुहेतुकतिहेतुकानं चतुन्नं पुथुज्जनानं अनियतकम्मकरानं सत्तानञ्च सन्ताने पवत्ता दस्सनपहातब्बा किलेसा दस्सनपहातब्बनामसाधारणा समाना भवन्ति सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामसनवसेन भिन्नसभावानम्पि दस्सनपहातब्बनामनातिवत्तनतो. वुत्तप्पकारानं नियतानियतसत्तानं दस्सनपहातब्बानं किलेसानं पतिट्ठानवत्थुभावतो वत्थुसाधारणा च समानवत्थुकाति अत्थो. पुथुज्जनस्स दुग्गतिअहेतुकादिचतुब्बिधसत्तस्स, सोतापन्नस्स च सन्ताने पवत्ता कामरागब्यापादा किलेसा कामरागब्यापादनामसाधारणा समाना भवन्ति सकदागामिमग्गप्पहातब्बअनागामिमग्गप्पहातब्बवसेन भिन्नसभावानम्पि कामरागब्यापादनामनातिवत्तनतो. वुत्तप्पकारस्स पुथुज्जनस्स, सोतापन्नस्स च कामरागब्यापादानं पतिट्ठानवत्थुभावतो वत्थुसाधारणा समानवत्थुकाति अत्थो च गहेतब्बो. पुथुज्जनस्स, अनागामिस्स च सन्ताने पवत्ता उद्धंभागिया संयोजना उद्धम्भागियनामसाधारणा समाना भवन्ति रूपरागादिवसेन भिन्नसभावानम्पि उद्धंभागियनामनातिवत्तनतो. पुथुज्जनस्स, अनागामिस्स च उद्धंभागियानं पतिट्ठानवत्थुभावतो वत्थुसाधारणा समानवत्थुकाति अत्थो च गहेतब्बो. तेन वुत्तं टीकायं – ‘‘दस्सनपहातब्बानञ्हि यथा मिच्छत्तनियतसत्ता पवत्तिट्ठानं, एवं अनियतापी’’ति वुत्तं. सङ्खेपतो पन संकिलेसपक्खे पहानेकट्ठा किलेसा नामसाधारणा होन्ति, सहजेकट्ठा किलेसा वत्थुसाधारणाति दट्ठब्बा.

संकिलेसपक्खे साधारणा आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘कथं वोदानपक्खे साधारणा विभत्ता’’ति पुच्छितब्बत्ता ‘‘यं किञ्चि अरियसावको’’तिआदि वुत्तं. तत्थ यं किञ्चीति सामञ्ञवसेन वुत्ता पठमज्झानसमापत्तिआदिका लोकिया समापत्तियेव गहिता. अरियसावकोति अरियस्स भगवतो सावको अरियसावकोति वत्तब्बो, झानलाभी च फलट्ठो च पुग्गलो, न मग्गट्ठो. मग्गट्ठो हि लोकियं यं किञ्चि समापत्तिं न समापज्जति. सब्बा सा लोकियसमापत्ति रूपावचरा अरूपावचरा दिब्बविहारो ब्रह्मविहारो पठमज्झानसमापत्तीति एवमादीहि परियायेहि साधारणा तंसमङ्गीहि वीतरागावीतरागेहि साधारणा लोकियसमापत्तिनामनातिवत्तनतो च वीतरागावीतरागेहि समापज्जितब्बतो च. ‘‘अरियसावको च लोकियं समापत्तिं समापज्जन्तो ओधिसो ओधिसो समापज्जति, एवं सति कथं वीतरागेहि साधारणाति सद्दहितब्बा’’ति वत्तब्बत्ता ‘‘साधारणा हि धम्मा’’तिआदि वुत्तं. अट्ठकथायं पन – ‘‘कथं ते ओधिसो गहिता, अथ ओधिसो गहेतब्बा, कथं साधारणाति अनुयोगं मनसि कत्वा तं विसोधेन्तो आह – ‘साधारणा हि धम्मा एवं अञ्ञमञ्ञ’न्तिआदी’’ति वुत्तं.

तत्थ एवं वीतरागावीतरागेहि ओधिसो ओधिसो समापज्जितब्बा धम्मा परं परं पच्छा पच्छा पवत्तियमानं धम्मजातं सकं सकं पुब्बे पुब्बे जातं ‘‘लोकियसमापत्ती’’ति नामं नियतविसयं अञ्ञमञ्ञं हुत्वा हि यस्मा नातिवत्तन्ति, तस्मा साधारणाति सद्दहितब्बा गहेतब्बाति अत्थो. ‘‘परं परं समापज्जन्तो कथं नातिवत्तती’’ति वत्तब्बत्ता नातिवत्तनं पाकटं कातुं ‘‘योपी’’तिआदि वुत्तं. यो अरियसावको वा अवीतरागो वा. इमेहि लोकियसमापत्तिधम्मेहि समन्नागतो, सो अरियसावको वा अवीतरागो वा परं परं समापज्जन्तोपि तं धम्मं लोकियं समापत्तिधम्मं नातिवत्तति, अञ्ञं उपगन्त्वा नातिक्कमतीति अत्थो. येहि लोकियसमापत्तिधम्मेहि समन्नागतो, इमे लोकियसमापत्ति धम्मा साधारणावाति दट्ठब्बा.

‘‘वासनाभागियादिसुत्तेसु वुत्ता ये धम्मा इमिना विभत्तिहारेन विभत्ता, येसु धम्मेसु कतमे धम्मा असाधारणा’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमे धम्मा असाधारणा’’तिआदि वुत्तं. तत्थ तेसु विभजितब्बेसु धम्मेसु कतमे धम्मा असाधारणाति पुच्छति, पुच्छित्वा याव देसनं उपादाय असाधारणा धम्मा गवेसितब्बा, ‘‘सेक्खासेक्खा’’ति वा गवेसितब्बा, ‘‘भब्बाभब्बा’’ति वा गवेसितब्बा. अथ वा याव ‘‘सेक्खासेक्खा भब्बाभब्बा’’ति देसना वुत्ता, ताव देसनं उपादाय असाधारणा गवेसितब्बा. कथं गवेसितब्बा? अरियेसु सेक्खासेक्खधम्मवसेन ‘‘सेक्खा’’ति नामं असेक्खेन असाधारणं, ‘‘असेक्खा’’ति नामं सेक्खेन असाधारणन्ति वा, अनरियेसु ‘‘भब्बा’’ति नामं अभब्बेन असाधारणं, ‘‘अभब्बा’’ति नामं भब्बेन असाधारणन्ति वा गवेसितब्बा. कामरागब्यापादा संयोजना अप्पहीनत्ता अनुसयभावेन उप्पज्जनारहत्ता अट्ठमकस्स सोतापत्तिमग्गट्ठस्स च सोतापन्नस्स फलट्ठस्स च साधारणा भवन्ति, धम्मता धम्मसभावो असाधारणो. इदं वुत्तं होति – ‘‘अट्ठमकस्स सोतापत्तिमग्गट्ठता सोतापन्नस्स असाधारणा, सोतापन्नस्स सोतापन्नफलट्ठता च अट्ठमकस्स सोतापत्तिमग्गट्ठस्स असाधारणा. अट्ठमकस्स वा पहीयमानकिलेसता सोतापन्नस्स असाधारणा, सोतापन्नस्स पहीनकिलेसता च अट्ठमकस्स असाधारणा’’ति.

उद्धम्भागिया संयोजना अप्पहीनत्ता अनुसयभावेन उप्पज्जनारहत्ता अट्ठमकस्स मग्गट्ठभावेन अट्ठमकसदिसस्स अनागामिमग्गट्ठस्स च अनागामिस्स फलट्ठस्स च साधारणा, धम्मता धम्मसभावो असाधारणा. इदं वुत्तं होति – ‘‘अट्ठमकस्स अनागामिमग्गट्ठता अनागामिस्स फलट्ठस्स असाधारणा, अनागामिस्स अनागामिफलट्ठता च अट्ठमकस्स असाधारणा. अट्ठमकस्स वा पहीयमानकिलेसता अनागामिस्स असाधारणा, अनागामिस्स फलट्ठस्स पहीनकिलेसता च अट्ठमकस्स असाधारणा’’ति. ‘‘मग्गट्ठता फलट्ठताय असाधारणा, फलट्ठता च मग्गट्ठताय असाधारणा’’तिपि वत्तुं वट्टति. सब्बेसं सत्तन्नं सेक्खानं पुग्गलानं नामं‘‘सेक्खा’’ति नामं साधारणं. धम्मता असाधारणाति चतुन्नं मग्गट्ठानं तंतंमग्गट्ठता अञ्ञमञ्ञं मग्गट्ठानं असाधारणा. हेट्ठिमफलत्तयट्ठानञ्च असाधारणा, हेट्ठिमफलत्तयट्ठानं तंतंफलट्ठता च अञ्ञमञ्ञं फलट्ठानं असाधारणा, चतुन्नं मग्गट्ठानञ्च असाधारणाति अत्थो. ‘‘सेक्खानं तंतंमग्गट्ठता तंतंफलट्ठताय असाधारणा, तंतंफलट्ठता च तंतंमग्गट्ठताय असाधारणा’’ति वत्तुम्पि वट्टति. सब्बेसं पटिपन्नकानन्ति फलत्थाय पटिपज्जन्तीति पटिपन्नका, तेसं मग्गसमङ्गीनं चतुन्नं पुग्गलानं नामं ‘‘पटिपन्नका’’ति नामं साधारणं, धम्मता तंतंमग्गट्ठता असाधारणा. सब्बेसं सेक्खानं सत्तन्नं पुग्गलानं सेक्खानं सीलं साधारणं, धम्मता तंतंमग्गट्ठफलट्ठता असाधारणाति. वासनाभागियसंकिलेसभागियसुत्तेसु वुत्ता दस्सनेनपहातब्बादयो चेव निब्बेधभागियअसेक्खभागियसुत्तेसु वुत्ता सेक्खादयो च धम्मा साधारणासाधारणभेदेन विभत्तिहारेन विभजितब्बाति अधिप्पायो वेदितब्बो.

‘‘अट्ठमकस्सा’’तिआदिना अरियेसु पुग्गलेसु असाधारणा आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘कथं अनरियेसु असाधारणा विभत्ता’’ति पुच्छितब्बत्ता अरियेसु वुत्तनयानुसारेन अनरियेसुपि विभजित्वा गवेसितब्बाति दस्सेतुं ‘‘एवं विसेसानुपस्सिना’’तिआदि वुत्तं . अट्ठकथायं पन – ‘‘एवं ‘अट्ठमकस्सा’तिआदिना अरियपुग्गलेसु असाधारणधम्मं दस्सेत्वा इतरेसु नयदस्सनत्थं ‘एवं विसेसानुपस्सिना’तिआदि वुत्त’’न्ति वुत्तं. एवं अरियेसु वुत्तनयानुसारेन भब्बाभब्बेसु अनरियेसु विसेसानुपस्सिना असाधारणतो विसेसं असाधारणं अनुपस्सिना गवेसकेन पण्डितेन भब्बाभब्बेसुपि हीनुक्कट्ठमज्झिमं उपादाय गवेसितब्बं. कथं? मातुघातादिवसेन पवत्तानं पटिघसम्पयुत्तदिट्ठिसम्पयुत्तसत्तमजवनचित्तुप्पादानं मिच्छत्तनियतानं तंसमङ्गीनं वा तथापवत्ता पठमजवनचित्तुपादादयो अनियता धम्मा पटिघसम्पयुत्तादिभावेन साधारणा, मिच्छत्तनियता धम्मा एकचित्तुप्पादत्ता असाधारणा. यथा हि चित्तं ‘‘चित्तसंसट्ठ’’न्ति न वत्तब्बं, एवं मिच्छत्तनियतापि ‘‘मिच्छत्तनियतसाधारणा’’ति न वत्तब्बा. मिच्छत्तनियतेसुपि नियतमिच्छादिट्ठिकानं दिट्ठिसम्पयुत्तसत्तमजवनचित्तुप्पादसमङ्गीनं अनियता दिट्ठिसम्पयुत्तपठमजवनचित्तुप्पादादयो धम्मा दिट्ठिसम्पयुत्तादिभावेन साधारणा, नियतमिच्छादिट्ठि एकचित्तुप्पादसमङ्गीभावतो असाधारणा. तेनाह अट्ठकथाचरियो –

‘‘मिच्छत्तनियतानं अनियता धम्मा साधारण, मिच्छत्तनियता धम्मा असाधारणा. मिच्छत्तनियतेसुपि नियतमिच्छादिट्ठिकानं अनियता धम्मा साधारणा, नियतमिच्छादिट्ठि असाधारणाति इमिना नयेन विसेसानुपस्सिना वेदितब्बा’’ति (नेत्ति. अट्ठ. ३४).

तत्थ ‘‘इमिना नयेना’’ति इमिना मिच्छत्तनियतानं उप्पज्जितुं भब्बा अनियता धम्मा साधारणा, उप्पज्जितुं अभब्बा अनियता धम्मा असाधारणाति गहिता. तेन वुत्तं ‘‘भब्बाभब्बा’’ति. तथा हीनस्स हीनो हीनभावेन साधारणो, मज्झिमुक्कट्ठा असाधारणा. मज्झिमस्स मज्झिमो साधारणो, हीनुक्कट्ठा असाधारणा. उक्कट्ठस्स उक्कट्ठो उक्कट्ठभावेन साधारणो, हीनमज्झिमा असाधारणातिपि गवेसितब्बा. तेनाह – ‘‘हीनुक्कट्ठमज्झिमं उपादाय गवेसितब्ब’’न्ति.

‘‘तत्थ कतमे धम्मा साधारणा’’तिआदिना नानाविधेन विभत्तिहारनयेन धम्मा विभजित्वा दस्सिता, अम्हेहि च ञाता, ‘‘कथं भूमिपदट्ठानानि विभत्तिहारनयेन विभजित्वा दस्सितानी’’ति पुच्छितब्बभावतो धम्मविभजनानन्तरं भूमिपदट्ठानानि विभजित्वा दस्सेन्तो ‘‘दस्सनभूमी’’तिआदिमाह. तत्थ दस्सनभूमीति दस्सनं भवति एत्थ पठममग्गेति दस्सनभूमि, सोतापत्तिमग्गो . नियामावक्कन्तियाति नियमनं नियामो, को सो? सम्पत्तनियामो, अवक्कनं अवक्कन्ति, सोतापत्तिफलं, नियामस्स अवक्कन्ति नियामावक्कन्ति, ताय. दस्सनभूमिनामको सोतापत्तिमग्गो नियामावक्कन्तिनामकस्स सोतापत्तिफलस्स पत्तिया पदट्ठानं. पठममग्गसमङ्गी पुग्गलो हि नियामं ओक्कमन्तो नाम, फलसमङ्गी पन नियामं ओक्कन्तो नाम होति, तस्मा नियामावक्कन्तिसद्देन पठमफलुप्पत्ति गहिता. भावनाभूमीति उपरिमग्गत्तयं. उत्तरिकानन्ति तस्स तस्स मग्गस्स उपरिपवत्तानं तंतंफलानं पत्तिया पदट्ठानन्ति पच्चेकं योजेतब्बं.

दुक्खा पटिपदा दन्धाभिञ्ञा मन्दपञ्ञस्स उप्पज्जनतो समथं आवहन्ती हुत्वा समथस्स पदट्ठानं होति, सुखापटिपदा खिप्पाभिञ्ञा ञाणाधिकस्स उप्पज्जनतो विपस्सनावहन्ती हुत्वा विपस्सनाय पदट्ठानं, अवसेसा द्वे पटिपदापि नातिपञ्ञस्स उप्पज्जनतो समथस्स पदट्ठानन्ति गहेतब्बा. तेन अट्ठकथायं वुत्तं – ‘‘इतरा पन तिस्सोपि पटिपदा समथं आवहन्ती’’तिआदि (नेत्ति. अट्ठ. ३४). दानमयं पुञ्ञकिरियवत्थु सयमेव एकन्तेन धम्मस्सवनस्स पदट्ठानं न होति, वन्दनयाचनपञ्हापुच्छनादयोपि पदट्ठानं होन्ति, तस्मा तेहि कारणेहि साधारणं हुत्वा परतोघोसस्स पदट्ठानं होति, परतोघोसो च धम्मस्सवनपञ्हाविस्सज्जनादिवसेन पवत्तो. दातब्बवत्थुपरिच्चजनवन्दनयाचनकालेसु हि येभुय्येन धम्मं देसेन्ति, पञ्हापुच्छनादिकालेसु च विस्सज्जेन्ति, पटिपुच्छसाकच्छादीनि वा करोन्ति. सीलमयं पुञ्ञकिरियवत्थु पामोज्जपीतिपस्सद्धिसुखसमाधीहि पदट्ठानभावेन साधारणं हुत्वा चिन्तामयिया पञ्ञाय पदट्ठानं होति. सीलवन्तस्स हि सीलं पच्चवेक्खन्तस्स पामोज्जादयो होन्ति, समाहितो च धम्मचिन्तने समत्थो होति.

भावनामयं पुञ्ञकिरियवत्थूति पुरिमा पुरिमा समथभावना चेव विपस्सनाभावना च पुञ्ञकिरियवत्थुदानसीलादीहि कारणेहि साधारणं हुत्वा भावनामयिया पञ्ञाय पच्छिमाय पच्छिमाय समथभावनाय चेव विपस्सनाभावनाय च पदट्ठानं. तेन वुत्तं अट्ठकथायं – ‘‘साधारणन्ति न बीजं विय अङ्कुरस्स, दस्सनभूमिआदयो विय नियामावक्कन्तिआदीनं आवेणिकं , अथ खो साधारणं तदञ्ञकारणेहिपी’’ति. ‘‘दानमयसीलमयभावनामयपुञ्ञकिरियवत्थूनं परतोघोसचिन्तामयिभावनामयिपञ्ञानं पदट्ठानभावो आचरियेन विभत्तो, एवं सति तेसं दानमयादीनं यथाक्कमं परियत्तिबाहुसच्चकम्मट्ठानानुयोगमग्गसम्मादिट्ठीनं पदट्ठानभावो न भवेय्या’’ति वत्तब्बत्ता तथापवत्तं पदट्ठानभावम्पि दस्सेतुं ‘‘दानमयं पुञ्ञकिरियवत्थु परतो च घोसस्स सुतमयिया च पञ्ञाया’’तिआदि वुत्तं. अट्ठकथायं पन –

‘‘इदानि यस्मा दानं, सीलं, लोकियभावना च न केवलं यथावुत्तपरतोघोसादीनंयेव, अथ खो यथाक्कमं परियत्तिबाहुसच्चकम्मट्ठानानुयोगमग्गसम्मादिट्ठीनम्पि पच्चया होन्ति, तस्मा तम्पि नयं दस्सेतुं पुन ‘दानमय’न्तिआदिना देसनं वड्ढेसी’’ति (नेत्ति. अट्ठ. ३४) –

वुत्तं. तत्थ दानमयपुञ्ञकिरियवत्थुनो परतोघोसस्स साधारणपदट्ठानभावो हेट्ठा वुत्तनयेन ञातब्बो. दानं पन दत्वा देसनं सुत्वा सुतानुसारेन वित्थारेत्वा चिन्तेन्तस्स पवत्तमानाय सुतमयिया पञ्ञाय वन्दनयाचनादीहि साधारणं हुत्वा पदट्ठानं होति. सीलमयपुञ्ञकिरियवत्थुनोपि चिन्तामयिया पञ्ञाय साधारणपदट्ठानभावो वुत्तोयेव. परिसुद्धसीलं पन निस्साय ‘‘झानं निब्बत्तेस्सामि, मग्गफलं निब्बत्तेस्सामी’’तिआदिना पच्चवेक्खन्तस्स पवत्तमानस्स योनिसोमनसिकारस्स पामोज्जादीहि साधारणं हुत्वा पदट्ठानं होति. भावनामयपुञ्ञकिरियवत्थुनो भावनामयिया पञ्ञाय साधारणपदट्ठानभावोपि वुत्तोयेव. समथभावनासङ्खातं पन झानं पादकं कत्वा वा परिपाकं विपस्सनाभावंयेव वा निस्साय पवत्तमानाय सम्मादिट्ठिया परिसुद्धसीलादीहि साधारणं हुत्वा पदट्ठानं होति.

दानमयपुञ्ञकिरियवत्थुआदीनं परतोघोसादीनं पदट्ठानभावो पुनप्पुनं आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘पतिरूपदेसवासादयोपि इमेसं धम्मानं पदट्ठानानीति यथा विभजितब्बा, अम्हेहि च विञ्ञातब्बा, तथा विभजित्वा दस्सेथा’’ति वत्तब्बत्ता तेपि विभजित्वा दस्सेतुं ‘‘पतिरूपदेसवासो’’तिआदिमाह. अट्ठकथायं पन ‘‘तथा पतिरूपदेसवासादयो कायविवेकचित्तविवेकादीनं कारणं होन्तीति इमं नयं दस्सेतुं ‘पतिरूपदेसवासो’तिआदिमाहा’’ति (नेत्ति. अट्ठ. ३४) वुत्तं. पतिरूपदेसं निस्साय वसन्तस्स कायविवेकचित्तविवेकवड्ढनतो, समाधिवड्ढनतो च पतिरूपदेसवासो कायचित्तविवेकस्स च उपचारसमाधिअप्पनासमाधिस्स च सीलादीहि साधारणं हुत्वा पदट्ठानं. सप्पुरिसूपनिस्सयोति सप्पुरिससन्ताने पवत्तो पयिरुपासतो आलम्बितब्बो पसादो, ततो वा उपनिस्सयं लभित्वा पयिरुपासन्तानं सन्ताने पवत्तो पुब्बपसादो यथाविधो सप्पुरिसूपनिस्सयो पयिरुपासन्तस्स सद्धासम्पन्नस्स रतनत्तये तिण्णं अवेच्चप्पसादानं रतनत्तयगुणादीहि साधारणं हुत्वा पदट्ठानं, समथस्स लभननिमित्तदायकं सप्पुरिसं पयिरुपासित्वा तेन दिन्ननये ठत्वा पवत्तेतब्बस्स समथस्स सप्पुरिसूपनिस्सयो सीलपामोज्जपीतादीहि साधारणं हुत्वा पदट्ठानं. अत्तसम्मापणिहितस्स पापजिगुच्छादीनं सम्भवतो अत्तसम्मापणिधानं जातिवयादिपच्चवेक्खणेन साधारणं हुत्वा हिरिया च पदट्ठानं, अत्तसम्मापणिहितस्स निब्बिदादीनं सम्भवतो सीलादीहि साधारणं हुत्वा विपस्सनाय च पदट्ठानं.

तदङ्गादिवसेन अकुसलपरिच्चागो निब्बिदाञाणादीहि साधारणं हुत्वा कुसलवीमंसाय पटिसङ्खानुपस्सनाय पञ्ञाय च अरियमग्गसमाधिन्द्रियस्स च पदट्ठानं. धम्मस्वाक्खातता स्वाक्खातधम्मस्सवनानुसारेन पवत्तकुसलमूलका लोकियलोकुत्तरसम्पत्ति कुसलमूलरोपना नाम, ताय च तथाविधकुसलमूलकाय फलसमापत्तिया च पदट्ठानं. सङ्घसुप्पटिपन्नता सङ्घसुट्ठुताय सङ्घस्स उपट्ठाकानं सुट्ठुभावाय सप्पतिस्सवाय वचनसम्पटिच्छनभावाय पदट्ठानं. सत्थुसम्पदा सत्थरि चेव धम्मादीसु च गुणअजाननताय अप्पसन्नानञ्च पसादाय पसन्नानञ्च अप्पमत्तकपसादानञ्च भिय्योभावाय वड्ढनाय पदट्ठानं. अप्पटिहतपातिमोक्खता सङ्घमज्झे वा परिसमज्झे वा दुम्मङ्कूनं दुम्मुखानं दुस्सीलानं पुग्गलानं निग्गहाय, पेसलानं पातिमोक्खसंवरादिसीलसम्पन्नानं पुग्गलानं फासुविहाराय च पदट्ठानं होति. होन्तो पन यथानुरूपेहि अञ्ञेहि कारणेहि साधारणं हुत्वा होतीति वेदितब्बो.

‘‘वासनाभागियसुत्तादीसु वुत्तधम्मभूमिपदट्ठानानं विभत्तिहारेन विभजितब्बभावो अम्हेहि केन जानितब्बो सद्दहितब्बो’’ति पुच्छितब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. तस्सत्थो वुत्तनयानुसारेन वेदितब्बो.

‘‘एत्तावता च विभत्तिहारो परिपुण्णो, अञ्ञो नियुत्तो नत्थी’’ति वत्तब्बत्ता ‘‘नियुत्तो विभत्तिहारो’’ति वुत्तं. यत्थ यत्थ सुत्ते ये ये धम्मादयो वुत्ता, तत्थ तत्थ सुत्ते वुत्तेसु तेसु तेसु धम्मादीसु यथालाभवसेन यो यो विभत्तिहारो योजितो, सो सो विभत्तिहारो निद्धारेत्वा युत्तो योजितोति अत्थो दट्ठब्बो.

इति विभत्तिहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेनेव गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

९. परिवत्तनहारविभङ्गविभावना

३५. येन येन संवण्णाविसेसभूतेन विभत्तिहारविभङ्गेन सुत्ते वुत्ता धम्मादयो विभत्ता, सो संवण्णाविसेसभूतो विभङ्गो परिपुण्णो, ‘‘कतमो परिवत्तनहारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो परिवत्तनो हारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु कतमो संवण्णनाविसेसो परिवत्तनो हारो परिवत्तनहारविभङ्गो नामाति पुच्छति. ‘‘कुसलाकुसले धम्मे’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘सम्मादिट्ठिस्स पुरिसपुग्गलस्सा’’तिआदिको वित्थारसंवण्णनाविसेसो परिवत्तनो हारो परिवत्तनहारविभङ्गो नामाति अत्थो गहेतब्बो.

‘‘संवण्णियमाने सुत्ते निद्दिट्ठस्स कतमस्स भावितब्बस्स कुसलस्स कतमो पटिपक्खो, कथं परिवत्तेतब्बो’’ति पुच्छितब्बत्ता इमस्स भावितब्बस्स कुसलस्स अयं पटिपक्खो, एवं पहातब्बभाववसेन परिवत्तेतब्बोति दस्सेन्तो ‘‘सम्मादिट्ठिस्स पुरिसपुग्गलस्सा’’तिआदिमाह. अट्ठकथायं पन –

‘‘तत्थ यस्मा संवण्णियमाने सुत्ते यथानिद्दिट्ठानं कुसलाकुसलधम्मानं पटिपक्खभूते अकुसलकुसलधम्मे पहातब्बभावादिवसेन निद्धारणं पटिपक्खतो परिवत्तनं, तस्मा ‘सम्मादिट्ठिस्स पुरिसपुग्गलस्स मिच्छादिट्ठि निज्जिण्णा भवती’तिआदि आरद्ध’’न्ति (नेत्ति. अट्ठ. ३५) –

वुत्तं. पहायकस्स हि धम्मस्स पहातब्बभाववसेन निद्धारणं, पहातब्बस्स च धम्मस्स पहायकभाववसेन निद्धारणं पटिपक्खतो परिवत्तनं नाम होति. तत्थ सम्मादिट्ठिस्साति सम्मा सुन्दरा पसत्था दिट्ठि यस्स पुग्गलस्साति सम्मादिट्ठि. पुग्गलपदट्ठाना हि अयं देसना. तेन वुत्तं ‘‘पुरिसपुग्गलस्सा’’ति. सा पन सम्मादिट्ठि कम्मकम्मफलादिसद्दहनवसेन वा अनिच्चादिविपस्सनावसेन वा मग्गसम्मादस्सनवसेन वा पवत्ता निरवसेसाव गहिता. ‘‘याय भाविताय सम्मादिट्ठिया पहातब्बा मिच्छादिट्ठि निज्जिण्णा भवति, यदि केवला मिच्छादिट्ठियेव निज्जिण्णा भवति, एवं सति तदवसेसा अकुसला धम्मा अजिण्णा

भवेय्यु’’न्ति वत्तब्बत्ता ‘‘ये चस्स मिच्छादिट्ठिपच्चया’’तिआदि वुत्तं. मिच्छादिट्ठिपच्चया अनेके पापका अकुसलायेव धम्मा च उप्पज्जेय्युं उप्पज्जनारहा भवेय्युं, ते च अकुसला धम्मा अस्स सम्मादिट्ठिसम्पन्नस्स पुरिसपुग्गलस्स निज्जिण्णा पहातब्बारहा अनुप्पज्जनसभावा होन्ति. तेनाह भगवा – ‘‘उपादाननिरोधा भवनिरोधो’’ति (उदा. २; महाव. १).

‘‘यदि सम्मादिट्ठिस्स पुरिसपुग्गलस्स मिच्छादिट्ठि, तप्पच्चया अकुसलधम्मायेव निज्जिण्णा भवन्ति, एवं सति सम्मादिट्ठिपच्चया कुसला धम्मा न सम्भवेय्यु’’न्ति वत्तब्बत्ता ‘‘सम्मादिट्ठिपच्चया चा’’तिआदि वुत्तं. अस्स सम्मादिट्ठिसम्पन्नस्स पुरिसपुग्गलस्स उप्पज्जनारहा सम्मादिट्ठिपच्चया अनेके कुसला समथविपस्सना वा बोधिपक्खिया वा धम्मा सम्भवन्ति, उप्पन्ना च ते धम्मा अस्स सम्मादिट्ठिसम्पन्नस्स पुरिसपुग्गलस्स सन्ताने पुनप्पुनं पवत्तनवसेन भावनापारिपूरिं गच्छन्ति.

सम्मादिट्ठिया पटिपक्खानं मिच्छादिट्ठिया, तप्पच्चयानं अकुसलानं धम्मानं परिवत्तनभावो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘सम्मासङ्कप्पस्स धम्मस्स पटिपक्खो धम्मो कथं परिवत्तेतब्बो’’ति वत्तब्बत्ता ‘‘सम्मासङ्कप्पस्स पुरिसपुग्गलस्सा’’तिआदि वुत्तं. योजनत्थ आदयो वुत्तनयानुसारेन वेदितब्बा. सम्मा सुन्दरा पसत्था वाचा यस्स पुग्गलस्साति सम्मावाचो, तस्स सम्मावाचस्स. ‘‘पुरिसपुग्गलस्सा’’तिआदीनं अत्थोपि वुत्तनयेन वेदितब्बो. अयं पन विसेसत्थोसम्मा अविपरीततो विमुत्तिञाणदस्सनं यस्स पुग्गलस्साति सम्माविमुत्तिञाणदस्सनो, तस्स सम्माविमुत्तिञाणदस्सनस्स पच्चवेक्खणञाणदस्सनसम्पन्नस्स पुरिसपुग्गलस्स ‘‘अविमुत्ताव समाना विमुत्ता मय’’न्ति मिच्छाभिनिवेसवसेन पवत्तं मिच्छाविमुत्तिञाणदस्सनं निज्जिण्णं विगतं भवति. ‘‘ये चस्सा’’तिआदीनं अनुसन्ध्यादिको वुत्तनयानुसारेन वेदितब्बो.

३६. ‘‘सम्मादिट्ठिस्सातिआदिना सम्मादिट्ठिआदीनं कुसलानं पटिपक्खा मिच्छादिट्ठादिकायेव अकुसला पहातब्बभावेन परिवत्तेतब्बा’’ति पुच्छितब्बत्ता पाणातिपातावेरमणिआदीनं कुसलानं पटिपक्खा पाणातिपातादिकापि अकुसला पहातब्बभावेन परिवत्तेतब्बाति दस्सेतुं ‘‘यस्स वा पाणातिपाता पटिविरतस्सा’’तिआदि वुत्तं. अट्ठकथायं पन ‘‘एवं सम्मादिट्ठिआदिमुखेन मिच्छादिट्ठिआदिं दस्सेत्वा पुन पाणातिपातअदिन्नादानकामेसुमिच्छाचारादितो वेरमणियादीहि पाणातिपातादीनं परिवत्तनं दस्सेतुं ‘यस्सा’तिआदि आरद्ध’’न्ति (नेत्ति. अट्ठ. ३६) वुत्तं. तदङ्गादिवसेनपहीनो होति. कालवादिस्साति वदितब्बकाले वदितब्बं वदति सीलेनाति कालवादी, तस्स.

