📜

१. यमकवग्गो

१. चक्खुपालत्थेरवत्थु

.

‘‘मनोपुब्बङ्गमाधम्मा, मनोसेट्ठा मनोमया;

मनसा चे पदुट्ठेन, भासति वा करोति वा;

ततो नं दुक्खमन्वेति, चक्कंव वहतो पद’’न्ति. –

अयं धम्मदेसना कत्थ भासिताति? सावत्थियं. कं आरब्भाति? चक्खुपालत्थेरं.

सावत्थियं किर महासुवण्णो नाम कुटुम्बिको अहोसि अड्ढो महद्धनो महाभोगो अपुत्तको. सो एकदिवसं न्हानतित्थं न्हत्वा नत्वा आगच्छन्तो अन्तरामग्गे सम्पन्नपत्तसाखं एकं वनप्पतिं दिस्वा ‘‘अयं महेसक्खाय देवताय परिग्गहितो भविस्सती’’ति तस्स हेट्ठाभागं सोधापेत्वा पाकारपरिक्खेपं कारापेत्वा वालुकं ओकिरापेत्वा धजपटाकं उस्सापेत्वा वनप्पतिं अलङ्करित्वा अञ्जलिं करित्वा ‘‘सचे पुत्तं वा धीतरं वा लभेय्यं, तुम्हाकं महासक्कारं करिस्सामी’’ति पत्थनं कत्वा पक्कामि.

अथस्स न चिरस्सेव भरियाय कुच्छियं गब्भो पतिट्ठासि. सा गब्भस्स पतिट्ठितभावं ञत्वा तस्स आरोचेसि. सो तस्सा गब्भस्स परिहारमदासि. सा दसमासच्चयेन पुत्तं विजायि. तं नामग्गहणदिवसे सेट्ठि अत्तना पालितं वनप्पतिं निस्साय लद्धत्ता तस्स पालोति नामं अकासि. सा अपरभागे अञ्ञम्पि पुत्तं लभि. तस्स चूळपालोति नामं कत्वा इतरस्स महापालोति नामं अकासि. ते वयप्पत्ते घरबन्धनेन बन्धिंसु. अपरभागे मातापितरो कालमकंसु. सब्बम्पि विभवं इतरेयेव विचारिंसु.

तस्मिं समये सत्था पवत्तितवरधम्मचक्को अनुपुब्बेनागन्त्वा अनाथपिण्डिकेन महासेट्ठिना चतुपण्णासकोटिधनं विस्सज्जेत्वा कारिते जेतवनमहाविहारे विहरति महाजनं सग्गमग्गे च मोक्खमग्गे च पतिट्ठापयमानो. तथागतो हि मातिपक्खतो असीतिया, पितिपक्खतो असीतियाति द्वेअसीतिञातिकुलसहस्सेहि कारिते निग्रोधमहाविहारे एकमेव वस्सावासं वसि, अनाथपिण्डिकेन कारिते जेतवनमहाविहारे एकूनवीसतिवस्सानि, विसाखाय सत्तवीसतिकोटिधनपरिच्चागेन कारिते पुब्बारामे छब्बस्सानीति द्विन्नं कुलानं गुणमहत्ततं पटिच्च सावत्थिं निस्साय पञ्चवीसतिवस्सानि वस्सावासं वसि. अनाथपिण्डिकोपि विसाखापि महाउपासिका निबद्धं दिवसस्स द्वे वारे तथागतस्स उपट्ठानं गच्छन्ति, गच्छन्ता च ‘‘दहरसामणेरा नो हत्थे ओलोकेस्सन्ती’’ति तुच्छहत्था न गतपुब्बा. पुरेभत्तं गच्छन्ता खादनीयभोजनीयादीनि गहेत्वाव गच्छन्ति, पच्छाभत्तं गच्छन्ता पञ्च भेसज्जानि अट्ठ च पानानि. निवेसनेसु पन तेसं द्विन्नं द्विन्नं भिक्खुसहस्सानं निच्चं पञ्ञत्तासनानेव होन्ति. अन्नपानभेसज्जेसु यो यं इच्छति, तस्स तं यथिच्छितमेव सम्पज्जति. तेसु अनाथपिण्डिकेन एकदिवसम्पि सत्था पञ्हं न पुच्छितपुब्बो. सो किर ‘‘तथागतो बुद्धसुखुमालो खत्तियसुखुमालो, ‘बहूपकारो मे, गहपती’ति मय्हं धम्मं देसेन्तो किलमेय्या’’ति सत्थरि अधिमत्तसिनेहेन पञ्हं न पुच्छति. सत्था पन तस्मिं निसिन्नमत्तेयेव ‘‘अयं सेट्ठि मं अरक्खितब्बट्ठाने रक्खति. अहञ्हि कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि अलङ्कतपटियत्तं अत्तनो सीसं छिन्दित्वा अक्खीनि उप्पाटेत्वा हदयमंसं उप्पाटेत्वा पाणसमं पुत्तदारं परिच्चजित्वा पारमियो पूरेन्तो परेसं धम्मदेसनत्थमेव पूरेसिं. एस मं अरक्खितब्बट्ठाने रक्खती’’ति एकं धम्मदेसनं कथेतियेव.

तदा सावत्थियं सत्त मनुस्सकोटियो वसन्ति. तेसु सत्थु धम्मकथं सुत्वा पञ्चकोटिमत्ता मनुस्सा अरियसावका जाता, द्वेकोटिमत्ता मनुस्सा पुथुज्जना. तेसु अरियसावकानं द्वेयेव किच्चानि अहेसुं – पुरेभत्तं दानं देन्ति, पच्छाभत्तं गन्धमालादिहत्था वत्थभेसज्जपानकादीनि गाहापेत्वा धम्मस्सवनत्थाय गच्छन्ति. अथेकदिवसं महापालो अरियसावके गन्धमालादिहत्थे विहारं गच्छन्ते दिस्वा ‘‘अयं महाजनो कुहिं गच्छती’’ति पुच्छित्वा ‘‘धम्मस्सवनाया’’ति सुत्वा ‘‘अहम्पि गमिस्सामी’’ति गन्त्वा सत्थारं वन्दित्वा परिसपरियन्ते निसीदि.

बुद्धा च नाम धम्मं देसेन्ता सरणसीलपब्बज्जादीनं उपनिस्सयं ओलोकेत्वा अज्झासयवसेन धम्मं देसेन्ति, तस्मा तं दिवसं सत्था तस्स उपनिस्सयं ओलोकेत्वा धम्मं देसेन्तो अनुपुब्बिकथं कथेसि. सेय्यथिदं – दानकथं, सीलकथं, सग्गकथं, कामानं आदीनवं, ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. तं सुत्वा महापालो कुटुम्बिको चिन्तेसि – ‘‘परलोकं गच्छन्तं पुत्तधीतरो वा भातरो वा भोगा वा नानुगच्छन्ति, सरीरम्पि अत्तना सद्धिं न गच्छति, किं मे घरावासेन पब्बजिस्सामी’’ति. सो देसनापरियोसाने सत्थारं उपसङ्कमित्वा पब्बज्जं याचि. अथ नं सत्था – ‘‘अत्थि ते कोचि आपुच्छितब्बयुत्तको ञाती’’ति आह. ‘‘कनिट्ठभाता मे अत्थि, भन्ते’’ति. ‘‘तेन हि तं आपुच्छाही’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा सत्थारं वन्दित्वा गेहं गन्त्वा कनिट्ठं पक्कोसापेत्वा – ‘‘तात, यं मय्हं इमस्मिं गेहे सविञ्ञाणकम्पि अविञ्ञाणकम्पि धनं किञ्चि अत्थि, सब्बं तं तव भारो, पटिपज्जाहि न’’न्ति. ‘‘तुम्हे पन किं करिस्सथा’’ति आह. ‘‘अहं सत्थु सन्तिके पब्बजिस्सामी’’ति. ‘‘किं कथेसि भातिक, त्वं मे मातरि मताय माता विय, पितरि मते पिता विय लद्धो, गेहे ते महाविभवो, सक्का गेहं अज्झावसन्तेहेव पुञ्ञानि कातुं , मा एवं करित्था’’ति. ‘‘तात, अहं सत्थु धम्मदेसनं सुत्वा घरावासे वसितुं न सक्कोमि. सत्थारा हि अतिसण्हसुखुमं तिलक्खणं आरोपेत्वा आदिमज्झपरियोसानकल्याणो धम्मो देसितो, न सक्का सो अगारमज्झे वसन्तेन पूरेतुं , पब्बजिस्सामि, ताता’’ति. ‘‘भातिक, तरुणायेव तावत्थ, महल्लककाले पब्बजिस्सथा’’ति. ‘‘तात, महल्लकस्स हि अत्तनो हत्थपादापि अनस्सवा होन्ति, न अत्तनो वसे वत्तन्ति, किमङ्गं पन ञातका, स्वाहं तव कथं न करोमि, समणपटिपत्तिंयेव पूरेस्सामि’’.

‘‘जराजज्जरिता होन्ति, हत्थपादा अनस्सवा;

यस्स सो विहतत्थामो, कथं धम्मं चरिस्सति’’. –

पब्बजिस्सामेवाहं, ताताति तस्स विरवन्तस्सेव सत्थु सन्तिकं गन्त्वा पब्बज्जं याचित्वा लद्धपब्बज्जूपसम्पदो आचरियुपज्झायानं सन्तिके पञ्च वस्सानि वसित्वा वुट्ठवस्सो पवारेत्वा सत्थारमुपसङ्कमित्वा वन्दित्वा पुच्छि – ‘‘भन्ते, इमस्मिं सासने कति धुरानी’’ति? ‘‘गन्थधुरं, विपस्सनाधुरन्ति द्वेयेव धुरानि भिक्खू’’ति. ‘‘कतमं पन, भन्ते, गन्थधुरं, कतमं विपस्सनाधुर’’न्ति? ‘‘अत्तनो पञ्ञानुरूपेन एकं वा द्वे वा निकाये सकलं वा पन तेपिटकं बुद्धवचनं उग्गण्हित्वा तस्स धारणं, कथनं, वाचनन्ति इदं गन्थधुरं नाम, सल्लहुकवुत्तिनो पन पन्तसेनासनाभिरतस्स अत्तभावे खयवयं पट्ठपेत्वा सातच्चकिरियवसेन विपस्सनं वड्ढेत्वा अरहत्तग्गहणन्ति इदं विपस्सनाधुरं नामा’’ति. ‘‘भन्ते, अहं महल्लककाले पब्बजितो गन्थधुरं पूरेतुं न सक्खिस्सामि, विपस्सनाधुरं पन पूरेस्सामि, कम्मट्ठानं मे कथेथा’’ति. अथस्स सत्था याव अरहत्तं कम्मट्ठानं कथेसि.

सो सत्थारं वन्दित्वा अत्तना सहगामिनो भिक्खू परियेसन्तो सट्ठि भिक्खू लभित्वा तेहि सद्धिं निक्खमित्वा वीसयोजनसतमग्गं गन्त्वा एकं महन्तं पच्चन्तगामं पत्वा तत्थ सपरिवारो पिण्डाय पाविसि. मनुस्सा वत्तसम्पन्ने भिक्खू दिस्वाव पसन्नचित्ता आसनानि पञ्ञापेत्वा निसीदापेत्वा पणीतेनाहारेन परिविसित्वा, ‘‘भन्ते, कुहिं अय्या गच्छन्ती’’ति पुच्छित्वा ‘‘यथाफासुकट्ठानं उपासका’’ति वुत्ते पण्डिता मनुस्सा ‘‘वस्सावासं सेनासनं परियेसन्ति भदन्ता’’ति ञत्वा, ‘‘भन्ते, सचे अय्या इमं तेमासं इध वसेय्युं, मयं सरणेसु पतिट्ठाय सीलानि गण्हेय्यामा’’ति आहंसु. तेपि ‘‘मयं इमानि कुलानि निस्साय भवनिस्सरणं करिस्सामा’’ति अधिवासेसुं.

मनुस्सा तेसं पटिञ्ञं गहेत्वा विहारं पटिजग्गित्वा रत्तिट्ठानदिवाट्ठानानि सम्पादेत्वा अदंसु. ते निबद्धं तमेव गामं पिण्डाय पविसन्ति. अथ ने एको वेज्जो उपसङ्कमित्वा, ‘‘भन्ते, बहूनं वसनट्ठाने अफासुकम्पि नाम होति, तस्मिं उप्पन्ने मय्हं कथेय्याथ, भेसज्जं करिस्सामी’’ति पवारेसि. थेरो वस्सूपनायिकदिवसे ते भिक्खू आमन्तेत्वा पुच्छि, ‘‘आवुसो , इमं तेमासं कतिहि इरियापथेहि वीतिनामेस्सथा’’ति? ‘‘चतूहि, भन्ते’’ति. ‘‘किं पनेतं, आवुसो, पतिरूपं, ननु अप्पमत्तेहि भवितब्बं’’? ‘‘मयञ्हि धरमानकस्स बुद्धस्स सन्तिका कम्मट्ठानं गहेत्वा आगता, बुद्धा च नाम न सक्का पमादेन आराधेतुं, कल्याणज्झासयेन ते वो आराधेतब्बा. पमत्तस्स च नाम चत्तारो अपाया सकगेहसदिसा, अप्पमत्ता होथावुसो’’ति. ‘‘किं तुम्हे पन, भन्ते’’ति? ‘‘अहं तीहि इरियापथेहि वीतिनामेस्सामि, पिट्ठिं न पसारेस्सामि, आवुसो’’ति. ‘‘साधु, भन्ते, अप्पमत्ता होथा’’ति.

अथ थेरस्स निद्दं अनोक्कमन्तस्स पठममासे अतिक्कन्ते मज्झिममासे सम्पत्ते अक्खिरोगो उप्पज्जि. छिद्दघटतो उदकधारा विय अक्खीहि अस्सुधारा पग्घरन्ति. सो सब्बरत्तिं समणधम्मं कत्वा अरुणुग्गमने गब्भं पविसित्वा निसीदि. भिक्खू भिक्खाचारवेलाय थेरस्स सन्तिकं गन्त्वा, ‘‘भिक्खाचारवेला, भन्ते’’ति आहंसु. ‘‘तेन हि, आवुसो, गण्हथ पत्तचीवर’’न्ति. अत्तनो पत्तचीवरं गाहापेत्वा निक्खमि. भिक्खू तस्स अक्खीहि अस्सूनि पग्घरन्ते दिस्वा, ‘‘किमेतं, भन्ते’’ति पुच्छिंसु. ‘‘अक्खीनि मे, आवुसो, वाता विज्झन्ती’’ति. ‘‘ननु, भन्ते, वेज्जेन पवारितम्हा, तस्स कथेमा’’ति. ‘‘साधावुसो’’ति ते वेज्जस्स कथयिंसु. सो तेलं पचित्वा पेसेसि. थेरो नासाय तेलं आसिञ्चन्तो निसिन्नकोव आसिञ्चित्वा अन्तोगामं पाविसि. वेज्जो तं दिस्वा आह – ‘‘भन्ते, अय्यस्स किर अक्खीनि वातो विज्झती’’ति? ‘‘आम, उपासका’’ति. ‘‘भन्ते, मया तेलं पचित्वा पेसितं, नासाय वो तेलं आसित्त’’न्ति? ‘‘आम, उपासका’’ति. ‘‘इदानि कीदिस’’न्ति? ‘‘रुज्जतेव उपासका’’ति. वेज्जो ‘‘मया एकवारेनेव वूपसमनसमत्थं तेलं पहितं, किं नु खो रोगो न वूपसन्तो’’ति चिन्तेत्वा, ‘‘भन्ते, निसीदित्वा वो तेलं आसित्तं, निपज्जित्वा’’ति पुच्छि. थेरो तुण्ही अहोसि, पुनप्पुनं पुच्छियमानोपि न कथेसि. सो ‘‘विहारं गन्त्वा थेरस्स वसनट्ठानं ओलोकेस्सामी’’ति चिन्तेत्वा – ‘‘तेन हि, भन्ते, गच्छथा’’ति थेरं विस्सज्जेत्वा विहारं गन्त्वा थेरस्स वसनट्ठानं ओलोकेन्तो चङ्कमननिसीदनट्ठानमेव दिस्वा सयनट्ठानं अदिस्वा, ‘‘भन्ते, निसिन्नेहि वो आसित्तं, निपन्नेही’’ति पुच्छि. थेरो तुण्ही अहोसि. ‘‘मा, भन्ते, एवं करित्थ, समणधम्मो नाम सरीरं यापेन्तेन सक्का कातुं, निपज्जित्वा आसिञ्चथा’’ति पुनप्पुनं याचि. ‘‘गच्छ त्वं तावावुसो, मन्तेत्वा जानिस्सामी’’ति वेज्जं उय्योजेसि. थेरस्स च तत्थ नेव ञाती, न सालोहिता अत्थि, तेन सद्धिं मन्तेय्य? करजकायेन पन सद्धिं मन्तेन्तो ‘‘वदेहि ताव, आवुसो पालित, त्वं किं अक्खीनि ओलोकेस्ससि, उदाहु बुद्धसासनं? अनमतग्गस्मिञ्हि संसारवट्टे तव अक्खिकाणस्स गणना नाम नत्थि, अनेकानि पन बुद्धसतानि बुद्धसहस्सानि अतीतानि. तेसु ते एकबुद्धोपि न परिचिण्णो, इदानि इमं अन्तोवस्सं तयो मासे न निपज्जिस्सामीति तेमासं निबद्धवीरियं करिस्सामि. तस्मा ते चक्खूनि नस्सन्तु वा भिज्जन्तु वा, बुद्धसासनमेव धारेहि, मा चक्खूनी’’ति भूतकायं ओवदन्तो इमा गाथायो अभासि –

‘‘चक्खूनि हायन्तु ममायितानि,

सोतानि हायन्तु तथेव कायो;

सब्बम्पिदं हायतु देहनिस्सितं,

किं कारणा पालित त्वं पमज्जसि.

‘‘चक्खूनि जीरन्तु ममायितानि,

सोतानि जीरन्तु तथेव कायो;

सब्बम्पिदं जीरतु देहनिस्सितं,

किं कारणा पालित त्वं पमज्जसि.

‘‘चक्खूनि भिज्जन्तु ममायितानि,

सोतानि भिज्जन्तु तथेव कायो;

सब्बम्पिदं भिज्जतु देहनिस्सितं,

किं कारणा पालित त्वं पमज्जसी’’ति.

एवं तीहि गाथाहि अत्तनो ओवादं दत्वा निसिन्नकोव नत्थुकम्मं कत्वा गामं पिण्डाय पाविसि. वेज्जो तं दिस्वा ‘‘किं, भन्ते, नत्थुकम्मं कत’’न्ति पुच्छि. ‘‘आम, उपासका’’ति. ‘‘कीदिसं, भन्ते’’ति? ‘‘रुज्जतेव उपासका’’ति. ‘‘निसीदित्वा वो, भन्ते, नत्थुकम्मं कतं, निपज्जित्वा’’ति. थेरो तुण्ही अहोसि, पुनप्पुनं पुच्छियमानोपि न किञ्चि कथेसि. अथ नं वेज्जो, ‘‘भन्ते, तुम्हे सप्पायं न करोथ, अज्जतो पट्ठाय ‘असुकेन मे तेलं पक्क’न्ति मा वदित्थ, अहम्पि ‘मया वो तेलं पक्क’न्ति न वक्खामी’’ति आह. सो वेज्जेन पच्चक्खातो विहारं गन्त्वा त्वं वेज्जेनापि पच्चक्खातोसि, इरियापथं मा विस्सज्जि समणाति.

