📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
धम्मपद-अट्ठकथा
(पठमो भागो)
गन्थारम्भकथा
महामोहतमोनद्धे ¶ ¶ ¶ , लोके लोकन्तदस्सिना;
येन सद्धम्मपज्जोतो, जालितो जलितिद्धिना.
तस्स पादे नमस्सित्वा, सम्बुद्धस्स सिरीमतो;
सद्धम्मञ्चस्स पूजेत्वा, कत्वा सङ्घस्स चञ्जलिं.
तं तं कारणमागम्म, धम्माधम्मेसु कोविदो;
सम्पत्तसद्धम्मपदो, सत्था धम्मपदं सुभं.
देसेसि ¶ करुणावेग-समुस्साहितमानसो;
यं वे देवमनुस्सानं, पीतिपामोज्जवड्ढनं.
परम्पराभता तस्स, निपुणा अत्थवण्णना;
या तम्बपण्णिदीपम्हि, दीपभासाय सण्ठिता.
न साधयति सेसानं, सत्तानं हितसम्पदं;
अप्पेव नाम साधेय्य, सब्बलोकस्स सा हितं.
इति आसीसमानेन, दन्तेन समचारिना;
कुमारकस्सपेनाहं, थेरेन थिरचेतसा.
सद्धम्मट्ठितिकामेन ¶ , सक्कच्चं अभियाचितो;
तं भासं अतिवित्थार-गतञ्च वचनक्कमं.
पहायारोपयित्वान ¶ , तन्तिभासं मनोरमं;
गाथानं ब्यञ्जनपदं, यं तत्थ न विभावितं.
केवलं तं विभावेत्वा, सेसं तमेव अत्थतो;
भासन्तरेन भासिस्सं, आवहन्तो विभाविनं;
मनसो पीतिपामोज्जं, अत्थधम्मूपनिस्सितन्ति.