‘‘यथावुत्तप्पकारेनेव परिवत्तेतब्बा’’ति पुच्छितब्बत्ता अञ्ञेन पकारेनपि परिवत्तेतब्बाति दस्सेतुं ‘‘ये च खो केची’’तिआदि वुत्तं. अट्ठकथायं पन ‘‘ये च खो केचीतिआदिना सम्मादिट्ठिआदिमुखेनेव मिच्छादिट्ठिआदीहि एव परिवत्तनं पकारन्तरेन दस्सेती’’ति (नेत्ति. अट्ठ. ३६) वुत्तं. तत्थ केचि मिच्छादिट्ठिकमिच्छासङ्कप्पादिकायेव पुग्गला परेसं अरियानं अरियं अट्ठङ्गिकं मग्गं गरहन्ति. सन्दिट्ठिका सन्दिट्ठे नियुत्ता, सहधम्मिका सह धम्मेन कारणेन ये वत्तन्ति सहधम्मिका. गारय्हा गरहितब्बाकारे युत्ता . वादा च अनुवादा च वादानुवादा, ते भवन्तो सम्मादिट्ठिञ्च धम्मं गरहन्ति. तेन गरहणेन. पुज्जा पूजितब्बा च न भवन्ति, पासंसा पसंसितब्बा च न भवन्ति. एवन्तिआदीसु सम्मासङ्कप्पं वा सम्मावाचादिकं वा विसुं विसुं सम्मासङ्कप्पञ्च ते भवन्तो धम्मं गरहन्ति. तेन हि ये मिच्छासङ्कप्पिका, ते भवन्तो न पुज्जा च पासंसा च…पे… सम्माविमुत्तिञ्च ते भवन्तो धम्मं गरहन्ति. तेन हि ये मिच्छादिट्ठिवाचिका, ते भवन्तो न पुज्जा च पासंसा च. सम्माविमुत्तिञाणदस्सनञ्च ते भवन्तो धम्मं गरहन्ति. तेन हि ये मिच्छाविमुत्तिका, ते भवन्तो न पुज्जा च पासंसा च. सम्माविमुत्तिञाणदस्सनञ्च ते भवन्तो धम्मं गरहन्ति. तेन हि ये मिच्छाविमुत्तिञाणदस्सनिका, ते भवन्तो न पुज्जा च पासंसा चाति योजना कातब्बा. ‘‘मिच्छाविमुत्तिञाणदस्सना’’तिपि पाठो अत्थि.

‘‘अरियमग्गसम्मादिट्ठादीनं गरहवसेनेव मिच्छादिट्ठादयो च परिवत्तेतब्बा, नावसेसानं पसंसावसेना’’ति वत्तब्बत्ता कामादीनं पसंसावसेनपि कामानं पटिपक्खा वेरमणियादयोपि परिवत्तेतब्बाति दस्सेतुं ‘‘ये च खो केचि एवमाहंसू’’तिआदि वुत्तं. तत्थ भुञ्जितब्बा कामा, परिभुञ्जितब्बा कामा, आसेवितब्बा कामा, निसेवितब्बा कामाति एत्थ कामीयन्तेति कामाति कम्मसाधनवसेन वत्थुकामा गहिता, नातिपणीता कामा भुञ्जितब्बा, अतिपणीता कामा परि समन्ततो भुञ्जितब्बा. अतिपणीततरा कामा भुसो सेवितब्बा, नियता सेवितब्बा. भावयितब्बा कामा, बहुलीकातब्बा कामाति एत्थ पन कामेन्तीति कामाति कत्तुसाधनवसेन किलेसकामा गहिता, पुनप्पुनं उप्पादनवसेन भावयितब्बा वड्ढापेतब्बा पवत्तेतब्बा किलेसकामा, बहूनं पुनप्पुनं उप्पादनवसेन कातब्बा वड्ढापेतब्बा किलेसकामाति ये च कामवसिका पुथुज्जना केचि एवमाहंसु तेसं कामवसिकानं पुथुज्जनानं केसञ्चि तादिसेहि कामेहि वेरमणी कुसलचेतना पटिपक्खवसेन अधम्मो असेवितब्बो नाम आपज्जेय्याति अधिप्पायो गहेतब्बो.

अन्तद्वयवसेन परिवत्तनं दस्सेतुं ‘‘ये वा पन केची’’तिआदि वुत्तं. अत्तकिलमथानुयोगो धम्मोति निय्यानिकोति ये वा पन पञ्चातपादिपटिपन्नका तत्थिया एवमाहंसु, तेसं पञ्चातपादिपटिपन्नकानं निय्यानिको धम्मो मज्झिमापटिपदासङ्खातो विपस्सनासहितो अरियमग्गो अधम्मो अनिय्यानिको अभावेतब्बो नाम आपज्जेय्याति. सुखदुक्खवसेनपि परिवत्तनं दस्सेतुं ‘‘ये च खो’’तिआदि वुत्तं. ‘‘पापं निज्जरापेस्सामा’’ति अत्तहिंसनादिवसेन पटिपन्नकानं पवत्तो सरीरतापनो दुक्खो धम्मो निय्यानिकोति.

ये च तथापटिपन्नका केचि एवमाहंसु, तेसं तथापटिपन्नकानं अनवज्जपच्चयपरिभोगवसेन पवत्तो सरीरदुक्खूपसमो सुखो धम्मो अधम्मो अप्पवत्तेतब्बो आपज्जेय्याति.

अन्तद्वयादिवसेन परिवत्तनं आचरियेन विभत्तं, अम्हेहि च ञातं, ‘‘कथं असुभसञ्ञादिवसेन परिवत्तेतब्बो’’ति पुच्छितब्बत्ता एवं असुभसञ्ञादिवसेन सुभसञ्ञादिका परिवत्तेतब्बाति दस्सेतुं ‘‘यथा वा पना’’तिआदि वुत्तं. अट्ठकथायं पन ‘‘इदानि असुभसञ्ञादिमुखेन सुभसञ्ञादिपरिवत्तनं दस्सेतुं ‘यथा वा पना’तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. ३६) वुत्तं. सब्बसङ्खारेसूति तेभूमकसङ्खारेसु. आरद्धविपस्सकस्स हि तेभूमका धम्मा किलेसासुचिपग्घरणकत्ता असुभतो उपट्ठहन्ति.

‘‘यदि सरूपतोयेव इमेसं इमे पटिपक्खाति अपरिवत्तेतब्बा सियुं, एवं सति निरवसेसा च पटिपक्खा न सक्का परिवत्तेतुं, कथं सक्का परिवत्तेतु’’न्ति वत्तब्बत्ता परिवत्तनलक्खणं दस्सेन्तो ‘‘यं यं वा पना’’तिआदिमाह. तत्थ कुसलं वा अकुसलं वा यं यं धम्मं परिवत्तेतुकामो आचरियो चित्तेन रोचयति दिट्ठिया उपगच्छति, कुसलस्स वा अकुसलस्स वा तस्स तस्स रुचिकस्स उपगतस्स धम्मस्स यो पटिपक्खो, सो पटिपक्खधम्मो असद्धम्मो अस्स धम्मस्स अनिट्ठतो पच्चनीकतो अज्झापन्नो परिञ्ञातो. इट्ठं वा अनिट्ठं वा यं यं धम्मं परिवत्तेतुकामो आचरियो चित्तेन रोचयति दिट्ठिया उपगच्छति, इट्ठस्स वा अनिट्ठस्स वा तस्स तस्स रुचिकस्स धम्मस्स यो पटिपक्खो, सो पटिपक्खधम्मो अस्स धम्मस्स अनिट्ठतो पच्चनीकधम्मतो अज्झापन्नो परिञ्ञातो भवतीति परिवत्तेतुकामेन इच्छितब्बधम्मानुरूपपटिपक्खवसेन परिवत्तनं कातब्बन्ति परिवत्तने पटिपक्खलक्खणं वुत्तं. तेन अट्ठकथायं वुत्तं – ‘‘पटिपक्खस्स लक्खणं विभावेती’’ति.

‘‘एवं वुत्तप्पकारं परिवत्तनं अम्हेहि कथं सद्दहितब्ब’’न्ति वत्तब्बता ‘‘तेनाहा’’तिआदि वुत्तं.

‘‘एत्तावता परिवत्तो हारो परिपुण्णो, अञ्ञो नियुत्तो नत्थी’’ति वत्तब्बत्ता ‘‘नियुत्तो परिवत्तनो हारो’’ति वुत्तं. यस्मिं सुत्ते कुसलाकुसले निद्दिट्ठे पटिपक्खवसेन नीहरित्वा यथासम्भवं यो यो परिवत्तनो हारो नियुत्तो, तस्मिं सुत्ते निद्दिट्ठे पटिपक्खवसेन नीहरित्वा सो सो परिवत्तनो हारो नियुत्तो निद्धारेत्वा युत्तो योजितोति अत्थो गहेतब्बोति.

इति परिवत्तनहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

१०. वेवचनहारविभङ्गविभावना

३७. येन येन संवण्णनाविसेसभूतेन पवत्तनहारविभङ्गेन परिवत्तेतब्बा सुत्तत्था विभत्ता, सो संवण्णनाविसेसभूतो परिवत्तनहारविभङ्गो परिपुण्णो, ‘‘कतमो वेवचनहारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो वेवचनो हारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु कतमो संवण्णनाविसेसो वेवचनो हारो वेवचनहारविभङ्गो नामाति पुच्छति. ‘‘वेवचनानि बहूनी’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘एकं भगवा धम्म’’न्तिआदिको वित्थारसंवण्णनाविसेसो वेवचनो हारो वेवचनहारविभङ्गो नामाति अत्थो गहेतब्बो. ‘‘यानि वेवचनानि निद्धारितानि, कतमानि तानि वेवचनानी’’ति पुच्छितब्बत्ता ‘‘यथा एक’’न्तिआदि वुत्तं. एकं विञ्ञातब्बं धम्मं सभावधम्मं पञ्ञापेतब्बं वा धम्मं अञ्ञमञ्ञेहि यथा येहि पकारेहि चेव वेवचनेहि च भगवा निद्दिसति, तथापकारानि वेवचनानि विञ्ञातब्बानीति अत्थो. ‘‘तानि वेवचनानि किन्ति भगवा आहा’’ति वत्तब्बत्ता ‘‘यथाह भगवा’’तिआदि वुत्तं. यथा यंयंपकारानि वेवचनानि –

‘‘आसा च पिहा च अभिनन्दना च, अनेकधातूसु सरा पतिट्ठिता;

अञ्ञाणमूलप्पभवा पजप्पिता, सब्बा मया ब्यन्तिकता समूलिका’’ति. –

भगवा आह, तंतंपकारानि वेवचनानि विञ्ञातब्बानीति अत्थो.

एकस्सेव धम्मस्स अनेकेहि परियायभूतेहि वेवचनेहि निद्दिसने फलं अट्ठकथायं (नेत्ति. अट्ठ. ३७) बहुधा वुत्तं, तस्मा अम्हेहि न दस्सितं. ‘‘कतमा आसा, कतमा पिहादी’’ति पुच्छितब्बत्ता ‘‘आसा नाम वुच्चती’’तिआदि वुत्तं. या भविस्सस्स अत्थस्स आसीसना अवस्सं आगमिस्सतीति या आसा अस्स आसीसन्तस्स पुग्गलस्स उप्पज्जति, तस्स आसीसना ‘‘आसा नामा’’ति वुच्चति. वत्तमानस्स या पत्थना अस्स पत्थयन्तस्स उप्पज्जति, सेय्यतरं वा अञ्ञं दिस्वा ‘‘एदिसो अहं भवेय्य’’न्ति या पिहा अस्स पिहयन्तस्स उप्पज्जति, सा पत्थना ‘‘पिहा नामा’’ति वुच्चति. अनागतत्थं आरब्भ पवत्ता तण्हा ‘‘आसा’’ति वुच्चति, अनागतपच्चुप्पन्नत्थं आरब्भ पवत्ता तण्हा ‘‘पिहा’’ति वुच्चति, तथापि तण्हाभावेन एकत्ता एको धम्मोव अत्थस्स इच्छितस्स निप्फत्ति अत्थनिप्फत्ति, पटिपालेति एताय तण्हायाति पटिपालना, अत्थनिप्फत्तिया पटिपालनाति अत्थनिप्फत्तिपटिपालना. या तण्हा अस्स पालयन्तस्स पुग्गलस्स उप्पज्जति, सा तण्हा ‘‘अभिनन्दना’’ति वुच्चति.

‘‘या अत्थनिप्फत्ति तण्हाय पटिपालेतब्बा, कतमा सा अत्थनिप्फत्ती’’ति पुच्छितब्बत्ता तं अत्थनिप्फत्तिं सत्ततो वा सङ्खारतो वा विभजित्वा दस्सेन्तो ‘‘पियं वा ञातिं, पियं वा धम्म’’न्तिआदिमाह. तत्थ ‘‘ञाति’’न्ति इमिना मित्तबन्धवादयोपि गहिता. धम्मं पन पियरूपारम्मणादिकं छब्बिधम्पि याय तण्हाय तण्हिको अभिनन्दति, सा तण्हा ‘‘अभिनन्दना नामा’’ति वुच्चति. पटिक्कूलं ञातिं वा धम्मं वा विपल्लासवसेन अप्पटिक्कूलं ञातिं वा धम्मं वा सभाववसेन अप्पटिक्कूलतो याय तण्हाय तण्हिको अभिनन्दति , सा तण्हा वा ‘‘अभिनन्दना नामा’’ति वुच्चतीति योजेत्वा अत्थो गहेतब्बो.

‘‘यासु अनेकासु धातूसु वुत्तप्पकारा तण्हा ‘सरा’ति भगवता वुत्ता, कतमा ता धातुयो’’ति पुच्छितब्बत्ता ता धातुयो सरूपतो दस्सेतुं ‘‘चक्खुधातू’’तिआदि वुत्तं.

‘‘तासु धातूसु कतमाय धातुया कतमा सरा पतिट्ठिता पवत्ता’’ति पुच्छितब्बत्ता इमाय धातुया अयं सरा पतिट्ठिता पवत्ताति नियमेत्वा दस्सेतुं ‘‘सराति केचि रूपाधिमुत्ता’’तिआदि वुत्तं. तत्थ केचीति सरासङ्खाताय रूपतण्हाय तण्हिका पुग्गला. रूपाधिमुत्ताति रूपधातुसङ्खाते आरम्मणे अधिमुत्ता अज्झोसिता. इमिना पदेन रूपतण्हासङ्खाता सरा रूपधातुया पतिट्ठिता पवत्ताति गहिता, ‘‘केचि सद्दाधिमुत्ता’’तिआदीहिपि सद्दतण्हासङ्खातादयो सरा सद्दधातुयादीसु पतिट्ठिता पवत्ता सराव गहिता. केचि धम्माधिमुत्ताति एत्थ धम्मग्गहणेन चक्खुधातुसोतधातुघानधातुजिव्हाधातुकायधातुसत्तविञ्ञाणधातुधम्मधातुयो गहिता, तस्मा अट्ठारस धातुयो पतिट्ठानभावेन गहितापि छब्बिधाव गहिताति दट्ठब्बा. ‘‘रूपाधिमुत्तादीसु कित्तकानि पदानि तण्हापक्खे तण्हाय वेवचना’’ति पुच्छितब्बत्ता एतादिसानि एत्तकानि पदानि तण्हापक्खे तण्हावेवचनानीति नियमेत्वा दस्सेतुं ‘‘तत्थ यानि छ गेहसितानी’’तिआदि वुत्तं. तत्थाति तेसु छसु रूपादीसु. छ गेहसितानि दोमनस्सानीति छसु रूपादीसु पवत्तं तण्हापेमं निस्साय पवत्तानि छ दोमनस्सानि. एस नयो सेसेसुपि. ‘‘छ उपेक्खा गेहसितापि भगवता वुत्ता, कस्मा न गहिता’’ति वत्तब्बत्ता ‘‘या छ उपेक्खा गेहसिता, अयं दिट्ठिपक्खो’’ति वुत्तं, दिट्ठिपक्खत्ता न गहिताति अत्थो.

३८. ‘‘कथं वुत्तप्पकारा तण्हा एव गहिता’’ति वत्तब्बत्ता ‘‘सायेव पत्थनाकारेना’’तिआदि वुत्तं. सा वुत्तप्पकारा एव तण्हा पत्थनाकारेन पवत्तनतो आसादिपरियायेन वुत्ता, रूपादिआरम्मणधम्मेसु नन्दनतो ‘‘धम्मनन्दी’’ति परियायेन वुत्ता, रूपादिआरम्मणधम्मेसु गिलित्वा परिनिट्ठपेति विय अज्झोसाय तिट्ठनतो ‘‘धम्मज्झोसान’’न्ति परियायेन वुत्ता, तस्मा तण्हाय वेवचनानि होन्ति.

तण्हाय वेवचनानि आचरियेन निद्दिट्ठानि, अम्हेहि च ञातानि, ‘‘कतमानि चित्तस्स वेवचनानी’’ति पुच्छितब्बत्ता ‘‘चित्तं मनो’’तिआदि वुत्तं. ‘‘आरम्मणं चिन्तेतीति चित्तं. मनति जानातीति मनो. विजानातीति विञ्ञाण’’न्तिआदिना अत्थो पकरणेसु (ध. स. अट्ठ. ५) वुत्तोव, तस्मा अम्हेहि न वित्थारितो. वेवचनानियेव इमानि इमस्स वेवचनानीति एत्तकानियेव कथयिस्साम. ‘‘पञ्ञिन्द्रियं पञ्ञाबल’’न्तिआदीनि पञ्ञावेवचनानि.

‘‘अरहं सम्मासम्बुद्धो’’तिआदीनि बुद्धस्स वेवचनानि. ‘‘तानि कत्थ देसितानी’’ति पुच्छितब्बत्ता ‘‘यथा च बुद्धानुस्सतियं वुत्त’’न्तिआदि वुत्तं. बुद्धानुस्सतिदेसनायं यथा च यंयंपकारं वेवचनं भगवता ‘‘इतिपि सो भगवा अरहं…पे… भगवतो’’ति वुत्तं, एतंपकारं वेवचनं बुद्धानुस्सतिया वेवचनं बुद्धस्स वेवचनन्ति दट्ठब्बं. ‘‘यथा च धम्मानुस्सतियं वुत्त’’न्तिआदीसुपि एवमेव योजना कातब्बा.

‘‘तेनाहा’’तिआद्यानुसन्ध्यादिअत्थो चेव ‘‘नियुत्तो वेवचनो हारो’’तिआनुसन्ध्यादिअत्थो च वुत्तनयानुसारेन वेदितब्बो.

इति वेवचनहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

११. पञ्ञत्तिहारविभङ्गविभावना

३९. येन येन संवण्णनाविसेसभूतेन विभङ्गेन वेवचनानि विभत्तानि, सो संवण्णनाविसेसभूतो विभङ्गो परिपुण्णो, ‘‘कतमो पञ्ञत्तिहारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो पञ्ञत्तिहारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु कतमो संवण्णनाविसेसो पञ्ञत्तिहारो पञ्ञत्तिहारविभङ्गो नामाति पुच्छति. ‘‘एकं भगवा धम्मं पञ्ञत्तीहि विविधाहि देसेती’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘या पकतिकथाय देसना’’तिआदिको वित्थारसंवण्णनाविसेसो पञ्ञत्तिहारो पञ्ञत्तिहारविभङ्गो नामाति गहेतब्बो.

‘‘याहि विविधाहि पञ्ञत्तीहि एकं धम्मं भगवा देसेति, कतमा ता विविधा पञ्ञत्तियो’’ति पुच्छितब्बत्ता ‘‘या पकतिकथाया’’तिआदि वुत्तं. तत्थ पकतिकथायाति अस्सादादिपदत्थविसेसं अनिद्धारेत्वा अत्थसभावेन पवत्ताय कथाय साधुकं मनसिकारधम्मकथाय या देसना यथाधिप्पेतमत्थं वेनेय्यसन्ताने निक्खिपति पतिट्ठपेति पकारेन ञापेति, तस्मा निक्खेपपञ्ञत्ति, ताय पञ्ञत्तिया धम्मं देसेतीति अत्थो. ‘‘या पञ्ञत्ति ‘पकतिकथाय देसना’ति वुत्ता, कतमा सा’’ति पुच्छितब्बत्ता तथा पुच्छित्वा वित्थारतो दस्सेतुं ‘‘का च पकतिकथाय देसना’’तिआदि वुत्तं. अट्ठकथायं पन –‘‘इति ‘पकतिकथाय देसना’ति सङ्खेपेन वुत्तमत्थं वित्थारेन विभजितुं ‘का च पकतिकथाय देसना’ति पुच्छित्वा ‘चत्तारि सच्चानी’तिआदिमाहा’’ति (नेत्ति. अट्ठ. ३९) वुत्तं. तत्थ देसनादेसेतब्बस्स भेदभावेपि अभेदोपचारेन ‘‘देसना चत्तारि सच्चानी’’ति वुत्तं, चतुन्नं सच्चानं पञ्ञत्ति देसना नामाति अत्थो.

‘‘कथं तं सच्चपञ्ञत्तिं भगवा आहा’’ति पुच्छितब्बत्ता ‘‘यथा भगवा आहा’’ति वुत्तं. यथा येन पकारेन भगवा यं यं पञ्ञत्तिं आह, तथा तेन पकारेन सा पञ्ञत्ति जानितब्बा. ‘‘इदं दुक्ख’’न्ति यं पञ्ञत्तिं भगवा आह, अयं ‘‘इदं दुक्ख’’न्ति पञ्ञत्ति पञ्चन्नं खन्धानं निक्खेपपञ्ञत्ति, छन्नं धातूनं निक्खेपपञ्ञत्ति, अट्ठारसन्नं धातूनं निक्खेपपञ्ञत्ति, द्वादसन्नं आयतनानं निक्खेपपञ्ञत्ति, दसन्नं इन्द्रियानं निक्खेपपञ्ञत्तीति योजना कातब्बा. खन्धधातुआयतनिन्द्रियानि च लोकियानेव. पीळनसङ्खतसन्तापविपरिणामत्थतासामञ्ञेन एकत्तं उपनेत्वा ‘‘इदं दुक्ख’’न्ति वुत्ता. दसन्नं इन्द्रियानन्ति चक्खुसोतघानजिव्हाकायइत्थिपुरिसजीवितमनवेदनिन्द्रियानं दसन्नं. अनुभवनलक्खणेन एकलक्खणत्ता वेदनिन्द्रियं एकन्ति गहितं, सद्धिन्द्रियादीनि पन मग्गपरियापन्नत्ता न गहितानि.

कबळीकारेति ठानूपचारेन वोहरिते ओजासङ्खाते आहारे, रागो अरियमग्गेन अप्पहातब्बत्ता अनुसयवसेन, आसावसेन वा पत्थनावसेन वा अत्थि नन्दी. अत्थि तण्हाति एत्थापि एसेव नयो. पतिट्ठितं विरुळ्हन्ति पटिसन्धिआकड्ढनसमत्थतापत्तिया पतिट्ठितत्ता पतिट्ठितञ्चेव विरुळ्हञ्चाति गहेतब्बं. सङ्खारानन्ति पुनब्भवनिब्बत्तकस्स भवस्स अभिनिब्बत्तिहेतुकानं सङ्खारानं. जातिजरामरणन्ति अभिनिब्बत्तनलक्खणा जाति, न उप्पादोव, परिपाकलक्खणा जरा, न ठितियेव, भेदनलक्खणं मरणं, न भङ्गमेव. तेन वुत्तं ‘‘ससोकं सदरं सउपायास’’न्ति.

‘‘फस्से चे, भिक्खवे, आहारे…पे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे…पे… विञ्ञाणे चे, भिक्खवे, आहारे अत्थि रागो…पे… वदामी’’ति अयं पञ्ञत्ति दुक्खस्स च समुदयस्स च पभवस्स पञ्ञापनतो पभवपञ्ञत्ति नाम.

वट्टवसेन पञ्ञत्तिभेदो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कथं विवट्टवसेन पञ्ञत्तिभेदो विभत्तो’’ति वत्तब्बत्ता ‘‘कबळीकारे चे, भिक्खवे, आहारे नत्थि रागो’’तिआदि वुत्तं. ‘‘कबळीकारे…पे… अनुपायासन्ति वदामी’’ति अयं पञ्ञत्ति दुक्खस्स परिञ्ञाय च पञ्ञापनतो परिञ्ञापञ्ञत्ति नाम, समुदयस्स पहानस्स च पञ्ञापनतो पहानपञ्ञत्ति नाम, मग्गस्स भावनाय च पञ्ञापनतो भावनापञ्ञत्ति नाम, निरोधस्स सच्छिकिरियाय च पञ्ञापनतो सच्छिकिरियापञ्ञत्ति नाम.

४०. विवट्टवसेन पञ्ञत्तिभेदो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कथं सम्मसनवसेन पञ्ञत्तिभेदो विभत्तो’’ति वत्तब्बत्ता ‘‘समाधिं, भिक्खवे, भावेथा’’तिआदि वुत्तं. ‘‘समाधिं, भिक्खवे, भावेथ…पे… यथाभूतं पजानाती’’ति अयं पञ्ञत्ति मग्गस्स भावनाय च पञ्ञापनतो भावनापञ्ञत्ति नाम, दुक्खस्स परिञ्ञाय च पञ्ञापनतो परिञ्ञापञ्ञत्ति नाम, समुदयस्स पहानस्स च पञ्ञापनतो पहानपञ्ञत्ति नाम, निरोधस्स सच्छिकिरियाय च पञ्ञापनतो सच्छिकिरियापञ्ञत्ति नाम.

सम्मसनवसेन पञ्ञत्तिभेदो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कथं उपादानक्खन्धवसेन पञ्ञत्तिभेदो विभत्तो’’ति वत्तब्बत्ता ‘‘रूपं, राध, विकिरथा’’तिआदि वुत्तं. ‘‘रूपं, राध, विकिरथ…पे… निब्बान’’न्ति अयं पञ्ञत्ति तण्हासङ्खातस्स रोधस्स निरोधस्स च पञ्ञापनतो निरोधपञ्ञत्ति नाम, अस्सादस्स निब्बिदाय च पञ्ञापनतो निब्बिदापञ्ञत्ति नाम, दुक्खस्स परिञ्ञाय च पञ्ञापनतो परिञ्ञापञ्ञत्ति नाम, समुदयस्स पहानस्स च पञ्ञापनतो पहानपञ्ञत्ति नाम, मग्गस्स भावनाय च पञ्ञापनतो भावनापञ्ञत्ति नाम, निरोधस्स सच्छिकिरियाय च पञ्ञापनतो सच्छिकिरियापञ्ञत्ति नाम.

‘‘रूपवेदनासञ्ञासङ्खारविञ्ञाणानि विकिरन्तो विद्धंसेन्तो विकीळनियं करोन्तो पञ्ञाय तण्हाक्खयाय पटिपज्जन्तो किं पजानाती’’ति पुच्छितब्बत्ता ‘‘सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाती’’तिआदि वुत्तं. ‘‘सो ‘इदं दुक्ख’न्ति यथाभूतं पजानातीति…पे… निरोधगामिनिपटिपदाति यथाभूतं पजानाती’’ति अयं पञ्ञत्ति सच्चानं पटिवेधस्स पञ्ञापनतो पटिवेधपञ्ञत्ति नाम, दस्सनभूमिया निक्खेपस्स च पञ्ञापनतो निक्खेपपञ्ञत्ति नाम, मग्गस्स भावनाय च पञ्ञापनतो भावनापञ्ञत्ति नाम, सोतापत्तिफलस्स सच्छिकिरियाय च पञ्ञापनतो सच्छिकिरियापञ्ञत्ति नाम. ‘‘सो ‘इमे आसवा’ति यथाभूतं पजानाति…पे… ‘आसवा असेसं निरुज्झन्ती’ति यथाभूतं पजानाती’’ति अयं पञ्ञत्ति खयेञाणस्स उप्पादस्स च पञ्ञापनतो उप्पादपञ्ञत्ति नाम, अनुप्पादेञाणस्स ओकासस्स च पञ्ञापनतो ओकासपञ्ञत्ति नाम, मग्गस्स भावनाय च पञ्ञापनतो भावनापञ्ञत्ति नाम, दुक्खस्स परिञ्ञाय च पञ्ञापनतो परिञ्ञापञ्ञत्ति नाम, समुदयस्स पहानस्स च पञ्ञापनतो पहानपञ्ञत्ति नाम, वीरियिन्द्रियस्स आरम्भस्स च पञ्ञापनतो आरम्भपञ्ञत्ति नाम, आसाटिकानं आहटनाय च पञ्ञापनतो आहटनापञ्ञत्ति नाम, भावनाभूमिया निक्खेपस्स च पञ्ञापनतो निक्खेपपञ्ञत्ति नाम, पापकानं अकुसलानं धम्मानं अभिनिघातस्स च पञ्ञापनतो अभिनिघातपञ्ञत्ति नाम.

४१. वट्टवसेन वा विवट्टवसेन वा धम्मसम्मसनवसेन वा उपादानक्खन्धवसेन वा पजाननवसेन वा सच्चेसु नानाविधो पञ्ञत्तिभेदो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कथं तेपरिवट्टवसेन सच्चेसु पञ्ञत्तिभेदो विभत्तो’’ति वत्तब्बत्ता तेपरिवट्टवसेन सच्चेसु पञ्ञत्तिभेदं दस्सेतुं ‘‘इदं दुक्खन्ति मे, भिक्खवे’’तिआदि आरद्धं. अट्ठकथायं पन – ‘‘एवं वट्टविवट्टमुखेन सम्मसनउपादानक्खन्धमुखेनेव सच्चेसु पञ्ञत्तिविभागं दस्सेत्वा इदानि तेपरिवट्टवसेन दस्सेतुं ‘इदं दुक्खन्ति मे भिक्खवे’तिआदि आरद्ध’’न्ति (नेत्ति. अट्ठ. ४१) वुत्तं. तत्थ पुब्बे परिजाननतो पट्ठाय. अननुस्सुतेसूति परिजाननवसेन अननुस्सुतेसु चतूसु सच्चधम्मेसु. चक्खुन्ति पठमं निब्बानदस्सनट्ठेन चक्खु नाम. यथासभावतो किच्चपरिजाननट्ठेन सच्छिकिरियपरिजाननट्ठेन ञाणं नाम. यथासभावतो किच्चपरिजाननादीनं पटिविज्झित्वा पजाननट्ठेन पञ्ञा नाम. तथा विदितकरणट्ठेन विज्जा नाम. आलोकोभासकरणट्ठेन आलोको नाम. इदं चक्खादिकं सब्बं पञ्ञावेवचनमेव. ‘‘इदं दुक्खन्ति मे भिक्खवे…पे… उदपादी’’ति अयं पञ्ञत्ति सच्चानं देसनाय पञ्ञापनतो देसनापञ्ञत्ति नाम, सुतमयिया पञ्ञाय निक्खेपस्स च पञ्ञापनतो निक्खेपपञ्ञत्ति नाम, अनञ्ञातञ्ञस्सामीतिन्द्रियस्स सच्छिकिरियाय च पञ्ञापनतो सच्छिकिरियापञ्ञत्ति नाम, धम्मचक्कस्स पवत्तनाय च पञ्ञापनतो पवत्तनापञ्ञत्ति नाम.