‘‘पटिक्खित्तो तिकिच्छाय, वेज्जेनापि विवज्जितो;

नियतो मच्चुराजस्स, किं पालित पमज्जसी’’ति. –

इमाय गाथाय अत्तानं ओवदित्वा समणधम्मं अकासि. अथस्स मज्झिमयामे अतिक्कन्ते अपुब्बं अचरिमं अक्खीनि चेव किलेसा च भिज्जिंसु. सो सुक्खविपस्सको अरहा हुत्वा गब्भं पविसित्वा निसीदि.

भिक्खू भिक्खाचारवेलाय आगन्त्वा ‘‘भिक्खाचारकालो, भन्ते’’ति आहंसु. ‘‘कालो, आवुसो’’ति? ‘‘आम, भन्ते’’ति. ‘‘तेन हि गच्छथा’’ति. ‘‘किं तुम्हे पन, भन्ते’’ति? ‘‘अक्खीनि मे, आवुसो, परिहीनानी’’ति. ते तस्स अक्खीनि ओलोकेत्वा अस्सुपुण्णनेत्ता हुत्वा, ‘‘भन्ते, मा चिन्तयित्थ, मयं वो पटिजग्गिस्सामा’’ति थेरं समस्सासेत्वा कत्तब्बयुत्तकं वत्तपटिवत्तं कत्वा गामं पिण्डाय पविसिंसु. मनुस्सा थेरं अदिस्वा, ‘‘भन्ते, अम्हाकं अय्यो कुहि’’न्ति पुच्छित्वा तं पवत्तिं सुत्वा यागुं पेसेत्वा सयं पिण्डपातमादाय गन्त्वा थेरं वन्दित्वा पादमूले परिवत्तमाना रोदित्वा, ‘‘भन्ते, मयं वो पटिजग्गिस्साम, तुम्हे मा चिन्तयित्था’’ति समस्सासेत्वा पक्कमिंसु.

ततो पट्ठाय निबद्धं यागुभत्तं विहारमेव पेसेन्ति. थेरोपि इतरे सट्ठि भिक्खू निरन्तरं ओवदति. ते तस्सोवादे ठत्वा उपकट्ठाय पवारणाय सब्बेव सह पटिसम्भिदाहि अरहत्तं पापुणिंसु . ते वुट्ठवस्सा च पन सत्थारं दट्ठुकामा हुत्वा थेरमाहंसु, ‘‘भन्ते, सत्थारं दट्ठुकामम्हा’’ति . थेरो तेसं वचनं सुत्वा चिन्तेसि – ‘‘अहं दुब्बलो, अन्तरामग्गे च अमनुस्सपरिग्गहिता अटवी अत्थि, मयि एतेहि सद्धिं गच्छन्ते सब्बे किलमिस्सन्ति, भिक्खम्पि लभितुं न सक्खिस्सन्ति, इमे पुरेतरमेव पेसेस्सामी’’ति. अथ ने आह – ‘‘आवुसो, तुम्हे पुरतो गच्छथा’’ति. ‘‘तुम्हे पन भन्ते’’ति? ‘‘अहं दुब्बलो, अन्तरामग्गे च अमनुस्सपरिग्गहिता अटवी अत्थि, मयि तुम्हेहि सद्धिं गच्छन्ते सब्बे किलमिस्सथ, तुम्हे पुरतो गच्छथा’’ति. ‘‘मा, भन्ते, एवं करित्थ, मयं तुम्हेहि सद्धिंयेव गमिस्सामा’’ति. ‘‘मा वो, आवुसो, एवं रुच्चित्थ, एवं सन्ते मय्हं अफासुकं भविस्सति, मय्हं कनिट्ठो पन तुम्हे दिस्वा पुच्छिस्सति, अथस्स मम चक्खूनं परिहीनभावं आरोचेय्याथ, सो मय्हं सन्तिकं कञ्चिदेव पहिणिस्सति, तेन सद्धिं आगच्छिस्सामि, तुम्हे मम वचनेन दसबलञ्च असीतिमहाथेरे च वन्दथा’’ति ते उय्योजेसि.

ते थेरं खमापेत्वा अन्तोगामं पविसिंसु. मनुस्सा ते दिस्वा निसीदापेत्वा भिक्खं दत्वा ‘‘किं, भन्ते, अय्यानं गमनाकारो पञ्ञायती’’ति? ‘‘आम, उपासका, सत्थारं दट्ठुकामम्हा’’ति. ते पुनप्पुनं याचित्वा तेसं गमनछन्दमेव ञत्वा अनुगन्त्वा परिदेवित्वा निवत्तिंसु. तेपि अनुपुब्बेन जेतवनं गन्त्वा सत्थारञ्च असीतिमहाथेरे च थेरस्स वचनेन वन्दित्वा पुनदिवसे यत्थ थेरस्स कनिट्ठो वसति, तं वीथिं पिण्डाय पविसिंसु. कुटुम्बिको ते सञ्जानित्वा निसीदापेत्वा कतपटिसन्थारो ‘‘भातिकत्थेरो मे, भन्ते, कुहि’’न्ति पुच्छि. अथस्स ते तं पवत्तिं आरोचेसुं. सो तं सुत्वाव तेसं पादमूले परिवत्तेन्तो रोदित्वा पुच्छि – ‘‘इदानि, भन्ते, किं कातब्ब’’न्ति? ‘‘थेरो इतो कस्सचि आगमनं पच्चासीसति, तस्स गतकाले तेन सद्धिं आगमिस्सती’’ति. ‘‘अयं मे, भन्ते, भागिनेय्यो पालितो नाम, एतं पेसेथा’’ति. ‘‘एवं पेसेतुं न सक्का, मग्गे परिपन्थो अत्थि, तं पब्बाजेत्वा पेसेतुं वट्टती’’ति. ‘‘एवं कत्वा पेसेथ, भन्ते’’ति. अथ नं पब्बाजेत्वा अड्ढमासमत्तं पत्तचीवरग्गहणादीनि सिक्खापेत्वा मग्गं आचिक्खित्वा पहिणिंसु.

सो अनुपुब्बेन तं गामं पत्वा गामद्वारे एकं महल्लकं दिस्वा, ‘‘इमं गामं निस्साय कोचि आरञ्ञको विहारो अत्थी’’ति पुच्छि. ‘‘अत्थि, भन्ते’’ति. ‘‘को नाम तत्थ वसती’’ति? ‘‘पालितत्थेरो नाम, भन्ते’’ति. ‘‘मग्गं मे आचिक्खथा’’ति. ‘‘कोसि त्वं, भन्ते’’ति? ‘‘थेरस्स भागिनेय्योम्ही’’ति. अथ नं गहेत्वा विहारं नेसि. सो थेरं वन्दित्वा अड्ढमासमत्तं वत्तपटिवत्तं कत्वा थेरं सम्मा पटिजग्गित्वा, ‘‘भन्ते, मातुलकुटुम्बिको मे तुम्हाकं आगमनं पच्चासीसति, एथ, गच्छामा’’ति आह. ‘‘तेन हि इमं मे यट्ठिकोटिं गण्हाही’’ति. सो यट्ठिकोटिं गहेत्वा थेरेन सद्धिं अन्तोगामं पाविसि. मनुस्सा थेरं निसीदापेत्वा ‘‘किं, भन्ते, गमनाकारो वो पञ्ञायती’’ति पुच्छिंसु. ‘‘आम, उपासका, गन्त्वा सत्थारं वन्दिस्सामी’’ति. ते नानप्पकारेन याचित्वा अलभन्ता थेरं उय्योजेत्वा उपड्ढपथं गन्त्वा रोदित्वा निवत्तिंसु. सामणेरो थेरं यट्ठिकोटिया आदाय गच्छन्तो अन्तरामग्गे अटवियं कट्ठनगरं नाम थेरेन उपनिस्साय वुट्ठपुब्बं गामं सम्पापुणि, सो गामतो निक्खमित्वा अरञ्ञे गीतं गायित्वा दारूनि उद्धरन्तिया एकिस्सा इत्थिया गीतसद्दं सुत्वा सरे निमित्तं गण्हि. इत्थिसद्दो विय हि अञ्ञो सद्दो पुरिसानं सकलसरीरं फरित्वा ठातुं समत्थो नाम नत्थि. तेनाह भगवा –

‘‘नाहं, भिक्खवे, अञ्ञं एकसद्दम्पि समनुपस्सामि, यं एवं पुरिसस्स चित्तं परियादाय तिट्ठति, यथयिदं, भिक्खवे, इत्थिसद्दो’’ति (अ. नि. १.२).

सामणेरो तत्थ निमित्तं गहेत्वा यट्ठिकोटिं विस्सज्जेत्वा ‘‘तिट्ठथ ताव, भन्ते, किच्चं मे अत्थी’’ति तस्सा सन्तिकं गतो. सा तं दिस्वा तुण्ही अहोसि. सो ताय सद्धिं सीलविपत्तिं पापुणि. थेरो चिन्तेसि – ‘‘इदानेव एको गीतसद्दो सुय्यित्थ. सो च खो इत्थिया सद्दो छिज्जि, सामणेरोपि चिरायति, सो ताय सद्धिं सीलविपत्तिं पत्तो भविस्सती’’ति. सोपि अत्तनो किच्चं निट्ठापेत्वा आगन्त्वा ‘‘गच्छाम, भन्ते’’ति आह. अथ नं थेरो पुच्छि – ‘‘पापोजातोसि सामणेरा’’ति. सो तुण्ही हुत्वा थेरेन पुनप्पुनं पुट्ठोपि न किञ्चि कथेसि. अथ नं थेरो आह – ‘‘तादिसेन पापेन मम यट्ठिकोटिग्गहणकिच्चं नत्थी’’ति. सो संवेगप्पत्तो कासायानि अपनेत्वा गिहिनियामेन परिदहित्वा, ‘‘भन्ते, अहं पुब्बे सामणेरो, इदानि पनम्हि गिही जातो, पब्बजन्तोपि च स्वाहं न सद्धाय पब्बजितो, मग्गपरिपन्थभयेन पब्बजितो, एथ गच्छामा’’ति आह. ‘‘आवुसो, गिहिपापोपि समणपापोपि पापोयेव, त्वं समणभावे ठत्वापि सीलमत्तं पूरेतुं नासक्खि, गिही हुत्वा किं नाम कल्याणं करिस्ससि, तादिसेन पापेन मम यट्ठिकोटिग्गहणकिच्चं नत्थी’’ति आह. ‘‘भन्ते, अमनुस्सुपद्दवो मग्गो, तुम्हे च अन्धा अपरिणायका, कथं इध वसिस्सथा’’ति? अथ नं थेरो, ‘‘आवुसो, त्वं मा एवं चिन्तयि, इधेव मे निपज्जित्वा मरन्तस्सापि अपरापरं परिवत्तन्तस्सापि तया सद्धिं गमनं नाम नत्थी’’ति वत्वा इमा गाथा अभासि –

‘‘हन्दाहं हतचक्खुस्मि, कन्तारद्धानमागतो;

सेय्यमानो न गच्छामि, नत्थि बाले सहायता.

‘‘हन्दाहं हतचक्खुस्मि, कन्तारद्धानमागतो;

मरिस्सामि नो गमिस्सामि, नत्थि बाले सहायता’’ति.

तं सुत्वा इतरो संवेगजातो ‘‘भारियं वत मे साहसिकं अननुच्छविकं कम्मं कत’’न्ति बाहा पग्गय्ह कन्दन्तो वनसण्डं पक्खन्दित्वा तथा पक्कन्तोव अहोसि. थेरस्सापि सीलतेजेन सट्ठियोजनायामं पञ्ञासयोजनवित्थतं पन्नरसयोजनबहलं जयसुमनपुप्फवण्णं निसीदनुट्ठहनकालेसु ओनमनुन्नमनपकतिकं सक्कस्स देवरञ्ञो पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सक्को ‘‘को नु खो मं ठाना चावेतुकामो’’ति ओलोकेन्तो दिब्बेन चक्खुना थेरं अद्दस. तेनाहु पोराणा –

‘‘सहस्सनेत्तो देविन्दो, दिब्बचक्खुं विसोधयि;

पापगरही अयं पालो, आजीवं परिसोधयि.

‘‘सहस्सनेत्तो देविन्दो, दिब्बचक्खुं विसोधयि;

धम्मगरुको अयं पालो, निसिन्नो सासने रतो’’ति.

अथस्स एतदहोसि – ‘‘सचाहं एवरूपस्स पापगरहिनो धम्मगरुकस्स अय्यस्स सन्तिकं न गमिस्सामि, मुद्धा मे सत्तधा फलेय्य, गमिस्सामि तस्स सन्तिक’’न्ति. ततो –

‘‘सहस्सनेत्तो देविन्दो, देवरज्जसिरिन्धरो;

तङ्खणेन आगन्त्वान, चक्खुपालमुपागमि’’. –

उपगन्त्वा च पन थेरस्स अविदूरे पदसद्दमकासि. अथ नं थेरो पुच्छि – ‘‘को एसो’’ति? ‘‘अहं, भन्ते, अद्धिको’’ति. ‘‘कुहिं यासि उपासका’’ति ? ‘‘सावत्थियं, भन्ते’’ति. ‘‘याहि, आवुसो’’ति. ‘‘अय्यो पन, भन्ते, कुहिं गमिस्सती’’ति? ‘‘अहम्पि तत्थेव गमिस्सामी’’ति. ‘‘तेन हि एकतोव गच्छाम, भन्ते’’ति. ‘‘अहं, आवुसो, दुब्बलो, मया सद्धिं गच्छन्तस्स तव पपञ्चो भविस्सती’’ति. ‘‘मय्हं अच्चायिकं नत्थि, अहम्पि अय्येन सद्धिं गच्छन्तो दससु पुञ्ञकिरियवत्थूसु एकं लभिस्सामि, एकतोव गच्छाम, भन्ते’’ति. थेरो ‘‘एसो सप्पुरिसो भविस्सती’’ति चिन्तेत्वा – ‘‘तेन हि सद्धिं गमिस्सामि, यट्ठिकोटिं गण्ह उपासका’’ति आह. सक्को तथा कत्वा पथविं सङ्खिपन्तो सायन्हसमये जेतवनं सम्पापेसि. थेरो सङ्खपणवादिसद्दं सुत्वा ‘‘कत्थेसो सद्दो’’ति पुच्छि. ‘‘सावत्थियं, भन्ते’’ति? ‘‘पुब्बे मयं गमनकाले चिरेन गमिम्हा’’ति. ‘‘अहं उजुमग्गं जानामि, भन्ते’’ति. तस्मिं खणे थेरो ‘‘नायं मनुस्सो, देवता भविस्सती’’ति सल्लक्खेसि.

‘‘सहस्सनेत्तो देविन्दो, देवरज्जसिरिन्धरो;

सङ्खिपित्वान तं मग्गं, खिप्पं सावत्थिमागमी’’ति.

सो थेरं नेत्वा थेरस्सेवत्थाय कनिट्ठकुटुम्बिकेन कारितं पण्णसालं नेत्वा फलके निसीदापेत्वा पियसहायकवण्णेन तस्स सन्तिकं गन्त्वा, ‘‘सम्म, चूळपाला’’ति पक्कोसि. ‘‘किं, सम्मा’’ति? ‘‘थेरस्सागतभावं जानासी’’ति? ‘‘न जानामि, किं पन थेरो आगतो’’ति? ‘‘आम, सम्म, इदानि अहं विहारं गन्त्वा थेरं तया कारितपण्णसालाय निसिन्नकं दिस्वा आगतोम्ही’’ति वत्वा पक्कामि. कुटुम्बिकोपि विहारं गन्त्वा थेरं दिस्वा पादमूले परिवत्तन्तो रोदित्वा ‘‘इदं दिस्वा अहं, भन्ते, तुम्हाकं पब्बजितुं नादासि’’न्तिआदीनि वत्वा द्वे दासदारके भुजिस्से कत्वा थेरस्स सन्तिके पब्बाजेत्वा ‘‘अन्तोगामतो यागुभत्तादीनि आहरित्वा थेरं उपट्ठहथा’’ति पटियादेसि. सामणेरा वत्तपटिवत्तं कत्वा थेरं उपट्ठहिंसु.

अथेकदिवसं दिसावासिनो भिक्खू ‘‘सत्थारं पस्सिस्सामा’’ति जेतवनं आगन्त्वा तथागतं वन्दित्वा असीतिमहाथेरे च, वन्दित्वा विहारचारिकं चरन्ता चक्खुपालत्थेरस्स वसनट्ठानं पत्वा ‘‘इदम्पि पस्सिस्सामा’’ति सायं तदभिमुखा अहेसुं. तस्मिं खणे महामेघो उट्ठहि. ते ‘‘इदानि अतिसायन्हो, मेघो च उट्ठितो, पातोव गन्त्वा पस्सिस्सामा’’ति निवत्तिंसु. देवो पठमयामं वस्सित्वा मज्झिमयामे विगतो. थेरो आरद्धवीरियो आचिण्णचङ्कमनो, तस्मा पच्छिमयामे चङ्कमनं ओतरि. तदा च पन नववुट्ठाय भूमिया बहू इन्दगोपका उट्ठहिंसु. ते थेरे चङ्कमन्ते येभुय्येन विपज्जिंसु. अन्तेवासिका थेरस्स चङ्कमनट्ठानं कालस्सेव न सम्मज्जिंसु. इतरे भिक्खू ‘‘थेरस्स वसनट्ठानं पस्सिस्सामा’’ति आगन्त्वा चङ्कमने मतपाणके दिस्वा ‘‘को इमस्मिं चङ्कमती’’ति पुच्छिंसु. ‘‘अम्हाकं उपज्झायो, भन्ते’’ति. ते उज्झायिंसु ‘‘पस्सथावुसो, समणस्स कम्मं, सचक्खुककाले निपज्जित्वा निद्दायन्तो किञ्चि अकत्वा इदानि चक्खुविकलकाले ‘चङ्कमामी’ति एत्तके पाणके मारेसि ‘अत्थं करिस्सामी’ति अनत्थं करोती’’ति.

अथ खो ते गन्त्वा तथागतस्स आरोचेसुं, ‘‘भन्ते, चक्खुपालत्थेरो ‘चङ्कमामी’ति बहू पाणके मारेसी’’ति. ‘‘किं पन सो तुम्हेहि मारेन्तो दिट्ठो’’ति? ‘‘न दिट्ठो, भन्ते’’ति. ‘‘यथेव तुम्हे तं न पस्सथ, तथेव सोपि ते पाणे न पस्सति. खीणासवानं मरणचेतना नाम नत्थि, भिक्खवे’’ति. ‘‘भन्ते, अरहत्तस्स उपनिस्सये सति कस्मा अन्धो जातो’’ति? ‘‘अत्तनो कतकम्मवसेन, भिक्खवे’’ति. ‘‘किं पन, भन्ते, तेन कत’’न्ति? तेन हि, भिक्खवे, सुणाथ –

अतीते बाराणसियं कासिरञ्ञे रज्जं कारेन्ते एको वेज्जो गामनिगमेसु चरित्वा वेज्जकम्मं करोन्तो एकं चक्खुदुब्बलं इत्थिं दिस्वा पुच्छि – ‘‘किं ते अफासुक’’न्ति? ‘‘अक्खीहि न पस्सामी’’ति. ‘‘भेसज्जं ते करिस्सामी’’ति? ‘‘करोहि, सामी’’ति. ‘‘किं मे दस्ससी’’ति? ‘‘सचे मे अक्खीनि पाकतिकानि कातुं सक्खिस्ससि, अहं ते सद्धिं पुत्तधीताहि दासी भविस्सामी’’ति. सो ‘‘साधू’’ति भेसज्जं संविदहि, एकभेसज्जेनेव अक्खीनि पाकतिकानि अहेसुं. सा चिन्तेसि – ‘‘अहमेतस्स सपुत्तधीता दासी भविस्सामी’’ति पटिजानिं, ‘‘न खो पन मं सण्हेन सम्माचारेन समुदाचरिस्सति, वञ्चेस्सामि न’’न्ति. सा वेज्जेनागन्त्वा ‘‘कीदिसं, भद्दे’’ति पुट्ठा ‘‘पुब्बे मे अक्खीनि थोकं रुज्जिंसु, इदानि पन अतिरेकतरं रुज्जन्ती’’ति आह. वेज्जो ‘‘अयं मं वञ्चेत्वा किञ्चि अदातुकामा, न मे एताय दिन्नाय भतिया अत्थो, इदानेव नं अन्धं करिस्सामी’’ति चिन्तेत्वा गेहं गन्त्वा भरियाय एतमत्थं आचिक्खि. सा तुण्ही अहोसि. सो एकं भेसज्जं योजेत्वा तस्सा सन्तिकं गन्त्वा ‘‘भद्दे, इमं भेसज्जं अञ्जेही’’ति अञ्जापेसि. अथस्सा द्वे अक्खीनि दीपसिखा विय विज्झायिंसु. सो वेज्जो चक्खुपालो अहोसि.

