📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

धम्मपद-अट्ठकथा

(पठमो भागो)

गन्थारम्भकथा

.

महामोहतमोनद्धे , लोके लोकन्तदस्सिना;

येन सद्धम्मपज्जोतो, जालितो जलितिद्धिना.

.

तस्स पादे नमस्सित्वा, सम्बुद्धस्स सिरीमतो;

सद्धम्मञ्चस्स पूजेत्वा, कत्वा सङ्घस्स चञ्जलिं.

.

तं तं कारणमागम्म, धम्माधम्मेसु कोविदो;

सम्पत्तसद्धम्मपदो, सत्था धम्मपदं सुभं.

.

देसेसि करुणावेग-समुस्साहितमानसो;

यं वे देवमनुस्सानं, पीतिपामोज्जवड्ढनं.

.

परम्पराभता तस्स, निपुणा अत्थवण्णना;

या तम्बपण्णिदीपम्हि, दीपभासाय सण्ठिता.

.

न साधयति सेसानं, सत्तानं हितसम्पदं;

अप्पेव नाम साधेय्य, सब्बलोकस्स सा हितं.

.

इति आसीसमानेन, दन्तेन समचारिना;

कुमारकस्सपेनाहं, थेरेन थिरचेतसा.

.

सद्धम्मट्ठितिकामेन , सक्कच्चं अभियाचितो;

तं भासं अतिवित्थार-गतञ्च वचनक्कमं.

.

पहायारोपयित्वान , तन्तिभासं मनोरमं;

गाथानं ब्यञ्जनपदं, यं तत्थ न विभावितं.

१०.

केवलं तं विभावेत्वा, सेसं तमेव अत्थतो;

भासन्तरेन भासिस्सं, आवहन्तो विभाविनं;

मनसो पीतिपामोज्जं, अत्थधम्मूपनिस्सितन्ति.