‘‘तं खो पनिदं दुक्खं परिञ्ञेय्यं…पे… उदपादी’’ति अयं पञ्ञत्ति मग्गस्स भावनाय पञ्ञापनतो भावनापञ्ञत्ति नाम, चिन्तामयिया पञ्ञाय निक्खेपस्स च पञ्ञापनतो निक्खेपपञ्ञत्ति नाम, अञ्ञिन्द्रियस्स सच्छिकिरियाय च पञ्ञापनतो सच्छिकिरियापञ्ञत्ति नाम.

‘‘तं खो पनिदं दुक्खं परिञ्ञातं…पे… उदपादी’’ति अयं पञ्ञत्ति मग्गस्स भावनाय पञ्ञापनतो भावनापञ्ञत्ति नाम, भावनामयिया पञ्ञाय निक्खेपस्स च पञ्ञापनतो निक्खेपपञ्ञत्ति नाम, अञ्ञाताविनो इन्द्रियस्स सच्छिकिरियाय च पञ्ञापनतो सच्छिकिरियापञ्ञत्ति नाम, धम्मचक्कस्स पवत्तनाय च पञ्ञापनतो पवत्तनापञ्ञत्ति नाम.

तेपरिवट्टवसेन सच्चेसु नानाविधो पञ्ञत्तिभेदो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कथं कुसलाकुसलादिवसेन देसितधम्मस्स पञ्ञत्तिभेदो विभत्तो’’ति वत्तब्बत्ता ‘‘तुलमतुलञ्च सम्भव’’न्तिआदि वुत्तं. अथ वा धम्मचक्कसुत्ते पञ्ञत्तिभेदो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘तुलमतुलञ्चातिआदिगाथाय कथं पञ्ञत्तिभेदो विभत्तो’’ति वत्तब्बत्ता ‘‘तुलमतुलञ्चा’’तिआदि वुत्तं. तुलीयति परिच्छिज्जीयतीति तुलं, कामावचरकम्मं, नत्थि तुलं सदिसं अञ्ञं लोकियकम्मं अस्स महग्गतकम्मस्साति अतुलं, रूपारूपावचरकम्मं. पुनब्भवं सम्भवति एतेन सङ्खारेनाति सम्भवो, तं सम्भवं. पुनब्भवं सङ्खरोतीति भवसङ्खारो. अज्झत्ते विपस्सनावसेन रमतीति अज्झत्तरतो. समथवसेन समाधियतीति समाहितो. अत्तनि सम्भवतीति अत्तसम्भवो, तं अत्तसम्भवं. मुनि सम्बुद्धो सम्भवं भवसङ्खारं तुलञ्च अतुलञ्च अवस्सजि, अज्झत्तरतो समाहितो कवचं अभिन्दि इव, एवं अत्तसम्भवं अभिन्दि पदालयीति योजना कातब्बा. अथ वा मुनि सम्बुद्धो ‘‘पञ्चक्खन्धा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा, निब्बानं पन निच्चं सुखं असङ्खतं अविपरिणामधम्म’’न्ति तुलं तुलयन्तो अतुलं निब्बानं दिस्वा सम्भवं भवसङ्खारं अरियमग्गेन अवस्सजि. कथं अवस्सजि? सो हि मुनि विपस्सनावसेन अज्झत्तरतो च हुत्वा, समथवसेन उपचारप्पनासु समाहितो च हुत्वा कवचं अभिन्दि इव, एवं अत्तसम्भवं अत्तनि सञ्जातं किलेसं अभिन्दि पदालयि, किलेसाभावेन कम्मञ्च जहीति गाथात्थो गहेतब्बो.

‘‘तुलमतुलञ्च सम्भव’’न्ति पञ्ञत्ति सब्बधम्मानं अभिञ्ञाय पञ्ञापनतो अभिञ्ञापञ्ञत्ति नाम, धम्मपटिसम्भिदाय निक्खेपस्स च पञ्ञापनतो निक्खेपपञ्ञत्ति नाम, ‘‘भवसङ्खारमवस्सजि मुनी’’ति पञ्ञत्ति समुदयस्स परिच्चागस्स च पञ्ञापनतो परिच्चागपञ्ञत्ति नाम, दुक्खस्स परिञ्ञाय च पञ्ञापनतो परिञ्ञापञ्ञत्ति नाम, ‘‘अज्झत्तरतो समाहितो’’ति पञ्ञत्ति कायगताय सतिया भावनाय च पञ्ञापनतो भावनापञ्ञत्ति नाम, चित्तेकग्गताय ठितिया च पञ्ञापनतो ठितिपञ्ञत्ति नाम, ‘‘अभिन्दि कवचमिवत्तसम्भव’’न्ति पञ्ञत्ति चित्तस्स अभिनिब्बिदाय च पञ्ञापनतो अभिनिब्बिदापञ्ञत्ति नाम, सब्बञ्ञुताय उपादानस्स च पञ्ञापनतो उपादानपञ्ञत्ति नाम, अविज्जाण्डकोसानं पदालनाय च पञ्ञापनतो पदालपञ्ञत्ति नाम, ‘‘यथावुत्तो पञ्ञत्तिप्पभेदो केन सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. तथावुत्तस्स पञ्ञत्तिप्पभेदस्स सम्भवतो भगवा यं ‘‘तुलमतुल’’न्तिआदिगाथमाह, तथासम्भवतो यथावुत्ताय गाथाय यथावुत्तो पञ्ञत्तिप्पभेदो सद्दहितब्बोति.

‘‘तुलमतुलञ्चा’’तिआदिगाथायं पञ्ञत्तिप्पभेदो आचरियेन विभत्तो, अम्हेहि च ञातो.

‘यो दुक्खमद्दक्खि यतोनिदानं, कामेसु सो जन्तु कथं नमेय्य;

कामा हि लोके सङ्गोति ञत्वा, तेसं सतीमा विनयाय सिक्खे’ति. –

गाथायं पन कथं पञ्ञत्तिभेदो विभत्तो’’ति वत्तब्बत्ता ‘‘यो दुक्खमद्दक्खी’’तिआदि वुत्तं. यो आरद्धविपस्सको जन्तु यतोनिदानं सब्बं तेभूमकं हेतुफलं दुक्खं अद्दक्खि, सो आरद्धविपस्सको जन्तु कामेसु कथं नमेय्य नमेतुं नारहति. कामा लोके ‘‘सङ्गो’’ति हि यस्मा पस्सितब्बा, तस्मा नमेतुं नारहति, इति एतं दुक्खभावं दुक्खहेतुभावं ञत्वा तेसं कामानं विनयाय वूपसमाय सतिमा कायगतासतिसम्पन्नो तीणि सिक्खानि सिक्खे सिक्खेय्याति गाथात्थो सङ्खेपेन विञ्ञातब्बो. अट्ठकथायं (नेत्ति. अट्ठ. ४१) पन वित्थारेन संवण्णितो.

‘‘यो दुक्ख’’न्ति पञ्ञत्ति दुक्खस्स वेवचनस्स च परिञ्ञाय च पञ्ञापनतो वेवचनपञ्ञत्ति, परिञ्ञापञ्ञत्ति च होति. ‘‘यतोनिदान’’न्ति पञ्ञत्ति समुदयस्स पभवस्स च पहानस्स च पञ्ञापनतो पभवपञ्ञत्ति चेव पहानपञ्ञत्ति च होति. ‘‘अद्दक्खी’’ति पञ्ञत्ति ञाणचक्खुस्स वेवचनस्स च पटिवेधस्स च पञ्ञापनतो वेवचनपञ्ञत्ति चेव पटिवेधपञ्ञत्ति च होति. ‘‘कामेसु सो जन्तु कथं नमेय्या’’ति पञ्ञत्ति कामतण्हाय वेवचनस्स च अनभिनिविसस्स च पञ्ञापनतो वेवचनपञ्ञत्ति चेव अनभिनिवेसपञ्ञत्ति च होति. ‘‘कामा हि लोके सङ्गोति ञत्वा’’ति पञ्ञत्ति कामानं पच्चत्थिकतो दस्सनस्स च पञ्ञापनतो दस्सनपञ्ञत्ति नाम. कामा हि अनत्थजाननतो पच्चत्थिकसदिसा.

‘‘कीदिसा हुत्वा अनत्थजनका’’ति पुच्छितब्बत्ता ‘‘कामा ही’’तिआदि वुत्तं. कामा रागग्गिआदीहि अन्तोदय्हनतो अङ्गारकासूपमा च, पूतिभावापज्जनतो मंसपेसूपमा च, बहि अञ्ञेन दय्हनतो पावककप्पा जलितग्गिक्खन्धूपमा च, पतिट्ठानाभावतो पपातूपमा च, विससदिसेहि दोसादीहि परहिंसनतो उरगोपमा च. ‘‘तेसं सतीमा’’ति पञ्ञत्ति पहानाय अपचयस्स च पञ्ञापनतो अपचयपञ्ञत्ति नाम, कायगताय सतिया निक्खेपस्स च पञ्ञापनतो निक्खेपपञ्ञत्ति नाम, मग्गस्स भावनाय च पञ्ञापनतो भावनापञ्ञत्ति नाम. ‘‘विनयाय सिक्खे’’ति पञ्ञत्तिरागविनयस्स दोसविनयस्स मोहविनयस्स पटिवेधस्स च पञ्ञापनतो पटिवेधपञ्ञत्ति नाम. ‘‘जन्तू’’ति पञ्ञत्ति योगिस्स वेवचनस्स च पञ्ञापनतो वेवचनपञ्ञत्ति नाम.

‘‘जन्तूति सामञ्ञसत्तवाचको सद्दो कस्मा योगिवाचकोति विञ्ञातब्बो’’ति वत्तब्बत्ता ‘‘यदा ही’’तिआदि वुत्तं. योगी यदा यस्मिं काले कामा सङ्गोति पजानाति, तदा तस्मिं काले सो योगी कामानं अनुप्पादाय कुसले धम्मे कायगतासतिआदीहि उप्पादयति, सो कुसले धम्मे उप्पादेन्तो योगी अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय वायमति कुसलवीरियं करोति, तस्मा योगीवाचको जन्तुसद्दोति विञ्ञातब्बो. ‘‘जन्तू’’ति अयं पञ्ञत्ति अप्पत्तस्स कुसलस्स झानधम्मादिकस्स पत्तिया वायामस्स च पञ्ञापनतो वायामपञ्ञत्ति नाम, ओरमत्तिकाय असन्तुट्ठिया निक्खेपस्स च पञ्ञापनतो निक्खेपपञ्ञत्ति नाम. ‘‘सो अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय वायमती’’ति अयं पञ्ञत्ति वायामपञ्ञत्ति, ‘‘हेतुसो उप्पन्नानं कुसलानं धम्मानं ठितिया वायमतीति पञ्ञत्ति कतमा पञ्ञत्ती’’ति पुच्छितब्बत्ता ‘‘तत्थ सो उप्पन्नान’’न्तिआदि वुत्तं. तत्थ तस्मिं ‘‘अनुप्पन्नान’’न्तिआदिम्हि. ‘‘सो उप्पन्नानं कुसलानं धम्मानं ठितिया वायमती’’ति अयं पञ्ञत्ति भावनाय अप्पमादस्स च पञ्ञापनतो अप्पमादपञ्ञत्ति नाम, वीरियिन्द्रियस्स निक्खेपस्स च पञ्ञापनतो निक्खेपपञ्ञत्ति नाम, कुसलानं धम्मानं आरक्खस्स च पञ्ञापनतो आरक्खपञ्ञत्ति नाम, अधिचित्तसिक्खाय ठितिया च पञ्ञापनतो ठितिपञ्ञत्ति नाम. ‘‘केन यथावुत्तप्पकारो पञ्ञत्तिप्पभेदो सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं.

‘‘यो दुक्खमद्दक्खि यतोनिदान’’न्तिआदिगाथाय पञ्ञत्तिप्पभेदो आचरियेन विभत्तो, अम्हेहि च ञातो.

‘‘मोहसम्बन्धनो लोको, भब्बरूपोव दिस्सति;

उपधिबन्धनो बालो, तमसा परिवारितो;

अस्सिरी विय खायति, पस्सतो नत्थि किञ्चनन्ति. –

गाथायं पन कथं पञ्ञत्तिप्पभेदो विभत्तो’’ति वत्तब्बत्ता ‘‘मोहसम्बन्धनो’’तिआदि वुत्तं. तत्थ मोहसम्बन्धनोति मोहहेतुकेहि संयोजनेहि सम्बन्धो. लोकोति अप्पहीनसंयोजनो सत्तलोको. भब्बरूपोवदिस्सतीति अभब्बोपि अत्ता भब्बरूपोव भब्बजातिको विय बालानं अविपस्सकानं दिस्सति. उपधिबन्धनोति किलेसूपधीहि बन्धितब्बो. यु-पच्चयो हि कम्मत्थे विहितो. उपधीसु वा किलेसानं बन्धनं यस्स बालस्साति उपधिबन्धनो. द्वे अवड्ढियो लाति गण्हातीति बालो. तमसा सम्मोहेन परिवारितो पटिच्छादितो पण्डितानं विपस्सकानं अस्सिरी विय सिरीविरहितो विय खायति उपट्ठाति. पस्सतो पञ्ञाचक्खुना पस्सन्तस्स पण्डितस्स किञ्चनं नत्थीति सङ्खेपत्थो दट्ठब्बो.

‘‘मोहसम्बन्धनो लोको’’ति पञ्ञत्ति मोहसीसेन गहितानं विपल्लासानं देसनाय पञ्ञापनतो देसनापञ्ञत्ति नाम. ‘‘भब्बरूपोव दिस्सती’’ति पञ्ञत्ति लोकस्स विपरीतस्स विपरीताकारेन उपट्ठहन्तस्स पञ्ञापनतो विपरीतपञ्ञत्ति नाम. ‘‘उपधिबन्धनो बालो’’ति पञ्ञत्ति पापकानं इच्छावचरानं पभवस्स पञ्ञापनतो पभवपञ्ञत्ति नाम. ‘‘उपधिबन्धनो बालो’’ति पञ्ञत्ति परियुट्ठानानं अकुसलानं धम्मानं बन्धनकिच्चस्स पञ्ञापनतो किच्चपञ्ञत्ति नाम. ‘‘उपधिबन्धनो बालो’’ति पञ्ञत्ति किलेसानं बन्धनबलमूहनबलानं पञ्ञापनतो बलपञ्ञत्ति नाम. ‘‘उपधिबन्धनो बालो’’ति पञ्ञत्ति सङ्खारानं विरुहनाय पञ्ञापनतो विरुहनापञ्ञत्ति नाम. ‘‘तमसा परिवारितो’’ति पञ्ञत्ति अविज्जन्धकारस्स देसनाय पञ्ञापनतो देसनापञ्ञत्ति नाम, अविज्जन्धकारस्स वेवचनस्स च पञ्ञापनतो वेवचनपञ्ञत्ति नाम. ‘‘अस्सिरी विय खायती’’ति पञ्ञत्ति दिब्बचक्खुस्स दस्सनकिरियाय पञ्ञापनतो दस्सनपञ्ञत्ति नाम. ‘‘अस्सिरी विय खायती’’ति पञ्ञत्ति पञ्ञाचक्खुस्स निक्खेपस्स पञ्ञापनतो निक्खेपपञ्ञत्ति नाम. ‘‘पस्सतो नत्थि किञ्चन’’न्ति पञ्ञत्ति सत्तानं अरियानं पटिवेधस्स पञ्ञापनतो पटिवेधपञ्ञत्ति नाम.

‘‘कतमं किञ्चन’’न्ति पुच्छितब्बत्ता ‘‘रागो किञ्चन’’न्तिआदि वुत्तं. ‘‘यथावुत्तो पञ्ञत्तिप्पभेदो कथं अम्हेहि सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. यथावुत्तस्स पञ्ञत्तिप्पभेदस्स सम्भवतो भगवा यं ‘‘मोहसम्बन्धनो’’तिआदिमाह, तथासम्भवतो ताय गाथाय यथावुत्तो पञ्ञत्तिप्पभेदो गाथानुसारेन सद्दहितब्बो.

‘‘मोहसम्बन्धनो लोको’’तिआदिगाथाय पञ्ञत्तिप्पभेदो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘अत्थि, भिक्खवे, अजात’न्तिआदिपाठस्स पञ्ञत्तिप्पभेदो कथं विभत्तो’’ति पुच्छितब्बत्ता ‘‘अत्थि भिक्खवे’’तिआदिपाळिमाह. ‘‘सा पन पाळि किमत्थं भगवता वुत्ता’’ति चे पुच्छेय्य? परमत्थतो अविज्जमानत्ता निब्बानं नत्थि, तस्मा ‘‘अत्थि निब्बान’’न्ति वचनं ससविसाणवचनं विय अनत्थं, वोहारमत्तमेतन्ति वदन्तानं मिच्छावादं भञ्जितुं भगवता वुत्ताति दट्ठब्बा.

कुतोचिपि अजातत्ता अभूतत्ता अजातं अभूतं. पच्चयेहि अकतत्ता अकतं. सङ्खताभावतो असङ्खतं निब्बानं अत्थि. एतं अजातादिकं निब्बानं नो चे अभविस्स, एवं सति निस्सरणं न पञ्ञायेथ, निब्बानस्स च अरियमग्गफलानं आरम्मणत्ता, मग्गफलानञ्च किलेसानं समुच्छिन्दनतो पटिप्पस्सम्भनतो, समुच्छिन्दनेन च तिविधस्स वट्टस्स अपवट्टनतो अजातादिकं निब्बानं अत्थियेवाति दट्ठब्बं.

‘‘अत्थि, भिक्खवे, अजातं…पे… असङ्खत’’न्ति अयं पञ्ञत्ति निब्बानस्स देसनापञ्ञत्ति च निब्बानस्स वेवचनपञ्ञत्ति च होति. ‘‘नयिध जातस्स…पे… पञ्ञायेथा’’ति अयं पञ्ञत्ति सङ्खतस्स वेवचनपञ्ञत्ति च सङ्खतस्स उपनयनपञ्ञत्ति च होति. ‘‘यस्मा च…पे… असङ्खत’’न्ति अयं पञ्ञत्ति निब्बानस्स वेवचनपञ्ञत्ति च निब्बानस्स जोतनापञ्ञत्ति च होति. ‘‘यस्मा जातस्स…पे… पञ्ञायती’’ति अयं पञ्ञत्ति निब्बानस्स वेवचनपञ्ञत्ति च मग्गस्स संसारतो निय्यानिकपञ्ञत्ति च निस्सरणपञ्ञत्ति च होतीति पञ्ञत्तिविसेसो पण्डितेहि निद्धारेत्वा गहेतब्बो.

‘‘यथावुत्तो निब्बानस्स पञ्ञत्तिप्पभेदो केन सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाह भगवा’’तिआदि वुत्तं. ‘‘तेनाह आयस्मा’’तिआद्यानुसन्ध्यादिअत्थो चेव ‘‘नियुत्तो पञ्ञत्तिहारो’’ति अनुसन्ध्यादिअत्थो च वुत्तनयानुसारेन वेदितब्बो.

इति पञ्ञत्तिहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

१२. ओतरणहारविभङ्गविभावना

४२. येन येन संवण्णनाविसेसभूतेन पञ्ञत्तिहारविभङ्गेन पञ्ञत्तियो विभत्ता, सो संवण्णनाविसेसभूतो विभङ्गो परिपुण्णो, ‘‘कतमो ओतरणो हारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो ओतरणो हारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु कतमो संवण्णनाविसेसो ओतरणो हारो ओतरणहारविभङ्गो नामाति पुच्छति. ‘‘यो च पटिच्चुप्पादो’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘उद्धं अधो सब्बधि विप्पमुत्तो’’तिआदिको वित्थारसंवण्णनाविसेसो ओतरणो हारो ओतरणहारविभङ्गो नामाति गहेतब्बो.

तत्थ पाठे ‘‘कतमे पटिच्चसमुप्पादादयो निद्धारेत्वा कतमेहि निद्धारितेहि धम्मेहि ओतरती’’ति पुच्छितब्बत्ता इमस्मिं पाठे इमे पटिच्चसमुप्पादादयो निद्धारेत्वा इमेहि निद्धारितेहि धम्मेहि ओतरतीति दस्सेतुं ‘‘उद्धं अधो सब्बधि विप्पमुत्तो’’तिआदि वुत्तं. तत्थ उद्धन्ति कामधातुतो उद्धं उपरिभागे पवत्ताय रूपधातुअरूपधातुया. अधोति रूपधातुतो हेट्ठाभागे पवत्ताय कामधातुया. सब्बधीति सब्बस्मिं कामरूपअरूपधातुम्हि. विप्पमुत्तोति पटिसन्धिवसेन अप्पवत्तनतो विप्पमुत्तो असेक्खो. अयं सेक्खो दस्सनमग्गेन सक्कायदिट्ठिया समुग्घातत्ता ‘‘अहं अस्मी’’ति अनानुपस्सी विहरति. एवं सेक्खाय विमुत्तिया चेव असेक्खाय विमुत्तिया च सेक्खो चेव असेक्खो च अतिण्णपुब्बं ओघं अपुनब्भवाय विमुत्तो उदतारीति गाथात्थो गहेतब्बो.

तस्मिं गाथापाठे ‘‘कतमे निद्धारेत्वा कतमेहि ओतरती’’ति पुच्छितब्बत्ता ‘‘उद्धन्ति रूपधातू’’तिआदि वुत्तं. उद्धन्ति मनुस्सलोकतो उद्धं चातुमहाराजिकादयोपि गहिताति अत्थसम्भवतो तं निवत्तेतुं ‘‘रूपधातु अरूपधातू’’ति वुत्तं. अधोति मनुस्सभवतो अधो चत्तारो अपायभूमियो च गहिताति अत्थसम्भवतो तं निवत्तेतुं ‘‘कामधातू’’ति वुत्तं. सब्बधीति चतुभूमिकेति अत्थसम्भवतो ‘‘तेधातुके’’ति वुत्तं. अयं असेक्खा विमुत्तीति विमुत्तस्स असेक्खस्स या विरागता अत्थि, अयम्पि विरागता असेक्खफलविमुत्ति. ‘‘उद्धं अधो सब्बधि विप्पमुत्तो’’ति पाठे वुत्तप्पकारा अयं असेक्खा विमुत्ति निद्धारिताति अत्थो. निद्धारिताय असेक्खाय विमुत्तिया यानि सद्धादिपञ्चिन्द्रियानि निद्धारितानि, तानियेव असेक्खानि पञ्चिन्द्रियानि भवन्ति. अयं वुत्तप्पकारा ओतरणा इन्द्रियेहि विमुत्तिया ओतरणा नाम पवेसना नाम.

तानियेव असेक्खानि पञ्चिन्द्रियानि विज्जाय उपकारकत्ता, पञ्ञापदट्ठानत्ता वा विज्जा भवन्ति. विज्जुप्पादा तादिसाय विज्जाय उप्पादा उप्पादहेतुतो अविज्जानिरोधो अविज्जाय निरोधो होति…पे… दुक्खक्खन्धस्स निरोधो होति, अयं वुत्तप्पकारा ओतरणा पटिच्चसमुप्पादेहि ओतरणा नाम.

तानियेव असेक्खानि पञ्चिन्द्रियानि तीहि खन्धेहि सङ्गहितानि सद्धावीरियेहि सीलसम्भवतो, सतिया च पञ्ञानुवत्तकत्ता. सेसा वुत्तनयानुसारेन वेदितब्बा.

‘‘उद्धं अधो सब्बधि विप्पमुत्तो’’ति पाठे निद्धारेत्वा ओतरणा आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘अयं अहस्मीति अनानुपस्सी’’ति पाठे ‘‘कतमे निद्धारेत्वा कतमेहि ओतरणेहि ओतरती’’ति वत्तब्बत्ता ‘‘अयं अहस्मीति अनानुपस्सीति अयं सक्कायदिट्ठिया’’तिआदि वुत्तं. यो अयं सेक्खो ‘‘अहमस्मी’’ति नानुपस्सी, तस्स सेक्खस्स सक्कायदिट्ठिया यो समुग्घातो अत्थि, या समुग्घातसङ्खाता समुग्घातविमुत्ति सेक्खा विमुत्ति होति, तस्सा सेक्खाय विमुत्तिया यानि सद्धादिपञ्चिन्द्रियानि निद्धारितानि, तानियेव सेक्खानि पञ्चिन्द्रियानि भवन्ति. अयं वुत्तप्पकारा ओतरणा इन्द्रियेहि ओतरणा नाम. सेसा वुत्तनयानुसारेन वेदितब्बा.

४३. ‘‘उद्धं अधो’’तिआदिगाथायं ओतरणा आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘निस्सितस्स चलित’’न्तिआदिपाठे ‘‘कतमे निद्धारेत्वा कतमेहि ओतरती’’ति पुच्छितब्बत्ता ‘‘निस्सितस्स चलितं, अनिस्सितस्स चलितं नत्थी’’तिआदि वुत्तं. निस्सितस्स पुग्गलस्स चलितं चलनं अत्थि, अनिस्सितस्स पुग्गलस्स चलितं चलनं नत्थि. चलिते चलने असति पस्सद्धि भवति, पस्सद्धिया सति विज्जमानाय नति न होति, नतिया असति अविज्जमानाय आगतिगति न होति, आगतिगतिया असति अविज्जमानाय चुतूपपातो न होति, चुतूपपाते असति अविज्जमाने इध छसु अज्झत्तिकायतनेसु अत्तानं नेव पस्सति, हुरं वा छसु बाहिरायतनेसु अत्तानं न पस्सति, उभयं अन्तरेन वज्जेत्वा फस्सादिसमुदायेसु धम्मेसु अत्तानं न पस्सति, एसोव पटिच्चसमुप्पादो ‘‘अविज्जानिरोधा’’तिआदिको दुक्खस्स अन्तो अवसानं करोतीति अत्थो.

निस्सितस्सचलितन्ति एत्थ ‘‘निस्सयो कतिविधो’’ति पुच्छितब्बत्ता ‘‘निस्सितस्स चलितन्ति निस्सयो नामा’’तिआदि वुत्तं. तत्थाति तेसु दुविधेसु तण्हानिस्सयदिट्ठिनिस्सयेसु या चेतना रत्तस्स पुग्गलस्स निद्धारिता, अयं चेतनाधम्मो तण्हानिस्सयो नाम. या चेतना मूळ्हस्स पुग्गलस्स निद्धारिता. अयं चेतनाधम्मो दिट्ठिनिस्सयो नाम. सा दुविधा चेतना पन सङ्खारा नाम. सङ्खारपच्चया विञ्ञाणं…पे… सब्बो पटिच्चसमुप्पादो निद्धारितो. अयं वुत्तप्पकारा ओतरणा पटिच्चसमुप्पादेहि ओतरणा नाम.

तत्थाति तस्मिं तण्हानिस्सयदिट्ठिनिस्सये या वेदना रत्तस्स पुग्गलस्स निद्धारिता, अयं सुखा वेदना. या चेतना सम्मूळ्हस्स पुग्गलस्स निद्धारिता, अयं अदुक्खमसुखा वेदना. येभुय्येन सेसा वुत्तनयानुसारेन वेदितब्बा.

४४. ‘‘निस्सितस्स चलित’’न्तिआदिपाठे ओतरणा आचरियेन विभत्ता, अम्हेहि च ञाता.

‘‘ये केचि सोका परिदेविता वा…पे…

पियं न कयिराथ कुहिञ्चि लोके’’ति. –

गाथापाठे ‘‘कतमे निद्धारेत्वा कतमेहि ओतरती’’ति पुच्छितब्बत्ता ‘‘ये केचि सोका’’तिआदि वुत्तं. ये केचि सोका वा या काचि परिदेविता वा अनेकरूपा या काचि दुक्खा वा लोकस्मिं सम्भवन्ति. एते सोकादयो पियं पटिच्च पभवन्ति, पिये असन्ते एते सोकादयो न भवन्ति. तस्मा पिये असन्ते सोकादीनं अभावतो येसं वीतसोकानं कुहिञ्चि लोकेपि नत्थि, ते वीतसोका सुखिनो भवन्ति. तस्मा वीतसोकानं सुखसम्पन्नत्ता असोकं विरजं पत्थयानो सप्पुरिसो कुहिञ्चि लोके पियं न कयिराथाति गाथात्थो.

‘‘ये केचि सोका परिदेविता वा, दुक्खा च लोकस्मिमनेकरूपा पियं पटिच्च पभवन्ति एते’’ति एत्थ पाठे या वेदना निद्धारिता, अयं दुक्खा वेदना. सेसा वुत्तनयानुसारेन वेदितब्बा.

‘‘ये केचि सोका’’तिआदिगाथापाठे ओतरणा आचरियेन विभत्ता, अम्हेहि च ञाता , ‘‘कामं कामयमानस्सा’’तिआदिगाथापाठे ‘‘कतमे निद्धारेत्वा कतमेहि ओतरती’’ति वत्तब्बत्ता ‘‘कामं कामयमानस्सा’’तिआदि वुत्तं. तस्सं गाथायं अत्थो हेट्ठा वुत्तोव.

तत्थाति तस्मिं ‘‘पीतिमनो होती’’ति पाठे या पीतिमनता वुत्ता निद्धारिता, अयं पीतिमनता अनुनयो होति. ‘‘सल्लविद्धोव रुप्पती’’ति पाठे यं रुप्पनं आह, इदं रुप्पनं पटिघं होति, अनुनयो च पटिघञ्च निद्धारिताति अत्थो.

‘‘अनुनये च पटिघे च निद्धारिते कतमो धम्मो निद्धारितो’’ति वत्तब्बत्ता ‘‘अनुनयो पटिघञ्च पन तण्हापक्खो’’ति वुत्तं. तण्हापक्खोति तण्हापक्खत्ता तण्हा निद्धारिता. ‘‘अनुनयो तण्हापक्खो होतु, पटिघं पन तण्हापक्खं न सिया’’ति चे वदेय्य? पटिघस्स अत्तसिनेहवसेन पवत्तनतो पटिघम्पि तण्हापक्खं होति. ‘‘तण्हाय निद्धारिताय कतमो निद्धारितो’’ति वत्तब्बत्ता ‘‘तण्हाय च पना’’तिआदि वुत्तं. दसन्नं रूपायतनानं तण्हाय पदट्ठानत्ता दस रूपानि आयतनानि निद्धारितानि. अयं वुत्तप्पकारा ओतरणा आयतनेहि ओतरणा नाम. सुत्ते आगता पटिच्चसमुप्पादादयो तेन संवण्णनाविसेसेन नयेन निद्धारिता, सुत्तत्थमुखेन वा निद्धारिता, तेन…पे… नयेन निद्धारितेसु पटिच्चसमुप्पादादीसु यो संवण्णनानयविसेसो तदत्थवाचकवसेन वा तदत्थञापकवसेन वा ओतरति पविसति समोसरति, सो संवण्णनानयविसेसो ओतरणो हारो नामाति अधिप्पायो दट्ठब्बो. सेसेसुपि वुत्तनयानुसारेन ओतरणा गहेतब्बा. ‘‘तेनाह आयस्मा’’तिआद्यानुसन्ध्यादिअत्थो चेव ‘‘नियुत्तो ओतरणो हारो’’ति अनुसन्ध्यादिअत्थो च वुत्तनयानुसारेन वेदितब्बो.

इति ओतरणहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

१३. सोधनहारविभङ्गविभावना

४५. येन येन संवण्णनाविसेसभूतेन ओतरणहारविभङ्गेन ओतरेतब्बा सुत्तत्था विभत्ता, सो संवण्णनाविसेसभूतो विभङ्गो परिपुण्णो, ‘‘कतमो सोधनहारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो सोधनो हारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु कतमो संवण्णनाविसेसो सोधनो हारो सोधनहारविभङ्गो नामाति पुच्छति. ‘‘विस्सज्जितम्हि पञ्हे’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘यथा आयस्मा अजितो’’तिआदिको वित्थारसंवण्णनाविसेसो सोधनहारविभङ्गो नामाति गहेतब्बो. ‘‘कथं तत्थ पञ्हे सोधनो हारो विञ्ञातब्बो’’ति वत्तब्बत्ता ‘‘यथा आयस्मा’’तिआदि वुत्तं. यथा येन पकारेन आयस्मा अजितो पारायने भगवन्तं पञ्हं पुच्छति, तथा तेन पकारेन विस्सज्जितम्हि पञ्हे अयं सोधनो हारो विञ्ञातब्बोति. ‘‘नियमेत्वा विभजेही’’ति वत्तब्बत्ता नियमेत्वा विभजितुं ‘‘केनस्सू’’तिआदि वुत्तं. गाथात्थो वुत्तोव.