भिक्खवे, तदा मम पुत्तेन कतकम्मं पच्छतो पच्छतो अनुबन्धि. पापकम्मञ्हि नामेतं धुरं वहतो बलिबद्दस्स पदं चक्कं विय अनुगच्छतीति इदं वत्थुं कथेत्वा अनुसन्धिं घटेत्वा पतिट्ठापितमत्तिकं सासनं राजमुद्दाय लञ्छन्तो विय धम्मराजा इमं गाथमाह –

.

‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;

मनसा चे पदुट्ठेन, भासति वा करोति वा;

ततो नं दुक्खमन्वेति, चक्कंव वहतो पद’’न्ति.

तत्थ मनोति कामावचरकुसलादिभेदं सब्बम्पि चतुभूमिकचित्तं. इमस्मिं पन पदे तदा तस्स वेज्जस्स उप्पन्नचित्तवसेन नियमियमानं ववत्थापियमानं परिच्छिज्जियमानं दोमनस्ससहगतं पटिघसम्पयुत्तचित्तमेव लब्भति. पुब्बङ्गमाति तेन पठमगामिना हुत्वा समन्नागता. धम्माति गुणदेसनापरियत्तिनिस्सत्तनिज्जीववसेन चत्तारो धम्मा नाम. तेसु –

‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;

अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्ति. (थेरगा. ३०४; जा. १.१५.३८६) –

अयं गुणधम्मो नाम. ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याण’’न्ति (म. नि. ३.४२०) अयं देसनाधम्मो नाम. ‘‘इध पन, भिक्खवे, एकच्चे कुलपुत्ता धम्मं परियापुणन्ति सुत्तं गेय्य’’न्ति (म. नि. १.२३९) अयं परियत्तिधम्मो नाम. ‘‘तस्मिं खो पन समये धम्मा होन्ति, खन्धा होन्ती’’ति (ध. स. १२१) अयं निस्सत्तधम्मो नाम, निज्जीवधम्मोतिपि एसो एव. तेसु इमस्मिं ठाने निस्सत्तनिज्जीवधम्मो अधिप्पेतो. सो अत्थतो तयो अरूपिनो खन्धा वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धोति. एते हि मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा नाम.

कथं पनेतेहि सद्धिं एकवत्थुको एकारम्मणो अपुब्बं अचरिमं एकक्खणे उप्पज्जमानो मनो पुब्बङ्गमो नाम होतीति? उप्पादपच्चयट्ठेन. यथा हि बहूसु एकतो गामघातादीनि कम्मानि करोन्तेसु ‘‘को एतेसं पुब्बङ्गमो’’ति वुत्ते यो नेसं पच्चयो होति, यं निस्साय ते तं कम्मं करोन्ति, सो दत्तो वा मित्तो वा तेसं पुब्बङ्गमोति वुच्चति, एवंसम्पदमिदं वेदितब्बं. इति उप्पादपच्चयट्ठेन मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा. न हि ते मने अनुप्पज्जन्ते उप्पज्जितुं सक्कोन्ति, मनो पन एकच्चेसु चेतसिकेसु अनुपज्जन्तेसुपि उप्पज्जतियेव. अधिपतिवसेन पन मनो सेट्ठो एतेसन्ति मनोसेट्ठो. यथा हि चोरादीनं चोरजेट्ठकादयो अधिपतिनो सेट्ठा. तथा तेसम्पि मनो अधिपति मनोव सेट्ठा. यथा पन दारुआदीहि निप्फन्नानि तानि तानि भण्डानि दारुमयादीनि नाम होन्ति, तथा तेपि मनतो निप्फन्नत्ता मनोमया नाम.

पदुट्ठेनाति आगन्तुकेहि अभिज्झादीहि दोसेहि पदुट्ठेन. पकतिमनो हि भवङ्गचित्तं, तं अपदुट्ठं. यथा हि पसन्नं उदकं आगन्तुकेहि नीलादीहि उपक्किलिट्ठं नीलोदकादिभेदं होति, न च नवं उदकं, नापि पुरिमं पसन्नउदकमेव, तथा तम्पि आगन्तुकेहि अभिज्झादीहि दोसेहि पदुट्ठं होति, न च नवं चित्तं, नापि पुरिमं भवङ्गचित्तमेव, तेनाह भगवा – ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९). एवं मनसा चे पदुट्ठेन, भासति वा करोति वा सो भासमानो चतुब्बिधं वचीदुच्चरितमेव भासति, करोन्तो तिविधं कायदुच्चरितमेव करोति, अभासन्तो अकरोन्तो ताय अभिज्झादीहि पदुट्ठमानसताय तिविधं मनोदुच्चरितं पूरेति. एवमस्स दस अकुसलकम्मपथा पारिपूरिं गच्छन्ति.

ततो नं दुक्खमन्वेतीति ततो तिविधदुच्चरिततो तं पुग्गलं दुक्खं अन्वेति, दुच्चरितानुभावेन चतूसु अपायेसु, मनुस्सेसु वा तमत्तभावं गच्छन्तं कायवत्थुकम्पि इतरम्पीति इमिना परियायेन कायिकचेतसिकं विपाकदुक्खं अनुगच्छति. यथा किं? चक्कंव वहतो पदन्ति धुरे युत्तस्स धुरं वहतो बलिबद्दस्स पदं चक्कं विय. यथा हि सो एकम्पि दिवसं द्वेपि पञ्चपि दसपि अड्ढमासम्पि मासम्पि वहन्तो चक्कं निवत्तेतुं जहितुं न सक्कोति , अथ ख्वस्स पुरतो अभिक्कमन्तस्स युगं गीवं बाधति, पच्छतो पटिक्कमन्तस्स चक्कं ऊरुमंसं पटिहनति. इमेहि द्वीहि आकारेहि बाधन्तं चक्कं तस्स पदानुपदिकं होति; तथेव मनसा पदुट्ठेन तीणि दुच्चरितानि पूरेत्वा ठितं पुग्गलं निरयादीसु तत्थ तत्थ गतगतट्ठाने दुच्चरितमूलकं कायिकम्पि चेतसिकम्पि दुक्खमनुबन्धतीति.

गाथापरियोसाने तिंससहस्सा भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. सम्पत्तपरिभायपि देसना सात्थिका सफला अहोसीति.

चक्खुपालत्थेरवत्थु पठमं

२. मट्ठकुण्डलीवत्थु

. मनोपुब्बङ्गमाधम्माति दुतियगाथापि सावत्थियंयेव मट्ठकुण्डलिं आरब्भ भासिता.

सावत्थियं किर अदिन्नपुब्बको नाम ब्राह्मणो अहोसि. तेन कस्सचि किञ्चि न दिन्नपुब्बं, तेन तं ‘‘अदिन्नपुब्बको’’त्वेव सञ्जानिंसु. तस्स एकपुत्तको अहोसि पियो मनापो. अथस्स पिलन्धनं कारेतुकामो ‘‘सचे सुवण्णकारे कारेस्सामि, भत्तवेतनं दातब्बं भविस्सती’’ति सयमेव सुवण्णं कोट्टेत्वा मट्ठानि कुण्डलानि कत्वा अदासि. तेनस्स पुत्तो मट्ठकुण्डलीत्वेव पञ्ञायित्थ. तस्स सोळसवस्सिककाले पण्डुरोगो उदपादि. तस्स माता पुत्तं ओलोकेत्वा, ‘‘ब्राह्मण, पुत्तस्स ते रोगो उप्पन्नो, तिकिच्छापेहि न’’न्ति आह. ‘‘भोति सचे वेज्जं आनेस्सामि, भत्तवेतनं दातब्बं भविस्सति; किं त्वं मम धनच्छेदं न ओलोकेस्ससी’’ति? ‘‘अथ नं किं करिस्ससि, ब्राह्मणा’’ति? ‘‘यथा मे धनच्छेदो न होति, तथा करिस्सामी’’ति. सो वेज्जानं सन्तिकं गन्त्वा ‘‘असुकरोगस्स नाम तुम्हे किं भेसज्जं करोथा’’ति पुच्छि. अथस्स ते यं वा तं वा रुक्खतचादिं आचिक्खन्ति. सो तमाहरित्वा पुत्तस्स भेसज्जं करोति. तं करोन्तस्सेवस्स रोगो बलवा अहोसि, अतेकिच्छभावं उपागमि. ब्राह्मणो तस्स दुब्बलभावं ञत्वा एकं वेज्जं पक्कोसि. सो तं ओलोकेत्वाव ‘‘अम्हाकं एकं किच्चं अत्थि, अञ्ञं वेज्जं पक्कोसित्वा तिकिच्छापेही’’ति तं पहाय निक्खमि. ब्राह्मणो तस्स मरणसमयं ञत्वा ‘‘इमस्स दस्सनत्थाय आगता अन्तोगेहे सापतेय्यं पस्सिस्सन्ति, बहि नं करिस्सामी’’ति पुत्तं नीहरित्वा बहिआळिन्दे निपज्जापेसि.

तं दिवसं भगवा बलवपच्चूससमये महाकरुणासमापत्तितो वुट्ठाय पुब्बबुद्धेसु कताधिकारानं उस्सन्नकुसलमूलानं वेनेय्यबन्धवानं दस्सनत्थं बुद्धचक्खुना लोकं वोलोकेन्तो दससहस्सचक्कवाळेसु ञाणजालं पत्थरि. मट्ठकुण्डली बहिआळिन्दे निपन्नाकारेनेव तस्स अन्तो पञ्ञायि. सत्था तं दिस्वा तस्स अन्तोगेहा नीहरित्वा तत्थ निपज्जापितभावं ञत्वा ‘‘अत्थि नु खो मय्हं एत्थ गतपच्चयेन अत्थो’’ति उपधारेन्तो इदं अद्दस – अयं माणवो मयि चित्तं पसादेत्वा कालं कत्वा तावतिंसदेवलोके तिंसयोजनिके कनकविमाने निब्बत्तिस्सति, अच्छरासहस्सपरिवारो भविस्सति, ब्राह्मणोपि तं झापेत्वा रोदन्तो आळाहने विचरिस्सति. देवपुत्तो तिगावुतप्पमाणं सट्ठिसकटभारालङ्कारपटिमण्डितं अच्छरासहस्सपरिवारं अत्तभावं ओलोकेत्वा ‘‘केन नु खो कम्मेन मया अयं सिरिसम्पत्ति लद्धा’’ति ओलोकेत्वा मयि चित्तप्पसादेन लद्धभावं ञत्वा ‘‘अयं ब्राह्मणो धनच्छेदभयेन मम भेसज्जमकत्वा इदानि आळाहनं गन्त्वा रोदति, विप्पकारप्पत्तं नं करिस्सामी’’ति पितरि रोदन्ते मट्ठकुण्डलिवण्णेन आगन्त्वा आळाहनस्साविदूरे निपज्जित्वा रोदिस्सति. अथ नं ब्राह्मणो ‘‘कोसि त्व’’न्ति पुच्छिस्सति. ‘‘अहं ते पुत्तो मट्ठकुण्डली’’ति आचिक्खिस्सति. ‘‘कुहिं निब्बत्तोसी’’ति? ‘‘तावसिंसभवने’’ति. ‘‘किं कम्मं कत्वा’’ति वुत्ते मयि चित्तप्पसादेन निब्बत्तभावं आचिक्खिस्सति. ब्राह्मणो ‘‘तुम्हेसु चित्तं पसादेत्वा सग्गे निब्बत्तो नाम अत्थी’’ति मं पुच्छिस्सति. अथस्साहं ‘‘एत्तकानि सतानि वा सहस्सानि वा सतसहस्सानि वाति न सक्का गणना परिच्छिन्दितु’’न्ति वत्वा धम्मपदे गाथं भासिस्सामि. गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सति, मट्ठ कुण्डली सोतापन्नो भविस्सति. तथा अदिन्नपुब्बको ब्राह्मणो. इति इमं कुलपुत्तं निस्साय महाधम्माभिसमयो भविस्सतीति दिस्वा पुनदिवसे कतसरीरपटिजग्गनो महाभिक्खुसङ्घपरिवुतो सावत्थिं पिण्डाय पविसित्वा अनुपुब्बेन ब्राह्मणस्स गेहद्वारं गतो.

तस्मिं खणे मट्ठकुण्डली अन्तोगेहाभिमुखो निपन्नो होति. अथस्स सत्था अत्तनो अपस्सनभावं ञत्वा एकं रस्मिं विस्सज्जेसि. माणवो ‘‘किं ओभासो नामेसो’’ति परिवत्तेत्वा निपन्नोव सत्थारं दिस्वा, ‘‘अन्धबालपितरं निस्साय एवरूपं बुद्धं उपसङ्कमित्वा कायवेय्यावटिकं वा कातुं दानं वा दातुं धम्मं वा सोतुं नालत्थं, इदानि मे हत्थापि अनधिपतेय्या, अञ्ञं कत्तब्बं नत्थी’’ति मनमेव पसादेसि. सत्था ‘‘अलं एत्तकेन चित्तप्पसादेन इमस्सा’’ति पक्कामि. सो तथागते चक्खुपथं विजहन्तेयेव पसन्नमनो कालं कत्वा सुत्तप्पबुद्धो विय देवलोके तिंसयोजनिके कनकविमाने निब्बत्ति.

ब्राह्मणोपिस्स सरीरं झापेत्वा आळाहने रोदनपरायणो अहोसि, देवसिकं आळाहनं गन्त्वा रोदति – ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’ति. देवपुत्तोपि अत्तनो सम्पत्तिं ओलोकेत्वा, ‘‘केन मे कम्मेन लद्धा’’ति उपधारेन्तो ‘‘सत्थरि मनोपसादेना’’ति ञत्वा ‘‘अयं ब्राह्मणो मम अफासुककाले भेसज्जमकारेत्वा इदानि आळाहनं गन्त्वा रोदति, विप्पकारप्पत्तमेव नं कातुं वट्टती’’ति मट्ठकुण्डलिवण्णेन आगन्त्वा आळाहनस्साविदूरे बाहा पग्गय्ह रोदन्तो अट्ठासि. ब्राह्मणो तं दिस्वा ‘‘अहं ताव पुत्तसोकेन रोदामि, एस किमत्थं रोदति, पुच्छिस्सामि न’’न्ति पुच्छन्तो इमं गाथमाह –

‘‘अलङ्कतो मट्ठकुण्डली,

मालधारी हरिचन्दनुस्सदो;

बाहा पग्गय्ह कन्दसि,

वनमज्झे किं दुक्खितो तुव’’न्ति. (वि. व. १२०७; पे. व. १८६);

सो माणवो आह –

‘‘सोवण्णमयो पभस्सरो,

उप्पन्नो रथपञ्जरो मम;

तस्स चक्कयुगं न विन्दामि,

तेन दुक्खेन जहामि जीवित’’न्ति. (व. १२०८; पे. व. १८७);

अथ नं ब्राह्मणो आह –

‘‘सोवण्णमयं मणिमयं,

लोहितकमयं अथ रूपियमयं;

आचिक्ख मे भद्द माणव,

चक्कयुगं पटिपादयामि ते’’ति. (वि. व. १२०९; पे. व. १८८);

तं सुत्वा माणवो ‘‘अयं ब्राह्मणो पुत्तस्स भेसज्जमकत्वा पुत्तपतिरूपकं मं दिस्वा रोदन्तो ‘सुवण्णादिमयं रथचक्कं करोमी’ति वदति, होतु निग्गण्हिस्सामि न’’न्ति चिन्तेत्वा ‘‘कीव महन्तं मे चक्कयुगं करिस्ससी’’ति वत्वा ‘‘याव महन्तं आकङ्खसि, ताव महन्तं करिस्सामी’’ति वुत्ते ‘‘चन्दिमसूरियेहि मे अत्थो, ते मे देही’’ति याचन्तो आह –

‘‘सो माणवो तस्स पावदि,

चन्दसूरिया उभयेत्थ दिस्सरे;

सोवण्णमयो रथो मम,

तेन चक्कयुगेन सोभती’’ति. (वि. व. १२१०; पे. व. १८९);

अथ नं ब्राह्मणो आह –

‘‘बालो खो त्वं असि माणव,

यो त्वं पत्थयसे अपत्थियं;

मञ्ञामि तुवं मरिस्ससि,

न हि त्वं लच्छसि चन्दसूरिये’’ति. (वि. व. १२११; पे. व. १९०);

अथ नं माणवो आह –

‘‘किं पन पञ्ञायमानस्सत्थाय रोदन्तो बालो होति, उदाहु अपञ्ञायमानस्सत्थाया’’ति वत्वा –

‘‘गमनागमनम्पि दिस्सति,

वण्णधातु उभयत्थ वीथिया;

पेतो कालकतो न दिस्सति,

को निध कन्दतं बाल्यतरो’’ति. (वि. व. १२१२; पे. व. १९१);

तं सुत्वा ब्राह्मणो ‘‘युत्तं एस वदती’’ति सल्लक्खेत्वा –

‘‘सच्चं खो वदेसि माणव,

अहमेव कन्दतं बाल्यतरो;

चन्दं विय दारको रुदं,

पेतं कालकताभिपत्थयि’’न्ति. (वि. व. १२१३; पे. व. १९२) –

वत्वा तस्स कथाय निस्सोको हुत्वा माणवस्स थुतिं करोन्तो इमा गाथा अभासि –

‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;

न सोचामि न रोदामि, तव सुत्वान माणवा’’ति. (वि. व. १२१४-१२१६; पे. व. १९३-१९५);

अथ नं ‘‘को नाम त्व’’न्ति पुच्छन्तो –

‘‘देवतानुसि गन्धब्बो, अदु सक्को पुरिन्ददो;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति. (वि. व. १२१७; पे. व. १९६) –

आह. अथस्स माणवो –

‘‘यञ्च कन्दसि यञ्च रोदसि,

पुत्तं आळाहने सयं दहित्वा;

स्वाहं कुसलं करित्वा कम्मं,

तिदसानं सहब्यतं गतो’’ति. (वि. व. १२१८; पे. व. १९७) –

आचिक्खि . अथ नं ब्राह्मणो आह –

‘‘अप्पं वा बहुं वा नाद्दसाम,

दानं ददन्तस्स सके अगारे;

उपोसथकम्मं वा तादिसं,

केन कम्मेन गतोसि देवलोक’’न्ति. (वि. व. १२१९; पे. व. १९८);

माणवो आह –

‘‘आबाधिकोहं दुक्खितो गिलानो,

आतूररूपोम्हि सके निवेसने;

बुद्धं विगतरजं वितिण्णकङ्खं,

अद्दक्खिं सुगतं अनोमपञ्ञं.