‘‘केनस्सु निवुतो लोको, केनस्सु नप्पकासति;

किस्साभिलेपनं ब्रूसि, किंसु तस्स महब्भय’’न्ति. –

पुच्छावसेन पवत्तगाथायञ्च –

‘‘अविज्जाय निवुतो लोको, (अजिताति भगवा,)

विविच्छा पमादा नप्पकासति;

जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भय’’न्ति. –

विस्सज्जनवसेन पवत्तगाथायञ्चाति इमासु द्वीसु गाथासु ‘‘केनस्सु निवुतो लोको’’ति इमिना पदेन पञ्हे पुच्छिते ‘‘अविज्जाय निवुतो लोको’’ति इमिना पदेन भगवा ‘‘केनस्सु निवुतो लोको’’ति पदं तदत्थे अञ्ञाणसंसयादिमलानं अपनयनेन सोधेति. तदत्थे हि विस्सज्जिते अञ्ञाणसंसयादीनं अभावतो अत्थो सोधितो नाम, अत्थे च सोधिते पदम्पि सोधितंयेव. तेनाह अट्ठकथायं – ‘‘तदत्थस्स विस्सज्जनतो’’ति (नेत्ति. अट्ठ. ४५), टीकायञ्च ‘‘तब्बिसयअञ्ञाणसंसयादिमलापनयनेन सोधेती’’ति वुत्तं. नो च आरम्भन्ति पुच्छितुं आरभितब्बं सब्बगाथापदं, गाथात्थं वा, ञातुं इच्छितस्स सब्बस्स अत्थस्स विस्सज्जनवसेन अपरियोसितत्ता भगवा ‘‘अविज्जाय निवुतो लोको’’ति एत्तकेनेव पदेन सोधेति. सेसेसुपि एस नयो.

‘‘किंसु तस्स महब्भय’’न्ति इमिना पदेन पञ्हे पुच्छिते ‘‘दुक्खमस्स महब्भय’’न्ति पदेन भगवता आरम्भो ञातुं इच्छितो अत्थो सुद्धो सोधितो होति. सेसगाथासुपि एसेव नयो.

यत्थ पञ्हे एवं निरवसेसविस्सज्जनवसेन आरम्भो सुद्धो सोधितो भवति, सो पञ्हो विस्सज्जितो सोधितो भवति. यत्थ पञ्हे एवं निरवसेसविस्सज्जनवसेन आरम्भो याव असुद्धो असोधितो भवति, ताव सो पञ्हो विस्सज्जितो सोधितो न भवतीति योजना. ‘‘तेनाहा’’तिआद्यानुसन्ध्याद्यत्थो चेव ‘‘नियुत्तो सोधनो हारो’’ति अनुसन्ध्याद्यत्थो च वुत्तनयानुसारेन वेदितब्बो.

इति सोधनहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

१४. अधिट्ठानहारविभङ्गविभावना

४६. येन येन संवण्णनाविसेसभूतेन विभङ्गेन पञ्हादयो सोधिता, सो संवण्णनाविसेसभूतो परिपुण्णो, ‘‘कतमो अधिट्ठानहारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो अधिट्ठानो हारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु कतमो संवण्णनाविसेसो पटिनिद्देसतो अधिट्ठानो हारो अधिट्ठानहारविभङ्गो नामाति पुच्छति. ‘‘एकत्तताय धम्मा, येपि च वेमत्तताय निद्दिट्ठा’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘ये तत्थ निद्दिट्ठा, तथा ते धारयितब्बा’’तिआदिको वित्थारसंवण्णनाविसेसो अधिट्ठानहारविभङ्गो नामाति गहेतब्बो.

‘‘ये धम्मा सुत्तेसु एकत्तताय च वेमत्तताय च निद्दिट्ठा, ते धम्मा किं पन तथेव धारयितब्बा , उदाहु अञ्ञथापि विकप्पयितब्बा’’ति पुच्छितब्बत्ता ‘‘ये तत्था’’तिआदि वुत्तं. तत्थ तेसु सुत्तन्तेसु ये दुक्खसच्चादयो धम्मा एकत्तताय च वेमत्तताय च निद्दिट्ठा, ते दुक्खसच्चादयो धम्मा तथा एकत्तताय च वेमत्तताय च धारयितब्बा उपलक्खितब्बा, न अञ्ञथा विकप्पयितब्बा.

‘‘सामञ्ञकप्पनाय वोहारभावेन अनवट्ठानतो कतमा एकत्तता, कतमा वेमत्तता’’ति पुच्छितब्बत्ता ‘‘दुक्खन्ति एकत्तता’’तिआदि वुत्तं. दुक्खन्ति जातिआदिविसेसमनपेक्खित्वा या दुक्खसामञ्ञता वुत्ता, सा अयं दुक्खसामञ्ञता दुक्खस्स एकत्तता नाम. ‘‘तत्थ कतमं दुक्ख’’न्ति पुच्छिता ‘‘जाति दुक्खा, जरा दुक्खा…पे... विञ्ञाणं दुक्ख’’न्ति जातिआदिविसेसमपेक्खित्वा या दुक्खविसेसता वुत्ता, सा अयं दुक्खविसेसता दुक्खस्स वेमत्तता नाम. तत्थाति ये दुक्खादयो धम्मा सुत्ते वुत्ता, तत्थ तेसु दुक्खादीसु अत्थेसु.

दुक्खसमुदयोति ‘‘तण्हा पोनोभविका’’ति विसेसमनपेक्खित्वा या समुदयसामञ्ञता वुत्ता, सा अयं समुदयसामञ्ञता समुदयस्स एकत्तता नाम. ‘‘तत्थ कतमो समुदयो’’ति पुच्छित्वा ‘‘यायं तण्हा…पे… विभवतण्हा’’ति विसेसं अपेक्खित्वा या समुदयविसेसता वुत्ता, सा अयं समुदयविसेसता समुदयस्स वेमत्तता नाम.

दुक्खनिरोधोति ‘‘तस्सायेव तण्हाय असेसविरागनिरोधो’’ति विसेसमनपेक्खित्वा या निरोधसामञ्ञता वुत्ता, सा अयं निरोधसामञ्ञता निरोधस्स एकत्तता नाम. ‘‘तत्थ कतमो दुक्खनिरोधो’’ति पुच्छित्वा ‘‘यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो’’ति विसेसमपेक्खित्वा या निरोधविसेसता वुत्ता, सा अयं निरोधविसेसता निरोधस्स वेमत्तता नाम.

दुक्खनिरोधगामिनी पटिपदाति? पटिपदाति सम्मादिट्ठिआदिविसेसमनपेक्खित्वा या निरोधगामिनिपटिपदासामञ्ञता वुत्ता, सा अयं निरोधगामिनिपटिपदासामञ्ञता मग्गस्स एकत्तता नाम. ‘‘तत्थ कतमा दुक्खनिरोधगामिनी पटिपदा’’ति पुच्छित्वा ‘‘अयमेव अरियो…पे… सम्मासमाधी’’ति सम्मादिट्ठिआदिविसेसमपेक्खित्वा या विसेसदुक्खनिरोधगामिनिपटिपदता वुत्ता, सा अयं विसेसदुक्खनिरोधगामिनिपटिपदता मग्गस्स वेमत्तता नाम.

मग्गोति निरयगामिमग्गादिविसेसमनपेक्खित्वा या सामञ्ञमग्गता वुत्ता, सा अयं सामञ्ञमग्गता मग्गस्स एकत्तता नाम. ‘‘तत्थ कतमो मग्गो’’ति पुच्छित्वा ‘‘निरयगामी मग्गो…पे… निब्बानगामी मग्गो’’ति निरयगामिमग्गादिविसेसं अपेक्खित्वा या विसेसमग्गता वुत्ता, सा अयं विसेसमग्गता मग्गस्स वेमत्तता नाम.

निरोधोति पटिसङ्खानिरोधादिविसेसं अनपेक्खित्वा या सामञ्ञनिरोधता वुत्ता, सा अयं सामञ्ञनिरोधता निरोधस्स एकत्तता नाम. ‘‘तत्थ कतमो निरोधो’’ति पुच्छित्वा ‘‘पटिसङ्खानिरोधो…पे… सब्बकिलेसनिरोधो’’ति पटिसङ्खानिरोधादिविसेसं अपेक्खित्वा या विसेसनिरोधता वुत्ता, सा अयं विसेसनिरोधता निरोधस्स वेमत्तता नाम.

रूपन्ति चातुमहाभूतिकादिविसेसमनपेक्खित्वा या सामञ्ञरूपता वुत्ता, सा अयं सामञ्ञरूपता रूपस्स एकत्तता नाम. ‘‘तत्थ कतमं रूप’’न्ति पुच्छित्वा ‘‘चातुमहाभूतिकं…पे… वायोधातुया चित्तं विराजेती’’ति चातुमहाभूतिकादिविसेसमपेक्खित्वा या विसेसरूपता वुत्ता, सा अयं विसेसरूपता रूपस्स वेमत्तता नाम.

४८. अविज्जाति दुक्खेअञ्ञाणादिविसेसमनपेक्खित्वा या अविज्जासामञ्ञता वुत्ता, सा अयं अविज्जासामञ्ञता अविज्जाय एकत्तता नाम. ‘‘तत्थ कतमा अविज्जा’’ति पुच्छित्वा ‘‘दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं…पे… अविज्जालङ्घी मोहो अकुसलमूल’’न्ति दुक्खेअञ्ञाणादिविसेसमपेक्खित्वा या अविज्जाविसेसता वुत्ता, सा अयं अविज्जाविसेसता अविज्जाय वेमत्तता नाम.

विज्जाति दुक्खेञाणादिविसेसमनपेक्खित्वा या विज्जासामञ्ञता वुत्ता, सा अयं विज्जासामञ्ञता विज्जाय एकत्तता नाम. ‘‘तत्थ कतमा विज्जा’’ति पुच्छित्वा ‘‘दुक्खे ञाणं, दुक्खसमुदये ञाणं…पे… धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्न’’न्ति दुक्खेञाणादिविसेसमपेक्खित्वा या विज्जाविसेसता वुत्ता, सा अयं विज्जाविसेसता विज्जाय वेमत्तता नाम.

समापत्तीति सञ्ञासमापत्यादिविसेसं अनपेक्खित्वा या सामञ्ञसमापत्तिता वुत्ता, सा सामञ्ञसमापत्तिता समापत्तिया एकत्तता नाम. ‘‘तत्थ कतमा समापत्ती’’ति पुच्छित्वा ‘‘सञ्ञासमापत्ति असञ्ञासमापत्ति…पे… निरोधसमापत्ती’’ति सञ्ञासमापत्यादिविसेसं अपेक्खित्वा या विसेससमापत्तिता वुत्ता, सा अयं विसेससमापत्तिता समापत्तिया वेमत्तता नाम.

झायीति सेक्खझायीआदिविसेसं अनपेक्खित्वा या झायीसामञ्ञता वुत्ता, सा झायीसामञ्ञता झायिनो एकत्तता नाम. ‘‘तत्थ कतमो झायी’’ति पुच्छित्वा ‘‘अत्थि सेक्खो झायी, अत्थि असेक्खो झायी…पे… पञ्ञुत्तरो झायी’’ति सेक्खझायीअसेक्खझायीआदिविसेसमपेक्खित्वा या झायीविसेसता वुत्ता, सा अयं झायीविसेसता झायिनो वेमत्तता नाम.

समाधीति सरणसमाध्यादिविसेसमनपेक्खित्वा या समाधिसामञ्ञता वुत्ता, सा अयं समाधिसामञ्ञता समाधिनो एकत्तता नाम. ‘‘तत्थ कतमो समाधी’’ति पुच्छित्वा ‘‘सरणो समाधि, अरणो समाधि…पे… मिच्छासमाधि, सम्मासमाधी’’ति सरणसमाध्यादिविसेसमपेक्खित्वा या समाधिविसेसता वुत्ता, सा अयं समाधिविसेसता समाधिनो वेमत्तता नाम.

पटिपदाति आगाळ्हपटिपदादिविसेसमनपेक्खित्वा या पटिपदासामञ्ञता वुत्ता, अयं पटिपदासामञ्ञता पटिपदाय एकत्तता नाम. ‘‘तत्थ कतमा पटिपदा’’ति पुच्छित्वा ‘‘आगाळ्हपटिपदा, निज्झामपटिपदा…पे… सुखा पटिपदा खिप्पाभिञ्ञा’’ति आगाळ्हपटिपदादिविसेसमपेक्खित्वा या पटिपदाविसेसता वुत्ता, सा अयं पटिपदाविसेसता पटिपदाय वेमत्तता नाम.

कायोति नामकायादिविसेसमनपेक्खित्वा या कायसामञ्ञता वुत्ता, सा अयं कायसामञ्ञता कायस्स एकत्तता नाम. ‘‘तत्थ कतमो कायो’’ति पुच्छित्वा ‘‘नामकायो रूपकायो…पे… अयं नामकायो’’ति नामकायादिविसेसमपेक्खित्वा या कायविसेसता वुत्ता, सा अयं कायविसेसता कायस्स वेमत्तता नामाति योजना कातब्बा. पदत्थादिको विसेसो अट्ठकथायं (नेत्ति. अट्ठ. ४७) वित्थारतो वुत्तो.

वुत्तप्पकारस्स दुक्खसमुदयादिकस्स धम्मस्स एकत्ततादिलक्खणं निगमनवसेन दस्सेतुं ‘‘एवं यो धम्मो’’तिआदि वुत्तं. तत्थ एवन्ति इमिना मया वुत्तेन ‘‘दुक्खन्ति एकत्तता. तत्थ कतमं दुक्खं? जाति दुक्खा, जरा दुक्खा’’तिआदिवचनेन. यो धम्मोति यो कोचि जातिजराब्याध्यादिविसेसधम्मो. यस्स धम्मस्साति ततो जातिआदिविसेसधम्मतो अञ्ञस्स जरादिविसेसधम्मस्स. समानभावोति जातिआदिविसेसधम्मेन जरादिविसेसधम्मस्स दुक्खभावेन समानभावो. तस्स धम्मस्साति जरादिविसेसधम्मस्स. एकत्ततायाति दुक्खसमुदयतादिसमानताय दुक्खसमुदयादिभावानं एकीभावेन. एकीभवतीति जातिआदिविसेसभेदेन अनेकोपि ‘‘दुक्खसमुदयो’’तिआदिना एकसद्दाभिधेय्यताय एकीभवति. येन येन वा पन विलक्खणो, तेन तेन वेमत्तं गच्छति. यस्स जातिआदिधम्मस्स येन येन अभिनिब्बत्तनपरिपाचनादिसभावेन यो जातिआदिधम्मो जरादिधम्मेन विलक्खणो विसदिसो होति, तस्स जातिआदिधम्मस्स तेन तेन अभिनिब्बत्तनपरिपाचनादिसभावेन सो जातिआदिधम्मो जरादिधम्मेन वेमत्ततं विसदिसत्तं गच्छति, दुक्खसमुदयादिभावेन समानोपि जातिआदिधम्मो जरादिधम्मस्स विसिट्ठतं गच्छतीति अत्थो दट्ठब्बो.

दुक्खसमुदयादिधम्मस्स एकत्तवेमत्तता आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘ताय एकत्तवेमत्तताय कत्थ पुच्छिते सति अधिट्ठानं वीमंसितब्ब’’न्ति पुच्छितब्बत्ता सुत्तादिके पुच्छिते सति वीमंसितब्बन्ति दस्सेतुं ‘‘एवं सुत्ते वा’’तिआदि वुत्तं. तत्थ एवं इमिना वुत्तप्पकारेन सुत्ते वा पुच्छिते, वेय्याकरणे वा पुच्छिते, गाथायं वा पुच्छितायं सति अधिट्ठानं वीमंसितब्बं. ‘‘किं वीमंसितब्ब’’न्ति पुच्छेय्य ‘‘एकत्तताय पुच्छति किं, उदाहु वेमत्तताय पुच्छति कि’’न्ति वीमंसितब्बन्ति योजना. अट्ठकथायं पन – ‘‘इदानि ताव एकत्तवेमत्तताविसये नियोजेत्वा दस्सेतुं ‘सुत्ते वा वेय्याकरणे वा’तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. ४८) वुत्तं. ‘‘कथं पुच्छितं, कथं विस्सज्जितब्ब’’न्ति वत्तब्बत्ता ‘‘यदि एकत्तताया’’तिआदि वुत्तं. ‘‘तेनाहा’’तिआद्यानुसन्ध्यादिको च ‘‘नियुत्तो अधिट्ठानो हारो’’ति इमस्स अनुसन्ध्यादिको च वुत्तनयानुसारेन वेदितब्बो.

इति अधिट्ठानहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

१५. परिक्खारहारविभङ्गविभावना

४९. येन येन संवण्णनाविसेसभूतेन विभङ्गेन दुक्खसच्चादीनं एकत्ततादयो विभत्ता, सो संवण्णनाविसेसभूतो परिपुण्णो, ‘‘कतमो परिक्खारहारविभङ्गो नामा’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो परिक्खारो हारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु कतमो संवण्णनाविसेसो परिक्खारो हारो परिक्खारहारविभङ्गो नामाति पुच्छति. ‘‘ये धम्मा यं धम्मं जनयन्ती’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘यो धम्मो यं धम्मं जनयति, तस्स सो परिक्खारो’’तिआदिको परिक्खारभूतस्स हेतुनो चेव पच्चयस्स च वित्थारसंवण्णनाविसेसो परिक्खारविभङ्गो नाम.

‘‘कतमो संवण्णेतब्बो परिक्खारो’’ति पुच्छितब्बत्ता ‘‘यो धम्मो’’तिआदि वुत्तं. तत्थ यो हेतुपच्चयप्पकारो धम्मो यं फलभूतं धम्मं जनयति जनेति, तस्स फलधम्मस्स सो हेतुपच्चयप्पकारो धम्मो परिक्खारो नाम. ‘‘किंलक्खणो परिक्खारो’’ति पुच्छितब्बत्ता तथा पुच्छित्वा लक्खणविसेसं दस्सेतुं ‘‘किंलक्खणो’’तिआदि वुत्तं. अट्ठकथायं पन – ‘‘तत्थ ‘यो धम्मो यं धम्मं जनयति, तस्स सो परिक्खारो’ति सङ्खेपतो परिक्खारलक्खणं वत्वा तं विभागेन दस्सेतुं ‘किंलक्खणो’तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. ४९) वुत्तं. ‘‘कित्तका धम्मा जनयन्ती’’ति पुच्छितब्बत्ता ‘‘द्वे धम्मा जनयन्ति हेतु च पच्चयो चा’’ति वुत्तं. ‘‘हेतुपि कारणं, पच्चयोपि कारणं , तस्मा कारणायेव केन लक्खणेन द्विधा वुत्ता’’ति वत्तब्बत्ता ‘‘तत्थ किंलक्खणो’’तिआदि वुत्तं. जनितब्बफलतो अञ्ञेहि फलेहि असाधारणलक्खणो हेतु, सब्बफलेहि साधारणलक्खणो पच्चयो, इमिना विसेसलक्खणेन द्विधा वत्तब्बाति अत्थो. ‘‘साधारणासाधारणविसेसो कीदिसो भवे’’ति पुच्छितब्बत्ता ‘‘यथा किं भवे’’ति पुच्छित्वा ‘‘यथा अङ्कुरस्सा’’तिआदि वुत्तं. यथा यो साधारणासाधारणविसेसो अत्थि, तथा सो साधारणासाधारणविसेसो किं विय भवेति अत्थो. अङ्कुरस्स निब्बत्तिया बीजं असाधारणं यथा, तथा हेतु फलस्स निब्बत्तिया असाधारणो भवे. पथवी च आपो च अङ्कुरस्स निब्बत्तिया साधारणा भवन्ति यथा, तथा पच्चयो फलस्स निब्बत्तिया साधारणो भवे. सब्बफलस्स पच्चयत्ता अङ्कुरस्स बीजं असाधारणं जनकं हेतु. ‘‘कथं पथवी, आपो च साधारणा जनकाति सद्दहितब्बा’’ति पुच्छितब्बत्ता ‘‘अङ्कुरस्स ही’’तिआदि वुत्तं. समं समानं फलं भवापेतीति सभावो, को सो? बीजं हेतुयेव. ‘‘किं हेतुपच्चयानं विसेसो बीजङ्कुरोपमायेव दस्सेतब्बो, उदाहु अञ्ञूपमायपि दस्सेतब्बो’’ति वत्तब्बत्ता अञ्ञाय उपमायपि विसेसं दस्सेतुं ‘‘यथा वा पना’’तिआदि वुत्तं. इमाय उपमायपि हेतुपच्चयानं विसेसो विजानितब्बोति अधिप्पायो.

बीजङ्कुरादीसु बाहिरेसु परिक्खारभूतानं हेतुपच्चयानं विसेसो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कथं अज्झत्तिकेसु विभत्तो’’ति पुच्छितब्बत्ता ‘‘अयञ्हि संसारो’’तिआदि वुत्तं. अथ वा ‘‘बाहिरेसु परिक्खारभूतो हेतुपच्चयो युत्तो होतु, कथं अज्झत्तिकेसु युत्तो’’ति वत्तब्बत्ता ‘‘अयञ्हि संसारो’’तिआदि वुत्तं. अट्ठकथायं पन – ‘‘एवं बाहिरं हेतुपच्चयविभागं दस्सेत्वा इदानि अज्झत्तिकं दस्सेतुं ‘अयञ्हि संसारो’तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. ४९) वुत्तं. हेतुपच्चयेहि सह संसारो भवतीति सहेतुपच्चयो. अयं संसारो हि यस्मा सहेतुपच्चयो हुत्वा निब्बत्तो, तस्मा अज्झत्तिकेपि परिक्खारभूतो हेतुपच्चयो युत्तोयेवाति दट्ठब्बोति अधिप्पायो.

सो इमस्स संसारस्स सहेतुपच्चयत्तं यदि भगवता वुत्तं, एवं सति अम्हेहि सद्दहितब्बं, ‘‘कथं सद्दहितब्ब’’न्ति वत्तब्बत्ता ‘‘एवञ्ही’’तिआदि वुत्तं. एवन्ति इमिना अविज्जादिना हेतुपच्चयेन सब्बो पटिच्चसमुप्पादो संसारोति निब्बत्तोति भगवता संसारस्स सहेतुपच्चयत्तं वुत्तं, तस्मा सद्दहितब्बं. अविज्जादयो सङ्खारादीनं पच्चयो होतु, ‘‘कतमो अविज्जाय हेतू’’ति पुच्छितब्बत्ता ‘‘इति अविज्जा अविज्जाय हेतू’’ति वुत्तं. ‘‘कतमो अविज्जाय पच्चयो’’ति पुच्छितब्बत्ता ‘‘अयोनिसो मनसिकारो पच्चयो’’ति वुत्तं. ‘‘कतमा अविज्जा कतमाय अविज्जाय हेतू’’ति पुच्छितब्बत्ता ‘‘पुरिमिका अविज्जा पच्छिमिकाय अविज्जाय हेतू’’ति वुत्तं. ‘‘कतमा पुरिमिका अविज्जा कतमा पच्छिमिका अविज्जा’’ति पुच्छितब्बत्ता ‘‘तत्था’’तिआदि वुत्तं. ‘‘अविज्जापरियुट्ठानस्स हेतुभूतो पुरिमो अविज्जानुसयो समनन्तरोव किं, उदाहु परम्परहेतुपि होती’’ति पुच्छितब्बत्ता ‘‘बीजङ्कुरो विया’’तिआदि वुत्तं. बीजङ्कुरोति बीजानं अङ्कुरोति बीजङ्कुरो, बीजानं समनन्तरहेतुताय अङ्कुरो निब्बत्तति विय. यत्थ रुक्खादिके यं फलं निब्बत्तति, तस्मिं रुक्खादिके निब्बत्तस्स अस्स फलस्स इदं बीजं पन परम्परहेतुताय हेतुभूतं भवति.

‘‘बीजं पन एकंयेव होति, कथं द्विधा वत्तब्ब’’न्ति वत्तब्बत्ता ‘‘दुविधो ही’’तिआदि वुत्तं, समनन्तरकालपरम्परकालभेदेन हेतुपि दुविधो होतियेवाति अत्थो. बीजभूतो हेतु दुविधो यथा, एवं अविज्जाय हेतुभूतो अविज्जानुसयोपि समनन्तरहेतु च परम्परहेतु चाति कालभेदेन दुविधो भवति, समनन्तरो अविज्जानुसयो समनन्तरस्स अविज्जापरियुट्ठानस्स समनन्तरहेतु होति. पुरिमतरो अविज्जानुसयो पच्छिमतरस्स अविज्जापरियुट्ठानस्स परम्परहेतु होति. इति बीजभूतो असाधारणो हेतु, पथवीआपादिको साधारणो पच्चयोति विसेसो पाकटो यथा, एवं अविज्जानुसयो असाधारणो हेतु, अयोनिसोमनसिकारो साधारणो पच्चयोति विसेसो दट्ठब्बो.

‘‘एत्तकेनेव हेतुपच्चयानं विसेसो वत्तब्बो’’ति वत्तब्बत्ता ‘‘यथा वा पन थालकञ्चा’’तिआदि वुत्तं. अट्ठकथायं पन – ‘‘यथा वा पनातिआदिनापि हेतुपच्चयविभागमेव दस्सेती’’ति वुत्तं. तत्थ पदीपस्स पच्चयभूतं थालकञ्च वट्टि च तेलञ्च पदीपस्स सभावहेतु समानहेतु न होतीति योजना. ‘‘पदीपस्स पच्चयभूतम्पि थालकादिकं सभावहेतु न होतीति कस्मा सद्दहितब्ब’’न्ति वत्तब्बत्ता ‘‘न हि सक्का’’तिआदि वुत्तं. पदीपस्स पच्चयभूतं अनग्गिकं अग्गिरहितं थालकञ्च वट्टिञ्च तेलञ्च दीपेतुं जालेतुं हि यस्मा न सक्का, तस्मा पुरिमो पदीपो पच्छिमस्स पदीपस्स सभावहेतु होति विय, एवं थालकादिकं सभावहेतु न होति. इति एवंपकारो सभावो समानो पदीपो हेतु होति यथा, परभावो असमानो थालकादिको पच्चयो होति यथा च, तथा अज्झत्तिको सभावो हेतु होति, बाहिरो असमानो पच्चयो होति. जनको अविज्जानुसयो अविज्जापरियुट्ठानस्स हेतु होति, परिग्गाहको उपत्थम्भको पच्चयो होति. अञ्ञेहि फलेहि असाधारणो हेतु होति, सब्बेहि फलेहि साधारणो पच्चयो होतीति योजेत्वा पदीपोपमायपि हेतुपच्चयानं पाकटो विसेसो दट्ठब्बोति अधिप्पायो.

हेतुपच्चयप्पभेदं कारणं परिक्खारोति आचरियेन वुत्तं, तस्स कारणस्स कारणभावो च फलापेक्खो होति, तस्मा ‘‘यो कारणभावो येनाकारेन होति, कतमो सो कारणभावो, कतमो सो आकारो’’ति पुच्छितब्बत्ता च ‘‘यं फलं येन विसेसेन होति, कतमं तं फलं, कतमो सो विसेसो’’ति पुच्छितब्बत्ता च ‘‘कारणफलानं यो सम्बन्धो होति, कतमो सो सम्बन्धो’’ति पुच्छितब्बत्ता च तं सब्बं विभावेतुं ‘‘अवुपच्छेदत्थो’’तिआदि वुत्तं. अयमनुसन्ध्यत्थो च अट्ठकथायं ‘‘इदानि यस्मा कारणं ‘परिक्खारो’ति वुत्तं, कारणभावो च फलापेक्खाय, तस्मा कारणस्स यो कारणभावो यथा च सो होति, यञ्च फलं, यो च तस्स विसेसो, यो च कारणफलानं सम्बन्धो, तं सब्बं विभावेतुं ‘अवुपच्छेदत्थो’तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. ४९) इमिना वुत्तोति दट्ठब्बो.

तत्थ अवुपच्छिन्नस्स हेतुपच्चयसङ्खातस्स कारणस्स यो अनुपच्छेदत्थो अत्थि, सो अनुपच्छेदत्थो सन्ततिअत्थो होति फलेन सम्बन्धत्ता , यञ्च कारणं अत्तनो फलस्स जनकं उपत्थम्भकं हुत्वा निरुज्झति, सो अनुपच्छिन्नो एव नाम होतीति. यञ्च फलं अञ्ञस्स कारणं हुत्वा निरुज्झति, तस्मिं अनुपच्छिन्ने तस्स च सन्ततिअत्थो होति. यं पन फलं अञ्ञस्स फलस्स कारणं अहुत्वा निरुज्झति, तं उपच्छिन्नं होति, यथा तं अरहतो चुतिचित्तन्ति. कारणतो निब्बत्तस्स फलस्स यो निब्बत्तिअत्थो अत्थि, सो निब्बत्तिअत्थो फलत्थो होति. पटिसन्धिक्खन्धानं यो पटिसन्धिअत्थो पटिसन्दहनत्थो अत्थि, सो पटिसन्धिअत्थो पुनब्भवत्थो पुनब्भवनत्थो होति. किलेसानं यो पलिबोधत्थो सन्ताने उप्पज्जनत्थो अत्थि, सो पलिबोधत्थो परियुट्ठानत्थो होति. किलेसानं मग्गेन यो असमुग्घातत्थो अत्थि, सो असमुग्घातत्थो अनुसयत्थो होति. अविज्जाय चतुन्नं सच्चानं यो असम्पटिवेधत्थो अत्थि, सो असम्पटिवेधत्थो अविज्जत्थो होति. अरहत्तमग्गेन यो अपरिञ्ञातत्थो अत्थि, सो अपरिञ्ञातत्थो विञ्ञाणस्स पटिसन्धिविञ्ञाणस्स बीजत्थो होति.

एत्तावता कारणभावो च कारणाकारो च फलञ्च फलविसेसो च आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कतमो परम्परहेतुपच्चयत्थो, कतमो च सम्बन्धत्थो’’ति पुच्छितब्बत्ता ‘‘यत्थ अवुपच्छेदो’’तिआदि वुत्तं. यत्थ यस्सं रूपारूपपवत्तियं अवुपच्छिन्नस्स हेतुपच्चयप्पभेदस्स कारणस्स यो अवुपच्छेदो अत्थि, सो अवुपच्छेदो तत्थ तिस्सं रूपारूपपवत्तियं सन्तति होति. यत्थ यस्सं रूपारूपपवत्तियं या सन्तति अत्थि, सा सन्ततितत्थ रूपारूपपवत्तियं निब्बत्ति होतीतिआदिना योजेत्वा परम्परहेतुआदिको विञ्ञातब्बो.

सीलक्खन्धोति परिसुद्धसीलक्खन्धो. समाधिक्खन्धस्साति महग्गतक्खन्धस्स, समाधिपट्ठानो हि महग्गतधम्मो. पञ्ञाक्खन्धोति मग्गफलपञ्ञापधानक्खन्धो. सो हि विमुत्तिञाणदस्सनसङ्खातस्स पच्चवेक्खणञाणक्खन्धस्स पच्चयो होति. तित्थञ्ञुतादीनं अत्थो पदट्ठानहारविभङ्गवण्णनायं वुत्तोव.