‘‘स्वाहं मुदितधनो पसन्नचित्तो,

अञ्जलिं अकरिं तथागतस्स;

ताहं कुसलं करित्वान कम्मं,

तिदसानं सहब्यतं गतो’’ति. (वि. व. १२२०-१२२१; पे. व. १९९-२००);

तस्मिं कथेन्तेयेव ब्राह्मणस्स सकलसरीरं पीतिया परिपूरि. सो तं पीतिं पवेदेन्तो –

‘‘अच्छरियं वत अब्भुतं वत,

अञ्जलिकम्मस्स अयमीदिसो विपाको;

अहम्पि पमुदितमनो पसन्नचित्तो,

अज्जेव बुद्धं सरणं वजामी’’ति. (वि. व. १२२२; पे. व. २०१) –

आह. अथ नं माणवो –

‘‘अज्जेव बुद्धं सरणं वजाहि,

धम्मञ्च सङ्घञ्च पसन्नचित्तो;

तथेव सिक्खापदानि पञ्च,

अखण्डफुल्लानि समादियस्सु.

पाणातिपाता विरमस्सु खिप्पं,

लोके अदिन्नं परिवज्जयस्सु;

अमज्जपो मा च मुसा भणाहि,

सकेन दारेन च होहि तुट्ठो’’ति. (वि. व. १२२३-१२२४; पे. व. २०२-२०३) –

आह . सो ‘‘साधू’’ति सम्पटिच्छित्वा इमा गाथा अभासि –

‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;

करोमि तुय्हं वचनं, त्वंसि आचरियो मम.

‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;

सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.

‘‘पाणातिपाता विरमामि खिप्पं,

लोके अदिन्नं परिवज्जयामि;

अमज्जपो नो च मुसा भणामि,

सकेन दारेन च होमि तुट्ठो’’ति. (वि. व. १२२५-१२२७; पे. व. २०४-२०६);

अथ नं देवपुत्तो, ‘‘ब्राह्मण, ते गेहे बहुं धनं अत्थि, सत्थारं उपसङ्कमित्वा दानं देहि, धम्मं सुणाहि, पञ्हं पुच्छाही’’ति वत्वा तत्थेव अन्तरधायि.

ब्राह्मणोपि गेहं गन्त्वा ब्राह्मणिं आमन्तेत्वा, ‘‘भद्दे, अहं अज्ज समणं गोतमं निमन्तेत्वा पञ्हं पुच्छिस्सामि, सक्कारं करोही’’ति वत्वा विहारं गन्त्वा सत्थारं नेव अभिवादेत्वा न पटिसन्थारं कत्वा एकमन्तं ठितो, ‘‘भो गोतम, अधिवासेहि अज्जतनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति आह. सत्था अधिवासेसि. सो सत्थु अधिवासनं विदित्वा वेगेनागन्त्वा सके निवेसने पणीतं खादनीयं भोजनीयञ्च पटियादापेसि. सत्था भिक्खुसङ्घपरिवुतो तस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि. ब्राह्मणो सक्कच्चं परिविसि, महाजनो सन्निपति. मिच्छादिट्ठिकेन किर तथागते निमन्तिते द्वे जनकाया सन्निपतन्ति मिच्छादिट्ठिका ‘‘अज्ज समणं गोतमं पञ्हं पुच्छनाय विहेठियमानं पस्सिस्सामा’’ति सन्निपतन्ति, सम्मादिट्ठिका ‘‘अज्ज बुद्धविसयं बुद्धलीळं पस्सिस्सामा’’ति सन्निपतन्ति. अथ खो ब्राह्मणो कतभत्तकिच्चं तथागतमुपसङ्कमित्वा नीचासने निसिन्नो पञ्हं पुच्छि – ‘‘भो गोतम, तुम्हाकं दानं अदत्वा पूजं अकत्वा धम्मं असुत्वा उपोसथवासं अवसित्वा केवलं मनोपसादमत्तेनेव सग्गे निब्बत्ता नाम होन्ती’’ति? ‘‘ब्राह्मण, कस्मा मं पुच्छसि, ननु ते पुत्तेन मट्ठकुण्डलिना मयि मनं पसादेत्वा अत्तनो सग्गे निब्बत्तभावो कथितो’’ति? ‘‘कदा, भो गोतमा’’ति? ननु त्वं अज्ज सुसानं गन्त्वा कन्दन्तो अविदूरे बाहा पग्गय्ह कन्दन्तं एकं माणवं दिस्वा ‘‘अलङ्कतो मट्ठकुण्डली, मालधारी हरिचन्दनुस्सदो’’ति द्वीहि जनेहि कथितकथं पकासेन्तो सब्बं मट्ठकुण्डलिवत्थुं कथेसि. तेनेवेतं बुद्धभासितं नाम जातं.

तं कथेत्वा च पन ‘‘न खो, ब्राह्मण, एकसतं वा न द्वेसतं, अथ खो मयि मनं पसादेत्वा सग्गे निब्बत्तानं गणना नाम नत्थी’’ति आह. अथ महाजनो न निब्बेमतिको होति, अथस्स अनिब्बेमतिकभावं विदित्वा सत्था ‘‘मट्ठकुण्डलिदेवपुत्तो विमानेनेव सद्धिं आगच्छतू’’ति अधिट्ठासि. सो तिगावुतप्पमाणेनेव दिब्बाभरणपटिमण्डितेन अत्तभावेन आगन्त्वा विमानतो ओरुय्ह सत्थारं वन्दित्वा एकमन्तं अट्ठासि. अथ नं सत्था ‘‘त्वं इमं सम्पत्तिं किं कम्मं कत्वा पटिलभी’’ति पुच्छन्तो –

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका;

पुच्छामि तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञ’’न्ति. –

गाथमाह. ‘‘देवपुत्तो अयं मे, भन्ते, सम्पत्ति तुम्हेसु चित्तं पसादेत्वा लद्धा’’ति. ‘‘मयि चित्तं पसादेत्वा लद्धा ते’’ति? ‘‘आम, भन्ते’’ति. महाजनो देवपुत्तं ओलोकेत्वा ‘‘अच्छरिया वत, भो, बुद्धगुणा, अदिन्नपुब्बकब्राह्मणस्स नाम पुत्तो अञ्ञं किञ्चि पुञ्ञं अकत्वा सत्थरि चित्तं पसादेत्वा एवरूपं सम्पत्तिं पटिलभी’’ति तुट्ठिं पवेदेसि.

अथ नेसं कुसलाकुसलकम्मकरणे मनोव पुब्बङ्गमो, मनोव सेट्ठो. पसन्नेन हि मनेन कतं कम्मं देवलोकं मनुस्सलोकं गच्छन्तं पुग्गलं छायाव न विजहतीति इदं वत्थुं कथेत्वा अनुसन्धिं घटेत्वा पतिट्ठापितमत्तिकं सासनं राजमुद्दाय लञ्छन्तो विय धम्मराजा इमं गाथमाह –

. ‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया.

मनसा चे पसन्नेन, भासति वा करोति वा;

ततो नं सुखमन्वेति, छायाव अनपायिनी’’ति.

तत्थ किञ्चापि मनोति अविसेसेन सब्बम्पि चतुभूमिकचित्तं वुच्चति, इमस्मिं पन पदे नियमियमानं ववत्थापियमानं परिच्छिज्जियमानं अट्ठविधं कामावचरकुसलचित्तं लब्भति. वत्थुवसेन पनाहरियमानं ततोपि सोमनस्ससहगतं ञाणसम्पयुत्तचित्तमेव लब्भति. पुब्बङ्गमाति तेन पठमगामिना हुत्वा समन्नागता. धम्माति वेदनादयो तयो खन्धा. एते हि उप्पादपच्चयट्ठेन सोमनस्ससम्पयुत्तमनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा नाम. यथा हि बहूसु एकतो हुत्वा महाभिक्खुसङ्घस्स चीवरदानादीनि वा उळारपूजाधम्मस्सवनादीनि वा मालागन्धसक्कारकरणादीनि वा पुञ्ञानि करोन्तेसु ‘‘को एतेसं पुब्बङ्गमो’’ति वुत्ते यो तेसं पच्चयो होति, यं निस्साय ते तानि पुञ्ञानि करोन्ति, सो तिस्सो वा फुस्सो वा तेसं पुब्बङ्गमोति वुच्चति, एवंसम्पदमिदं वेदितब्बं. इति उप्पादपच्चयट्ठेन मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा. न हि ते मने अनुप्पज्जन्ते उप्पज्जितुं सक्कोन्ति, मनो पन एकच्चेसु चेतसिकेसु अनुप्पज्जन्तेसुपि उप्पज्जतियेव. एवं अधिपतिवसेन पन मनो सेट्ठो एतेसन्ति मनोसेट्ठा. यथा हि गणादीनं अधिपति पुरिसो गणसेट्ठो सेणिसेट्ठोति वुच्चति, तथा तेसम्पि मनोव सेट्ठो. यथा पन सुवण्णादीहि निप्फादितानि भण्डानि सुवण्णमयादीनि नाम होन्ति, तथा एतेपि मनतो निप्फन्नत्ता मनोमया नाम.

पसन्नेनाति अनभिज्झादीहि गुणेहि पसन्नेन. भासति वा करोति वाति एवरूपेन मनेन भासन्तो चतुब्बिधं वचीसुचरितमेव भासति, करोन्तो तिविधं कायसुचरितमेव करोति, अभासन्तो अकरोन्तो ताय अनभिज्झादीहि पसन्नमानसताय तिविधं मनोसुचरितं पूरेति. एवमस्स दस कुसलकम्मपथा पारिपूरिं गच्छन्ति.

ततो नं सुखमन्वेतीति ततो तिविधसुचरिततो नं पुग्गलं सुख मन्वेति. इध तेभूमिकम्पि कुसलं अधिप्पेतं, तस्मा तेभूमिकसुचरितानुभावेन सुगतिभवे निब्बत्तं पुग्गलं, दुग्गतियं वा सुखानुभवनट्ठाने ठितं कायवत्थुकम्पि इतरवत्थुकम्पि अवत्थुकम्पीति कायिकचेतसिकं विपाकसुखं अनुगच्छति, न विजहतीति अत्थो वेदितब्बो. यथा किं? छायाव अनपायिनीति यथा हि छाया नाम सरीरप्पटिबद्धा सरीरे गच्छन्ते गच्छति, तिट्ठन्ते तिट्ठति , निसीदन्ते निसीदति, न सक्कोति, ‘‘सण्हेन वा फरुसेन वा निवत्ताही’’ति वत्वा वा पोथेत्वा वा निवत्तापेतुं. कस्मा? सरीरप्पटिबद्धत्ता. एवमेव इमेसं दसन्नं कुसलकम्मपथानं आचिण्णसमाचिण्णकुसलमूलिकं कामावचरादिभेदं कायिकचेतसिकसुखं गतगतट्ठाने अनपायिनी छाया विय हुत्वा न विजहतीति.

गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि, मट्ठकुण्डलिदेवपुत्तो सोतापत्तिफले पतिट्ठहि, तथा अदिन्नपुब्बको ब्राह्मणो. सो तावमहन्तं विभवं बुद्धसासने विप्पकिरीति.

मट्ठकुण्डलीवत्थु दुतियं.

३. तिस्सत्थेरवत्थु

अक्कोच्छि मन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तिस्सत्थेरं आरब्भ कथेसि.

सो किरायस्मा तिस्सत्थेरो भगवतो पितुच्छापुत्तो अहोसि, महल्लककाले पब्बजित्वा बुद्धानं उप्पन्नलाभसक्कारं परिभुञ्जन्तो थूलसरीरो आकोटितपच्चाकोटितेहि चीवरेहि निवासेत्वा येभुय्येन विहारमज्झे उपट्ठानसालायं निसीदति. तथागतं दस्सनत्थाय आगता आगन्तुकभिक्खू तं दिस्वा ‘‘एको महाथेरो भविस्सती’’ति सञ्ञाय तस्स सन्तिकं गन्त्वा वत्तं आपुच्छन्ति, पादसम्बाहनादीनि आपुच्छन्ति. सो तुण्ही अहोसि. अथ नं एको दहरभिक्खु ‘‘कतिवस्सा तुम्हे’’ति पुच्छित्वा ‘‘वस्सं नत्थि, महल्लककाले पब्बजिता मय’’न्ति वुत्ते, ‘‘आवुसो, दुब्बिनीत, महल्लक , अत्तनो पमाणं न जानासि, एत्तके महाथेरे दिस्वा सामीचिकम्ममत्तम्पि न करोसि, वत्ते आपुच्छियमाने तुण्ही होसि, कुक्कुच्चमत्तम्पि ते नत्थी’’ति अच्छरं पहरि. सो खत्तियमानं जनेत्वा ‘‘तुम्हे कस्स सन्तिकं आगता’’ति पुच्छित्वा ‘‘सत्थु सन्तिक’’न्ति वुत्ते ‘‘मं पन ‘को एसो’ति सल्लक्खेथ, मूलमेव वो छिन्दिस्सामी’’ति वत्वा रुदन्तो दुक्खी दुम्मनो सत्थु सन्तिकं अगमासि . अथ नं सत्था ‘‘किं नु त्वं तिस्स दुक्खी दुम्मनो अस्सुमुखो रोदमानो आगतोसी’’ति पुच्छि. तेपि भिक्खू ‘‘एस गन्त्वा किञ्चि आलोळं करेय्या’’ति तेनेव सद्धिं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सो सत्थारा पुच्छितो ‘‘इमे मं, भन्ते, भिक्खू अक्कोसन्ती’’ति आह. ‘‘कहं पन त्वं निसिन्नोसी’’ति? ‘‘विहारमज्झे उपट्ठानसालायं, भन्ते’’ति. ‘‘इमे ते भिक्खू आगच्छन्ता दिट्ठा’’ति? ‘‘आम, दिट्ठा, भन्ते’’ति. ‘‘किं उट्ठाय ते पच्चुग्गमनं कत’’न्ति? ‘‘न कतं, भन्ते’’ति. ‘‘परिक्खारग्गहणं आपुच्छित’’न्ति? ‘‘नापुच्छितं, भन्ते’’ति. ‘‘वत्तं वा पानीयं वा आपुच्छित’’न्ति. ‘‘नापुच्छितं भन्ते’’ति? ‘‘आसनं नीहरित्वा अभिवादेत्वा पादसम्बाहनं कत’’न्ति? ‘‘न कतं, भन्ते’’ति. ‘‘तिस्स महल्लकभिक्खूनं सब्बं एतं वत्तं कातब्बं, एतं वत्तं अकरोन्तेन विहारमज्झे निसीदितुं न वट्टति, तवेव दोसो, एते भिक्खू खमापेही’’ति? ‘‘एते मं, भन्ते, अक्कोसिंसु , नाहं एते खमापेमी’’ति. ‘‘तिस्स मा एवं करि, तवेव दोसो, खमापेहि ने’’ति? ‘‘न खमापेमि, भन्ते’’ति. अथ सत्था ‘‘दुब्बचो एस, भन्ते’’ति भिक्खूहि वुत्ते ‘‘न, भिक्खवे, इदानेव दुब्बचो एस, पुब्बेपि एस दुब्बचोयेवा’’ति वत्वा ‘‘इदानि तावस्स, भन्ते, दुब्बचभावो अम्हेहि ञातो, अतीते एस किं अकासी’’ति वुत्ते ‘‘तेन हि, भिक्खवे, सुणाथा’’ति वत्वा अतीतमाहरि.

अतीते बाराणसियं बाराणसिरञ्ञे रज्जं कारेन्ते देविलो नाम तापसो अट्ठ मासे हिमवन्ते वसित्वा लोणम्बिलसेवनत्थाय चत्तारो मासे नगरमुपनिस्साय वसितुकामो हिमवन्ततो आगन्त्वा नगरद्वारे दारके दिस्वा पुच्छि – ‘‘इमं नगरं सम्पत्तपब्बजिता कत्थ वसन्ती’’ति? ‘‘कुम्भकारसालायं, भन्ते’’ति. तापसो कुम्भकारसालं गन्त्वा द्वारे ठत्वा ‘‘सचे ते भग्गव अगरु, वसेय्याम एकरत्तिं सालाय’’न्ति आह. कुम्भकारो ‘‘मय्हं रत्तिं सालायं किच्चं नत्थि, महती साला, यथासुखं वसथ, भन्ते’’ति सालं निय्यादेसि. तस्मिं पविसित्वा निसिन्ने अपरोपि नारदो नाम तापसो हिमवन्ततो आगन्त्वा कुम्भकारं एकरत्तिवासं याचि. कुम्भकारो ‘‘पठमं आगतो इमिना सद्धिं एकतो वसितुकामो भवेय्य वा नो वा, अत्तानं परिमोचेस्सामी’’ति चिन्तेत्वा ‘‘सचे, भन्ते, पठमं उपगतो रोचेस्सति, तस्स रुचिया वसथा’’ति आह. सो तमुपसङ्कमित्वा ‘‘सचे ते, आचरिय अगरु, मयञ्चेत्थ एकरत्तिं वसेय्यामा’’ति याचि. ‘‘महती साला, पविसित्वा एकमन्ते वसाही’’ति वुत्ते पविसित्वा पुरेतरं पविट्ठस्स देविलस्स अपरभागे निसीदि. उभोपि सारणीयकथं कथेत्वा निपज्जिंसु.

सयनकाले नारदो देविलस्स निपज्जनट्ठानञ्च द्वारञ्च सल्लक्खेत्वा निपज्जि. सो पन देविलो निपज्जमानो अत्तनो निपज्जनट्ठाने अनिपज्जित्वा द्वारमज्झे तिरियं निपज्जि. नारदो रत्तिं निक्खमन्तो तस्स जटासु अक्कमि. ‘‘को मं अक्कमी’’ति च वुत्ते, ‘‘आचरिय, अह’’न्ति आह. ‘‘कूटजटिल, अरञ्ञतो आगन्त्वा मम जटासु अक्कमसी’’ति. ‘‘आचरिय, तुम्हाकं इध निपन्नभावं न जानामि, खमथ मे’’ति वत्वा तस्स कन्दन्तस्सेव बहि निक्खमि. इतरो ‘‘अयं पविसन्तोपि मं अक्कमेय्या’’ति परिवत्तेत्वा पादट्ठाने सीसं कत्वा निपज्जि. नारदोपि पविसन्तो ‘‘पठमंपाहं आचरिये अपरज्झिं, इदानिस्स पादपस्सेन पविसिस्सामी’’ति चिन्तेत्वा आगच्छन्तो गीवाय अक्कमि. ‘‘को एसो’’ति च वुत्ते ‘‘अहं, आचरिया’’ति वत्वा ‘‘कूटजटिल, पठमं मम जटासु अक्कमित्वा इदानि गीवाय अक्कमसि, अभिसपिस्सामि त’’न्ति वुत्ते, ‘‘आचरिय, मय्हं दोसो नत्थि, अहं तुम्हाकं एवं निपन्नभावं न जानामि, ‘पठमम्पि मे अपरद्धं, इदानि पादपस्सेन पविसिस्सामी’ति पविट्ठोम्हि, खमथ मे’’ति आह. ‘‘कूटजटिल, अभिसपिस्सामि त’’न्ति. ‘‘मा एवं करित्थ आचरिया’’ति. सो तस्स वचनं अनादियित्वा –

‘‘सहस्सरंसी सततेजो, सूरियो तमविनोदनो;

पातोदयन्ते सूरिये, मुद्धा ते फलतु सत्तधा’’ति. –

तं अभिसपि एव. नारदो, ‘‘आचरिय, मय्हं दोसो नत्थीति मम वदन्तस्सेव तुम्हे अभिसपथ, यस्स दोसो अत्थि, तस्स मुद्धा फलतु, मा निद्दोसस्सा’’ति वत्वा –

‘‘सहस्सरंसी सततेजो, सूरियो तमविनोदनो;

पातोदयन्ते सूरिये, मुद्धा ते फलतु सत्तधा’’ति. –

अभिसपि. सो पन महानुभावो अतीते चत्तालीस, अनागते चत्तालीसाति असीतिकप्पे अनुस्सरति. तस्मा ‘‘कस्स नु खो उपरि अभिसपो पतिस्सती’’ति उपधारेन्तो ‘‘आचरियस्सा’’ति ञत्वा तस्मिं अनुकम्पं पटिच्च इद्धिबलेन अरुणुग्गमनं निवारेति.

नागरा अरुणे अनुग्गच्छन्ते राजद्वारं गन्त्वा, ‘‘देव, तयि रज्जं कारेन्ते अरुणो न उट्ठहति, अरुणं नो उट्ठापेही’’ति कन्दिंसु. राजा अत्तनो कायकम्मादीनि ओलोकेन्तो किञ्चि अयुत्तं अदिस्वा ‘‘किं नु खो कारण’’न्ति चिन्तेत्वा ‘‘पब्बजितानं विवादेन भवितब्ब’’न्ति परिसङ्कमानो ‘‘कच्चि इमस्मिं नगरे पब्बजिता अत्थी’’ति पुच्छि. ‘‘हिय्यो सायं कुम्भकारसालायं आगता अत्थि देवा’’ति वुत्ते तंखणञ्ञेव राजा उक्काहि धारियमानाहि तत्थ गन्त्वा नारदं वन्दित्वा एकमन्तं निसिन्नो आह –

‘‘कम्मन्ता नप्पवत्तन्ति, जम्बुदीपस्स नारद;

केन लोको तमोभूतो, तं मे अक्खाहि पुच्छितो’’ति.

नारदो सब्बं तं पवत्तिं आचिक्खित्वा इमिना कारणेन अहं इमिना अभिसपितो, अथाहं ‘‘मय्हं दोसो नत्थि, यस्स दोसो अत्थि, तस्सेव उपरि अभिसपो पततू’’ति वत्वा अभिसपिं. अभिसपित्वा च पन ‘‘कस्स नु खो उपरि अभिसपो पतिस्सती’’ति उपधारेन्तो ‘‘सूरियुग्गमनवेलाय आचरियस्स मुद्धा सत्तधा फलिस्सती’’ति दिस्वा एतस्मिं अनुकम्पं पटिच्च अरुणस्स उग्गमनं न देमीति. ‘‘कथं पन अस्स, भन्ते, अन्तरायो न भवेय्या’’ति. ‘‘सचे मं खमापेय्य, न भवेय्या’’ति. ‘‘तेन हि खमापेही’’ति वुत्ते ‘‘एसो, महाराज, मं जटासु च गीवाय च अक्कमि, नाहं एतं कूटजटिलं खमापेमी’’ति. ‘‘खमापेहि, भन्ते, मा एवं करित्था’’ति. ‘‘न खमापेमी’’ति. ‘‘मुद्धा ते सत्तधा फलिस्सती’’ति वुत्तेपि न खमापेतियेव. अथ नं राजा ‘‘न त्वं अत्तनो रुचिया खमापेस्ससी’’ति हत्थपादकुच्छिगीवासु गाहापेत्वा नारदस्स पादमूले ओनमापेसि. नारदोपि ‘‘उट्ठेहि, आचरिय, खमामि ते’’ति वत्वा, ‘‘महाराज, नायं यथामनेन खमापेति, नगरस्स अविदूरे एको सरो अत्थि, तत्थ नं सीसे मत्तिकापिण्डं कत्वा गलप्पमाणे उदके ठपापेही’’ति आह. राजा तथा कारेसि. नारदो देविलं आमन्तेत्वा, ‘‘आचरिय, मया इद्धिया विस्सट्ठाय सूरियसन्तापे उट्ठहन्ते उदके निमुज्जित्वा अञ्ञेन ठानेन उत्तरित्वा गच्छेय्यासी’’ति आह. ‘‘तस्स सूरियरंसीहि संफुट्ठमत्तोव मत्तिकापिण्डो सत्तधा फलि, सो निमुज्जित्वा अञ्ञेन ठानेन पलायी’’ति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘तदा, भिक्खवे, राजा आनन्दो अहोसि, देविलो तिस्सो, नारदो अहमेवाति एवं तदापेस दुब्बचोयेवा’’ति वत्वा तिस्सत्थेरं आमन्तेत्वा, ‘‘तिस्स, भिक्खुनो नाम ‘असुकेनाहं अक्कुट्ठो, असुकेन पहटो, असुकेन जितो, असुको खो मे भण्डं अहासी’ति चिन्तेन्तस्स वेरं नाम न वूपसम्मति, एवं पन अनुपनय्हन्तस्सेव उपसम्मती’’ति वत्वा इमा गाथा अभासि –

.

‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;

ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति.

.

‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;

ये च तं नुपनय्हन्ति, वेरं तेसूपसम्मती’’ति.

तत्थ अक्कोच्छीति अक्कोसि. अवधीति पहरि. अजिनीति कूटसक्खिओतारणेन वा वादपटिवादेन वा करणुत्तरियकरणेन वा अजेसि. अहासि मेति मम सन्तकं पत्तादीसु किञ्चिदेव अवहरि. ये च तन्ति ये केचि देवता वा मनुस्सा वा गहट्ठा वा पब्बजिता वा तं ‘‘अक्कोच्छि म’’न्तिआदिवत्थुकं कोधं सकटधुरं विय नद्धिना पूतिमच्छादीनि विय च कुसादीहि पुनप्पुनं वेठेत्वा उपनय्हन्ति, तेसं सकिं उप्पन्नं वेरं न सम्मतीति वूपसम्मति. ये च तं नुपनय्हन्तीति असतिया अमनसिकारवसेन वा कम्मपच्चवेक्खणादिवसेन वा ये तं अक्कोसादिवत्थुकं कोधं तयापि कोचि निद्दोसो पुरिमभवे अक्कुट्ठो भविस्सति, पहटो भविस्सति, कूटसक्खिं ओतारेत्वा जितो भविस्सति, कस्सचि ते पसय्ह किञ्चि अच्छिन्नं भविस्सति, तस्मा निद्दोसो हुत्वापि अक्कोसादीनि पापुणासीति एवं न उपनय्हन्ति. तेसु पमादेन उप्पन्नम्पि वेरं इमिना अनुपनय्हनेन निरिन्धनो विय जातवेदो वूपसम्मतीति.

देसनापरियोसाने सतसहस्सभिक्खू सोतापत्तिफलादीनि पापुणिंसु. धम्मदेसना महाजनस्स सात्थिका अहोसि. दुब्बचोपि सुब्बचोयेव जातोति.

तिस्सत्थेरवत्थु ततियं.

४. काळयक्खिनीवत्थु

न हि वेरेनाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं वञ्झित्थिं आरब्भ कथेसि.

एको किर कुटुम्बिकपुत्तो पितरि कालकते खेत्ते च घरे च सब्बकम्मानि अत्तनाव करोन्तो मातरं पटिजग्गि. अथस्स माता ‘‘कुमारिकं ते, तात, आनेस्सामी’’ति आह. ‘‘अम्म , मा एवं वदेथ, अहं यावजीवं तुम्हे पटिजग्गिस्सामी’’ति. ‘‘तात, खेत्ते च घरे च किच्चं त्वमेव करोसि, तेन मय्हं चित्तसुखं नाम न होति, आनेस्सामी’’ति. सो पुनप्पुनं पटिक्खिपित्वा तुण्ही अहोसि. सा एकं कुलं गन्तुकामा गेहा निक्खमि. अथ नं पुत्तो ‘‘कतरं कुलं गच्छथा’’ति पुच्छित्वा ‘‘असुककुलं नामा’’ति वुत्ते तत्थ गमनं पटिसेधेत्वा अत्तनो अभिरुचितं कुलं आचिक्खि. सा तत्थ गन्त्वा कुमारिकं वारेत्वा दिवसं ववत्थपेत्वा तं आनेत्वा तस्स घरे अकासि. सा वञ्झा अहोसि. अथ नं माता, पुत्त, त्वं अत्तनो रुचिया कुमारिकं आणापेसि, सा इदानि वञ्झा जाता, अपुत्तकञ्च नाम कुलं विनस्सति , पवेणी न घटीयति, तेन अञ्ञं ते कुमारिकं आनेमीति. तेन ‘‘अलं, अम्मा’’ति वुच्चमानापि पुनप्पुनं कथेसि. वञ्झित्थी तं कथं सुत्वा ‘‘पुत्ता नाम मातापितूनं वचनं अतिक्कमितुं न सक्कोन्ति, इदानि अञ्ञं विजायिनिं इत्थिं आनेत्वा मं दासिभोगेन भुञ्जिस्सति. यंनूनाहं सयमेव एकं कुमारिकं आनेय्य’’न्ति चिन्तेत्वा एकं कुलं गन्त्वा तस्सत्थाय कुमारिकं वारेत्वा ‘‘किं नामेतं, अम्म, वदेसी’’ति तेहि पटिक्खित्ता ‘‘अहं वञ्झा, अपुत्तकं नाम कुलं विनस्सति, तुम्हाकं पन धीता पुत्तं वा धीतरं वा लभित्वा कुटुम्बिकस्स सामिनी भविस्सति, मय्हं सामिकस्स नं देथा’’ति याचित्वा सम्पटिच्छापेत्वा आनेत्वा सामिकस्स घरे अकासि.

अथस्सा एतदहोसि – ‘‘सचायं पुत्तं वा धीतरं वा लभिस्सति, अयमेव कुटुम्बस्स सामिनी भविस्सति. यथा दारकं न लभति, तथेव नं कातुं वट्टती’’ति. अथ नं सा आह – ‘‘अम्म, यदा ते कुच्छियं गब्भो पतिट्ठाति, अथ मे आरोचेय्यासी’’ति. सा ‘‘साधू’’ति पटिस्सुणित्वा गब्भे पतिट्ठिते तस्सा आरोचेसि. इतरिस्सा पन सा सयमेव निच्चं यागुभत्तं देति, अथस्सा आहारेनेव सद्धिं गब्भपातनभेसज्जमदासि, गब्भो पति. दुतियम्पि गब्भे पतिट्ठिते आरोचेसि , इतरा दुतियम्पि तथेव पातेसि. अथ नं पटिविस्सकित्थियो पुच्छिंसु – ‘‘कच्चि ते सपत्ति अन्तरायं करोती’’ति? सा तमत्थं आरोचेत्वा ‘‘अन्धबाले, कस्मा एवमकासि, अयं तव इस्सरियभयेन गब्भस्स पातनभेसज्जं योजेत्वा देति, तेन ते गब्भो पतति, मा पुन एवमकत्था’’ति वुत्ता ततियवारे न कथेसि. अथ सा इतरिस्सा उदरं दिस्वा ‘‘कस्मा मय्हं गब्भस्स पतिट्ठितभावं न कथेसी’’ति वत्वा ‘‘त्वं मं आनेत्वा वञ्चेत्वा द्वे वारे गब्भं पातेसि, किमत्थं तुय्हं कथेमी’’ति वुत्ते ‘‘नट्ठा दानिम्ही’’ति चिन्तेत्वा तस्सा पमादं ओलोकेन्ती परिणते गब्भे ओकासं लभित्वा भेसज्जं योजेत्वा अदासि. गब्भो परिणतत्ता पतितुं असक्कोन्तो तिरियं निपति, खरा वेदना उप्पज्जि, जीवितसंसयं पापुणि. सा ‘‘नासितम्हि तया, त्वमेव मं आनेत्वा त्वमेव तयोपि वारे दारके नासेसि, इदानि अहम्पि नस्सामि, इतो दानि चुता यक्खिनी हुत्वा तव दारके खादितुं समत्था हुत्वा निब्बत्तेय्य’’न्ति पत्थनं पट्ठपेत्वा कालं कत्वा तस्मिंयेव गेहे मज्जारी हुत्वा निब्बत्ति. इतरम्पि सामिको गहेत्वा ‘‘तया मे कुलूपच्छेदो कतो’’ति कप्परजण्णुकादीहि सुपोथितं पोथेसि. सा तेनेवाबाधेन कालं कत्वा तत्थेव कुक्कुटी हुत्वा निब्बत्ता.

कुक्कुटी न चिरस्सेव अण्डानि विजायि, मज्जारी आगन्त्वा तानि अण्डानि खादि. दुतियम्पि ततियम्पि खादियेव. कुक्कुटी चिन्तेसि – ‘‘तयो वारे मम अण्डानि खादित्वा इदानि मम्पि खादितुकामासी’’ति. ‘‘इतो चुता सपुत्तकं तं खादितुं लभेय्य’’न्ति पत्थनं कत्वा ततो चुता अरञ्ञे दीपिनी हुत्वा निब्बत्ति. इतरा मिगी हुत्वा निब्बत्ति. तस्सा विजातकाले दीपिनी आगन्त्वा तयो वारे पुत्तके खादि. मिगी मरणकाले ‘‘अयं मे तिक्खत्तुं पुत्तके खादित्वा इदानि मम्पि खादिस्सति, इतो दानि चुता एतं सपुत्तकं खादितुं लभेय्य’’न्ति पत्थनं कत्वा इतो चुता यक्खिनी हुत्वा निब्बत्ति. दीपिनीपि तथेव ततो चुता सावत्थियं कुलधीता हुत्वा निब्बत्ति, सा वुद्धिप्पत्ता द्वारगामके पतिकुलं अगमासि, अपरभागे च पुत्तं विजायि. यक्खिनीपि तस्सा पियसहायिकावण्णेन आगन्त्वा ‘‘कुहिं मे सहायिका’’ति ‘‘अन्तोगब्भे विजाता’’ति वुत्ते ‘‘पुत्तं नु खो विजाता, उदाहु धीतरन्ति पस्सिस्सामि न’’न्ति गब्भं पविसित्वा पस्सन्ती विय दारकं गहेत्वा खादित्वा गता. पुन दुतियवारेपि तथेव खादि. ततियवारे इतरा गरुभारा हुत्वा सामिकं आमन्तेत्वा, ‘‘सामि, इमस्मिं ठाने एका यक्खिनी मम द्वे पुत्ते खादित्वा गता, इदानि मम कुलगेहं गन्त्वा विजायिस्सामी’’ति कुलगेहं गन्त्वा विजायि.

तदा सा यक्खिनी उदकवारं गता होति. वेस्सवणस्स हि यक्खिनियो वारेन अनोतत्तदहतो सीसपरम्पराय उदकमाहरन्ति. ता चतुमासच्चयेनपि पञ्चमासच्चयेनपि मुच्चन्ति. अपरा यक्खिनियो किलन्तकाया जीवितक्खयम्पि पापुणन्ति. सा पन उदकवारतो मुत्तमत्ताव वेगेन तं घरं गन्त्वा ‘‘कुहिं मे सहायिका’’ति पुच्छि. ‘‘कुहिं नं पस्सिस्ससि, तस्सा इमस्मिं ठाने जातजातदारके यक्खिनी आगन्त्वा खादति, तस्मा कुलगेहं गता’’ति. सा ‘‘यत्थ वा तत्थ वा गच्छतु, न मे मुच्चिस्सती’’ति वेरवेगसमुस्साहितमानसा नगराभिमुखी पक्खन्दि. इतरापि नामग्गहणदिवसे नं दारकं न्हापेत्वा नामं कत्वा, ‘‘सामि, इदानि सकघरं गच्छामा’’ति पुत्तमादाय सामिकेन सद्धिं विहारमज्झे गतमग्गेन गच्छन्ती पुत्तं सामिकस्स दत्वा विहारपोक्खरणिया न्हात्वा सामिके न्हायन्ते उत्तरित्वा पुत्तस्स थञ्ञं पायमाना ठिता यक्खिनिं आगच्छन्तिं दिस्वा सञ्जानित्वा, ‘‘सामि, वेगेन एहि, अयं सा यक्खिनी, वेगेन एहि, अयं सा यक्खिनी’’ति उच्चासद्दं कत्वा याव तस्स आगमनं सण्ठातुं असक्कोन्ती निवत्तेत्वा अन्तोविहाराभिमुखी पक्खन्दि.

तस्मिं समये सत्था परिसमज्झे धम्मं देसेसि. सा पुत्तं तथागतस्स पादपिट्ठे निपज्जापेत्वा ‘‘तुम्हाकं मया एस दिन्नो, पुत्तस्स मे जीवितं देथा’’ति आह. द्वारकोट्ठके अधिवत्थो सुमनदेवो नाम यक्खिनिया अन्तो पविसितुं नादासि. सत्था आनन्दत्थेरं आमन्तेत्वा ‘‘गच्छ, आनन्द, तं यक्खिनिं पक्कोसाही’’ति आह. थेरो पक्कोसि. इतरा ‘‘अयं, भन्ते, आगच्छती’’ति आह. सत्था ‘‘एतु, मा सद्दमकासी’’ति वत्वा तं आगन्त्वा ठितं ‘‘कस्मा एवं करोसि, सचे तुम्हे मादिसस्स बुद्धस्स सम्मुखीभावं नागमिस्सथ, अहिनकुलानं विय अच्छफन्दनानं विय काकोलूकानं विय च कप्पट्ठितिकं वो वेरं अभविस्स , कस्मा वेरं पटिवेरं करोथ. वेरञ्हि अवेरेन उपसम्मति, नो वेरेना’’ति वत्वा इमं गाथमाह –

.

‘‘न हि वेरेन वेरानि, सम्मन्तीध कुदाचनं;

अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो’’ति.

तत्थ न हि वेरेनाति यथा हि खेळसिङ्घाणिकादीहि असुचीहि मक्खितं ठानं तेहेव असुचीहि धोवन्ता सुद्धं निग्गन्धं कातुं न सक्कोन्ति, अथ खो तं ठानं भिय्योसोमत्ताय असुद्धतरञ्चेव दुग्गन्धतरञ्च होति; एवमेव अक्कोसन्तं पच्चक्कोसन्तो पहरन्तं पटिपहरन्तो वेरेन वेरं वूपसमेतुं न सक्कोति, अथ खो भिय्यो भिय्यो वेरमेव करोति. इति वेरानि नाम वेरेन किस्मिञ्चि काले न सम्मन्ति, अथ खो वड्ढन्तियेव. अवेरेन च सम्मन्तीति यथा पन तानि खेळादीनि असुचीनि विप्पसन्नेन उदकेन धोवियमानानि नस्सन्ति, तं ठानं सुद्धं होति सुगन्धं; एवमेव अवेरेन खन्तिमेत्तोदकेन योनिसो मनसिकारेन पच्चवेक्खणेन वेरानि वूपसम्मन्ति पटिप्पस्सम्भन्ति अभावं गच्छन्ति. एस धम्मो सनन्तनोति एस अवेरेन वेरूपसमनसङ्खातो पोराणको धम्मो; सब्बेसं बुद्धपच्चेकबुद्धखीणासवानं गतमग्गोति.

गाथापरियोसाने यक्खिनी सोतापत्तिफले पतिट्ठहि. सम्पत्तपरिसायपि धम्मदेसना सात्थिका अहोसि.