सभावो हेतूति आचरियेन वुत्तो, ‘‘कीदिसो सो सभावो हेतू’’ति पुच्छितब्बत्ता ‘‘यथा वा पन चक्खुञ्च पटिच्चा’’तिआदि वुत्तं . चक्खुविञ्ञाणं चक्खुञ्च चक्खुन्द्रियञ्च पटिच्च निस्सयं कत्वा रूपे पटिच्च आरम्मणं कत्वा उप्पज्जति. तत्थ चक्खादीसु चक्खुन्द्रियं आधिपतेय्यपच्चयताय इन्द्रियपच्चयताय चक्खुविञ्ञाणस्स पच्चयो, रूपारम्मणं पुरेजातारम्मणपच्चयताय पच्चयो, आलोको सन्निस्सयताय उपनिस्सयताय पच्चयो होति. सो पच्चयो होन्तो फलेन चक्खुविञ्ञाणेन असमानत्ता सभावो हेतु न होति, पच्चयो च होति मनसिकारो. किरियमनोधातु पन फलेन चक्खुविञ्ञाणेन विञ्ञाणभावेन समानत्ता सभावो हेतु होति यथा, एवं सङ्खारा नामक्खन्धभावेन समानत्ता विञ्ञाणस्स पच्चया होन्ता सभावो हेतु होन्ति. विञ्ञाणं नामरूपेन एकसन्ततिवसेन समानत्ता नामरूपस्स पच्चयो होन्तं सभावो हेतु होति. इमिना नयेन ‘‘नामरूपं सळायतनस्सा’’तिआदीसुपि अत्थो वेदितब्बो. एवं वुत्तप्पकारो हेतु, पच्चयो जनको, उपत्थम्भको च यो कोचि उपनिस्सयो बलवपच्चयो होति, सब्बो सो हेतुपच्चयो जनकउपत्थम्भको जनितब्बुपत्थम्भियस्स फलस्स परिक्खरणतो अभिसङ्खरणतो निप्परियायतो परिक्खारो नाम.

‘‘वुत्तप्पकारो हेतुपच्चयो परिक्खारो नामाति केन अम्हेहि सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. तेन कारणभूतेन सब्बस्स हेतुपच्चयस्स परिक्खारभावेन आयस्मा महाकच्चानो ‘‘ये धम्मा यं धम्मं जनयन्ती’’ति यं वचनं आह, तेन वचनेन सद्दहितब्बो, ‘‘ये धम्मा यं धम्मं जनयन्ती’’ति वचनं निस्साय तुम्हेहि सल्लक्खेतब्बोति अधिप्पायो.

‘‘एत्तकोव परिक्खारो हारो युञ्जितब्बो’’ति वत्तब्बत्ता ‘‘नियुत्तो परिक्खारो हारो’’ति वुत्तं, यो यो परिक्खारो हारो युञ्जितब्बो, सो सो परिक्खारो हारो नीहरित्वा युत्तो युञ्जितब्बोति.

इति परिक्खारहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.

१६. समारोपनहारविभङ्गविभावना

५०. येन येन संवण्णनाविसेसभूतेन परिक्खारहारविभङ्गेन सुत्तत्थानं हेतुपच्चयो विभत्तो, सो…पे… विभङ्गो परिपुण्णो, ‘‘कतमो समारोपनहारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो समारोपनो हारो’’तिआदि वुत्तं. तत्थ तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु कतमो संवण्णनाविसेसो समारोपनो हारो समारोपनहारविभङ्गो नामाति पुच्छति. ‘‘ये धम्मा यंमूला’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘एकस्मिं पदट्ठाने यत्तकानि पदट्ठानानि ओतरन्ती’’तिआदिको वित्थारसंवण्णनाविसेसो समारोपनहारविभङ्गो नाम.

‘‘कित्तके पदट्ठाने सुत्ते वुत्ते कित्तकानि पदट्ठानानि समारोपयितब्बानी’’ति पुच्छितब्बत्ता ‘‘एकस्मिं पदट्ठाने’’तिआदि वुत्तं. एकस्मिं पदट्ठाने सुत्ते वुत्ते सति अवुत्तानि यत्तकानि पदट्ठानानि ओतरन्ति समोसरन्ति, सब्बानि तानि अवुत्तानि पदट्ठानानि सुत्ते वुत्तानि विय निद्धारणवसेन आनेत्वा देसनाय आरोपयितब्बानि. ‘‘कानि विय समारोपयितब्बानी’’ति वत्तब्बत्ता ‘‘यथा आवट्टे’’तिआदि वुत्तं. आवट्टे हारे एकस्मिं पदट्ठाने सुत्ते वुत्ते सति सुत्ते अवुत्तानि बहुकानि पदट्ठानानि ओतरन्ति, तानि बहुकानि पदट्ठानानि परियेसितब्बानि यथा, एवं समारोपने हारेपि बहुकानि पदट्ठानानि देसनाय समारोपयितब्बानीति अत्थो.

‘‘केवलं पन पदट्ठानवसेनेव समारोपना कातब्बा किं, उदाहु अञ्ञवसेनापि समारोपना कातब्बा कि’’न्ति वत्तब्बत्ता अञ्ञवसेनापि समारोपना कातब्बा; तस्मा समारोपना चतुब्बिधा कातब्बाति दस्सेन्तो ‘‘तत्थ समारोपना चतुब्बिधा’’तिआदिमाह. तत्थ तत्थाति तासु समारोपयितब्बसमारोपनासु पदट्ठानं पदट्ठानसमारोपना, वेवचनं वेवचनसमारोपना, भावना भावनासमारोपना, पहानं पहानसमारोपना, इति इमिना पभेदेन समारोपना चतुब्बिधा कातब्बा.

‘‘तासु चतुब्बिधासु समारोपनासु कतमा पदट्ठानसमारोपना’’ति पुच्छितब्बत्ता तथा पुच्छित्वा पदट्ठानसमारोपनं दस्सेतुं ‘‘तत्थकतमा’’तिआदि वुत्तं. सुत्ते वुत्तेन पदट्ठानेन सुत्ते अवुत्तानं पदट्ठानानं समारोपना कतमाति पुच्छति.

सब्बपापस्स अकुसलस्स यं अकरणं अकरणहेतु सासनं अत्थि, एतं सासनं बुद्धानं सासनं ओवादो होति, अथ वा अकरणं अकरणत्थाय यं सासनं अत्थि, एतं बुद्धानं सासनं ओवादो होति, न यस्स कस्सचि सासनन्ति अत्थो. अकरणन्ति हि सम्पदानत्थे पवत्तं पच्चत्तवचनं यथा ‘‘किस्स अत्थाय किमत्थ’’न्ति. कुसलस्स सम्पदा सम्पदाय यं सासनं अत्थि, एतं बुद्धानं सासनं. सचित्तपरियोदापनं सचित्तपरियोदापनत्थं यं सासनं अत्थि, एतं बुद्धानं सासनं होति.

इति एवंपकारेन वुत्तस्स तस्स सासनस्स किं पदट्ठानन्ति विसेसस्स विसेसपदट्ठानं पुन पुच्छति. इदं सुचरितत्तयं सासनस्स ओवादस्स पदट्ठानं सुचरितत्तयेन हेतुना सासनत्ताति दट्ठब्बं यथा ‘‘अन्नेन वसती’’तिआदि. ‘‘सुचरितत्तये पदट्ठाने वुत्ते कतमं पदट्ठानं समारोपयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘तत्थ यं कायिकञ्चा’’तिआदि वुत्तं. इदं खन्धत्तयं सासनस्स पदट्ठानं समारोपयितब्बं, ‘‘खन्धत्तये पदट्ठाने समारोपयिते कतमं समारोपयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘तत्थ सीलक्खन्धो चा’’तिआदि वुत्तं. इदं समथविपस्सनाद्वयं सासनस्स पदट्ठानं समारोपयितब्बं. ‘‘समथविपस्सनाद्वये पदट्ठाने समारोपयिते कतमं पदट्ठानं समारोपयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘तत्थ समथस्स फल’’न्तिआदि वुत्तं. इदं फलद्वयं सासनस्स पदट्ठानं समारोपयितब्बं.

सासनस्स पदट्ठानानि समारोपयितब्बानीति आचरियेन निद्धारेत्वा विभत्तानि, अम्हेहि च ञातानि, ‘‘इदानि कतमस्स कतमं पदट्ठानं समारोपयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘वनं वनथस्सा’’तिआदि वुत्तं. इदं कामगुणपञ्चकं वनं तण्हाभूतस्स वनथस्स पदट्ठानं तण्हावत्थुभावतो, ‘‘इत्थी’’ति वा ‘‘पुरिसो’’ति वा निमित्तग्गाहसङ्खातं इदं वनं ‘‘अहो चक्खु, अहो सोतं, अहो घानं, अहो जिव्हा, अहो कायो’’ति तेसं तेसं अङ्गपच्चङ्गानं अनुब्यञ्जनग्गाहसङ्खातस्स वनथस्स पदट्ठानं समारोपयितब्बं. अपरिञ्ञातं द्वादसायतनसङ्खातं इदं वनं संयोजनसङ्खातस्स वनथस्स पदट्ठानं समारोपयितब्बं, आयतनं पटिच्च संयोजनुप्पज्जनतो अनुसयसङ्खातं इदं वनं परियुट्ठानसङ्खातस्स वनथस्स पदट्ठानं समारोपयितब्बं. ‘‘पञ्चकामगुणादीनं वनभावो च तण्हादीनं वनथभावो च केन अम्हेहि सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाह भगवा’’तिआदि वुत्तं. तेन पञ्चकामगुणादीनं वनभावेन च तण्हादीनं वनथभावेन च भगवा ‘‘छेत्वा वनञ्च वनथञ्चा’’ति यं वचनं आह, तेन भगवतो वचनेन वचनानुसारेन सद्दहितब्बोति. अयन्ति अयं ‘‘एकस्मिं पदट्ठाने’’तिआदिसंवण्णना. पदट्ठानेनाति एकेकेन पदट्ठानेन. समारोपनाति तदञ्ञपदट्ठानानं समारोपना . समारोपेन्ति समारोपयितब्बानि एताय संवण्णनायाति समारोपनाति विग्गहोति. (१)

५१. पदट्ठानेन समारोपना आचरियेन निद्दिट्ठा, अम्हेहि च ञाता, ‘‘कतमा वेवचनेन समारोपना’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमा वेवचनेना’’तिआदि वुत्तं. तत्थाति तासु चतूसु पदट्ठानसमारोपनादीसु समारोपनासु वेवचनेन एकेकेन रोतदञ्ञवेवचनानं समारोपना कतमाति पुच्छति. ‘‘रागविरागा’’ति च ‘‘चेतोविमुत्ती’’ति च ‘‘सेक्खफल’’न्ति च इदं वचनत्तयं अनागामिफलत्थत्ता अनागामिफलस्स वेवचनं. ‘‘अविज्जाविरागा’’ति च ‘‘पञ्ञाविमुत्ती’’ति च ‘‘असेक्खफल’’न्ति च इदं वचनत्तयं अरहत्तफलत्थत्ता अरहत्तफलस्स वेवचनं. इमिना नयेन सेसेसु योजना कातब्बा. (२)

वेवचनेन समारोपना आचरियेन निद्दिट्ठा, अम्हेहि च ञाता, ‘‘कतमा भावनाय समारोपना’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमा भावनाया’’तिआदि वुत्तं. तत्थाति तासु चतूसु पदट्ठानसमारोपनादीसु कतमाय देसिताय भावनाय कतमेसानं अदेसितानं भावनारोपना कतमाति पुच्छति. यथा येन पकारेन यं भावनं भगवा ‘‘तस्मातिह, त्वं भिक्खु, काये कायानुपस्सी विहरति, आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्स’’न्ति (सं. नि. ५.३६९, ३७१, ३९५, ४१५) आह, तथा तेन पकारेन ताय भावनाय तदञ्ञभावनापि समारोपयितब्बाति अत्थो.

‘‘तस्मातिहा’’तिआदिपाठे ‘‘किं भावनं भगवा आहा’’ति पुच्छितब्बत्ता ‘‘आतापी’’तिआदि वुत्तं. ‘‘आतापी’’ति वचनेन वीरियिन्द्रियं भगवा आह. ‘‘सम्पजानो’’ति वचनेन पञ्ञिन्द्रियं भगवा आह. ‘‘सतिमा’’ति वचनेन सतिन्द्रियं आह. ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति वचनेन समाधिन्द्रियं आह. ‘‘एवं वुत्ते कतमा भावना समारोपयितब्बा’’ति पुच्छितब्बत्ता ‘‘एवं काये कायानुपस्सिनो विहरतो चत्तारो सतिपट्ठाना भावनापारिपूरिं गच्छन्ती’’ति वुत्तं. एवं वुत्ताय वीरियिन्द्रियादिभावनाय चत्तारो सतिपट्ठाना समारोपयितब्बाति अत्थो. केन कारणेन भावनापारिपूरिं गच्छन्तीति पुच्छति. चतुन्नं इन्द्रियानं इन्द्रियभावेन, भावेतब्बभावेन वा एकलक्खणत्ता भावनापारिपूरिं गच्छन्तीति विस्सज्जेति. ‘‘तेसु समारोपितेसु कतमे समारोपयितब्बा’’ति पुच्छितब्बत्ता ‘‘चतूसू’’तिआदि वुत्तं. चतूसु सतिपट्ठानेसु भावियमानेसु समारोपयितब्बेसु चत्तारो सम्मप्पधाना भावनापारिपूरिं गच्छन्तीति समारोपयितब्बाति अत्थो. सेसेसुपि एवमेव समारोपयितब्बा.

भावनाय समारोपना आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘कतमा पहानेन समारोपना’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमा’’तिआदि वुत्तं. तत्थाति तासु चतूसु पदट्ठानसमारोपनादीसु कतमेन देसितेन पहानेन कतमेसं अदेसितानं पहानानं कतमा समारोपनाति पुच्छति. ‘‘काये कायानुपस्सी विहरन्तो असुभे ‘सुभ’न्ति विपल्लासं पजहती’’ति देसितेन ‘‘सुभ’’न्ति विपल्लासप्पहानेन कबळीकाराहारपरिञ्ञाय परिबन्धकिलेसकामुपादानप्पहानादयोपि समारोपयितब्बा.

‘‘वेदनासु वेदनानुपस्सी विहरन्तो दुक्खे ‘सुख’न्ति विपल्लासं पजहती’’ति देसितेन ‘‘सुख’’न्ति विपल्लासप्पहानेन फस्साहारपरिञ्ञाय परिबन्धकिलेसभवुपादानप्पहानादयोपि समारोपयितब्बा.

‘‘चित्ते चित्तानुपस्सी विहरन्तो अनिच्चे ‘निच्च’न्ति विपल्लासं पजहती’’ति देसितेन ‘‘निच्च’’न्ति विपल्लासप्पहानेन विञ्ञाणाहारपरिञ्ञाय परिबन्धकिलेसदिट्ठुपादानप्पहानादयोपि समारोपयितब्बा.

‘‘धम्मेसुधम्मानुपस्सी विहरन्तो अनत्तनि ‘अत्ता’ति विपल्लासं पजहती’’ति देसितेन ‘‘अत्ता’’ति विपल्लासप्पहानेन मनोसञ्चेतनाहारपरिञ्ञाय? मनोसञ्चेतनाहारपरिञ्ञाय परिबन्धकिलेसअत्तवादुपादानप्पहानादयोपि समारोपयितब्बाति अधिप्पायो. (४)

पहानहारो पन लक्खणहारविभङ्गवण्णनायं वुत्तोयेवाति इध न वदाम.

‘‘सुत्ते देसितेन एकेकेन पदट्ठानादिकेन अदेसितानं पदट्ठानादीनं समारोपनभावो केन अम्हेहि विजानितब्बो सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाह आयस्मा’’तिआदिमाह. तेन तथा समारोपनभावेन आयस्मा महाकच्चानो –

‘‘ये धम्मा यंमूला, ये चेकत्था पकासिता मुनिना;

ते समारोपयितब्बा, एस समारोपनो हारो’’ति –

यं वचनं आह, तेन वचनेन वचनानुसारेन तथा समारोपनभावो तुम्हेहि विजानितब्बो सद्दहितब्बोति वुत्तं होति.

‘‘किं पन एत्तावता समारोपनो हारो परिपुण्णो, अञ्ञो नियुत्तो नत्थी’’ति वत्तब्बत्ता ‘‘नियुत्तो समारोपनो हारो’’ति वुत्तं. सुत्ते देसितेन नयेन पदट्ठानादिकेन अदेसितानि पदट्ठानानि समारोपयितब्बानि भवन्ति, तेन तेन पदट्ठानादिकेन अदेसितानं पदट्ठानादीनं समारोपनो हारो नियुत्तो निद्धारेत्वा युञ्जितब्बोति अत्थो दट्ठब्बो.

इति समारोपनहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बो.

इमे यथावुत्ता सोळस संवण्णनाविसेसा संवण्णेतब्बत्थेसु अञ्ञाणसंसयानं हरणतो अपनयनतो हारा नामाति.

निट्ठिता हारविभङ्गवारविभावना.

१. देसनाहारसम्पातविभावना

५२. येन येन संवण्णनाविसेसभूतेन देसनाहारविभङ्गादिहारविभङ्गेन अस्सादादयो नानासुत्तत्था विभत्ता, सो संवण्णनाविसेसभूतो देसनाहारविभङ्गादिहारविभङ्गो परिपुण्णो.

‘‘सोळस हारा पठमं, दिसालोचनतो दिसा विलोकेत्वा;

सङ्खिपिय अङ्कुसेन हि, नयेहि तीहि निद्दिसे सुत्त’’न्ति. (नेत्ति. ४ नयसङ्खेप) –

गाथा निद्देसवारे आचरियेन वुत्ता, तस्सा गाथाय निद्देसो हारविभङ्गवारस्स आदिम्हि न विभत्तो, ‘‘कुहिञ्चि विभत्तो, हारसम्पाते वा विभत्तो किं, उदाहु नयसमुट्ठानहारे वा विभत्तो कि’’न्ति पुच्छितब्बत्ता ‘‘हारसम्पाते विभत्तो’’ति तुम्हेहि दट्ठब्बोति विञ्ञापनत्थं ‘‘सोळस हारा पठम’’न्तिआदि वुत्तं.

अथ वा सुपरिकम्मकतभूमिसदिसेसु संवण्णेतब्बेसु नानासुत्तप्पदेसेसु नानावण्णसुगन्धपुप्फसदिसे सोळस हारे संवण्णनाभावेन योजेत्वा सोळस हारा आचरियेन विभत्ता, तथा सुसिक्खितसिप्पाचरियसुविचारितजम्बुनदाभरणसदिसेसु संवण्णेतब्बेसु नानासुत्तप्पदेसेसु नानाविधरंसिजालविविधमणिरतनसदिसे सोळस हारे संवण्णनाभावेन योजेत्वाव सोळस हारा विभत्ता, महापथविं परिवत्तेत्वा पप्पटकोजस्स खादापनं अतिदुक्करं विय, नानाविधेसु संवण्णेतब्बेसु सुत्तप्पदेसेसु परमत्थोजाय सोळसहि हारेहि अतिदुक्करखादापनसदिसं विञ्ञापनं करोन्तेन च योजनिकमधुगण्डं पीळेत्वा सुमधुरसस्स पायापनं अतिदुक्करं विय नानाविधेसु संवण्णेतब्बेसु सुत्तप्पदेसेसु परमत्थमधुरसस्स सोळसहि हारेहि अतिदुक्करं पायापनसदिसं विञ्ञापनं करोन्तेन च आचरियेन अनेकेसु संवण्णेतब्बसुत्तप्पदेसेसु सोळस हारे संवण्णनाभावेन योजेत्वा सोळस हारा विभत्ता, अम्हेहि च ञाता, ‘‘नानाविधसुत्तप्पदेसेसु ते संवण्णनाभावेन योजेत्वा सोळस हारा विभत्ता किं , उदाहु एकस्मिम्पि संवण्णेतब्बसुत्तप्पदेसे संवण्णनाभावेन योजेत्वा सोळस हारा विभत्ता कि’’न्ति वत्तब्बत्ता एकस्मिम्पि संवण्णेतब्बसुत्तप्पदेसे संवण्णनाभावेन योजेत्वा सोळस हारा विभत्तायेवाति तथा विभजन्तो ‘‘सोळस हारा पठम’’न्तिआदिकं हारसम्पातवारं आह.

ननु हारसम्पातवारं कथेतुकामेन आचरियेन ‘‘तत्थ कतमो देसनाहारसम्पातो’’तिआदिवचनं वत्तब्बं, अथ कस्मा ‘‘सोळस हारा पठम’’न्तिआदि वत्तब्बन्ति चे? निद्देसे वुत्तं ‘‘सोळस हारा पठम’’न्तिआदिकं गाथं हारविभङ्गवारो नप्पयोजेति विप्पकिण्णविसयत्ता च नयविचारस्स च अन्तरितत्ता. हारसम्पातवारो पन तं गाथं पयोजेति अविकिण्णविसयत्ता. तस्मा तं गाथं पच्चामसित्वा हारसम्पातवारे तस्सा गाथाय निद्देसो दट्ठब्बोति विञ्ञापनत्थं ‘‘सोळस हारा पठम’’न्तिआदि वत्तब्बंयेवाति. अट्ठकथायं पन –

एवं सुपरिकम्मकताय भूमिया नानावण्णानि मुत्तपुप्फानि पकिरन्तो विय, सुसिक्खितसिप्पाचरियविचारितेसु सुरत्तसुवण्णालङ्कारेसु नानाविधरंसिजालसमुज्जलानि विविधानि मणिरतनानि बन्धन्तो विय, महापथविं परिवत्तेत्वा पप्पटकोजं खादापेन्तो विय , योजनिकमधुगण्डं पीळेत्वा सुमधुरसं पायेन्तो विय च आयस्मा महाकच्चानो नानासुत्तप्पदेसे उदाहरन्तो सोळस हारे विभजित्वा इदानि ते एकस्मिंयेव सुत्ते योजेत्वा दस्सेन्तो हारसम्पातवारं आरभि. आरभन्तो च यायं निद्देसवारे –

‘‘सोळस हारा पठमं, दिसालोचनतो दिसा विलोकेत्वा;

सङ्खिपिय अङ्कुसेन हि, नयेहि तीहि निद्दिसे सुत्त’’न्ति. –

गाथा वुत्ता. यस्मा तं हारविभङ्गवारो नप्पयोजेति विप्पकिण्णविसयत्ता, नयविचारस्स च अन्तरितत्ता. अनेकेहि सुत्तप्पदेसेहि हारानं विभागदस्सनमेव हि हारविभङ्गवारो. हारसम्पातवारो पन तं पयोजेति एकस्मिंयेव सुत्तप्पदेसे सोळस हारे योजेत्वाव तदनन्तरं नयसमुट्ठानस्स कथितत्ता. तस्मा ‘‘सोळस हारा पठम’’न्ति गाथं पच्चामसित्वा ‘‘तस्सा निद्देसो कुहिं दट्ठब्बो? हारसम्पातेति आहा’’ति –

वुत्तं. गाथात्थो निद्देसविभावनायं वुत्तोव. ‘‘सोळस…पे… सुत्त’’न्ति या गाथा निद्देसे आचरियेन वुत्ता, तस्सा गाथाय निद्देसो कुहिं दट्ठब्बो, हारविभङ्गस्स आदिम्हि आचरियेन न विभत्तो, हारसम्पाते वा पच्चामसित्वा विभत्तोति दट्ठब्बो किं, उदाहु नयसमुट्ठाने वा पच्चामसित्वा विभत्तोति दट्ठब्बो किन्ति पुच्छति. हारसम्पाते पच्चामसित्वा विभत्तोति दट्ठब्बोति विस्सज्जना.

हारसम्पाते तस्सा गाथाय निद्देसो दट्ठब्बोति आचरियेन वुत्तो, सो हारसम्पातो देसनाहारसम्पातभेदेन सोळसविधो, ‘‘तत्थ कतमो हारसम्पातो देसनाहारसम्पातो’’ति पुच्छितब्बत्ता इमस्मिं सुत्ते संवण्णेतब्बे संवण्णनाभावेन मया विभजियमानो हारसम्पातभूतो संवण्णनाविसेसो देसनाहारसम्पातो नामाति तथा विभजितुं ‘‘तत्थ कतमो देसनाहारसम्पातो’’तिआदि वुत्तं. तत्थाति तस्मिं सोळसविधे देसनाहारसम्पातादिके हारसम्पाते. कतमो हारसम्पातभूतो संवण्णनाविसेसो देसनाहारसम्पातो नामाति पुच्छति.

‘‘अरक्खितेन चित्तेन, मिच्छादिट्ठिहतेन च;

थिनमिद्धाभिभूतेन, वसं मारस्स गच्छती’’ति. –

सुत्ते ‘‘अरक्खितेन चित्तेनाति किंदेसयती’’ति पुच्छित्वा ‘‘पमादं देसयती’’तिआदिसंवण्णनाविसेसो देसनाहारसम्पातो नामाति वुत्तं होति. गाथात्थो अट्ठकथायं (नेत्ति. अट्ठ. ५२) विभत्तो. योजनत्थो पन अरक्खितेन चित्तेन अरक्खितचित्तसमङ्गी पुग्गलो मारस्स मच्चुनो वसं गच्छति. मिच्छादिट्ठिहतेन विपल्लासेन विपल्लाससमङ्गी पुग्गलो मारस्स वसं गच्छति. थिनमिद्धाभिभूतेन ससङ्खारिकचित्तेन कुसीतचित्तेन तंचित्तसमङ्गी पुग्गलो मारस्स किलेसादिमारस्स वसं गच्छतीति.

‘‘अरक्खितेन चित्तेना’ति पदेन देसितं तं पमादधम्मजातं कस्स पद’’न्ति वत्तब्बत्ता ‘‘तं मच्चुनो पद’’न्ति वुत्तं. ‘‘अरक्खितेन चित्तेना’’ति इमिना सुत्तप्पदेसेन देसितो अत्थो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘मिच्छादिट्ठिहतेन चाति सुत्तप्पदेसेन देसितो अत्थो कथं विभत्तो’’ति वत्तब्बत्ता ‘‘मिच्छादिट्ठिहतेन चा’’तिआदि वुत्तं. येन विपल्लासेन यदा अनिच्चे ‘‘निच्च’’न्ति पस्सति, तदा पवत्तो सो विपल्लासो ‘‘मिच्छादिट्ठिहतं नामा’’ति वुच्चति. ‘‘सो पन विपल्लासो किंलक्खणो’’ति पुच्छितब्बत्ता तथा पुच्छित्वा ‘‘विपरीतग्गाहलक्खणो विपल्लासो’’ति वुत्तं.

विपरीतग्गाहलक्खणोति असुभादीनंयेव सुभादिविपरीतग्गाहलक्खणो विपल्लासो ‘‘विपल्लासयती’’ति कारितत्थसम्भवतो. किं विपल्लासो विपरीतग्गाहलक्खणो? सो विपल्लासो सञ्ञं विपल्लासयति, चित्तम्पि विपल्लासयति, दिट्ठिम्पि विपल्लासयति. इति तयो धम्मे विपल्लासयतीति विपल्लासेतब्बानं तिविधत्ता विपल्लासापि तिविधा होन्ति. तेसु सञ्ञाविपल्लासो मुदुको दुब्बलो सुभादिवसेन उपट्ठिताकारग्गहणमत्तत्ता, चित्तविपल्लासो सञ्ञाविपल्लासतो बलवा सुभादिवसेन उपट्ठहन्तानं रूपक्खन्धादीनं सुभादिवसेन सन्निट्ठानं कत्वा गहणतो. दिट्ठिविपल्लासो सञ्ञाविपल्लासचित्तविपल्लासेहि बलवतरो, यं यं आरम्मणं सुभादिआकारेन उपट्ठाति. तं तं आरम्मणं सस्सतादिवसेन अभिनिविसित्वा गहणतो. तस्मा सञ्ञाविपल्लासो पठमं वुत्तो, तदनन्तरं चित्तविपल्लासो, तदनन्तरं दिट्ठिविपल्लासो वुत्तो. वित्थारतो पन एकेकस्स सुभसुखअत्तनिच्चग्गहणवसेन चतुब्बिधत्ता द्वादसविधा होन्ति.

विपल्लासा आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘कतमे विपल्लासपवत्तिट्ठानविसया’’ति पुच्छितब्बत्ता इमानि अत्तभाववत्थूनि विपल्लासपवत्तिट्ठानविसयानीति दस्सेतुं ‘‘सो कुहिं विपल्लासयति चतूसु अत्तभाववत्थूसू’’ति वुत्तं. चतूसु रूपकायवेदनाचित्तधम्मसङ्खातेसु अत्तभाववत्थूसु सो सब्बो विपल्लासो सञ्ञाचित्तदिट्ठियो विपल्लासयति. ‘‘कथं समनुपस्सन्तस्स विपल्लासयती’’ति पुच्छितब्बत्ता ‘‘रूपं अत्ततो समनुपस्सती’’तिआदि वुत्तं. यो पुग्गलो रूपं वा अत्ततो समनुपस्सति, रूपवन्तं अत्तानं वा अत्ततो समनुपस्सति , अत्तनि रूपं वा अत्ततो समनुपस्सति. रूपस्मिं अत्तानं वा अत्ततो समनुपस्सति, एवं तस्स समनुपस्सन्तस्स पुग्गलस्स विपल्लासो रूपकाये सञ्ञाचित्तदिट्ठियो विपल्लासयति. एसेव नयो वेदनादीसुपि.

‘‘तेसु रूपकायादीसु कतमं कतमस्स विपल्लासस्स वत्थू’’ति पुच्छितब्बत्ता एवं पवत्तमानस्स विपल्लासस्स इदं इमस्स वत्थूति विभजितुं ‘‘तत्थ रूप’’न्तिआदि वुत्तं. तत्थाति तेसु रूपादीसु चतूसु पठमं विपल्लासवत्थु रूपं ‘‘असुभे सुभ’’न्ति एवं पवत्तमानस्स विपल्लासस्स वत्थु होतीति विभजित्वा गहेतब्बं. एस नयो सेसेसुपि. एवं ‘‘असुभे सुभ’’न्तिआदिप्पकारेन विपल्लासा चतुब्बिधा भवन्ति.

इदं इमस्स वत्थूति आचरियेन विभजित्वा दस्सिता, अम्हेहि च ञाता, ‘‘तेसं विपल्लासानं कतमे मूलकारणधम्मा’’ति पुच्छितब्बत्ता ‘‘द्वे धम्मा’’तिआदि वुत्तं. चित्तस्स संकिलेसा, तण्हा च अविज्जा च – इमे द्वे धम्मा विपल्लासानं मूलकारणभूता भवन्ति.

‘‘इमे द्वे धम्मा एकतो विपल्लासानं मूलकारणं किं होन्ति, उदाहु विसुं विसु’’न्ति वत्तब्बत्ता विसुं विसुं विभजितुं ‘‘तण्हानिवुत’’न्तिआदि वुत्तं. अविज्जारहिता तण्हा नाम नत्थि, तस्मा ‘‘तण्हाअविज्जानिवुत’’न्ति वत्तब्बन्ति? न, तण्हाय सातिसयपच्चयत्ता. सातिसयाय हि तण्हाय असुभेपि ‘‘सुभ’’न्ति, दुक्खेपि ‘‘सुख’’न्ति समनुपस्सन्ति. ‘‘तण्हा च अविज्जा चा’’ति वुत्तत्ता ‘‘अविज्जानिवुत’’न्ति वत्तब्बं, कस्मा ‘‘दिट्ठिनिवुत’’न्ति वुत्तन्ति? अविज्जाय दिट्ठि भवतीति दिट्ठिसीसेन अविज्जं गहेत्वा ‘‘दिट्ठिनिवुत’’न्ति वुत्तं, अविज्जानिवुतन्ति अत्थो गहेतब्बो. ‘‘अविज्जानिवुत’’न्ति वुत्ते पन दिट्ठिरहिता अविज्जापि गहिता सिया, दिट्ठिसहिताय हि अविज्जाय अनिच्चेपि ‘‘निच्च’’न्ति, अनत्तनियेपि ‘‘अत्ता’’ति समनुपस्सन्ति.