सत्था तं इत्थिं आह – ‘‘एतिस्सा तव पुत्तं देही’’ति. ‘‘भायामि, भन्ते’’ति. ‘‘मा भायि, नत्थि ते एतं निस्साय परिपन्थो’’ति आह. सा तस्सा पुत्तमदासि. सा तं चुम्बित्वा आलिङ्गेत्वा पुन मातुयेव दत्वा रोदितुं आरभि. अथ नं सत्था ‘‘किमेत’’न्ति पुच्छि. ‘‘भन्ते, अहं पुब्बे यथा वा तथा वा जीविकं कप्पेन्तीपि कुच्छिपूरं नालत्थं, इदानि कथं जीविस्सामी’’ति. अथ नं सत्था ‘‘मा चिन्तयी’’ति समस्सासेत्वा तं इत्थिमाह – ‘‘इमं नेत्वा अत्तनो गेहे निवासापेत्वा अग्गयागुभत्तेहि पटिजग्गाही’’ति. सा तं नेत्वा पिट्ठिवंसे पतिट्ठापेत्वा अग्गयागुभत्तेहि पटिजग्गि, तस्सा वीहिपहरणकाले मुसलग्गेन मुद्धं पहरन्तं विय उपट्ठासि. सा सहायिकं आमन्तेत्वा ‘‘इमस्मिं ठाने वसितुं न सक्कोमि, अञ्ञत्थ मं पतिट्ठापेही’’ति वत्वा मुसलसालाय उदकचाटियं उद्धने निब्बकोसे सङ्कारकूटे गामद्वारे चाति एतेसु ठानेसु पतिट्ठापितापि इध मे मुसलेन सीसं भिन्दन्तं विय उपट्ठाति, इध दारका उच्छिट्ठोदकं ओतारेन्ति, इध सुनखा निपज्जन्ति, इध दारका असुचिं करोन्ति, इध कचवरं छड्डेन्ति, इध गामदारका लक्खयोग्गं करोन्तीति सब्बानि तानि पटिक्खिपि. अथ नं बहिगामे विवित्तोकासे पतिट्ठापेत्वा तत्थ तस्सा अग्गयागुभत्तादीनि हरित्वा पटिजग्गि. सा यक्खिनी एवं चिन्तेसि – ‘‘अयं मे सहायिका इदानि बहूपकारा, हन्दाहं किञ्चि पटिगुणं करोमी’’ति. सा ‘‘इमस्मिं संवच्छरे सुब्बुट्ठिका भविस्सति, थलट्ठाने सस्सं करोहि, इमस्मिं संवच्छरे दुब्बुट्ठिका भविस्सति, निन्नट्ठानेयेव सस्सं करोही’’ति सहायिकाय आरोचेति. सेसजनेहि कतसस्सं अतिउदकेन वा अनोदकेन वा नस्सति, तस्सा अतिविय सम्पज्जति. अथ नं सेसजना, ‘‘अम्म, तया कतसस्सं नेव अच्चोदकेन, न अनुदकेन नस्सति, सुब्बुट्ठिदुब्बुट्ठिभावं ञत्वा कम्मं करोसि, किं नु खो एत’’न्ति पुच्छिंसु. ‘‘अम्हाकं सहायिका यक्खिनी सुब्बुट्ठिदुब्बुट्ठिभावं आचिक्खति, मयं तस्सा वचनेन थलेसु निन्नेसु सस्सानि करोम, तेन नो सम्पज्जति. किं न पस्सथ? निबद्धं अम्हाकं गेहतो यागुभत्तादीनि हरियमानानि, तानि एतिस्सा हरीयन्ति, तुम्हेपि एतिस्सा अग्गयागुभत्तादीनि हरथ, तुम्हाकम्पि कम्मन्ते ओलोकेस्सती’’ति. अथस्सा सकलनगरवासिनो सक्कारं करिंसु. सापि ततो पट्ठाय सब्बेसं कम्मन्ते ओलोकेन्ती लाभग्गप्पत्ता अहोसि महापरिवारा. सा अपरभागे अट्ठ सलाकभत्तानि पट्ठपेसि. तानि यावज्जकाला दीयन्तियेवाति.

काळयक्खिनीवत्थु चतुत्थं.

५. कोसम्बकवत्थु

परेच न विजानन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कोसम्बके भिक्खू आरब्भ कथेसि.

कोसम्बियञ्हि घोसितारामे पञ्चसतपञ्चसतपरिवारा द्वे भिक्खू विहरिंसु विनयधरो च धम्मकथिको च. तेसु धम्मकथिको एकदिवसं सरीरवलञ्जं कत्वा उदककोट्ठके आचमनउदकावसेसं भाजने ठपेत्वाव निक्खमि. पच्छा विनयधरो तत्थ पविट्ठो तं उदकं दिस्वा निक्खमित्वा इतरं पुच्छि, ‘‘आवुसो, तया उदकं ठपित’’न्ति? ‘‘आम, आवुसो’’ति. ‘‘किं पनेत्थ आपत्तिभावं न जानासी’’ति? ‘‘आम, न जानामी’’ति. ‘‘होति, आवुसो, एत्थ आपत्ती’’ति. ‘‘तेन हि पटिकरिस्सामि न’’न्ति. ‘‘सचे पन ते, आवुसो, असञ्चिच्च अस्सतिया कतं, नत्थि आपत्ती’’ति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसि. विनयधरोपि अत्तनो निस्सितकानं ‘‘अयं धम्मकथिको आपत्तिं आपज्जमानोपि न जानाती’’ति आरोचेसि. ते तस्स निस्सितके दिस्वा ‘‘तुम्हाकं उपज्झायो आपत्तिं आपज्जित्वापि आपत्तिभावं न जानाती’’ति आहंसु. ते गन्त्वा अत्तनो उपज्झायस्स आरोचेसुं. सो एवमाह – ‘‘अयं विनयधरो पुब्बे अनापत्तीति वत्वा इदानि आपत्तीति वदति, मुसावादी एसो’’ति. ते गन्त्वा ‘‘तुम्हाकं उपज्झायो मुसावादी’’ति आहंसु. ते एवं अञ्ञमञ्ञं कलहं वड्ढयिंसु. कतो विनयधरो ओकासं लभित्वा धम्मकथिकस्स आपत्तिया अदस्सने उक्खेपनीयकम्ममकासि. ततो पट्ठाय तेसं पच्चयदायका उपट्ठाकापि द्वे कोट्ठासा अहेसुं, ओवादपटिग्गाहका भिक्खुनियोपि आरक्खदेवतापि तासं सन्दिट्ठसम्भत्ता आकासट्ठदेवतापीति याव ब्रह्मलोका सब्बेपि पुथुज्जना द्वे पक्खा अहेसुं. चातुमहाराजिकं आदिं कत्वा याव अकनिट्ठभावना पन एकनिन्नादं कोलाहलं अगमासि.

अथेको अञ्ञतरो भिक्खु तथागतमुपसङ्कमित्वा उक्खेपकानं विनयधरअन्तेवासिकानं ‘‘धम्मिकेनेवायं विनयकम्मेन उक्खित्तो’’ति लद्धिञ्च, उक्खित्तानुवत्तकानं धम्मकथिकअन्तेवासिकानं पन ‘‘अधम्मिकेनेव कम्मेन उक्खित्तो’’ति लद्धिञ्च, उक्खेपकेहि वारियमानानम्पि च तेसं तं अनुपरिवारेत्वा विचरणभावञ्च आरोचेसि भगवा ‘‘समग्गा किर होन्तू’’ति द्वे वारे पेसेत्वा ‘‘न इच्छन्ति, भन्ते, समग्गा भवितु’’न्ति सुत्वा ततियवारे ‘‘भिन्नो भिक्खुसङ्घो, भिन्नो भिक्खुसङ्घो’’ति तेसं सन्तिकं गन्त्वा उक्खेपकानं उक्खेपने, इतरेसञ्च आपत्तिया अदस्सने आदीनवं कथेत्वा पुन तेसं तत्थेव एकसीमायं उपोसथादीनि अनुजानित्वा भत्तग्गादीसु भण्डनजातानं ‘‘आसनन्तरिकाय निसीदितब्ब’’न्ति (महाव. ४५६) भत्तग्गे वत्तं पञ्ञापेत्वा ‘‘इदानिपि भण्डनजाताव विहरन्ती’’ति सुत्वा तत्थ गन्त्वा ‘‘अलं, भिक्खवे, मा भण्डन’’न्तिआदीनि वत्वा, ‘‘भिक्खवे, भण्डनकलहविग्गहविवादा नामेते अनत्थकारका. कलहं निस्साय हि लटुकिकापि सकुणिका हत्थिनागं जीवितक्खयं पापेसी’’ति लटुकिकजातकं (जा. १.५.३९ आदयो) कथेत्वा, ‘‘भिक्खवे, समग्गा होथ, मा विवदथ. विवादं निस्साय हि अनेकसतसहस्सा वट्टकापि जीवितक्खयं पत्ता’’ति वट्टकजातकं (जा. १.१.११८) कथेसि. एवम्पि तेसु भगवतो वचनं अनादियन्तेसु अञ्ञतरेन धम्मवादिना तथागतस्स विहेसं अनिच्छन्तेन ‘‘आगमेतु, भन्ते भगवा, धम्मसामि, अप्पोस्सुक्को, भन्ते भगवा, दिट्ठधम्मसुखविहारमनुयुत्तो विहरतु, मयमेव तेन भण्डनेन कलहेन विग्गहेन विवादेन पञ्ञायिस्सामा’’ति (महाव. ४५७; म. नि. ३.२३६) वुत्ते अतीतं आहरि –

भूतपुब्बं, भिक्खवे, बाराणसियं ब्रह्मदत्तो नाम कासिराजा अहोसि. ब्रह्मदत्तेन दीघीतिस्स कोसलरञ्ञो रज्जं अच्छिन्दित्वा अञ्ञातकवेसेन वसन्तस्स पितुनो मारितभावञ्चेव दीघावुकुमारेन अत्तनो जीविते दिन्ने ततो पट्ठाय तेसं समग्गभावञ्च कथेत्वा ‘‘तेसञ्हि नाम, भिक्खवे, राजूनं आदिन्नदण्डानं आदिन्नसत्थानं एवरूपं खन्तिसोरच्चं भविस्सति. इध खो तं, भिक्खवे, सोभेथ, यं तुम्हे एवं स्वाखाते धम्मविनये पब्बजिता समाना खमा च भवेय्याथ सोरता चा’’ति ओवदित्वापि नेव ते समग्गे कातुं असक्खि. सो ताय आकिण्णविहारताय उक्कण्ठितो ‘‘अहं खो इदानि आकिण्णो दुक्खं विहरामि, इमे च भिक्खू मम वचनं न करोन्ति. यंनूनाहं एककोव गणम्हा वूपकट्ठो विहरेय्य’’न्ति चिन्तेत्वा कोसम्बियं पिण्डाय चरित्वा अनपलोकेत्वा भिक्खुसङ्घं एककोव अत्तनो पत्तचीवरमादाय बालकलोणकगामं गन्त्वा तत्थ भगुत्थेरस्स एकचारिकवत्तं कथेत्वा पाचिनवंसमिगदाये तिण्णं कुलपुत्तानं सामग्गियानिसंसं कथेत्वा येन पालिलेय्यकं अत्थि, तदवसरि. तत्र सुदं भगवा पालिलेय्यकं उपनिस्साय रक्खितवनसण्डे भद्दसालमूले पालिलेय्यकेन हत्थिना उपट्ठियमानो फासुकं वस्सावासं वसि.

कोसम्बिवासिनोपि खो उपासका विहारं गन्त्वा सत्थारं अपस्सन्ता ‘‘कुहिं, भन्ते, सत्था’’ति पुच्छित्वा ‘‘पालिलेय्यकवनसण्डं गतो’’ति. ‘‘किं कारणा’’ति? ‘‘अम्हे समग्गे कातुं वायमि, मयं पन न समग्गा अहुम्हा’’ति. ‘‘किं, भन्ते, तुम्हे सत्थु सन्तिके पब्बजित्वा तस्मिं सामग्गिं करोन्ते समग्गा नाहुवत्था’’ति? ‘‘एवमावुसो’’ति. ‘‘मनुस्सा इमे सत्थु सन्तिके पब्बजित्वा तस्मिं सामग्गिं करोन्तेपि समग्गा न जाता, मयं इमे निस्साय सत्थारं दट्ठुं न लभिम्हा, इमेसं नेव आसनं दस्साम, न अभिवादनादीनि करिस्सामा’’ति ततो पट्ठाय तेसं सामीचिमत्तम्पि न करिंसु. ते अप्पाहारताय सुस्समाना कतिपाहेनेव उजुका हुत्वा अञ्ञमञ्ञं अच्चयं देसेत्वा खमापेत्वा ‘‘उपासका मयं समग्गा जाता, तुम्हेपि नो पुरिमसदिसा होथा’’ति आहंसु. ‘‘खमापितो पन वो, भन्ते, सत्था’’ति. ‘‘न खमापितो, आवुसो’’ति. ‘‘तेन हि सत्थारं खमापेथ, सत्थु खमापितकाले मयम्पि तुम्हाकं पुरिमसदिसा भविस्सामा’’ति. ते अन्तोवस्सभावेन सत्थु सन्तिकं गन्तुं अविसहन्ता दुक्खेन तं अन्तोवस्सं वीतिनामेसुं. सत्था पन तेन हत्थिना उपट्ठियमानो सुखं वसि. सोपि हि हत्थिनागो गणं पहाय फासुविहारत्थायेव तं वनसण्डं पाविसि.

यथाह – ‘‘अहं खो आकिण्णो विहरामि हत्थीहि हत्थीनीहि हत्थिकलभेहि हत्थिच्छापेहि, छिन्नग्गानि चेव तिणानि खादामि, ओभग्गोभग्गञ्च मे साखाभङ्गं खादन्ति, आविलानि च पानीयानि पिवामि, ओगाहा चस्स मे उत्तिण्णस्स हत्थिनियो कायं उपनिघंसन्तियो गच्छन्ति, यंनूनाहं एकोव गणम्हा वूपकट्ठो विहरेय्य’’न्ति (महाव. ४६७; उदा. ३५). अथ खो सो हत्थिनागो यूथा अपक्कम्म येन पालिलेय्यकं रक्खितवनसण्डं भद्दसालमूलं, येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा पन भगवन्तं वन्दित्वा ओलोकेन्तो अञ्ञं किञ्चि अदिस्वा भद्दसालमूलं पादेनेव पहरन्तो तच्छेत्वा सोण्डाय साखं गहेत्वा सम्मज्जि. ततो पट्ठाय सोण्डाय घटं गहेत्वा पानीयं परिभोजनीयं उपट्ठापेति, उण्होदकेन अत्थे सति उण्होदकं पटियादेति. कथं? हत्थेन कट्ठानि घंसित्वा अग्गिं सम्पादेति, तत्थ दारूनि पक्खिपन्तो अग्गिं जालेत्वा तत्थ पासाणे पक्खिपित्वा पचित्वा दारुदण्डकेन पवट्टेत्वा परिच्छिन्नाय खुद्दकसोण्डिकाय खिपति, ततो हत्थं ओतारेत्वा उदकस्स तत्तभावं जानित्वा गन्त्वा सत्थारं वन्दति. सत्था ‘‘उदकं ते तापितं पालिलेय्यका’’ति वत्वा तत्थ गन्त्वा न्हायति . अथस्स नानाविधानि फलानि आहरित्वा देति. यदा पन सत्था गामं पिण्डाय पविसति, तदा सत्थु पत्तचीवरमादाय कुम्भे पतिट्ठपेत्वा सत्थारा सद्धिंयेव गच्छति. सत्था गामूपचारं पत्वा ‘‘पालिलेय्यक इतो पट्ठाय तया गन्तुं न सक्का, आहार मे पत्तचीवर’’न्ति आहरापेत्वा गामं पिण्डाय पाविसि. सोपि याव सत्थु निक्खमना तत्थेव ठत्वा आगमनकाले पच्चुग्गमनं कत्वा पुरिमनयेनेव पत्तचीवरं गहेत्वा वसनट्ठाने ओतारेत्वा वत्तं दस्सेत्वा साखाय बीजति, रत्तिं वाळमिगपरिपन्थनिवारणत्थं महन्तं दण्डं सोण्डाय गहेत्वा ‘‘सत्थारं रक्खिस्सामी’’ति याव अरुणुग्गमना वनसण्डस्स अन्तरन्तरेन विचरति, ततो पट्ठाययेव किर सो वनसण्डो पालिलेय्यकरक्खितवनसण्डो नाम जातो. अरुणे उग्गते मुखोदकदानं आदिं कत्वा तेनेवूपायेन सब्बवत्तानि करोति.

अथेको मक्कटो तं हत्थिं उट्ठाय समुट्ठाय दिवसे दिवसे तथागतस्स आभिसमाचारिकं करोन्तं दिस्वा ‘‘अहम्पि किञ्चिदेव करिस्सामी’’ति विचरन्तो एकदिवसं निम्मक्खिकं दण्डकमधुं दिस्वा दण्डकं भञ्जित्वा दण्डकेनेव सद्धिं मधुपटलं सत्थु सन्तिकं आहरित्वा कदलिपत्तं छिन्दित्वा तत्थ ठपेत्वा अदासि . सत्था गण्हि. मक्कटो ‘‘करिस्सति नु खो परिभोगं न करिस्सती’’ति ओलोकेन्तो गहेत्वा निसिन्नं दिस्वा ‘‘किं नु खो’’ति चिन्तेत्वा दण्डकोटियं गहेत्वा परिवत्तेत्वा उपधारेन्तो अण्डकानि दिस्वा तानि सणिकं अपनेत्वा पुन अदासि. सत्था परिभोगमकासि. सो तुट्ठमानसो तं तं साखं गहेत्वा नच्चन्तोव अट्ठासि. अथस्स गहितसाखापि अक्कन्तसाखापि भिज्जिंसु. सो एकस्मिं खाणुमत्थके पतित्वा निविट्ठगत्तो सत्थरि पसन्नेनेव चित्तेन कालं कत्वा तावतिंसभवने तिंसयोजनिके कनकविमाने निब्बत्ति, अच्छरासहस्सपरिवारो मक्कटदेवपुत्तो नाम अहोसि.

तथागतस्स तत्थ हत्थिनागेन उपट्ठियमानस्स वसनभावो सकलजम्बुदीपे पाकटो अहोसि. सावत्थिनगरतो ‘‘अनाथपिण्डिको विसाखा च महाउपासिका’’तिएवमादीनि महाकुलानि आनन्दत्थेरस्स सासनं पहिणिंसु ‘‘सत्थारं नो, भन्ते, दस्सेथा’’ति. दिसावासिनोपि पञ्चसता भिक्खू वुट्ठवस्सा आनन्दत्थेरं उपसङ्कमित्वा ‘‘चिरस्सुता नो, आवुसो आनन्द, भगवतो सम्मुखा धम्मी कथा, साधु मयं, आवुसो आनन्द, लभेय्याम भगवतो सम्मुखा धम्मिं कथं सवनाया’’ति याचिंसु. थेरो ते भिक्खू आदाय तत्थ गन्त्वा ‘‘तेमासं एकविहारिनो तथागतस्स सन्तिकं एत्तकेहि भिक्खूहि सद्धिं उपसङ्कमितुं अयुत्त’’न्ति चिन्तेत्वा ते भिक्खू बहि ठपेत्वा एककोव सत्थारं उपसङ्कमि. पालिलेय्यको तं दिस्वा दण्डमादाय पक्खन्दि. सत्था ओलोकेत्वा अपेहि ‘‘अपेहि पालिलेय्यक, मा निवारयि, बुद्धुपट्ठाको एसो’’ति आह. सो तत्थेव दण्डं छड्डेत्वा पत्तचीवरपटिग्गहणं आपुच्छि. थेरो नादासि. नागो ‘‘सचे उग्गहितवत्तो भविस्सति, सत्थु निसीदनपासाणफलके अत्तनो परिक्खारं न ठपेस्सती’’ति चिन्तेसि. थेरो पत्तचीवरं भूमियं ठपेसि. वत्तसम्पन्ना हि गरूनं आसने वा सयने वा अत्तनो परिक्खारं न ठपेन्ति.

थेरो सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि. सत्था ‘‘आनन्द, एकोव आगतोसी’’ति पुच्छित्वा पञ्चसतेहि भिक्खूहि सद्धिं आगतभावं सुत्वा ‘‘कहं पनेते’’ति वत्वा ‘‘तुम्हाकं चित्तं अजानन्तो बहि ठपेत्वा आगतोम्ही’’ति वुत्ते ‘‘पक्कोसाहि ने’’ति आह. थेरो तथा अकासि. ते भिक्खू आगन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सत्था तेहि सद्धिं पटिसन्थारं कत्वा तेहि भिक्खूहि, ‘‘भन्ते भगवा, हि बुद्धसुखुमालो चेव खत्तियसुखुमालो च, तुम्हेहि तेमासं एककेहि तिट्ठन्तेहि निसीदन्तेहि च दुक्करं कतं, वत्तपटिवत्तकारकोपि मुखोदकादिदायकोपि नाहोसि मञ्ञे’’ति वुत्ते, ‘‘भिक्खवे, पालिलेय्यकहत्थिना मम सब्बकिच्चानि कतानि. एवरूपञ्हि सहायं लभन्तेन एकतोव वसितुं युत्तं, अलभन्तस्स एकचारिकभावोव सेय्यो’’ति वत्वा इमा नागवग्गे तिस्सो गाथा अभासि –

‘‘सचे लभेथ निपकं सहायं,

सद्धिंचरं साधुविहारि धीरं;

अभिभुय्य सब्बानि परिस्सयानि,

चरेय्य तेनत्तमनो सतीमा.

‘‘नो चे लभेथ निपकं सहायं,

सद्धिंचरं साधुविहारि धीरं;

राजाव रट्ठं विजितं पहाय,

एको चरे मातङ्गरञ्ञेव नागो.

‘‘एकस्स चरितं सेय्यो,

नत्थि बाले सहायता;

एको चरे न च पापानि कयिरा,

अप्पोस्सुक्को मातङ्गरञ्ञेव नागो’’ति. (महाव. ४६४; म. नि. ३.२३७; ध. प. ३२८-३३०; सु. नि. ४५-४६);

गाथापरियोसाने पञ्चसतापि ते भिक्खू अरहत्ते पतिट्ठहिंसु. आनन्दत्थेरोपि अनाथपिण्डिकादीहि पेसितसासनं आरोचेत्वा, ‘‘भन्ते, अनाथपिण्डिकप्पमुखा ते पञ्च अरियसावककोटियो तुम्हाकं आगमनं पच्चासीसन्ती’’ति आह. सत्था ‘‘तेन हि गण्हाहि पत्तचीवर’’न्ति पत्तचीवरं गाहापेत्वा निक्खमि. नागो गन्त्वा गतमग्गे तिरियं अट्ठासि. ‘‘किं करोति, भन्ते, नागो’’ति? ‘‘तुम्हाकं, भिक्खवे, भिक्खं दातुं पच्चासीसति, दीघरत्तं खो पनायं मय्हं उपकारको, नास्स चित्तं कोपेतुं वट्टति, निवत्तथ, भिक्खवे’’ति सत्था भिक्खू गहेत्वा निवत्ति. हत्थीपि वनसण्डं पविसित्वा पनसकदलिफलादीनि नानाफलानि संहरित्वा रासिं कत्वा पुनदिवसे भिक्खूनं अदासि. पञ्चसता भिक्खू सब्बानि खेपेतुं नासक्खिंसु. भत्तकिच्चपरियोसाने सत्था पत्तचीवरं गाहेत्वा निक्खमि. नागो भिक्खूनं अन्तरन्तरेन गन्त्वा सत्थु पुरतो तिरियं अट्ठासि. ‘‘किं करोति, भन्ते, नागो’’ति? ‘‘अयञ्हि भिक्खवे, तुम्हे पेसेत्वा मं निवत्तेतुकामो’’ति. अथ नं सत्था ‘‘पालिलेय्यक, इदं पन मम अनिवत्तगमनं, तव इमिना अत्तभावेन झानं वा विपस्सनं वा मग्गफलं वा नत्थि, तिट्ठ त्व’’न्ति आह. तं सुत्वा नागो मुखे सोण्डं पक्खिपित्वा रोदन्तो पच्छतो पच्छतो अगमासि. सो हि सत्थारं निवत्तेतुं लभन्तो तेनेव नियामेन यावजीवं पटिजग्गेय्य, सत्था पन तं गामूपचारं पत्वा ‘‘पालिलेय्यक इतो पट्ठाय तव अभूमि, मनुस्सावासो सपरिपन्थो, तिट्ठ त्व’’न्ति आह. सो रोदमानो तत्थेव ठत्वा सत्थरि चक्खुपथं विजहन्ते हदयेन फलितेन कालं कत्वा सत्थरि पसादेन तावतिंसभवने तिंसयोजनिके कनकविमाने अच्छरासहस्समज्झे निब्बत्ति, पालिलेय्यकदेवपुत्तोयेवस्स नामं अहोसि.

सत्थापि अनुपुब्बेन जेतवनं अगमासि. कोसम्बका भिक्खू ‘‘सत्था किर सावत्थिं आगतो’’ति सुत्वा सत्थारं खमापेतुं तत्थ अगमंसु. कोसलराजा ‘‘ते किर कोसम्बका भण्डनकारका भिक्खू आगच्छन्ती’’ति सुत्वा सत्थारं उपसङ्कमित्वा ‘‘अहं, भन्ते, तेसं मम विजितं पविसितुं न दस्सामी’’ति आह. ‘‘महाराज, सीलवन्ता एते भिक्खू, केवलं अञ्ञमञ्ञं विवादेन मम वचनं न गण्हिंसु, इदानि मं खमापेतुं आगच्छन्ति, आगच्छन्तु महाराजा’’ति. अनाथपिण्डिकोपि ‘‘अहं, भन्ते, तेसं विहारं पविसितुं न दस्सामी’’ति वत्वा तथेव भगवता पटिक्खित्तो तुण्ही अहोसि. सावत्थियं अनुप्पत्तानं पन तेसं भगवा एकमन्ते विवित्तं कारापेत्वा सेनासनं दापेसि. अञ्ञे भिक्खू तेहि सद्धिं नेव एकतो निसीदन्ति, न तिट्ठन्ति, आगतागता सत्थारं पुच्छन्ति – ‘‘कतमेते, भन्ते, भण्डनकारका कोसम्बका भिक्खू’’ति? सत्था ‘‘एते’’ति दस्सेति. ‘‘एते किर ते, एते किर ते’’ति आगतागतेहि अङ्गुलिका दस्सियमाना लज्जाय सीसं उक्खिपितुं असक्कोन्ता भगवतो पादमूले निपज्जित्वा भगवन्तं खमापेसुं. सत्था ‘‘भारियं वो, भिक्खवे, कतं, तुम्हे हि नाम मादिसस्स बुद्धस्स सन्तिके पब्बजित्वा मयि सामग्गिं करोन्ते मम वचनं न करित्थ, पोराणकपण्डितापि वज्झप्पत्तानं मातापितूनं ओवादं सुत्वा तेसु जीविता वोरोपियमानेसुपि तं अनतिक्कमित्वा पच्छा द्वीसु रट्ठेसु रज्जं कारयिंसू’’ति वत्वा पुनदेव कोसम्बिकजातकं (जा. १.९.१० आदयो) कथेत्वा ‘‘एवं, भिक्खवे, दीघावुकुमारो मातापितूसु जीविता वोरोपियमानेसुपि तेसं ओवादं अनतिक्कमित्वा पच्छा ब्रह्मदत्तस्स धीतरं लभित्वा द्वीसु कासिकोसलरट्ठेसु रज्जं कारेसि, तुम्हेहि पन मम वचनं अकरोन्तेहि भारियं कत’’न्ति वत्वा इमं गाथमाह –

.

‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;

ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा’’ति.

तत्थ परेति पण्डिते ठपेत्वा ततो अञ्ञे भण्डनकारका परे नाम. ते तत्थ सङ्घमज्झे कोलाहलं करोन्ता ‘‘मयं यमामसे उपरमाम विनस्साम सततं समितं मच्चुसन्तिकं गच्छामा’’ति न विजानन्ति. ये च तत्थ विजानन्तीति ये तत्थ पण्डिता ‘‘मयं मच्चुसन्तिकं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति. अथ नेसं ताय पटिपत्तिया ते मेधगा सम्मन्तीति. अथ वा परे चाति पुब्बे मया ‘‘मा, भिक्खवे, भण्डन’’न्तिआदीनि वत्वा ओवदियमानापि मम ओवादस्स अपटिग्गहणेन अतिक्कमनेन अमामका परे नाम. ‘‘मयं छन्दादिवसेन मिच्छागाहं गहेत्वा एत्थ सङ्घमज्झे यमामसे भण्डनादीनं वुद्धिया वायमामा’’ति न विजानन्ति. इदानि पन योनिसो पच्चवेक्खमाना तत्थ तुम्हाकं अन्तरे ये च पण्डितपुरिसा ‘‘पुब्बे मयं छन्दादिवसेन वायमन्ता अयोनिसो पटिपन्ना’’ति विजानन्ति, ततो तेसं सन्तिका ते पण्डितपुरिसे निस्साय इमे दानि कलहसङ्खाता मेधगा सम्मन्तीति अयमेत्थ अत्थोति.

गाथापरियोसाने सम्पत्तभिक्खू सोतापत्तिफलादीसु पतिट्ठहिंसूति.

कोसम्बकवत्थु पञ्चमं.

६. महाकाळत्थेरवत्थु

सुभानुपस्सिन्ति इमं धम्मदेसनं सत्था सेतब्यनगरं उपनिस्साय सिंसपावने विहरन्तो चूळकाळमहाकाळे आरब्भ कथेसि.

सेतब्यनगरवासिनो हि चूळकाळो, मज्झिमकाळो, महाकाळोति तयो भातरो कुटुम्बिका . तेसु जेट्ठकनिट्ठा दिसासु विचरित्वा पञ्चहि सकटसतेहि भण्डं आहरन्ति, मज्झिमकाळो आभतं विक्किणाति. अथेकस्मिं समये ते उभोपि भातरो पञ्चहि सकटसतेहि नानाभण्डं गहेत्वा सावत्थिं गन्त्वा सावत्थिया च जेतवनस्स च अन्तरे सकटानि मोचयिंसु. तेसु महाकाळो सायन्हसमये मालागन्धादिहत्थे सावत्थिवासिनो अरियसावके धम्मस्सवनाय गच्छन्ते दिस्वा ‘‘कुहिं इमे गच्छन्ती’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘अहम्पि गमिस्सामी’’ति चिन्तेत्वा कनिट्ठं आमन्तेत्वा, ‘‘तात, तेसु सकटेसु अप्पमत्तो होहि, अहं धम्मं सोतुं गच्छामी’’ति वत्वा गन्त्वा तथागतं वन्दित्वा परिसपरियन्ते निसीदि. सत्था तं दिस्वा तस्स अज्झासयवसेन अनुपुब्बिं कथं कथेन्तो दुक्खक्खन्धसुत्तादिवसेन (म. नि. १.१६३ आदयो) अनेकपरियायेन कामानं आदीनवं ओकारं संकिलेसञ्च कथेसि. तं सुत्वा महाकाळो ‘‘सब्बं किर पहाय गन्तब्बं, परलोकं गच्छन्तं नेव भोगा, न ञातका च अनुगच्छन्ति, किं मे घरावासेन पब्बजिस्सामी’’ति चिन्तेत्वा महाजने सत्थारं वन्दित्वा पक्कन्ते सत्थारं पब्बज्जं याचित्वा सत्थारा ‘‘नत्थि ते कोचि अपलोकेतब्बो’’ति वुत्ते, ‘‘कनिट्ठो मे, भन्ते, अत्थी’’ति वत्वा तेन हि ‘‘अपलोकेहि न’’न्ति वुत्ते, ‘‘साधु, भन्ते’’ति वत्वा गन्त्वा कनिट्ठं पक्कोसापेत्वा, ‘‘तात, इमं सब्बं सापतेय्यं पटिपज्जाही’’ति आह. ‘‘तुम्हे पन किं करिस्सथ भातिका’’ति? ‘‘अहं सत्थु सन्तिके पब्बजिस्सामी’’ति. सो तं नानप्पकारेहि याचित्वा निवत्तेतुं असक्कोन्तो ‘‘साधु, सामि, यथा अज्झासयं करोथा’’ति आह. महाकाळो गन्त्वा सत्थु सन्तिके पब्बजि. ‘‘अहं भातिकं गहेत्वाव उप्पब्बजिस्सामी’’ति चूळकाळोपि पब्बजि. अपरभागे महाकाळो उपसम्पदं लभित्वा सत्थारं उपसङ्कमित्वा सासने धुरानि पुच्छित्वा सत्थारा द्वीसु धुरेसु कथितेसु ‘‘अहं, भन्ते, महल्लककाले पब्बजितत्ता गन्थधुरं पूरेतुं न सक्खिस्सामि, विपस्सनाधुरं पन पूरेस्सामी’’ति याव अरहत्ता कम्मट्ठानं कथापेत्वा सोसानिकधुतङ्गं समादाय पठमयामातिक्कन्ते सब्बेसु निद्दं ओक्कन्तेसु सुसानं गन्त्वा पच्चूसकाले सब्बेसु अनुट्ठितेसुयेव विहारं आगच्छति.

अथेका सुसानगोपिका काली नाम छवडाहिका थेरस्स ठितट्ठानं निसिन्नट्ठानं चङ्कमितट्ठानञ्च दिस्वा ‘‘को नु खो इधागच्छति, परिग्गण्हिस्सामि न’’न्ति परिग्गण्हितुं असक्कोन्ती एकदिवसं सुसानकुटिकायमेव दीपं जालेत्वा पुत्तधीतरो आदाय गन्त्वा एकमन्ते निलीयमाना मज्झिमयामे थेरं आगच्छन्तं दिस्वा गन्त्वा वन्दित्वा, ‘‘अय्यो, नो, भन्ते, इमस्मिं ठाने विहरती’’ति आह. ‘‘आम, उपासिके’’ति. ‘‘भन्ते, सुसाने विहरन्तेहि नाम वत्तं उग्गण्हितुं वट्टती’’ति. थेरो ‘‘किं पन मयं तया कथितवत्ते वत्तिस्सामा’’ति अवत्वा ‘‘किं कातुं वट्टति उपासिके’’ति आह. ‘‘भन्ते, सोसानिकेहि नाम सुसाने वसनभावो सुसानगोपकानञ्च विहारे महाथेरस्स च गामभोजकस्स च कथेतुं वट्टती’’ति. ‘‘थेरो किं कारणा’’ति? ‘‘कतकम्मा चोरा धनसामिकेहि पदानुपदं अनुबद्धा सुसाने भण्डकं छड्डेत्वा पलायन्ति, अथ मनुस्सा सोसानिकानं परिपन्थं करोन्ति, एतेसं पन कथिते ‘मयं इमस्स भद्दन्तस्स एत्तकं नाम कालं एत्थ वसनभावं जानाम, अचोरो एसो’ति उपद्दवं निवारेन्ति. तस्मा एतेसं कथेतुं वट्टती’’ति.

‘‘थेरो अञ्ञं किं कातब्ब’’न्ति? ‘‘भन्ते, सुसाने वसन्तेन नाम अय्येन मच्छमंसतिलपिट्ठतेलगुळादीनि वज्जेतब्बानि, दिवा न निद्दायितब्बं, कुसीतेन न भवितब्बं, आरद्धवीरियेन भवितब्बं, असठेन अमायाविना हुत्वा कल्याणज्झासयेन भवितब्बं, सायं सब्बेसु सुत्तेसु विहारतो आगन्तब्बं, पच्चूसकाले सब्बेसु अनुट्ठितेसुयेव विहारं गन्तब्बं. सचे, भन्ते, अय्यो इमस्मिं ठाने एवं विहरन्तो पब्बजितकिच्चं मत्थकं पापेतुं सक्खिस्सति, सचे मतसरीरं आनेत्वा छड्डेन्ति, अहं कम्बलकूटागारं आरोपेत्वा गन्धमालादीहि सक्कारं कत्वा सरीरकिच्चं करिस्सामि. नो चे सक्खिस्सति, चितकं आरोपेत्वा अग्गिं जालेत्वा सङ्कुना आकड्ढित्वा बहि खिपित्वा फरसुना कोट्टेत्वा खण्डाखण्डिकं छिन्दित्वा अग्गिम्हि पक्खिपित्वा झापेस्सामी’’ति आह. अथ नं थेरो ‘‘साधु भद्दे, एकं पन रूपारम्मणं दिस्वा मय्हं कथेय्यासी’’ति आह. सा ‘‘साधू’’ति पच्चस्सोसि. थेरो यथाज्झासयेन सुसाने समणधम्मं करोति. चूळकाळत्थेरो पन उट्ठाय समुट्ठाय घरावासं चिन्तेति, पुत्तदारं अनुस्सरति. ‘‘भातिको मे अतिभारियं कम्मं करोती’’ति चिन्तेति.

अथेका कुलधीता तंमुहुत्तसमुट्ठितेन ब्याधिना सायन्हसमये अमिलाता अकिलन्ता कालमकासि. तमेनं ञातकादयो दारुतेलादीहि सद्धिं सायं सुसानं नेत्वा सुसानगोपिकाय ‘‘इमं झापेही’’ति भतिं दत्वा निय्यादेत्वा पक्कमिंसु. सा तस्सा पारुतवत्थं अपनेत्वा तंमुहुत्तमतं पीणितपीणितं सुवण्णवण्णं सरीरं दिस्वा, ‘‘इमं अय्यस्स दस्सेतुं पतिरूपं आरम्मण’’न्ति चिन्तेत्वा गन्त्वा थेरं वन्दित्वा, ‘‘भन्ते, एवरूपं नाम आरम्मणं अत्थि, ओलोकेथ अय्या’’ति आह. थेरो ‘‘साधू’’ति वत्वा पारुपनं नीहरापेत्वा पादतलतो याव केसग्गा ओलोकेत्वा ‘‘अतिपीणितमेतं रूपं सुवण्णवण्णं अग्गिम्हि नं पक्खिपित्वा महाजालाहि गहितमत्तकाले मय्हं आरोचेय्यासी’’ति वत्वा सकट्ठानमेव गन्त्वा निसीदि. सा तथा कत्वा थेरस्स आरोचेसि. थेरो गन्त्वा ओलोकेसि. जालाय पहटपहटट्ठानं कबरगाविया विय सरीरवण्णं अहोसि, पादा नमित्वा ओलम्बिंसु, हत्था पटिकुटिंसु, ऊरुनलाटं निच्चम्मं अहोसि . थेरो ‘‘इदं सरीरं इदानेव ओलोकेन्तानं अपरियन्तकरं हुत्वा इदानेव खयं पत्तं वयं पत्त’’न्ति रत्तिट्ठानं गन्त्वा निसीदित्वा खयवयं सम्पस्समानो –

‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति. (दी. नि. २.२२१, २७२; सं. नि. १.१८६; २.१४३; जा. १.१.९५) –

गाथं वत्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि.