‘‘कथं तण्हामूलको विपल्लासो पवत्तो, कथं दिट्ठिसहिताविज्जामूलको विपल्लासो पवत्तो’’ति वत्तब्बत्ता ‘‘तत्थ यो दिट्ठिविपल्लासो’’तिआदि वुत्तं. तत्थाति तेसु तण्हामूलकदिट्ठिसहिताविज्जामूलकेसु. दिट्ठिविपल्लासोति दिट्ठिसहिताविज्जामूलकविपल्लासो. अतीतं रूपं अत्ततो समनुपस्सतीति अदब्बभूतोपि दब्बभूतो विय वुत्तो. तण्हाविपल्लासोति दिट्ठिसहिततण्हामूलको विपल्लासो अनागतंरूपं दिट्ठिभिनन्दनवसेन अभिनन्दतीति. एवं अतीतसमनुपस्सनअनागताभिनन्दनभेदेन पवत्तिविसेसो दट्ठब्बो. ‘‘चित्तस्स संकिलेसो तण्हाअविज्जायेव द्वे धम्मा न होन्ति, अथ खो दस किलेसापि, कस्मा द्वेयेव वुत्ता’’ति वत्तब्बत्ता ‘‘द्वे धम्मा चित्तस्स उपक्किलेसा’’तिआदि वुत्तं. तण्हा च अविज्जा च – इमे द्वेयेव धम्मा परमसावज्जस्स विपल्लासस्स मूलकारणत्ता. ताहि तण्हाअविज्जाहि विसुज्झन्तं चित्तं सब्बेहि किलेसेहि विसुज्झति, तस्मा च विसेसतो चित्तस्स उपक्किलेसा होन्तीति द्वे धम्मा वुत्ता. न हि तासु तण्हाअविज्जासु अरहत्तमग्गेन पहीनासु कोचि संकिलेसो अप्पहीनो नाम नत्थीति.

‘‘वुत्तप्पकारा तण्हाअविज्जा वुत्तप्पकारानं विपल्लासानंयेव मूलकारणं होन्ति किं, उदाहु सकलस्स वट्टस्सापि मूलकारणं होन्ति कि’’न्ति वत्तब्बत्ता वुत्तप्पकारा तण्हाअविज्जा वुत्तप्पकारानं मूलकारणं होन्ति यथा, एवं सकलस्स वट्टस्सापि मूलकारणं होन्तीति दस्सेतुं ‘‘तेस’’न्तिआदि वुत्तं. तत्थ येसं पुग्गलानं चित्तं अरक्खितं, मिच्छादिट्ठिहतञ्च होति, तेसं पुग्गलानं. येसं अविज्जानीवरणानं तण्हासंयोजनानं पुब्बकोटि न पञ्ञायति, तेहि अविज्जानीवरणेहि तण्हासंयोजनेहि संसारे सन्धावन्तानं संसरन्तानं पुग्गलानं सकिं निरयं मारवसगमनेन सन्धावनं संसरणं होति, सकिं तिरच्छानयोनिं सन्धावनं संसरणं होति, सकिं पेत्तिविसयं सन्धावनं संसरणं होति, सकिं असुरकायं सन्धावनं संसरणं होति, सकिं देवे सन्धावनं संसरणं होति, सकिं मनुस्से सन्धावनं संसरणं होतीति अत्थो.

‘‘मिच्छादिट्ठिहतेन चा’’ति सुत्तप्पदेसेन देसितो अत्थो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘थिनमिद्धाभिभूतेनाति सुत्तप्पदेसेन देसितो अत्थो कथं विभत्तो’’ति वत्तब्बत्ता ‘‘थिनमिद्धाभिभूतेना’’तिआदि वुत्तं. चित्तस्स विञ्ञाणक्खन्धस्स या अकल्लता अकम्मनियता अत्थि, इदं अकल्लत्तं अकम्मनियत्तं थिनं नाम. यं कायस्स लीनत्तं वेदनादिक्खन्धत्तयलीनत्तं अत्थि, इदं कायस्स लीनत्तं मिद्धं नामाति थिनमिद्धसरूपमेव वुत्तं. तेहि थिनमिद्धेहि चित्तस्स अभिभूतभावादिको पन सुविञ्ञेय्यत्ता न वुत्तो, अवुत्तेपि येसं पुग्गलानं चित्तं थिनमिद्धेहि अभिभूतं, तेसं पुग्गलानं तेन चित्तेन चित्तसीसेन संयोजनेन संसारे मारवसगमनेन सन्धावनं संसरणं परियोसानसभावो वित्थारेत्वा गहेतब्बो.

‘‘वसं मारस्स गच्छतीति सुत्तप्पदेसेन देसितो अत्थो कथं विभत्तो’’ति वत्तब्बत्ता ‘‘वसं मारस्स गच्छती’’ति वुत्तं. तत्थ किलेसमारस्साति किलेसो दानादिपुञ्ञे मारेति निवारेतीति अत्थेन मारोति किलेसमारो. इमिना किलेसमारं निस्साय पवत्तत्ता अभिसङ्खारमारखन्धमारमच्चुमारा च गहिता, -सद्देन वा गहिताति वेदितब्बा. सत्तमारस्साति देवपुत्तमारस्स. अथ वा ‘‘देवपुत्तमारस्सा’’ति अवत्वा ‘‘सत्तमारस्सा’’ति वुत्तत्ता यो यो राजचोरादिको दानादीनि वा इस्सरियभोगादीनि वा मारेति, सो सो राजचोरादिकोपि गहितो, तस्मा यस्स कस्सचि सत्तमारस्साति अत्थो. वसन्ति इच्छं लोभं अधिप्पायं रुचिं आकङ्खं आणं आणत्तिं. गच्छतीति उपगच्छति उपेति अनुवत्तति अनुगच्छति नातिक्कमतीति अत्थो. ‘‘कस्मा वसं गच्छती’’ति वत्तब्बत्ता ‘‘सो ही’’तिआदि वुत्तं. यो सत्तो अरक्खितचित्तेन च मिच्छादिट्ठिहतचित्तेन च थिनमिद्धाभिभूतचित्तेन च समन्नागतो होति, सो सत्तो अविज्जानीवरणादीहि निवुतो हुत्वा संसाराभिमुखो हि यस्मा होति, न विसङ्खाराभिमुखो, तस्मा मारस्स वसं गच्छतीति अत्थो.

‘‘अरक्खितेनातिआदिकस्स यस्स सुत्तस्स अत्थो विभत्तो, तेन ‘अरक्खितेना’तिआदिकेन सुत्तेन कित्तकानि सच्चानि देसितानी’’तिवत्तब्बत्ता ‘‘इमानि भगवता’’तिआदि वुत्तं. ‘‘अरक्खितेना’’तिआदिसुत्तेन भगवता इमानि द्वे सच्चानि देसितानि दुक्खं, समुदयो चाति. कथं देसितानि? अभिधम्मनिस्सिताय कथाय चेव सुत्तन्तनिस्सिताय कथाय च देसितानि. तासु कथासु अभिधम्मनिस्सिताय कथाय देसिते सति ‘‘अरक्खितेन चित्तेना’’ति इमिना पदेन अरक्खितं रत्तम्पि चित्तं, अरक्खितं दुट्ठम्पि चित्तं, अरक्खितं मूळ्हम्पि चित्तं भगवता देसितं ञापितं. तत्थ रत्तचित्तं लोभसहगतचित्तुप्पादवसेन अट्ठविधं, दुट्ठचित्तं पटिघसम्पयुत्तचित्तुप्पादवसेन दुब्बिधं, मूळ्हचित्तं मोमूहचित्तुप्पादवसेन दुब्बिधन्ति वेदितब्बं. इमेसञ्हि चित्तुप्पादानं वसेन या चक्खुन्द्रियादीनं अगुत्ति अनारक्खा उप्पन्ना, ताय अगुत्तिया अनारक्खाय चित्तं अरक्खितं होति फलूपचारेनाति.

‘‘मिच्छादिट्ठिहतेना’’ति इमिना पदेन मिच्छादिट्ठिसंसट्ठं चित्तं देसितं, तं दिट्ठिसम्पयुत्तचित्तुप्पादवसेन चतुब्बिधन्ति वेदितब्बं. तञ्हि मिच्छादिट्ठिया संसट्ठभावेन मिच्छादिट्ठिवसानुगतत्ता मिच्छादिट्ठिहतं नामाति. ‘‘थिनमिद्धाभिभूतेना’’ति इमिना पदेन थिनमिद्धेन संसट्ठं चित्तं देसितं, तं ससङ्खारिकचित्तुप्पादवसेन पञ्चविधन्ति वेदितब्बं. तञ्हि थिनमिद्धेन संसट्ठभावेन थिनमिद्धवसानुगतत्ता थिनमिद्धाभिभूतं नामाति एवं ये द्वादसाकुसला चित्तुप्पादकण्डे ‘‘कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होती’’तिआदिना (ध. स. ३६५) वित्थारतो वत्तब्बा, ते द्वादसाकुसलचित्तुप्पादा तीहि पदेहि भगवता देसिताति वेदितब्बा. ‘‘मारस्सा’’ति पदेन पञ्च मारा गहिता. तेसु किलेसमारो ‘‘चत्तारो आसवा, चत्तारो ओघा, चत्तारो योगा, चत्तारो गन्था, चत्तारि उपादानानि, अट्ठ नीवरणा, दस किलेसा’’ति (ध. स. ११०२ आदयो) देसितो. अभिसङ्खारमारो पन ‘‘कुसला चेतना (विभ. २२६) अकुसला चेतना (विभ. २२६) कुसलं कम्मं अकुसलं कम्म’’न्तिआदिना देसितो. खन्धमारो पन ‘‘अत्तभावो पञ्चक्खन्धा’’तिआदिना देसितो. मच्चुमारो पन ‘‘चुति चवनता’’तिआदिना (विभ. १९३) देसितो. एवं तावेत्थ अभिधम्मनिस्सिताय कथाय देसितो अत्थो दट्ठब्बो.

सुत्तन्तनिस्सिताय पन कथाय देसिते सति ‘‘चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही, यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्जति…पे… सोतिन्द्रिये न संवरं आपज्जति… घानिन्द्रिये न संवरं आपज्जति… जिव्हिन्द्रिये न संवरं आपज्जति… कायिन्द्रिये न संवरं आपज्जति… मनिन्द्रिये न संवरं आपज्जती’’ति (म. नि. १.३४७) एवं पुग्गलाधिट्ठानेन यं छद्वारिकचित्तं वुत्तं, तं छद्वारिकचित्तं ‘‘अरक्खितेन चित्तेना’’ति इमिना पदेन देसितं. या मिच्छादिट्ठियो पुब्बन्तकप्पनवसेन वा अपरन्तकप्पनवसेन वा पुब्बन्तापरन्तकप्पनवसेन वा मिच्छा अभिनिविसन्तस्स अयोनिसो उम्मुज्जन्तस्स ‘‘सस्सतो लोको’’ति वा ‘‘असस्सतो लोको’’ति वा ‘‘न होति तथागतो परं मरणा’’ति वा उप्पन्ना, ताहि दिट्ठीहि वा, या च दिट्ठियो ‘‘इमा चत्तारो सस्सतवादा…पे… परमदिट्ठधम्मनिब्बानवादा’’ति ब्रह्मजालसुत्तादीसु (दी. नि. १.३० आदयो) वुत्ता, ताहि दिट्ठीहि वा सम्पयुत्तं यं चित्तं ‘‘मिच्छादिट्ठिहतेन चा’’ति इमिना पदेन देसितं.

‘‘थिनं नाम चित्तस्स अकम्मञ्ञता, मिद्धं नाम वेदनादिक्खन्धत्तयस्स अकम्मञ्ञता’’ति वा ‘‘थिनं अनुस्साहसंसीदनं, मिद्धं उस्साहसत्तिविघातो’’ति वा यानि थिनमिद्धानि वुत्तानि, तेहि थिनमिद्धेहि यं चित्तं अभिभूतं अज्झोत्थटं, तं चित्तं ‘‘थिनमिद्धाभिभूतेना’’ति इमिना पदेन देसितं.

‘‘वसो नाम इच्छा लोभो अधिप्पायो रुचि आकङ्खा आणा आणत्ती’’ति यो वसो वुत्तो, सो वसो ‘‘वस’’न्ति इमिना पदेन देसितो. ‘‘पञ्च मारा – खन्धमारो अभिसङ्खारमारो मच्चुमारो देवपुत्तमारो किलेसमारो’’ति यो मारो वुत्तो, सो मारो ‘‘मारस्सा’’ति इमिना देसितो. ‘‘गच्छति, उपगच्छति, उपेति, अनुवत्तति, अनुगच्छति, नातिक्कमती’’ति यो पुग्गलो वुत्तो, सो पुग्गलो ‘‘गच्छती’’ति इमिना देसितोति. एवं देसितेसु धम्मेसु अकुसला समुदयसच्चं, ‘‘वसं मारस्स गच्छती’’ति इमिना पदेन ये पञ्चुपादानक्खन्धे उपादाय पञ्ञत्तो पुग्गलो वुत्तो, ते पञ्चुपादानक्खन्धा दुक्खसच्चन्ति द्वे सच्चानि देसितानि. ‘‘किमत्थाय द्वे सच्चानि देसितानी’’ति पुच्छितब्बत्ता ‘‘तेसं भगवा’’तिआदि वुत्तं. तेसं द्विन्नं सच्चानं परिञ्ञाय च पहानाय च ‘‘अरक्खितेना’’तिआदि धम्मं भगवा देसेति, तानि द्वे सच्चानि ‘‘अरक्खितेना’’तिआदिकेन ञापेतीति अत्थो.

‘‘तेसु द्वीसु सच्चेसु कस्स सच्चस्स परिञ्ञाय, कस्स सच्चस्स पहानाय देसेती’’ति पुच्छितब्बत्ता ‘‘दुक्खस्स परिञ्ञाय, समुदयस्स पहानाया’’ति वुत्तं. ‘‘परिञ्ञापहानेहि कतमानि सच्चानि देसितानी’’ति वत्तब्बत्ता ‘‘येन चा’’तिआदि वुत्तं. येन अरहत्तमग्गेन परिजानाति, येन अरहत्तमग्गेन पजहति च, अयं अरहत्तमग्गो मग्गसच्चं नाम. यं निब्बानधम्मं आरब्भ तण्हाय, अविज्जाय च पहानं जातं, अयं निब्बानधम्मो निरोधो निरोधसच्चं नामाति. एवं चत्तारि सच्चानि भगवता देसितानि.

‘‘चतुन्नं सच्चानं देसितभावो केन विञ्ञातब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. तेसु चतूसु सच्चेसु समुदयसच्चेन अस्सादो गहितो, दुक्खसच्चेन आदीनवो गहितो, मग्गसच्चनिरोधसच्चेहि निस्सरणं गहितं, समुदयप्पहानवसेन सब्बगतिपजहनं जातं, सब्बगतिपजहनं फलन्ति गहितं. येन रक्खितचित्ततादिकेन सब्बगतिपजहनं जातं, सो रक्खितचित्ततादिको उपायोति गहितो, अरक्खितचित्ततादिकस्स पटिसेधनमुखेन रक्खितचित्ततादिकस्स नियोजनं भगवतो आणत्तीति गहितन्ति देसनाहारेन नानासुत्तेसु दस्सिता अस्सादादयो ‘‘अरक्खितेना’’तिआदिके एकस्मिंयेव सुत्ते नीहरित्वा दस्सिता.

‘‘अस्सादादीनं नीहरित्वा दस्सितभावो केन विञ्ञातब्बो सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. एत्थ च येन संवण्णनाविसेसेन नानासुत्तेसु अस्सादादयो नीहरित्वा दस्सिता, सो संवण्णनाविसेसो देसनाहारविभङ्गो नाम. येन संवण्णनाविसेसेन एकस्मिंयेव सुत्ते अस्सादादयो नीहरित्वा दस्सिता, सो संवण्णनाविसेसो देसनाहारसम्पातो नामाति विसेसो दट्ठब्बो.

‘‘एत्तकोव देसनाहारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो देसनाहारसम्पातो’’ति वुत्तं. एकेकस्मिंयेव सुत्ते अस्सादादयो येन येन संवण्णनाविसेसभूतेन देसनाहारसम्पातेन नीहरित्वा यथारहं दस्सिता, सो सो संवण्णनाविसेसभूतो देसनाहारसम्पातो नियुत्तो यथारहं निद्धारेत्वा युज्जितब्बोति अत्थो गहितो.

इति देसनाहारसम्पाते सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन…पे… गहेतब्बोति.

२. विचयहारसम्पातविभावना

५३. येन देसनाहारसम्पातेन अस्सादादयो आचरियेन विभत्ता, अम्हेहि च ञाता, सो देसनाहारसम्पातो परिपुण्णो, ‘‘कतमो विचयहारसम्पातो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो विचयो हारसम्पातो’’तिआदि वुत्तं. तत्थाति तेसु देसनाहारसम्पातादीसु सोळससु हारसम्पातेसु कतमो संवण्णनाविसेसो विचयहारसम्पातो नामाति पुच्छति. इमेसु धम्मेसु अयं धम्मो येन संवण्णनाविसेसेन विचयितब्बो, सो संवण्णनाविसेसो विचयहारसम्पातो नामाति नियमेत्वा विभजितुं ‘‘तत्थ तण्हा’’तिआदि वुत्तं. अट्ठकथायं पन –

‘‘एवं देसनाहारसम्पातं दस्सेत्वा इदानि विचयहारसम्पातं दस्सेन्तो यस्मा देसनाहारपदत्थविचयो विचयहारो, तस्मा देसनाहारे विपल्लासहेतुभावेन निद्धारिताय तण्हाय कुसलादिविभागपविचयमुखेन विचयहारसम्पातं दस्सेतुं ‘तत्थ तण्हा दुविधा’तिआदि आरद्ध’’न्ति (नेत्ति. अट्ठ. ५३) –

वुत्तं. तत्थ तत्थाति तस्मिं ‘‘अरक्खितेन चित्तेना’’तिआदिसुत्तत्थे देसनाहारसम्पातेन संवण्णिते अकुसलधम्मे ‘‘तण्हा’’ति निद्धारिता सब्बतण्हा. कुसलापीति चतुभूमके कुसले उद्दिस्स पवत्ता तण्हापि. अकुसलापीति अकुसलधम्मे उद्दिस्स पवत्ता तण्हापीति दुविधा होतीति विचयितब्बा. तेन वुत्तं टीकायं – ‘‘कुसलधम्मारम्मणाति कुसलधम्मे उद्दिस्स पवत्तमत्तं सन्धाय वुत्तं, न तेसं आरम्मणपच्चयतं, इध ‘कुसला धम्मा’ति लोकुत्तरधम्मानम्पि अधिप्पेतत्ता’’ति.

‘‘कुसला तण्हा किंगामिनी, अकुसला तण्हा किं गामिनी’’ति पुच्छितब्बत्ता ‘‘अकुसला संसारगामिनी’’तिआदि वुत्तं. अथ वा ‘‘कतमो कुसलाकुसलतण्हानं विसेसो’’ति पुच्छितब्बत्ता ‘‘अकुसला संसारगामिनी’’तिआदि वुत्तं. ‘‘तण्हा नाम संसारगामिनी होतु, कथं अपचयगामिनी’’ति वत्तब्बत्ता ‘‘पहानतण्हा’’ति वुत्तं, पहानस्स हेतुभूता तण्हा पहानतण्हाति अत्थो, पहातब्बतण्हं आगम्म यं पहानं पवत्तेतब्बं, तेन पवत्तेतब्बेन पहानेन अपचयं गच्छतीति वुत्तं होति.

‘‘किं पन तण्हायेव कुसलाकुसलाति दुब्बिधा, उदाहु अञ्ञोपि कुसलाकुसलाति दुब्बिधो’’ति वत्तब्बत्ता ‘‘मानोपी’’तिआदि वुत्तं. ‘‘कतमो मानो कुसलो, कतमो मानो अकुसलो’’ति पुच्छितब्बत्ता ‘‘यं मानं निस्साय मानं पजहति, अयं मानो कुसलो. यो पन मानो दुक्खं निब्बत्तयति, अयं मानो अकुसलो’’ति वुत्तं. तत्थ यं मानं…पे… कुसलोति यं मानं निस्साय उपनिस्साय पहानं पवत्तितं, तेन पहानेन सन्ताने उप्पज्जनारहं मानं पजहति, अयं उपनिस्सयपच्चयभूतो मानो फलूपचारेन कुसलो. यो पन…पे… अकुसलोति यो पन मानो परहिंसनादिवसेन पवत्तमानो हुत्वा अत्तनो च परस्स च दुक्खं निब्बत्तयति, अयं मानो अकुसलोति विचयित्वा वेदितब्बो.

‘‘संसारापचयगामिनीसु तासु तण्हासु कतमा अपचयगामिनी तण्हा कुसला’’ति पुच्छितब्बत्ता ‘‘कुसला’’ति वुत्ताय तण्हाय सरूपं दस्सेतुं ‘‘तत्थ यं नेक्खम्मसित’’न्तिआदि वुत्तं. तत्थाति तासु संसारापचयगामिनीसु तण्हाभूतासु कुसलाकुसलासु. अयं तण्हा कुसलाति सम्बन्धो. ‘‘अरिया पुग्गला सन्तं आयतनं यं अरियफलधम्मं सच्छिकत्वा उपसम्पज्ज विहरन्ति, तं आयतनं अरियफलधम्मं अहं कुदास्सु सच्छिकत्वा विहरिस्स’’न्ति पत्थयन्तस्स तस्स कुलपुत्तस्स तस्मिं अरियफले पिहा उप्पज्जति, पिहापच्चया यं दोमनस्सं उप्पज्जति, इदं दोमनस्सं ‘‘नेक्खम्मसित’’न्ति वुच्चति. अयं अरियफले पिहासङ्खाता तण्हा कुसला अनवज्जा अनवज्जअरियफलधम्मं उद्दिस्स पवत्तत्ताति विचयितब्बं.

‘‘कथं पवत्ता’’ति वत्तब्बत्ता ‘‘रागविरागा’’तिआदि वुत्तं. या रागविरागा चेतोविमुत्ति पत्तब्बा. तदारम्मणा तं चेतोविमुत्तिं आगम्म पवत्ता तण्हा कुसला अनवज्जा, या अविज्जाविरागा पञ्ञाविमुत्ति पत्तब्बा, तदारम्मणा तं पञ्ञाविमुत्तिं आगम्म पवत्ता तण्हा कुसला अनवज्जाति विचयितब्बा. ताय पञ्ञाविमुत्तिया वसेन भगवता –

‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो;

सम्मादिट्ठिपुरेक्खारो, ञत्वान उदयब्बयं;

थिनमिद्धाभिभू भिक्खु, सब्बा दुग्गतियो जहे’’ति. (उदा. ३२; नेत्ति. ३१, ६५, ७८) –

गाथायं ‘‘सब्बा दुग्गतियो जहे’’ति पदं वुत्तं, ‘‘तस्सा पञ्ञाविमुत्तिया यो पविचयो कातब्बो, कतमो सो पविचयो’’ति पुच्छितब्बत्ता ‘‘तस्सा को पविचयो’’तिआदि वुत्तं. तस्सा पञ्ञाविमुत्तिया को पविचयोति चे पुच्छेय्य ‘‘अट्ठ मग्गङ्गानि – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधी’’ति पविचयो वेदितब्बो. ‘‘सो पविचयो कत्थ दट्ठब्बो’’ति पुच्छितब्बत्ता ‘‘सो कत्था’’तिआदि वुत्तं. सो पञ्ञाविमुत्तिया पविचयो कत्थ कस्मिं धम्मे दट्ठब्बोति पुच्छति. चतुत्थे झाने पारमिताय उक्कंसगताय चतुत्थज्झानभावनाय सो पविचयो दट्ठब्बो.

‘‘चतुत्थे झाने पारमिताया’’ति वुत्तमत्थं विवरितुं ‘‘चतुत्थे हि झाने’’तिआदि वुत्तं. यो सो चतुत्थज्झानलाभी पुग्गलो चतुत्थे झाने परिसुद्धं परियोदातं अनङ्गणं विगतूपक्किलेसं मुदु कम्मनियं ठितं आनेञ्जप्पत्तं, इति अट्ठङ्गसमन्नागतं चित्तं भावयति, सो चतुत्थज्झानलाभी पुग्गलो तत्थ चतुत्थे झाने अट्ठविधं विज्जाचरणं अधिगच्छति. कतमं अट्ठविधं? छ अभिञ्ञा, द्वे च विसेसे वा अधिगच्छतीति योजना. इद्धिविधादयो पञ्च, लोकियाभिञ्ञा चेव अरहत्तमग्गपञ्ञा चाति छ अभिञ्ञा. मनोमयिद्धि चेव विपस्सनाञाणञ्चाति द्वे च विसेसा होन्ति.

‘‘तं चतुत्थज्झानचित्तं कुतो परिसुद्धं…पे… कुतो आनेञ्जप्पत्त’’न्ति पुच्छितब्बत्ता ‘‘तं चित्तं यतो परिसुद्ध’’न्तिआदि वुत्तं. तं चित्तं यतो उपेक्खासतिपारिसुद्धिभावतो परिसुद्धं, ततो उपेक्खासतिपारिसुद्धिभावतो परियोदातं होति. सुखादीनं पच्चयघातेन यतो वीतरागादिअनङ्गणभावतो अनङ्गणं, ततो वीतरागादिअनङ्गणभावतो विगतूपक्किलेसं. यतो सुभावितभावतो मुदु, ततो सुभावितभावतो कम्मनियं. यतो परिसुद्धादीसु ठितभावतो ठितं, ततो परिसुद्धादीसु ठितभावतो आनेञ्जप्पत्तं होतीतिपि योजना युत्ता अट्ठकथायं (नेत्ति. अट्ठ. ५३) युगळतो आगतत्ता. सद्धावीरियसतिसमाधिपञ्ञाओभासेहि परिग्गहितभावतो आनेञ्जप्पत्तं. सद्धाय हि परिग्गहितं चित्तं पटिपक्खे अस्सद्धिये न इञ्जति न चलति, वीरियेन परिग्गहितं चित्तं पटिपक्खे कोसज्जे न इञ्जति, सतिया परिग्गहितं चित्तं पटिपक्खे पमादे न इञ्जति, समाधिना परिग्गहितं चित्तं पटिपक्खे उद्धच्चे न इञ्जति, पञ्ञाय परिग्गहितं चित्तं पटिपक्खाय अविज्जाय न इञ्जति, ओभासगतं चित्तं किलेसन्धकारे न इञ्जति. इति इमेहि छहि धम्मेहि परिग्गहितं चतुत्थज्झानचित्तं आनेञ्जप्पत्तं होति. एवं अट्ठङ्गसमन्नागतत्ता चतुत्थज्झानचित्तं छन्नं अभिञ्ञाञाणानञ्च मनोमयिद्धिविपस्सनाञाणानञ्च अधिगमूपायो होति, तस्मा सो पञ्ञाविमुत्तिपरिचयो चतुत्थज्झाने दट्ठब्बोयेवाति सङ्खेपत्थो. वित्थारतो पन अट्ठकथायं (नेत्ति. अट्ठ. ५३) ‘‘तत्थ उपेक्खासतिपारिसुद्धिभावेना’’तिआदिना वा ‘‘अपरो नयो’’तिआदिना वा वुत्तोयेवाति अम्हेहि न वुत्तो.

‘‘येसं रागादिअङ्गणानं अभावेन अनङ्गणं, येसं अभिज्झादिउपक्किलेसानं अभावेन विगतूपक्किलेसं, याय चित्तस्स ठितिया अभावेन ठितं, इञ्जनाय अभावेन आनेञ्जप्पत्तं, ते रागादिअङ्गणादयो कतमाय पक्खा’’ति पुच्छितब्बत्ता ‘‘तत्थ अङ्गणा’’तिआदि वुत्तं. तत्थाति तेसु रागादिअङ्गणादीसु अङ्गणा च रागादिअङ्गणा च उपक्किलेसा अभिज्झादिउपक्किलेसा च सन्ति, तदुभयं रागादिअङ्गणअभिज्झादिउपक्किलेसद्वयं तण्हापक्खो रागादिअङ्गणानं तण्हासभावत्ता, अभिज्झादिउपक्किलेसानञ्च तण्हाय अनुलोमत्ता. या इञ्जना फन्दना या च चित्तस्स अट्ठिति अनवट्ठानं अत्थि, अयं इञ्जना अट्ठिति दिट्ठिपक्खो इञ्जनाय च अट्ठितिया च मिच्छाभिनिवेसहेतुभावतोति पविचयो कातब्बो.

‘‘किं पन चतुत्थज्झानचित्तं अट्ठङ्गसमन्नागतत्तायेव छन्नं अभिञ्ञाञाणानञ्च मनोमयिद्धिविपस्सनाञाणानञ्च अधिगमूपायो होती’’ति पुच्छितब्बत्ता ‘‘चत्तारि इन्द्रियानी’’ति वुत्तं. ‘‘तस्स चतुत्थज्झानलाभिनो, दुक्खिन्द्रियं दोमनस्सिन्द्रियं सुखिन्द्रियं सोमनस्सिन्द्रियं इति चत्तारिन्द्रियानि चतुत्थज्झाने निरुज्झन्ति, तस्स चतुत्थज्झानलाभिनो उपेक्खिन्द्रियं अवसिट्ठं भवति, तस्मापि चतुत्थज्झानचित्तं वुत्तप्पकारानं अट्ठन्नं ञाणानं अधिगमूपायो होति, सो च अधिगमूपायभावो चिण्णवसीभावस्सेव भवेय्य, कथं चतुत्थज्झानमत्तलाभिनो चिण्णवसीभावो सिया’’ति वत्तब्बत्ता सो चतुत्थज्झानलाभी चतुत्थज्झानेयेव अट्ठत्वा अरूपसमापत्तियोपि एवं कत्वा निब्बत्तेति भावेति, तस्मा चिण्णवसीभावो होतीति दस्सेतुं ‘‘सो उपरिमं समापत्ति’’न्तिआदि वुत्तं. तस्सत्थो अट्ठकथायं (नेत्ति. अट्ठ. ५३) वित्थारतो वुत्तो, तस्मा योजनमत्तं करिस्साम.

सो रूपावचरचतुत्थज्झानलाभी योगावचरो रूपावचरचतुत्थज्झानसमापत्तितो उपरिमं आकासानञ्चायतनसमापत्तिंसन्ततो सन्ततरतो मनसि करोति. यथावुत्तं उपरिमं समापत्तिं सन्ततो मनसि करोतो तस्स चतुत्थज्झानलाभिनो योगावचरस्स चतुत्थज्झाने सञ्ञा सञ्ञापधाना समापत्ति ओळारिका विय हुत्वा सण्ठहति, पटिघसञ्ञा च उक्कण्ठा अनभिरति हुत्वा सण्ठहति, सो यथावुत्तेन विधिना मनसि करोन्तो योगावचरो सब्बसो निरवसेसतो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘‘आकासं अनन्त’’न्ति मनसि कत्वा पवत्तमानं आकासानञ्चायतनसमापत्तिं सच्छिकत्वा उपसम्पज्ज विहरति. रूपसञ्ञा रूपावचरसञ्ञा पञ्चविधअभिञ्ञाभिनीहारो होति. नानत्तसञ्ञा नानारम्मणेसु वोकारो अकुसलो पवत्तति. एवं रूपावचरज्झाने आदीनवदस्सी हुत्वा ता रूपसञ्ञानानत्तसञ्ञायो आरम्मणे समतिक्कमति, अस्स योगावचरस्स पटिघसञ्ञा च अब्भत्थं गच्छति. एवं इमिना वुत्तनयेन समतिक्कमेन समाहितस्स, सन्तवुत्तिना अरूपावचरसमाधिना समाहितस्स योगावचरस्स ओभासो रूपावचरज्झानोभासो अन्तरधायति. रूपानं कसिणरूपानं झानचक्खुना दस्सनञ्च अन्तरधायतीति योजना.

‘‘येन समाधिना समाहितस्स, समाहितस्स ओभासो च रूपानं दस्सनञ्च अन्तरधायति, सो समाधि कित्तकेहि अङ्गेहि समन्नागतो, कथं पच्चवेक्खितब्बो’’ति पुच्छितब्बत्ता ‘‘सो समाधी’’तिआदि वुत्तं. सो समाधीति येन रूपारूपावचरसमाधिना समाहितो, सो दुविधोपि समाधि अनभिज्झाब्यापादवीरियारम्भेहि तीहि उपकारकङ्गेहि च पस्सद्धिसतीहि द्वीहि परिक्खारङ्गेहि च अविक्खित्तेन एकेन सभावङ्गेन च छहि अङ्गेहि समन्नागतोति पच्चवेक्खितब्बो पुनप्पुनं चिन्तेतब्बो सल्लक्खेतब्बो . ‘‘कथं कत्थ पच्चवेक्खितब्बो’’ति पुच्छितब्बत्ता ‘‘अनभिज्झासहगतं मे मानसं सब्बलोके’’तिआदि वुत्तं. ‘‘तेसु छसु अङ्गेसु कित्तको समथो, कित्तका विपस्सना’’ति पुच्छितब्बत्ता एत्तको समथो, एत्तका विपस्सनाति विभजितुं ‘‘तत्थ यञ्चा’’तिआदि वुत्तं.

५४. ‘‘पञ्ञाविमुत्ती’’ति वुत्तस्स अरहत्तफलस्स समाधिस्स समथविपस्सनासङ्खाता पुब्बभागपटिपदा समाधिमुखेन आचरियेन विभत्ता, ‘‘ताय पटिपदाय लभितब्बो अरहत्तफलसमाधि कित्तकेन वेदितब्बो’’ति पुच्छितब्बत्ता ‘‘सो समाधि पञ्चविधेन वेदितब्बो’’ति वुत्तं. यो अरहत्तफलसमाधि समथविपस्सनापटिपदाय लभितब्बो, सो अरहत्तफलसमाधि पञ्चविधेन ञाणदस्सनेन वेदितब्बो.

‘‘कथं पञ्चविधञाणदस्सनं पच्चुपट्ठितं भवती’’ति वत्तब्बत्ता ‘‘अयं समाधी’’तिआदि वुत्तं. अयं अरहत्तफलसमाधि अप्पितप्पितक्खणे फलसमापत्तिसुखत्ता पच्चुप्पन्नसुखो होति, इति पच्चवेक्खन्तस्स अस्स अरहतो पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति. अयं अरहत्तफलसमाधि आयतिं समापज्जितब्बस्स अरहत्तफलसमाधिस्स उपनिस्सयपच्चयत्ता आयतिं सुखविपाको होति, इति पच्चवेक्खन्तस्स…पे… भवति. अयं अरहत्तफलसमाधि किलेसअरीहि आरकत्ता अरियो, कामामिसवट्टामिसलोकामिसानं अभावतो निरामिसो च होति, इति पच्चवेक्खन्तस्स…पे… भवति. अयं अरहत्तफलसमाधि अकापुरिसेहि सम्मासम्बुद्धपच्चेकबुद्धसावकबुद्धेहि सेवितब्बत्ता अकापुरिससेवितो होति, इति पच्चवेक्खन्तस्स…पे… भवति. अयं अरहत्तफलसमाधि अङ्गसन्तकिलेसदरथसन्तत्ता सन्तो चेव दिवसम्पि समापज्जन्तस्स अतित्तिकरणतो पणीतो च पटिप्पस्सद्धकिलेसेन अरहता पुग्गलेन लद्धत्ता पटिप्पस्सद्धिलद्धो च अरहत्तमग्गसमाधिसङ्खातेन एकोदिभावेन अधिगतत्ता एकोदिभावाधिगतो च ससङ्खारेन सपयोगेन अधिगतत्ता, नीवरणादिपच्चनीकधम्मे निग्गय्ह अनधिगतत्ता, अञ्ञे किलेसे वारेत्वा अनधिगतत्ता, अरहत्तमग्गफलभावेनेव पवत्तत्ता नससङ्खारनिग्गय्हवारितगतो होति, इति पच्चवेक्खन्तस्स अस्स अरहतो पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवतीति पञ्चविधेन ञाणदस्सनेन सो अरहत्तफलसमाधि विचयित्वा वेदितब्बोति.

‘‘पच्चुप्पन्नसुखादीसु समाधीसु कित्तको समथो, कित्तका विपस्सना’’ति पुच्छितब्बत्ता ‘‘तत्थ यो च समाधि पच्चुप्पन्नसुखो’’तिआदि वुत्तं. समथो, विपस्सनाति च अरहत्तफलसमथविपस्सनाव अधिप्पेता, न पुब्बभागसमथविपस्सनाति. अरहत्तफलसमाधि पञ्चविधेन वेदितब्बोति आचरियेन वुत्तो, ‘‘तस्स अरहत्तफलसमाधिस्स पुब्बभागपटिपदायं वुत्तो समाधि कित्तकेन वेदितब्बो’’ति पुच्छितब्बत्ता ‘‘सो समाधि पञ्चविधेन वेदितब्बो’’ति वुत्तं. यो रूपावचरचतुत्थज्झानसमाधि पुब्बभागपटिपदायं वुत्तो, सो रूपावचरचतुत्थज्झानसमाधि पञ्चविधेन पकारेन वेदितब्बो. ‘‘कतमेना’’ति पुच्छितब्बत्ता ‘‘पीतिफरणता’’तिआदि वुत्तं. पठमदुतियज्झानेसु पञ्ञा पीतिफरणता होति. पठमदुतियततियज्झानेसु पञ्ञा सुखफरणता होति. चतुत्थज्झाने चेतोपरियपञ्ञा चेतोफरणता होति. दिब्बचक्खुपञ्ञा आलोकफरणता होति. झानं पच्चवेक्खित्वा पवत्तमानपञ्ञा पच्चवेक्खणानिमित्तं होति. इति पञ्चविधेन पञ्ञापकारेन विचयित्वा वेदितब्बोति. ‘‘तेसु पञ्चविधेसु पकारेसु कित्तको समथो, कित्तका विपस्सना’’ति पुच्छितब्बत्ता ‘‘तत्थ यो च पीतिफरणो’’तिआदि वुत्तं.

५५. सम्पयोगवसेन समाधि आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कथं आरम्मणवसेन विभत्तो’’ति पुच्छितब्बत्ता ‘‘दस कसिणायतनानी’’तिआदि वुत्तं. इमेहि दसहि आरम्मणेहि कसिणेहिपि समाधि विचिनित्वा वेदितब्बोति. ‘‘तेसु दससु कित्तको समथो, कित्तका विपस्सना’’ति पुच्छितब्बत्ता ‘‘तत्थ यञ्चा’’तिआदि वुत्तं. कसिणन्ति च कसिणमण्डलम्पि परिकम्मम्पि पटिभागनिमित्तम्पि तस्मिं पटिभागनिमित्ते उप्पन्नज्झानम्पि वुच्चति, इध पन ससम्पयुत्तज्झानमेव अधिप्पेतं.

‘‘किं पन वुत्तप्पकारो समाधियेव समथविपस्सनाय योजेतब्बो, उदाहु अञ्ञोपि योजेतब्बो’’ति वत्तब्बत्ता सतिपट्ठानादिपुब्बभागपटिपदाभेदेन अनेकभेदभिन्नो निरवसेसो अरियमग्गोपि विचयित्वा योजेतब्बोति दस्सेतुं ‘‘एवं सब्बो’’तिआदि वुत्तं. तत्थ एवन्ति मया वुत्तनयेन वुत्तनयानुसारेन सब्बो निरवसेसो सतिपट्ठानादिपुब्बभागपटिपदाभेदेन अनेकभेदभिन्नो अरियो मग्गो योजेतब्बो. कथं? येन येन अनभिज्झादिआकारेन पच्चुप्पन्नसुखतादिआकारेन समाधि मया वुत्तो, तेन तेन अनभिज्झादिआकारेन पच्चुप्पन्नसुखतादिआकारेन यो यो अरियमग्गो समथेन योजेतुं सम्भवति, सो सो अरियमग्गो समथेन विचयित्वा योजयितब्बो. यो यो अरियमग्गो विपस्सनाय योजेतुं सम्भवति, सो सो अरियमग्गो विपस्सनाय योजयित्वा योजयितब्बोति अत्थो गहेतब्बो.

‘‘येहि समथाधिट्ठानेहि विपस्सनाधम्मेहि योजयितब्बो, ते समथाधिट्ठाना विपस्सनाधम्मा कतमेहि धम्मेहि सङ्गहिता’’ति पुच्छितब्बत्ता ‘‘ते तीहि धम्मेहि सङ्गहिता अनिच्चताय दुक्खताय अनत्तताया’’ति वुत्तं, ते समथाधिट्ठाना विपस्सनाधम्मा ‘‘अनिच्चताय पञ्ञाय दुक्खताय पञ्ञाय अनत्तताय पञ्ञाया’’ति तीहि अनुपस्सनाधम्मेहि सङ्गहिता गण्हिताति अत्थो. अनिच्चतादिना सहचरणतो अनुपस्सनापञ्ञापि ‘‘अनिच्चता दुक्खता अनत्तता’’ति वुच्चति.

‘‘यो योगी पुग्गलो समथाधिट्ठानं विपस्सनं भावयमानो होति, सो योगी पुग्गलो किं भावयती’’ति पुच्छितब्बत्ता ‘‘सो समथविपस्सनं भावयमानो’’तिआदि वुत्तं.

समथविपस्सनादीनि भावयमानो पुग्गलो रागचरितो दोसचरितो मोहचरितोति तिविधो, ‘‘तत्थ कतमो पुग्गलो कतमेन कतमेन विमोक्खमुखेन निय्याति, कतमायं कतमायं सिक्खन्तो, कतमं कतमं पजहन्तो, कतमं कतमं अनुपगच्छन्तो, कतमं कतमं परिजानन्तो, कतमं कतमं पवाहेन्तो, कतमं कतमं निद्धुनन्तो, कतमं कतमं वमेन्तो, कतमं कतमं निब्बापेन्तो, कतमं कतमं उप्पाटेन्तो, कतमं कतमं विजटेन्तो निय्याती’’ति पुच्छितब्बत्ता ‘‘रागचरितो पुग्गलो’’तिआदि वुत्तं. अट्ठकथायं पन ‘‘इदानि येसं पुग्गलानं यत्थ सिक्खन्तानं विसेसतो निय्यानमुखानि, येसञ्च किलेसानं पटिपक्खभूतानि तीणि विमोक्खमुखानि, तेहि सद्धिं तानि दस्सेतुं ‘रागचरितो’तिआदि वुत्त’’न्ति वुत्तं. तस्सत्थोपि अट्ठकथायं (नेत्ति. अट्ठ. ५५) वुत्तोयेव.

‘‘कस्मा तीणि विमोक्खमुखानि भावयन्तो तयो खन्धे भावयती’’ति वत्तब्बत्ता ‘‘तत्थ सुञ्ञतविमोक्खमुख’’न्तिआदि वुत्तं. तत्थाति तेसु तीसु विमोक्खमुखेसु. सुञ्ञतविमोक्खमुखं पञ्ञाक्खन्धो अनत्तानुपस्सनाय पञ्ञापधानत्ता. अनिमित्तविमोक्खमुखं समाधिक्खन्धो अनिच्चानुपस्सनाय समाधिपधानत्ता. अप्पणिहितविमोक्खमुखं सीलक्खन्धो दुक्खानुपस्सनाय सीलपधानत्ता. इति तीहि विमोक्खमुखेहि तिण्णं खन्धानं सङ्गहितत्ता तीणि विमोक्खमुखानि भावयन्तो सो योगी पुग्गलो तयो खन्धे भावयतियेवाति पञ्ञापधानादिभावो अट्ठकथायं (नेत्ति. अट्ठ. ५५) वुत्तो. तयो खन्धे भावयन्तो अरियं अट्ठङ्गिकं मग्गं भावयति. ‘‘कस्मा भावयती’’ति वत्तब्बत्ता कारणं दस्सेतुं ‘‘तत्थ या’’तिआदि वुत्तं.

तिण्णं खन्धानं अरियअट्ठङ्गिकमग्गभावो विभत्तो, अम्हेहि च जानितो, ‘‘कथं समथविपस्सनाभावो जानितब्बो’’ति वत्तब्बत्ता तिण्णं खन्धानं समथविपस्सनाभावं दस्सेतुं ‘‘तत्थ सीलक्खन्धो चा’’तिआदि वुत्तं. ‘‘यो योगी पुग्गलो समथविपस्सनं भावेति, तस्स योगिनो पुग्गलस्स भवङ्गानि कतमं भावनं गच्छन्ती’’ति पुच्छितब्बत्ता ‘‘यो समथविपस्सनं भावेति, तस्सा’’तिआदि वुत्तं. कायो च चित्तञ्च द्वे भवङ्गानि उपपत्तिभवस्स अङ्गानि भावनं वड्ढनं गच्छन्ति. सीलञ्च समाधि च द्वे पदानि द्वे पादा भवनिरोधगामिनी पटिपदा भावनं वड्ढनं गच्छन्ति.

‘‘कथं गच्छन्ती’’ति वत्तब्बत्ता ‘‘सो होति भिक्खू’’तिआदि वुत्तं. भावितकायोति भावितो कायो कायआभिसमाचारिको, कायसंवरो वा येन भिक्खुनाति भावितकायो. सेसेसुपि एस नयो. काये कायआभिसमाचारिके, कायसंवरे वा भावियमाने सति सम्माकम्मन्तो, सम्मावायामो च द्वे धम्मा भावनं गच्छन्ति कायसमाचारसीलत्ता. सीले वाचासंवरआजीवसंवरवसेन पवत्ते सीले भावियमाने सति सम्मावाचा च सम्माआजीवो च द्वे धम्मा भावनं गच्छन्ति वाचादिसंवरसीलत्ता. चित्ते चित्तसंवरवसेन पवत्ते चित्ते भावियमाने सति सम्मासति च सम्मासमाधि च द्वे धम्मा भावनं गच्छन्ति चित्तसंवरसीलत्ता. पञ्ञाय भावियमानाय सति सम्मादिट्ठि च सम्मासङ्कप्पो च द्वे धम्मा भावनं गच्छन्ति समानत्ता, उपकारकत्ता च. सम्मासङ्कप्पेन हि पुनप्पुनं सङ्कप्पन्तस्स पञ्ञा वड्ढतीति.

‘‘सम्माकम्मन्तो च सम्मावायामो च द्वे धम्मा कायवसेनेव विभत्ता विचेतब्बा किं, उदाहु चित्तवसेन विभत्ता विचेतब्बा कि’’न्ति पुच्छितब्बत्ता ‘‘तत्थ यो च सम्माकम्मन्तो’’तिआदि वुत्तं. कायसुचरितचेतनाभूतो यो च सम्माकम्मन्तो, तंसहितो यो च सम्मावायामो सिया कायिको, विरतिभूतो यो च सम्माकम्मन्तो, तंसहितो यो च सम्मावायामो सिया चेतसिको, तत्थ तेसु कायिकचेतसिकभूतेसु सम्माकम्मन्तसम्मावायामेसु यो सम्माकम्मन्तसम्मावायामो कायसङ्गहो, सो सम्माकम्मन्तसम्मावायामो काये कायआभिसमाचारिके, कायसंवरे वा भाविते सति भावनं गच्छति. यो सम्माकम्मन्तसम्मावायामो चित्तसङ्गहो, सो सम्माकम्मन्तसम्मावायामो चित्ते चित्तसंवरे भाविते सति भावनं गच्छतीति योजना.

‘‘समथविपस्सनं भावयन्तो सो योगी पुग्गलो कित्तकं अधिगमं गच्छती’’ति विचयितब्बत्ता ‘‘सो समथविपस्सनं भावयन्तो’’तिआदि वुत्तं. पञ्चविधं अरियमग्गाधिगमं दस्सेतुं ‘‘खिप्पाधिगमो चा’’तिआदि वुत्तं. तस्सत्थो अट्ठकथायं (नेत्ति. अट्ठ. ५५) विभत्तो. ‘‘केन कतमो अधिगमो होती’’ति पुच्छितब्बत्ता ‘‘तत्थ समथेना’’तिआदि वुत्तं.

५६. ‘‘अरक्खितेन चित्तेना’’तिआदिसुत्तत्थो वेनेय्यानं अरहत्तफलविमुत्तिमुखेन आचरियेन विचयितो विभत्तो, अम्हेहि च ञातो, ‘‘देसकस्स दसबलसमन्नागतस्स दस बलानि कथं विचयितब्बानी’’ति पुच्छितब्बत्ता ‘‘तत्थ यो देसयति, सो दसबलसमन्नागतो’’तिआदि वुत्तं. अट्ठकथायं पन –

‘‘इति महाथेरो ‘तस्मा रक्खितचित्तस्सा’ति गाथाय वसेन अरहत्तफलविमुत्तिमुखेन विचयहारसम्पातं निद्दिसन्तो, देसनाकुसलताय अनेकेहि सुत्तप्पदेसेहि तस्सा पुब्बभागपटिपदाय भावनाविसेसानं भावनानिसंसानञ्च विभजनवसेन नानप्पकारतो विचयहारं दस्सेत्वा, इदानि दसन्नं तथागतबलानम्पि वसेन तं दस्सेतुं ‘तत्थ यो देसयती’तिआदिमाहा’’ति –

वुत्तं. तत्थ तत्थाति तेसु समथविपस्सनं भावयन्तेसु सासितब्बसासकेसु. दसबलसमन्नागतो यो देसको सत्था ‘‘अरक्खितेन चित्तेना’’तिआदिधम्मं देसेति, ओवादेन सावके न विसंवादयति, तस्स देसकस्स सत्थुनो दस बलानि विचयितब्बानीति योजना.

‘‘किन्ति देसेती’’ति पुच्छितब्बत्ता ‘‘सो तिविध’’न्तिआदि वुत्तं. तेसु दससु तथागतबलेसु ठानाट्ठानञाणं पठमं तथागतबलं नाम, ‘‘तं बलं कथं विचयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘सो तथा ओवदितो’’तिआदि वुत्तं. अत्थो अट्ठकथायं (नेत्ति. अट्ठ. ५६) वुत्तो, पाळिवसेनपि पाकटो. ‘‘एतं ठानं न विज्जती’’ति जाननं अट्ठानञाणं नाम, ‘‘एतं ठानं विज्जती’’ति जाननं ठानञाणं नामाति ठानाट्ठानानं जाननञाणं पठमं तथागतबलं विचयितब्बन्ति अधिप्पायो वेदितब्बो. (१)

५७. ठानाट्ठानञाणं पठमं तथागतबलं आचरियेन विचयितं विभत्तं अम्हेहि च ञातं, ‘‘कथं सब्बत्थगामिनिपटिपदाञाणं दुतियतथागतबलं विचयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘इति ठानाट्ठानता’’ति वुत्तं. ‘‘अयं पटिपदा इमस्मिं भवे गामिनी, अयं पटिपदा इमस्मिं भवे गामिनी’’ति सब्बत्थ गामिनिया पटिपदाय जाननञाणं सब्बत्थगामिनिपटिपदाञाणं नामाति सब्बत्थगामिनिपटिपदाञाणं दुतियं तथागतबलं विचयितब्बन्ति अधिप्पायो. (२)

५९. सब्बत्थगामिनिपटिपदाञाणं दुतियं तथागतबलं आचरियेन विचयितं, अम्हेहि च ञातं, ‘‘कथं अनेकधातुनानाधातुञाणं ततियं तथागतबलं विचयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘इति सब्बत्थगामिनी पटिपदा’’तिआदि वुत्तं. ‘‘अयं धातु च अयं धातु च अनेकधातु नाम, अयं धातु च अयं धातु च नानाधातु नामा’’ति अनेकधातुनानाधातूनं जाननञाणं अनेकधातुनानाधातुञाणं नामाति अनेकधातुनानाधातुञाणं ततियं तथागतबलं विचयितब्बन्ति. (३)

६०. अनेकधातुनानाधातुञाणं ततियं तथागतबलं आचरियेन विचयितं विभत्तं, अम्हेहि च ञातं, ‘‘कथं सत्तानं नानाधिमुत्तिकताञाणं चतुत्थं तथागतबलं विचयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘इति अनेकधातुनानाधातुकस्स लोकस्सा’’तिआदि वुत्तं. ‘‘इमे सत्ता एवं अधिमुत्ता, इमे सत्ता एवं अधिमुत्ता’’ति सत्तानं अधिमुच्चनानं जाननञाणं सत्तानं नानाधिमुत्तिकताञाणं नामाति सत्तानं नानाधिमुत्तिकताञाणं चतुत्थं तथागतबलं विचयितब्बन्ति. (४)

सत्तानं नानाधिमुत्तिकताञाणं चतुत्थं तथागतबलं आचरियेन विभत्तं, अम्हेहि च ञातं, ‘‘कथं विपाकवेमत्तताञाणं पञ्चमं तथागतबलं विचयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘इति ते यथाधिमुत्ता चा’’तिआदि वुत्तं. ‘‘एवं अधिमुत्तानं सत्तानं इदं कम्मं कण्हं, इमस्स कण्हकम्मस्स अयं विपाको. इदं कम्मं सुक्कं, इमस्स सुक्ककम्मस्स अयं विपाको’’ति एवमादीहि विपाकानं नानत्तजाननञाणं विपाकवेमत्तताञाणं नामाति विपाकवेमत्तताञाणं पञ्चमं तथागतबलं विचयितब्बन्ति.

६२. विपाकवेमत्तताञाणं पञ्चमं तथागतबलं आचरियेन विचयितं, अम्हेहि च ञातं, ‘‘कथं झानानं संकिलेसवोदानवुट्ठानञाणं छट्ठं तथागतबलं विचयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘इति तथा समादिन्नान’’न्तिआदि वुत्तं. ‘‘एवं समादिन्नानं कम्मानं झानानं विमोक्खानं समाधीनं समापत्तीनं अयं संकिलेसो, इदं वोदानं, इदं वुट्ठानं, एवं संकिलिस्सति, एवं वोदायति, एवं वुट्ठहती’’ति झानानं संकिलेसवोदानवुट्ठानानं अनावरणञाणं झानानं संकिलेसवोदानवुट्ठानञाणं नामाति झानानं संकिलेसवोदानवुट्ठानञाणं छट्ठं तथागतबलं विचयितब्बन्ति. (५)

६३. झानानं संकिलेसञाणं छट्ठं तथागतबलं आचरियेन विचयितं, ‘‘कथं इन्द्रियपरोपरियत्तवेमत्तताञाणं सत्तमं तथागतबलं विचयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘इति तस्सेव समाधिस्सा’’तिआदि वुत्तं. ‘‘एवं आधिपतेय्यट्ठेन इन्द्रियानि, एवं अकम्पियट्ठेन बलानी’’ति जाननेन सह ‘‘अयं मुदिन्द्रियो, अयं मज्झिन्द्रियो, अयं तिक्खिन्द्रियो’’ति परसत्तानं परपुग्गलानं इन्द्रियबलानं अमुदुमज्झाधिमत्तताजाननञाणंअमुदुमज्झाधिमत्तताजाननञाणं इन्द्रियपरोपरियत्तवेमत्तताञाणं नामाति इन्द्रियपरोपरियत्तवेमत्तताञाणं सत्तमं तथागतबलं विचयितब्बन्ति. (६)

६४. इन्द्रियपरोपरियत्तञाणं सत्तमं तथागतबलं आचरियेन विचयितं, ‘‘कथं पुब्बेनिवासानुस्सतिञाणं अट्ठमं तथागतबलं विचयितब्बं, कथं दिब्बचक्खुञाणं नवमं तथागतबलं विचयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘इति तत्थ यं अनेकविहित’’न्तिआदि वुत्तं. ‘‘एकं जाति’’न्तिआदिना जातिवसेन वा ‘‘एवंनामो’’तिआदिना नामगोत्तवण्णाहारसुखदुक्खपटिसंवेदनाय परियन्तवसेन वा साकारस्स सउद्देसस्स अनेकविहितपुब्बेनिवासस्स तंतंभवस्स असेसतो जाननञाणं पुब्बेनिवासानुस्सतिञाणं नामाति पुब्बेनिवासानुस्सतिञाणं अट्ठमं तथागतबलं विचयितब्बन्ति. (७)

चवमानउपपज्जमानहीनपणीतसुवण्णदुब्बण्णसुगतदुग्गतयथाकम्मूपगानं सत्तानं असेसतो चुतूपपातानं जाननञाणं दिब्बचक्खुञाणं नामाति दिब्बचक्खुञाणं नवमं तथागतबलं विचयितब्बन्ति. (८-९)

पुब्बेनिवासादिअट्ठमनवमं तथागतबलं आचरियेन विचयितं विभत्तं, ‘‘कथं सब्बासवक्खयञाणं दसमं तथागतबलं विचयितब्ब’’न्ति पुच्छितब्बत्ता ‘‘इति तत्थ य’’न्तिआदि वुत्तं. बोधिमूले संकिलेसमारनिहनं ञाणं उप्पन्नं, इदं किलेसमारनिहनं ञाणं सब्बासवक्खयञाणं नामाति सब्बासवक्खयञाणं दसमं तथागतबलं विचयितब्बन्ति अयं सङ्खेपत्थो. वित्थारतो पन पाळितो च अट्ठकथातो च यतिपोतानम्पि पाकटो भवेय्याति मञ्ञित्वा न दस्सितो.(१०)

‘‘एत्तकोव विचयहारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो विचयो हारसम्पातो’’ति वुत्तं. ये ये सुत्तप्पदेसत्था वुत्ता, ते ते सुत्तप्पदेसत्था येन येन संवण्णनाविसेसभूतेन विचयहारसम्पातेन विचयितब्बा, सो सो संवण्णनाविसेसभूतो विचयहारसम्पातो नियुत्तो यथारहं नीहरित्वा युज्जितब्बोति अत्थो गहेतब्बोति.

इति विचयहारसम्पाते सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन…पे… गहेतब्बोति.

३. युत्तिहारसम्पातविभावना

६५. येन येन विचयहारसम्पातेन सुत्तप्पदेसत्था आचरियेन विचयितब्बा, अम्हेहि च ञाता, सो विचयहारसम्पातो परिपुण्णो, ‘‘कतमो युत्तिहारसम्पातो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो युत्तिहारसम्पातो’’तिआदि वुत्तं. अट्ठकथायं पन – ‘‘एवं नानानयेहि विचयहारसम्पातं वित्थारेत्वा इदानि युत्तिहारसम्पातादीनि दस्सेतुं ‘तत्थ कतमो युत्तिहारसम्पातो’तिआदि आरद्ध’’न्ति (नेत्ति. अट्ठ. ६५) वुत्तं. तत्थाति तेसु देसनाहारसम्पातादीसु सोळससु हारसम्पातेसु कतमो संवण्णनाविसेसो युत्तिहारसम्पातो नामाति पुच्छति, पुच्छित्वा यस्मिं सुत्तप्पदेसे वुत्तानं अत्थानं युत्तिभावो विचारेतब्बो, तं सुत्तप्पदेसं नीहरितुं –

‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो;

सम्मादिट्ठिपुरेक्खारो, ञत्वान उदयब्बयं;

थिनमिद्धाभिभू भिक्खु, सब्बा दुग्गतियो जहे’’ति. (उदा. ३२; नेत्ति. ३१, ७८) –

वुत्तं. तस्सं गाथायं तस्मा अरक्खितचित्तस्स मारवसानुगतत्ता सतिसंवरइन्द्रियसंवरादिवसेन भिक्खु रक्खितचित्तो अस्स भवेय्य, तस्मा कामवितक्कादिमिच्छासङ्कप्पगोचरस्स मारवसानुगतत्ता नेक्खम्मसङ्कप्पादिवसेन भिक्खु सम्मासङ्कप्पगोचरो अस्स भवेय्य, तस्मा मिच्छादिट्ठिहतचित्तस्स मारवसानुगतत्ता योनिसोमनसिकारेन भिक्खु उदयब्बयं ञत्वान सम्मादिट्ठिपुरेक्खारो अस्स भवेय्य, तस्मा थिनमिद्धेन हतचित्तस्स मारवसानुगतत्ता वीरियवसेन भिक्खु थिनमिद्धाभिभू अस्स भवेय्य, तादिसो भिक्खु सब्बा दुग्गतियो जहे जहिस्सतीति अत्थो वेदितब्बो.

‘‘तस्सं गाथायं कथं युत्तिभावो विचारेतब्बो’’ति वत्तब्बत्ता ‘‘तस्मा रक्खितचित्तस्सा’’तिआदि वुत्तं. रक्खितचित्तस्स सम्मासङ्कप्पगोचरो भविस्सतीति अत्थो युज्जति एव, नो न युज्जति. मिच्छासङ्कप्पानम्पि जहितत्ता सम्मादिट्ठिपुरेक्खारो हुत्वा विहरन्तो उदयब्बयं पटिविज्झिस्सतीति अत्थो युज्जति सम्मादिट्ठिपुरेक्खारस्स उदयब्बयानुपस्सनासम्भवतो. उदयब्बयं पटिविज्झन्तो सब्बा दुग्गतियो जहिस्सतीति अत्थो युज्जति उदयब्बयानुपस्सनानुक्कमेन अरियमग्गसम्भवतो. सब्बा दुग्गतियो जहन्तो सब्बानि दुग्गतिविनिपातभयानि समतिक्कमिस्सतीति अत्थो युज्जति सब्बेसं दुग्गतिविनिपातभयानं अनुप्पज्जनतो.

‘‘एत्तकोव युत्तिहारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो युत्तिहारसम्पातो’’ति वुत्तं. येन येन संवण्णनाविसेसभूतेन युत्तिहारसम्पातेन सुत्तप्पदेसत्थानं युत्तिभावो विचारेतब्बो , सो सो संवण्णनाविसेसभूतो युत्तिहारसम्पातो नियुत्तो यथारहं निद्धारेत्वा युज्जितब्बोति अत्थो गहेतब्बोति.

इति युत्तिहारसम्पाते सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन…पे… गहेतब्बोति.

४. पदट्ठानहारसम्पातविभावना

६६. येन येन युत्तिहारसम्पातेन सुत्तप्पदेसत्थानं युत्तिभावो आचरियेन विभावितो, अम्हेहि च ञातो, सो युत्तिहारसम्पातो परिपुण्णो, ‘‘कतमो पदट्ठानहारसम्पातो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो पदट्ठानो हारसम्पातो’’ति पुच्छति.

पुच्छित्वा यस्मिं सुत्तप्पदेसे वुत्तानि पदट्ठानानि नीहरितानि, तं सुत्तप्पदेसं नीहरितुं ‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरोति गाथा’’ति वुत्ता. गाथात्थो वुत्तोव. ‘‘कतमे गाथात्था कतमेसं धम्मानं पदट्ठानानी’’ति पुच्छितब्बत्ता ‘‘तस्मा रक्खितचित्तस्सा’’तिआदि वुत्तं. ‘‘तस्मा रक्खितचित्तस्सा’’ति सुत्तप्पदेसस्स अत्थभूता इन्द्रियेसु गुत्तद्वारता तिण्णं सुचरितानं पदट्ठानं नाम सुचरितपारिपूरिया आसन्नकारणत्ता. ‘‘सम्मासङ्कप्पगोचरो’’ति सुत्तप्पदेसस्स अत्थभूता नेक्खम्मसङ्कप्पादयो सम्मासङ्कप्पा समथस्स पदट्ठानं नाम कामच्छन्दआदिनीवरणविक्खम्भनस्स आसन्नकारणत्ता. ‘‘सम्मादिट्ठिपुरेक्खारो’’ति सुत्तप्पदेसस्स अत्थभूता कम्मस्सकतासम्मादिट्ठि च सप्पच्चयनामरूपदस्सनसम्मादिट्ठि च विपस्सनाय पदट्ठानं नाम अनिच्चानुपस्सनादीनं विसेसकारणत्ता. ‘‘ञत्वान उदयब्बय’’न्ति सुत्तप्पदेसस्स अत्थभूता उदयब्बयानुपस्सनापञ्ञा दस्सनभूमिया पदट्ठानं नाम पठममग्गाधिगमस्स आसन्नकारणत्ता. ‘‘थिनमिद्धाभिभू भिक्खू’’ति सुत्तप्पदेसस्स अत्थभूतं थिनमिद्धाभिभवनं वीरियस्स पदट्ठानं नाम आसन्नकारणत्ता. ‘‘सब्बा दुग्गतियो जहे’’ति सुत्तप्पदेसस्स अत्थभूता पहातब्बजहनभावनाय अरियमग्गभावनाय पदट्ठानं नाम पहातब्बप्पहानेन अरियमग्गभावनापारिपूरिसम्भवतो.

‘‘एत्तकोव पदट्ठानहारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो पदट्ठानो हारसम्पातो’’ति वुत्तं. येन येन संवण्णनाविसेसभूतेन पदट्ठानहारसम्पातभूतेन सुत्तप्पदेसत्थानि पदट्ठानानि नीहरितानि, सो सो संवण्णनाविसेसभूतो पदट्ठानहारसम्पातो नियुत्तो यथारहं निद्धारेत्वा युज्जितब्बोति अत्थो गहेतब्बोति.

इति पदट्ठानहारसम्पाते सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन…पे… गहेतब्बोति.

५. लक्खणहारसम्पातविभावना

६७. येन येन पदट्ठानहारसम्पातेन सुत्तप्पदेसत्थानि पदट्ठानानि आचरियेन निद्धारितानि, अम्हेहि च ञातानि, सो पदट्ठानहारसम्पातो परिपुण्णो, ‘‘कतमो लक्खणहारसम्पातो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो लक्खणो हारसम्पातो’’तिआदि वुत्तं. तत्थ तेसु देसनाहारसम्पातादीसु सोळससु हारसम्पातेसु कतमो संवण्णनाविसेसो लक्खणहारसम्पातो नामाति पुच्छति.

‘‘कतमेहि सुत्तत्थेहि समानलक्खणा कतमे धम्मा गहिता’’ति पुच्छितब्बत्ता ‘‘तस्मा’’तिआदि वुत्तं. ‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति सुत्तप्पदेसेन वुत्तं इदं रक्खणं सतिन्द्रियं गहितं, सतिन्द्रिये गहिते सद्धादिपञ्चिन्द्रियानि गहितानि भवन्ति इन्द्रियट्ठेन समानलक्खणत्ता. ‘‘सम्मादिट्ठिपुरेक्खारो’’ति सुत्तप्पदेसेन वुत्ता सम्मादिट्ठि गहिता, सम्मादिट्ठिया गहिताय अरियो अट्ठङ्गिको मग्गो गहितो भवति. तं किस्स हेतूति कारणं पुच्छति. पुच्छित्वा कारणमाह ‘‘सम्मादिट्ठितो ही’’तिआदिना. सम्मादिट्ठिहेतुतो सम्मासङ्कप्पो हि यस्मा पभवति, तस्मा, सम्मासङ्कप्पतो सम्मावाचा हि यस्मा पभवति, तस्मा, सम्मावाचातो सम्माकम्मन्तो हि यस्मा पभवति, तस्मा, सम्माकम्मन्ततो सम्माआजीवो हि यस्मा पभवति, तस्मा, सम्माआजीवतो सम्मावायामो हि यस्मा पभवति, तस्मा, सम्मावायामतो सम्मासतिहि यस्मा पभवति, तस्मा, सम्मासतितो सम्मासमाधि हि यस्मा पभवति, तस्मा, सम्मासमाधितो सम्माविमुत्ति हि यस्मा पभवति, तस्मा, सम्माविमुत्तितो सम्माविमुत्तिञाणदस्सनं हि यस्मा पभवति, तस्मा, अरियो अट्ठङ्गिको मग्गो गहितो भवतीति.

‘‘एत्तकोव लक्खणहारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो लक्खणो हारसम्पातो’’ति वुत्तं. येन येन संवण्णनाविसेसभूतेन लक्खणहारसम्पातेन सुत्तप्पदेसत्था समानलक्खणेन गहिता भवन्ति, सो सो संवण्णनाविसेसभूतो लक्खणहारसम्पातो नियुत्तो यथारहं निद्धारेत्वा युज्जितब्बोति अत्थो गहितोति.

इति लक्खणहारसम्पाते सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन…पे… गहेतब्बोति.

६. चतुब्यूहहारसम्पातविभावना

६८. येन येन लक्खणहारसम्पातेन सुत्तप्पदेसत्था समानलक्खणेन गहिता, सो लक्खणहारसम्पातो परिपुण्णो, ‘‘कतमो चतुब्यूहहारसम्पातो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो चतुब्यूहो हारसम्पातो’’तिआदि वुत्तं. तत्थ तेसु देसनाहारसम्पातादीसु सोळससु हारसम्पातेसु कतमो संवण्णनाविसेसो चतुब्यूहहारसम्पातो नामाति पुच्छति.

‘‘कतमस्मिं सुत्ते कतमे निरुत्याधिप्पायनिदानपुब्बापरानुसन्धयो निद्धारिता’’ति पुच्छितब्बत्ता ‘‘तस्मा’’तिआदि वुत्तं. ‘‘तस्मा रक्खितचित्तस्सा’’ति सुत्तप्पदेसे ‘‘रक्खीयते रक्खित’’न्ति निरुत्तिं ‘‘परिपालीयती’’ति इमिना परियायेन दस्सेति, इतिसद्दस्स आद्यत्थत्ता ‘‘चिन्तेतीति चित्तं, अत्तनो सन्तानं चिनोतीति चित्तं, पच्चयेहि चितन्ति चित्तं, चित्तविचित्तट्ठेन चित्तं, चित्तकरणट्ठेन चित्तं, रक्खितं चित्तं यस्साति रक्खितचित्तो. सम्मा सङ्कप्पेतीति सम्मासङ्कप्पो, गावो चरन्ति एत्थाति गोचरो, गोचरो वियाति गोचरो, सम्मासङ्कप्पो गोचरो अस्साति सम्मासङ्कप्पगोचरो. सम्मा पस्सतीति सम्मादिट्ठि, सम्मादिट्ठि पुरेक्खारो अस्साति सम्मादिट्ठिपुरेक्खारो. जानातीति ञत्वान. उदयो च वयो च उदयब्बयं. थिनञ्च मिद्धञ्च थिनमिद्धं, अभिभवतीति अभिभू, थिनमिद्धं अभिभूति थिनमिद्धाभिभू. भिक्खतीति भिक्खू’’ति निरुत्तिपि नीहरिता. तेनाह – ‘‘इति-सद्दो आद्यत्थो’’ति (नेत्ति. अट्ठ. ६८). एसा वुत्तप्पकारा पञ्ञत्ति निरुत्ति नामाति नीहरिता.

इध सुत्तप्पदेसे भगवतो को अधिप्पायोति चे पुच्छेय्य, ये सप्पुरिसा सब्बाहि दुग्गतीहि परिमुच्चितुकामा भविस्सन्ति, ते सप्पुरिसा धम्मचारिनो रक्खितचित्ता भविस्सन्तीति अयं अधिप्पायो. एत्थ ‘‘तस्मा रक्खितचित्तस्सा’’तिआदिसुत्तप्पदेसे भगवतो अधिप्पायोति नीहरितब्बो.

‘‘कतमं निदान’’न्ति चे पुच्छेय्य, कोकालिको सारिपुत्तमोग्गल्लानेसु थेरेसु चित्तं अरक्खित्वा पदोसयित्वा महापदुमनिरये यस्मा उपपन्नो, यस्मा भगवा च सतिआरक्खेन समन्नागतो सब्बा दुग्गतियो जहति, तस्मा च सब्बा दुग्गतियो जहितुकामो भिक्खु सप्पुरिसो रक्खितचित्तो अस्स भवेय्याति निदानं नीहरितब्बं.

‘‘कतमो पुब्बापरसन्धी’’ति चे पुच्छेय्य, सुत्तम्हि ‘‘सतिया चित्तं रक्खितब्ब’’न्ति यं वचनं वुत्तं, तेन पुब्बवचनेन अयं ‘‘तस्मा रक्खितचित्तस्स…पे… सब्बा दुग्गतियो जहे’’ति सुत्तप्पदेसो अनुसन्धि संसन्दति समेतीति पुब्बपरानुसन्धि निद्धारितब्बोति.

‘‘एत्तकोव चतुब्यूहहारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो चतुब्यूहो हारसम्पातो’’ति वुत्तं. येन येन संवण्णनाविसेसभूतेन चतुब्यूहहारसम्पातेन निरुत्याधिप्पायनिदानपुब्बापरानुसन्धि निद्धारितब्बो, सो सो संवण्णनाविसेसभूतो चतुब्यूहहारसम्पातो नियुत्तो यथारहं निद्धारेत्वा युज्जितब्बोति अत्थो गहेतब्बोति.

इति चतुब्यूहहारसम्पाते सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन…पे… गहेतब्बोति.

७. आवट्टहारसम्पातविभावना

६९. येन येन चतुब्यूहहारसम्पातेन निरुत्याधिप्पायनिदानपुब्बापरानुसन्धयो विभत्ता, सो चतुब्यूहहारसम्पातो परिपुण्णो, ‘‘कतमो आवट्टहारसम्पातो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो आवट्टो हारसम्पातो’’तिआदि वुत्तं. तत्थ कतमो संवण्णनाविसेसो आवट्टहारसम्पातो नामाति पुच्छति.

‘‘कतमे सुत्तत्था कथं आवट्टेतब्बा’’ति पुच्छितब्बत्ता ‘‘तस्मा’’तिआदि वुत्तं. नेक्खम्मसङ्कप्पसङ्खातसम्मासङ्कप्पबहुलो कसिणादिवसेन, अविहिंसासङ्कप्पसङ्खातसम्मासङ्कप्पबहुलो मेत्तादिवसेन अधिगताय चित्तेकग्गताय चित्तं ठपेन्तो संकिलेसतो रक्खितचित्तो नाम होति, ‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति इमिना रक्खितचित्ते वुत्ते सति या एकग्गता आवट्टेतब्बा, सा अयं एकग्गता समथो. ‘‘सम्मादिट्ठिपुरेक्खारो’’ति इमिना सम्मादिट्ठिपुरेक्खारे वुत्ते सति या पञ्ञा आवट्टेतब्बा, सा अयं पञ्ञा विपस्सना. ‘‘ञत्वान उदयब्बय’’न्ति इमिना उदयब्बयञाणसमन्नागते वुत्ते सति या दुक्खपरिजानना आवट्टेतब्बा, सा अयं दुक्खपरिजानना दुक्खपरिञ्ञा. ‘‘थिनमिद्धाभिभू भिक्खू’’ति इमिना पुग्गलाधिट्ठानेन यं थिनमिद्धाभिभवनं वुत्तं, इदं थिनमिद्धाभिभवनं समुदयप्पहानं. ‘‘सम्मा दुग्गतियो जहे’’ति इमिना यो सब्बदुग्गतिजहनसङ्खातो अनुप्पादो वुत्तो, सो अयं अनुप्पादो निरोधो. इति दुक्खपरिञ्ञाय परिञ्ञेतब्बं दुक्खसच्चं आवट्टेतब्बं, समुदयप्पहानेन पहातब्बं समुदयसच्चं आवट्टेतब्बं, निरोधेन निरोधसच्चं आवट्टेतब्बं, समथविपस्सनाहि मग्गसच्चं आवट्टेतब्बन्ति इमानि चत्तारि सच्चानि आवट्टेतब्बानीति.

‘‘एत्तकोव आवट्टो हारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो आवट्टो हारसम्पातो’’ति वुत्तं. येन येन संवण्णनाविसेसभूतेन आवट्टहारसम्पातेन समथादयो आवट्टेतब्बा , सो सो संवण्णनाविसेसभूतो आवट्टहारसम्पातो नियुत्तो यथारहं निद्धारेत्वा युज्जितब्बोति अत्थो गहेतब्बोति.

इति आवट्टहारसम्पाते सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन…पे… गहेतब्बोति.

८. विभत्तिहारसम्पातविभावना

७०. येन येन आवट्टहारसम्पातेन सुत्तत्था आवट्टेतब्बा, सो आवट्टहारसम्पातो परिपुण्णो, ‘‘कतमो विभत्तिहारसम्पातो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो विभत्तिहारसम्पातो’’तिआदि वुत्तं. तत्थ कतमो संवण्णनाविसेसो विभत्तिहारसम्पातो नामाति पुच्छति.

‘‘कतमे सुत्तत्था कत्थ विभत्ता’’ति पुच्छितब्बत्ता ‘‘तस्मा रक्खितचित्तस्सा’’तिआदि वुत्तं. या ‘‘तस्मा…पे… गोचरो’’ति गाथा वुत्ता, तिस्सं गाथायं वुत्तो कुसलपक्खो धम्मो कुसलपक्खेन धम्मेन सतिसंवरो धम्मो निद्दिसितब्बो विभजितब्बो, अकुसलपक्खेन धम्मेन निद्दिसितब्बो विभजितब्बो.

कथं? ‘‘रक्खितचित्तस्सा’’ति पदेन वुत्तो कुसलपक्खो सतिसंवरो धम्मो ‘‘चक्खुद्वारसंवरो…पे… मनोद्वारसंवरो’’ति छब्बिधेन कुसलपक्खेन धम्मेन निद्दिसितब्बो विभजितब्बो. ‘‘सम्मासङ्कप्पो’’ति पदेन वुत्तो कुसलपक्खो सम्मासङ्कप्पो धम्मो ‘‘नेक्खम्मसङ्कप्पो अब्यापाद-सङ्कप्पो अविहिंसासङ्कप्पो’’ति तिविधेन कुसलपक्खेन धम्मेन विभजितब्बो. ‘‘सम्मादिट्ठिपुरेक्खारो’’ति पदेन वुत्ता कुसलपक्खा धम्मजाति ‘‘दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिपटिपदाय ञाणं, पुब्बन्ते ञाणं, अपरन्ते ञाणं, पुब्बन्तापरन्ते ञाणं, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु ञाण’’न्ति (ध. स. १०६३) अट्ठविधेन कुसलपक्खेन धम्मेन विभजितब्बा. ‘‘ञत्वान उदयब्बय’’न्ति पदेन वुत्तं कुसलपक्खउदयब्बयञाणं धम्मजातं पञ्ञासविधेन उदयब्बयञाणेन कुसलपक्खेन विभजितब्बं. ‘‘थिनमिद्धाभिभू’’ति पदेन वुत्तं थिनमिद्धाभिभवनं कुसलपक्खं धम्मजातं ‘‘सोतापत्तिमग्गाभिभवनं सकदागामिमग्गाभिभवनं अनागामिमग्गाभिभवनं अरहत्तमग्गाभिभवन’’न्ति चतुब्बिधेन कुसलपक्खेन विभजितब्बं.

सतिसंवरो कुसलपक्खो ‘‘लोकियो सतिसंवरो, लोकुत्तरो सतिसंवरो’’ति दुब्बिधेन विभजितब्बोति. लोकियो सतिसंवरो कामावचरोवाति एकविधेन विभजितब्बो. लोकुत्तरा सतिसंवरो ‘‘दस्सनभूमि, भावनाभूमी’’ति दुब्बिधेन विभजितब्बो. कामावचरो सतिसंवरो ‘‘कायानुपस्सनासतिसंवरो वेदनानुपस्सनासतिसंवरो चित्तानुपस्सनासतिसंवरो धम्मानुपस्सनासतिसंवरो’’ति चतुब्बिधेन विभजितब्बो. लोकुत्तरो सतिसंवरोपि तथा चतुब्बिधेन विभजितब्बो. सम्मासङ्कप्पसम्मादिट्ठियोपि लोकियलोकुत्तरवसेन दुब्बिधादिभेदेन विभजितब्बा. पदट्ठानेनपि पदट्ठानहारसम्पाते वुत्तनयेन विभजितब्बा.

अकुसलपक्खेन ‘‘अरक्खितेन चित्तेना’’ति पदेन वुत्तो असंवरो ‘‘चक्खुअसंवरो …पे… कायअसंवरो, चोपनकायअसंवरो, वाचाअसंवरो, मनोअसंवरो’’ति अट्ठविधेन विभजितब्बो. ‘‘मिच्छादिट्ठिहतेना’’ति पदेन गहितो मिच्छासङ्कप्पो ‘‘कामवितक्को ब्यापादवितक्को विहिंसावितक्को’’ति तिविधेन विभजितब्बो. ‘‘मिच्छादिट्ठी’’ति पदेन वुत्ता मिच्छादिट्ठि ‘‘दुक्खे अञ्ञाणं…पे…इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाण’’न्ति अट्ठविधेन विभजितब्बा, द्वासट्ठिदिट्ठिविधेनपि विभजितब्बा. थिनमिद्धं पञ्चविधेन ससङ्खारिकविधेन विभजितब्बं.

‘‘एत्तकोव विभत्तिहारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो विभत्तिहारसम्पातो’’ति वुत्तं. येन येन संवण्णनाविसेसभूतेन विभत्तिहारसम्पातेन सुत्तप्पदेसत्था विभत्ता, सो सो संवण्णनाविसेसभूतो विभत्तिहारसम्पातो नियुत्तोति यथारह निद्धारेत्वा युज्जितब्बोति अत्थो गहेतब्बोति.

इति विभत्तिहारसम्पाते सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन…पे… गहेतब्बोति.

९. परिवत्तनहारसम्पातविभावना

७१. येन येन विभत्तिहारसम्पातेन सुत्तप्पदेसत्था विभत्ता, सो विभत्तिहारसम्पातो परिपुण्णो, ‘‘कतमो परिवत्तनहारसम्पातो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो परिवत्तनो हारसम्पातो’’तिआदि वुत्तं.

‘‘कतमे सुत्तप्पदेसत्था कथं परिवत्तेतब्बा’’ति पुच्छितब्बत्ता ‘‘तस्मा’’तिआदि वुत्तं. या ‘‘तस्मा…पे… गोचरो’’ति गाथा वुत्ता, ताय गाथाय या समथविपस्सना निद्धारिता, ताय समथविपस्सनाय भाविताय अकुसलानं निरोधो फलं पयोजनं होति, परिञ्ञातं दुक्खं होति, समुदयो पहीनो होति, मग्गो भावितो होतीति परिवत्तेतब्बो. पटिपक्खेन पन समथविपस्सनाय अभाविताय अकुसलानं अनिरोधो, अपरिञ्ञातं दुक्खं, समुदयो अप्पहीनो, मग्गो अभावितो होतीति परिवत्तेतब्बो.

‘‘एत्तकोव परिवत्तनहारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो परिवत्तनो हारसम्पातो’’ति वुत्तं. येन येन संवण्णनाविसेसभूतेन परिवत्तनहारसम्पातेन सुत्तप्पदेसत्था परिवत्तेतब्बा, सो सो संवण्णनाविसेसभूतो परिवत्तनहारसम्पातो नियुत्तो यथारहं नीहरित्वा युज्जितब्बोति अत्थो गहेतब्बोति.

इति परिवत्तनहारसम्पाते सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन…पे… गहेतब्बोति.

१०. वेवचनहारसम्पातविभावना

७२. येन येन परिवत्तनहारसम्पातेन सुत्तप्पदेसत्था परिवत्तेतब्बा, सो परिवत्तनो हारसम्पातोति परिपुण्णो, ‘‘कतमो वेवचनो हारसम्पातो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो वेवचनो हारसम्पातो’’तिआदि वुत्तं.

‘‘कतमेसं सुत्तप्पदेसत्थानं, सुत्तपदानं वा कतमानि वेवचनानी’’ति पुच्छितब्बत्ता ‘‘तस्मा’’तिआदि वुत्तं. या ‘‘तस्मा…पे… गोचरो’’ति गाथा वुत्ता, ताय गाथाय ‘‘रक्खितचित्तस्सा’’ति पदेन वुत्तस्स चित्तस्स, ‘‘रक्खितचित्तस्सा’’ति एत्थ चित्तस्स पदस्स वा ‘‘चित्तं…पे… विजानितत्त’’न्ति यं वचनं वुत्तं, इदं वचनं वेवचनं, ‘‘मानसं हदय’’न्तिआदिवचनम्पि (ध. स. १७, ६३) चित्तस्स वेवचनं. ‘‘सम्मासङ्कप्पगोचरो’’ति एत्थ सम्मासङ्कप्पस्स ‘‘नेक्खम्मसङ्कप्पो अब्यापादसङ्कप्पो अविहिंसासङ्कप्पो’’ति यं वचनं वुत्तं, इदं वचनं वेवचनं, ‘‘तक्को वितक्को’’तिआदि (ध. स. ७) वचनम्पि सम्मासङ्कप्पस्स वेवचनं. ‘‘सम्मादिट्ठिपुरेक्खारो’’ति एत्थ सम्मादिट्ठिपदस्स ‘‘सम्मादिट्ठि नाम पञ्ञासत्थं पञ्ञाखग्गो पञ्ञारतनं पञ्ञापतोदो पञ्ञापासादो’’ति यं वचनं वुत्तं, इदं वचनं वेवचनं, ‘‘पञ्ञा पजानना विचयो’’तिआदि (ध. स. १६) वचनम्पि सम्मादिट्ठिपदस्स वेवचनं. ‘‘थिनं थियना थियितत्तं चित्तस्स, चित्तस्स अकल्लता अकम्मञ्ञता ओनाहो परियोनाहो अन्तोसङ्कोचो’’ति (ध. स. ११६२-११६३) यं वचनं वुत्तं, इदं वचनं थिनस्स वेवचनं. ‘‘कायस्स अकल्लता अकम्मञ्ञता कायालसियं सोप्पं सुपना सुप्पितत्त’’न्ति (ध. स. ११६३) यं वचनं वुत्तं, इदं वचनं मिद्धस्स वेवचनं. ‘‘भिक्खको भिक्खू’’तिआदिकं (पारा. ४५; विभ. ५१०) यं वचनं वुत्तं, इदं वचनं भिक्खुपदस्स वेवचनं. ‘‘दुग्गति अपायो विनिपातो वट्टदुक्खं संसारो’’तिआदिकं यं वचनं वुत्तं, इदं वचनं दुग्गतिपदस्स वेवचनं. इति वेवचनानि नीहरितानि.

‘‘एत्तकोव वेवचनहारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो वेवचनो हारसम्पातो’’ति वुत्तं. येन येन संवण्णनाविसेसभूतेन वेवचनहारसम्पातेन वेवचनानि नीहरितानि, सो सो संवण्णनाविसेसभूतो वेवचनहारसम्पातो नियुत्तो यथासम्भवं नीहरित्वा युज्जितब्बोति अत्थो गहितोति.

इति वेवचनहारसम्पाते सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन…पे… गहेतब्बोति.

११. पञ्ञत्तिहारसम्पातविभावना

७३. येन येन वेवचनहारसम्पातेन वेवचनानि निद्धारितानि, सो वेवचनहारसम्पातो परिपुण्णो, ‘‘कतमो पञ्ञत्तिहारसम्पातो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो पञ्ञत्तिहारसम्पातो’’तिआदि वुत्तं.

‘‘कतमा सुत्तप्पदेसभूता पञ्ञत्ति कतमेसं धम्मानं पञ्ञत्ती’’ति पुच्छितब्बत्ता ‘‘तस्मा’’तिआदि वुत्तं. ‘‘तस्मा रक्खितचित्तस्सा’’ति पञ्ञत्ति सतिया पदट्ठानस्स रक्खितब्बस्स चित्तस्स पञ्ञापनतो सतिया पदट्ठानपञ्ञत्ति नाम. सतिया हि रक्खितब्बं चित्तं सतिया पदट्ठानं अधिट्ठानं नाम. तेनाह अट्ठकथायं – ‘‘अधिट्ठहित्वा रक्खन्तिया सतिया रक्खियमानं चित्तं तस्सा अधिट्ठानं विय होती’’ति. ‘‘सम्मासङ्कप्पगोचरो’’ति पञ्ञत्ति समथस्स भावनाय पञ्ञापनतो समथस्स भावनापञ्ञत्ति नाम. ‘‘सम्मादिट्ठिपुरेक्खारो, ञत्वान उदयब्बय’’न्ति पञ्ञत्ति दस्सनभूमिया निक्खेपस्स पञ्ञापनतो निक्खेपपञ्ञत्ति नाम. ‘‘थिनमिद्धाभिभू भिक्खू’’ति समुदयस्स अनवसेसप्पहानस्स पञ्ञापनतो अनवसेसप्पहानपञ्ञत्ति नाम. ‘‘सब्बा दुग्गतियो जहे’’ति पञ्ञत्ति मग्गस्स अरियमग्गस्स भावनाय पञ्ञापनतो भावनापञ्ञत्ति नाम.

‘‘एत्तकोव पञ्ञत्तिहारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो पञ्ञत्तिहारसम्पातो’’ति वुत्तं. येन येन संवण्णनाविसेसभूतेन पञ्ञत्तिहारसम्पातेन पञ्ञत्तिप्पभेदा निद्धारिता, सो सो संवण्णनाविसेसभूतो पञ्ञत्तिहारसम्पातो नियुत्तो यथारहं निद्धारेत्वा युज्जितब्बोति अत्थो गहेतब्बोति.

इति पञ्ञत्तिहारसम्पाते सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन…पे… गहेतब्बोति.

१२. ओतरणहारसम्पातविभावना

७४. येन येन पञ्ञत्तिहारसम्पातेन पञ्ञत्तिप्पभेदा निद्धारिता, सो पञ्ञत्तिहारसम्पातो परिपुण्णो, ‘‘कतमो ओतरणो हारसम्पातो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो ओतरणो हारसम्पातो’’तिआदिमाह.

‘‘तत्थ तिस्सं गाथायं कतमानि इन्द्रियानि निद्धारेत्वा कतमेहि निद्धारितेहि धम्मेहि ओतरती’’ति पुच्छितब्बत्ता ‘‘तस्मा’’तिआदि वुत्तं. या ‘‘तस्मा रक्खितचित्तस्सा’’तिआदिगाथा वुत्ता, तिस्सं गाथायं ‘‘तस्मा…पे… पुरेक्खारो’’ति सुत्तप्पदेसेन सम्मादिट्ठि गहिता, सम्मादिट्ठिया गहिताय पञ्चिन्द्रियानि सद्धादिपञ्चिन्द्रियानि गहितानि भवन्ति.

तानियेव सद्धादिपञ्चिन्द्रियानि विज्जाय उपकारत्ता वा पदट्ठानत्ता वा विज्जा भवन्ति, विज्जुप्पादा तादिसाय विज्जाय उप्पादा उप्पादहेतुतो अविज्जानिरोधो सम्भवति, अविज्जानिरोधा सङ्खारनिरोधो सम्भवति…पे… जातिनिरोधा जरामरणनिरोधो सम्भवतीति. अयं ओतरणा पटिच्चसमुप्पादेन पञ्चिन्द्रियानं ओतरणा नाम.

तानियेव पञ्चिन्द्रियानि सीलक्खन्धेन समाधिक्खन्धेन पञ्ञाक्खन्धेन तीहि खन्धेहि सङ्गहितानि भवन्ति सद्धावीरियेहि सीलसम्भवतो, सतिया च पञ्ञानुवत्तकत्ता. अयं ओतरणा खन्धेहि पञ्चिन्द्रियानं ओतरणा नाम.

तानियेव पञ्चिन्द्रियानि सङ्खारपरियापन्नानि भवन्ति. ये सङ्खारा अनासवा भवन्ति, भवङ्गा भवहेतू नो भवन्ति, ते अनासवा सङ्खारा धम्मधातुसङ्गहिता भवन्ति धम्मधातुया अन्तोगधत्ता. अयं ओतरणा धातूहि पञ्चिन्द्रियानं ओतरणा नाम.

सा अनासवा धम्मधातु धम्मायतनपरियापन्ना भवति, यं आयतनं अनासवं भवति, भवङ्गं भवहेतु नो भवति. अयं ओतरणा आयतनेहि धम्मधातुया ओतरणा नाम.

‘‘एत्तकोव ओतरणो हारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो ओतरणो हारसम्पातो’’ति वुत्तं. येन येन संवण्णनाविसेसभूतेन ओतरणहारसम्पातेन सुत्तप्पदेसत्था ओतरितब्बा, सो सो संवण्णनाविसेसभूतो ओतरणो हारसम्पातो नियुत्तो यथारहं निद्धारेत्वा युज्जितब्बोति अत्थो गहेतब्बोति.

इति ओतरणहारसम्पाते सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन…पे… गहेतब्बोति.

इतो पट्ठाय ‘‘तत्थ कतमो’’तिआदिअनुसन्ध्यत्थो च परियोसाने ‘‘नियुत्तो’’तिआदिअनुसन्ध्यत्थो च वुत्तनयानुसारेनेव विञ्ञातब्बो. कत्थचि कत्थचि पाठे अपाकटंयेव यथाबलं कथयिस्साम.

१३. सोधनहारसम्पातविभावना

७५. यत्थाति यस्मिं पञ्हे. आरम्भो अत्थो सुद्धो परिपुण्णो, सो पञ्हो निरवसेसतो विस्सज्जितो भवति. यत्थ पञ्हे पन आरम्भो अत्थो न सुद्धो अपरिपुण्णो कोचि विस्सज्जेतब्बो अवसिट्ठो, सो पञ्हो ताव विस्सज्जितो न भवति.

१५. परिक्खारहारसम्पातविभावना

७७. ‘‘तस्मा रक्खितचित्तस्सा’’ति पदेन यो सतिसंवरो वुत्तो, अयं सतिसंवरो समथस्स परिक्खारो. ‘‘सम्मासङ्कप्पगोचरो’’ति पदेन यो सम्मासङ्कप्पो वुत्तो, सो सम्मासङ्कप्पो विपस्सनाय परिक्खारोति विभजित्वा योजेतब्बो.

१६. समारोपनहारसम्पातविभावना

७८. ‘‘तस्मारक्खितचित्तस्सा’’ति पदेन यं रक्खितचित्तं वुत्तं, तं रक्खितचित्तं तिण्णं सुचरितानं कम्मानं पदट्ठानं. सम्मादिट्ठिया भाविताय अरियो अट्ठङ्गिको मग्गो भावितो भवति एकतो भावितब्बत्ता, पदट्ठानकारणत्ता च. तेन वुत्तं – ‘‘सम्मादिट्ठितो ही’’तिआदि. यस्स अरहतो समाधिविमुत्ति भवति, अयं अरहा अनुपादिसेसो पुग्गलो, अयं समाधिविमुत्ति अनुपादिसेसा निब्बानधातु.

‘‘देसनाहारसम्पातादिको हारसम्पातो येन सोळसप्पभेदभावेन सुत्तप्पदेसत्थे निद्धारेत्वा युज्जितो, सोळसप्पभेदभावो केन अम्हेहि सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. तेन सोळसप्पभेदभावेन आयस्मा महाकच्चानो ‘‘सोळस…पे… सुत्त’’न्ति यं वचनं आह, तेन वचनेन सोळसप्पभेदभावो तुम्हेहि सद्दहितब्बो.

‘‘एत्तकोव हारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो हारसम्पातो’’ति वुत्तं. येन येन संवण्णनाविसेसभूतेन देसनाहारसम्पातेन सुत्तप्पदेसत्था निद्धारिता, सो सो संवण्णनाविसेसभूतो देसनाहारसम्पातादिहारसम्पातो नियुत्तो यथारहं निद्धारेत्वा युज्जितब्बोति अत्थो गहेतब्बो, अट्ठकथायञ्च (नेत्ति. अट्ठ. ७३, ७६) तथा निद्धारेत्वा युज्जितोति.

इति देसनाहारसम्पातादिहारसम्पाते सत्तिबलानुरूपा

रचिता विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.