तस्मिं अरहत्तं पत्ते सत्था भिक्खुसङ्घपरिवुतो चारिकं चरमानो सेतब्यं गन्त्वा सिंसपावनं पाविसि. चूळकाळस्स भरियायो ‘‘सत्था किर अनुप्पत्तो सिंसपावन’’न्ति सुत्वा ‘‘अम्हाकं सामिकं गण्हिस्सामा’’ति पेसेत्वा सत्थारं निमन्तापेसुं. बुद्धानं पन अपरिचिण्णट्ठाने आसनपञ्ञत्तिं आचिक्खन्तेन एकेन भिक्खुना पठमतरं गन्तुं वट्टति. बुद्धानञ्हि मज्झिमट्ठाने आसनं पञ्ञापेत्वा तस्स दक्खिणतो सारिपुत्तत्थेरस्स, वामतो महामोग्गल्लानत्थेरस्स, ततो पट्ठाय उभोसु पस्सेसु भिक्खुसङ्घस्स आसनं पञ्ञापेतब्बं होति. तस्मा महाकाळत्थेरो चीवरपारुपनट्ठाने ठत्वा, ‘‘चूळकाळ, त्वं पुरतो गन्त्वा आसनपञ्ञत्तिं आचिक्खा’’ति चूळकाळं पेसेसि. तस्स दिट्ठकालतो पट्ठाय गेहजना तेन सद्धिं परिहासं करोन्ता नीचासनानि सङ्घत्थेरस्स कोटियं अत्थरन्ति, उच्चासनानि सङ्घनवकस्स कोटियं. इतरो ‘‘मा एवं करोथ, नीचासनानि उपरि मा पञ्ञापेथ, उच्चासनानि उपरि पञ्ञापेथ, नीचासनानि हेट्ठा’’ति आह. इत्थियो तस्स वचनं असुणन्तियो विय ‘‘त्वं किं करोन्तो विचरसि, किं तव आसनानि पञ्ञापेतुं न वट्टति, त्वं कं आपुच्छित्वा पब्बजितो, केन पब्बजितोसि, कस्मा इधागतोसी’’ति वत्वा निवासनपारुपनं अच्छिन्दित्वा सेतकानि निवासेत्वा सीसे च मालाचुम्बुटकं ठपेत्वा, ‘‘गच्छ सत्थारं आनेहि, मयं आसनानि पञ्ञापेस्सामा’’ति पहिणिंसु. न चिरं भिक्खुभावे ठत्वा अवस्सिकोव उप्पब्बजितत्ता लज्जितुं न जानाति, तस्मा सो तेन आकप्पेन निरासङ्कोव गन्त्वा सत्थारं वन्दित्वा बुद्धप्पमुखं भिक्खुसङ्घं आदाय आगतो. भिक्खुसङ्घस्स पन भत्तकिच्चावसाने महाकाळस्स भरियायो ‘‘इमाहि अत्तनो सामिको गहितो, मयम्पि अम्हाकं सामिकं गण्हिस्सामा’’ति चिन्तेत्वा पुनदिवसे सत्थारं निमन्तयिंसु. तदा पन आसनपञ्ञापनत्थं अञ्ञो भिक्खु अगमासि. ता तस्मिं खणे ओकासं अलभित्वा बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा भिक्खं अदंसु. चूळकाळस्स पन द्वे भरियायो, मज्झिमकाळस्स चतस्सो, महाकाळस्स पन अट्ठ. भिक्खूपि भत्तकिच्चं कातुकामा निसीदित्वा भत्तकिच्चमकंसु, बहि गन्तुकामा उट्ठाय अगमंसु. सत्था पन निसीदित्वा भत्तकिच्चं करि. तस्स भत्तकिच्चपरियोसाने ता इत्थियो, ‘‘भन्ते, महाकाळो अम्हाकं अनुमोदनं कत्वा आगच्छिस्सति, तुम्हे पुरतो गच्छथा’’ति वदिंसु. सत्था ‘‘साधू’’ति वत्वा पुरतो अगमासि. गामद्वारं पत्वा भिक्खू उज्झायिंसु ‘‘किं नामेतं सत्थारा कतं, ञत्वा नु खो कतं, उदाहु अजानित्वा. हिय्यो चूळकाळस्स पुरतो गतत्ता पब्बज्जन्तरायो जातो, अज्ज अञ्ञस्स पुरतो गतत्ता अन्तरायो नाहोसि. इदानि महाकाळं ठपेत्वा आगतो, सीलवा खो पन भिक्खु आचारसम्पन्नो, करिस्सति नु खो तस्स पब्बज्जन्तराय’’न्ति. सत्था तेसं वचनं सुत्वा निवत्तित्वा ठितो ‘‘किं कथेथ, भिक्खवे’’ति पुच्छि . ते तमत्थं आरोचेसुं. ‘‘किं पन तुम्हे, भिक्खवे, चूळकाळं विय महाकाळं सल्लक्खेथा’’ति? ‘‘आम, भन्ते’’. तस्स हि द्वे पजापतियो, इमस्स अट्ठ. ‘‘अट्ठहि परिक्खिपित्वा गहितो किं करिस्सति, भन्ते’’ति? सत्था ‘‘मा, भिक्खवे, एवं अवचुत्थ, चूळकाळो उट्ठाय समुट्ठाय सुभारम्मणबहुलो विहरति, पपाते ठितो दुब्बलरुक्खसदिसो. मय्हं पन पुत्तो महाकाळो असुभानुपस्सी विहरति, घनसेलपब्बतो विय अचलो’’ति वत्वा इमा गाथा अभासि –

.

‘‘सुभानुपस्सिं विहरन्तं, इन्द्रियेसु असंवुतं;

भोजनम्हि चामत्तञ्ञुं, कुसीतं हीनवीरियं;

तं वे पसहति मारो, वातो रुक्खंव दुब्बलं.

.

‘‘असुभानुपस्सिं विहरन्तं, इन्द्रियेसु सुसंवुतं;

भोजनम्हि च मत्तञ्ञुं, सद्धं आरद्धवीरियं;

तं वे नप्पसहती मारो, वातो सेलंव पब्बत’’न्ति.

तत्थ सुभानुपस्सिं विहरन्तन्ति सुतं अनुपस्सन्तं, इट्ठारम्मणे मानसं विस्सज्जेत्वा विहरन्तन्ति अत्थो. यो हि पुग्गलो निमित्तग्गाहं अनुब्यञ्जनग्गाहं गण्हन्तो ‘‘नखा सोभना’’ति गण्हाति, ‘‘अङ्गुलियो सोभना’’ति गण्हाति, ‘‘हत्थपादा, जङ्घा, ऊरु, कटि, उदरं, थना, गीवा, ओट्ठा, दन्ता, मुखं, नासा, अक्खीनि, कण्णा, भमुका, नलाटं, केसा, सोभना’’ति गण्हाति, ‘‘केसा, लोमा, नखा, दन्ता, तचो, सोभना’’ति गण्हाति, वण्णो सुभो, सण्ठानं सुभन्ति, अयं सुभानुपस्सी नाम. एवं तं सुभानुपस्सिं विहरन्तं. इन्द्रियेसूति चक्खादीसु छसु इन्द्रियेसु. असंवुतन्ति चक्खुद्वारादीनि अरक्खन्तं. परियेसनमत्ता पटिग्गहणमत्ता परिभोगमत्ताति इमिस्सा मत्ताय अजाननतो भोजनम्हि चामत्तञ्ञुं. अपिच पच्चवेक्खणमत्ता विस्सज्जनमत्ताति इमिस्सापि मत्ताय अजाननतो अमत्तञ्ञुं, इदं भोजनं धम्मिकं, इदं अधम्मिकन्तिपि अजानन्तं. कामच्छन्दब्यापादविहिंसावितक्कवसिताय कुसीतं. हीनवीरियन्ति निब्बीरियं चतूसु इरियापथेसु वीरियकरणरहितं. पसहतीति अभिभवति अज्झोत्थरति. वातो रुक्खंव दुब्बलन्ति बलववातो छिन्नपपाते जातं दुब्बलरुक्खं विय. यथा हि सो वातो तस्स दुब्बलरुक्खस्स पुप्फफलपल्लवादीनिपि पातेति, खुद्दकसाखापि भञ्जति, महासाखापि भञ्जति, समूलकम्पि तं रुक्खं उप्पाटेत्वा उद्धंमूलं अधोसाखं कत्वा गच्छति, एवमेव एवरूपं पुग्गलं अन्तो उप्पन्नो किलेसमारो पसहति, बलववातो दुब्बलरुक्खस्स पुप्फफलपल्लवादिपातनं विय खुद्दानुखुद्दकापत्तिआपज्जनम्पि करोति, खुद्दकसाखाभञ्जनं विय निस्सग्गियादिआपत्तिआपज्जनम्पि करोति, महासाखाभञ्जनं विय तेरससङ्घादिसेसापत्तिआपज्जनम्पि करोति, उप्पाटेत्वा उद्धं, मूलकं हेट्ठासाखं कत्वा पातनं विय पाराजिकापत्तिआपज्जनम्पि करोति, स्वाक्खातसासना नीहरित्वा कतिपाहेनेव गिहिभावं पापेतीति एवं एवरूपं पुग्गलं किलेसमारो अत्तनो वसे वत्तेतीति अत्थो.

असुभानुपस्सिन्ति दससु असुभेसु अञ्ञतरं असुभं पस्सन्तं पटिकूलमनसिकारे युत्तं केसे असुभतो पस्सन्तं लोमे नखे दन्ते तचं वण्णं सण्ठानं असुभतो पस्सन्तं. इन्द्रियेसूति छसु इन्द्रियेसु. सुसंवुतन्ति निमित्तादिग्गाहरहितं पिहितद्वारं. अमत्तञ्ञुतापटिक्खेपेन भोजनम्हि च मत्तञ्ञुं. सद्धन्ति कम्मस्स चेव फलस्स च सद्दहनलक्खणाय लोकिकाय सद्धाय चेव तीसु वत्थूसु अवेच्चप्पसादसङ्खाताय लोकुत्तरसद्धाय च समन्नागतं. आरद्धवीरियन्ति पग्गहितवीरियं परिपुण्णवीरियं. तं वेति एवरूपं तं पुग्गलं यथा दुब्बलवातो सणिकं पहरन्तो एकग्घनं सेलं चालेतुं न सक्कोति, तथा अब्भन्तरे उप्पज्जमानोपि दुब्बलकिलेसमारो नप्पसहति, खोभेतुं वा चालेतुं वा न सक्कोतीति अत्थो.

तापि खो तस्स पुराणदुतियिकायो थेरं परिवारेत्वा ‘‘त्वं कं आपुच्छित्वा पब्बजितो, इदानि गिही भविस्ससि न भविस्ससी’’तिआदीनि वत्वा कासावं नीहरितुकामा अहेसुं. थेरो तासं आकारं सल्लक्खेत्वा निसिन्नासना वुट्ठाय इद्धिया उप्पत्तित्वा कूटागारकण्णिकं द्विधा भिन्दित्वा आकासेनागन्त्वा सत्थरि गाथा परियोसापेन्तेयेव सत्थु सुवण्णवण्णं सरीरं अभित्थवन्तो आकासतो ओतरित्वा तथागतस्स पादे वन्दि.

गाथापरियोसाने सम्पत्तभिक्खू सोतापत्तिफलादीसु पतिट्ठहिंसूति.

महाकाळत्थेरवत्थु छट्ठं.

७. देवदत्तवत्थु

अनिक्कसावोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो राजगहे देवदत्तस्स कासावलाभं आरब्भ कथेसि.

एकस्मिञ्हि समये द्वे अग्गसावका पञ्चसते पञ्चसते अत्तनो अत्तनो परिवारे आदाय सत्थारं आपुच्छित्वा वन्दित्वा जेतवनतो राजगहं अगमंसु. राजगहवासिनो द्वेपि तयोपि बहूपि एकतो हुत्वा आगन्तुकदानं अदंसु. अथेकदिवसं आयस्मा सारिपुत्तो अनुमोदनं करोन्तो ‘‘उपासका एको सयं दानं देति, परं न समादपेति, सो निब्बत्तनिब्बत्तट्ठाने भोगसम्पदं लभति, नो परिवारसम्पदं. एको सयं न देति, परं समादपेति, सो निब्बत्तनिब्बत्तट्ठाने परिवारसम्पदं लभति, नो भोगसम्पदं. एको सयम्पि न देति, परम्पि न समादपेति, सो निब्बत्तनिब्बत्तट्ठाने कञ्जिकमत्तम्पि कुच्छिपूरं न लभति, अनाथो होति निप्पच्चयो. एको सयम्पि देति, परम्पि समादपेति, सो निब्बत्तनिब्बत्तट्ठाने अत्तभावसतेपि अत्तभावसहस्सेपि अत्तभावसतसहस्सेपि भोगसम्पदञ्चेव परिवारसम्पदञ्च लभती’’ति एवं धम्मं देसेसि.

तमेको पण्डितपुरिसो धम्मं सुत्वा ‘‘अच्छरिया वत भो, अब्भुता वत भो धम्मदेसना, सुकारणं कथितं, मया इमासं द्विन्नं सम्पत्तीनं निप्फादकं कम्मं कातुं वट्टती’’ति चिन्तेत्वा – ‘‘भन्ते, स्वे मय्हं भिक्खं गण्हथा’’ति थेरं निमन्तेसि. ‘‘कित्तकेहि ते भिक्खूहि अत्थो उपासका’’ति. ‘‘कित्तका पन वो, भन्ते, परिवारा’’ति? ‘‘सहस्समत्ता उपासका’’ति. ‘‘सब्बेहि सद्धिंयेव स्वे भिक्खं गण्हथ, भन्ते’’ति. ‘‘थेरो अधिवासेसि’’. उपासको नगरवीथियं चरन्तो – ‘‘अम्मा, ताता, मया भिक्खुसहस्सं निमन्तितं, तुम्हे कित्तकानं भिक्खूनं भिक्खं दातुं सक्खिस्सथ, तुम्हे कित्तकान’’न्ति समादपेसि. मनुस्सा अत्तनो अत्तनो पहोनकनियामेन – ‘‘मयं दसन्नं दस्साम, मयं वीसतिया, मयं सतस्सा’’ति आहंसु. उपासको – ‘‘तेन हि एकस्मिं ठाने समागमं कत्वा एकतोव परिविसिस्साम , सब्बे तिलतण्डुलसप्पिमधुफाणितादीनि समाहरथा’’ति एकस्मिं ठाने समाहरापेसि.

अथस्स एको कुटुम्बिको सतसहस्सग्घनिकं गन्धकासाववत्थं दत्वा – ‘‘सचे ते दानवत्तं नप्पहोति, इदं विस्सज्जेत्वा यं ऊनं, तं पूरेय्यासि. सचे पहोति, यस्सिच्छसि, तस्स भिक्खुनो ददेय्यासी’’ति आह. तदा तस्स सब्बं दानवत्तं पहोसि, किञ्चि ऊनं नाम नाहोसि. सो मनुस्से पुच्छि – ‘‘इदं, अय्या, कासावं एकेन कुटुम्बिकेन एवं नाम वत्वा दिन्नं अतिरेकं जातं, कस्स नं देमा’’ति. एकच्चे ‘‘सारिपुत्तत्थेरस्सा’’ति आहंसु. एकच्चे ‘‘थेरो सस्सपाकसमये आगन्त्वा गमनसीलो, देवदत्तो अम्हाकं मङ्गलामङ्गलेसु सहायो उदकमणिको विय निच्चं पतिट्ठितो, तस्स तं देमा’’ति आहंसु. सम्बहुलिकाय कथायपि ‘‘देवदत्तस्स दातब्ब’’न्ति वत्तारो बहुतरा अहेसुं, अथ नं देवदत्तस्स अदंसु. सो तं छिन्दित्वा सिब्बित्वा रजित्वा निवासेत्वा पारुपित्वा विचरति. तं दिस्वा मनुस्सा ‘‘नयिदं देवदत्तस्स अनुच्छविकं, सारिपुत्तत्थेरस्स अनुच्छविकं. देवदत्तो अत्तनो अननुच्छविकं निवासेत्वा पारुपित्वा विचरती’’ति वदिंसु. अथेको दिसावासिको भिक्खु राजगहा सावत्थिं गन्त्वा सत्थारं वन्दित्वा कतपटिसन्थारो सत्थारा द्विन्नं अग्गसावकानं फासुविहारं पुच्छितो आदितो पट्ठाय सब्बं तं पवत्तिं आरोचेसि. सत्था ‘‘न खो भिक्खु इदानेवेसो अत्तनो अननुच्छविकं वत्थं धारेति, पुब्बेपि धारेसियेवा’’ति वत्वा अतीतं आहरि –

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसिवासी एको हत्थिमारको हत्थिं मारेत्वा मारेत्वा दन्ते च नखे च अन्तानि च घनमंसञ्च आहरित्वा विक्किणन्तो जीवितं कप्पेति. अथेकस्मिं अरञ्ञे अनेकसहस्सा हत्थिनो गोचरं गहेत्वा गच्छन्ता पच्चेकबुद्धे दिस्वा ततो पट्ठाय गच्छमाना गमनागमनकाले जण्णुकेहि निपतित्वा वन्दित्वा पक्कमन्ति. एकदिवसञ्हि हत्थिमारको तं किरियं दिस्वा – ‘‘अहं इमे किच्छेन मारेमि, इमे च गमनागमनकाले पच्चेकबुद्धे वन्दन्ति, किं नु खो दिस्वा वन्दन्ती’’ति चिन्तेन्तो – ‘‘कासाव’’न्ति सल्लक्खेत्वा, ‘‘मयापि इदानि कासावं लद्धुं वट्टती’’ति चिन्तेत्वा एकस्स पच्चेकबुद्धस्स जातस्सरं ओरुय्ह न्हायन्तस्स तीरे ठपितेसु कासावेसु चीवरं थेनेत्वा तेसं हत्थीनं गमनागमनमग्गे सत्तिं गहेत्वा ससीसं पारुपित्वा निसीदति. हत्थिनो तं दिस्वा – ‘‘पच्चेकबुद्धो’’ति सञ्ञाय वन्दित्वा पक्कमन्ति. सो तेसं सब्बपच्छतो गच्छन्तं सत्तिया पहरित्वा मारेत्वा दन्तादीनि गहेत्वा सेसं भूमियं निखणित्वा गच्छति. अपरभागे बोधिसत्तो हत्थियोनियं पटिसन्धिं गहेत्वा हत्थिजेट्ठको यूथपति अहोसि. तदापि सो तथेव करोति. महापुरिसो अत्तनो परिसाय परिहानिं ञत्वा, ‘‘कुहिं इमे हत्थी गता, मन्दा जाता’’ति पुच्छित्वा, ‘‘न जानाम, सामी’’ति वुत्ते, ‘‘कुहिञ्चि गच्छन्ता मं अनापुच्छित्वा न गमिस्सन्ति, परिपन्थेन भवितब्ब’’न्ति वत्वा, ‘‘एकस्मिं ठाने कासावं पारुपित्वा निसिन्नस्स सन्तिका परिपन्थेन भवितब्ब’’न्ति परिसङ्कित्वा, ‘‘तं परिग्गण्हितुं वट्टती’’ति सब्बे हत्थी पुरतो पेसेत्वा सयं पच्छतो विलम्बमानो आगच्छति. सो सेसहत्थीसु वन्दित्वा गतेसु महापुरिसं आगच्छन्तं दिस्वा चीवरं संहरित्वा सत्तिं विस्सज्जि. महापुरिसो सतिं उप्पट्ठपेत्वा आगच्छन्तो पच्छतो पटिक्कमित्वा सत्तिं विवज्जेसि. अथ नं ‘‘इमिना इमे हत्थी नासिता’’ति गण्हितुं पक्खन्दि. इतरो एकं रुक्खं पुरतो कत्वा निलीयि. अथ ‘‘नं रुक्खेन सद्धिं सोण्डाय परिक्खिपित्वा गहेत्वा भूमियं पोथेस्सामी’’ति तेन नीहरित्वा दस्सितं कासावं दिस्वा – ‘‘सचाहं इमस्मिं दुब्भिस्सामि, अनेकसहस्सेसु मे बुद्धपच्चेकबुद्धखीणासवेसु लज्जा नाम भिन्ना भविस्सती’’ति अधिवासेत्वा – ‘‘तया मे एत्तका ञातका नासिता’’ति पुच्छि. ‘‘आम, सामी’’ति. ‘‘कस्मा एवं भारियकम्ममकासि, अत्तनो अननुच्छविकं वीतरागानं अनुच्छविकं वत्थं परिदहित्वा एवरूपं कम्मं करोन्तेन भारियं तया कत’’न्ति. एवञ्च पन वत्वा उत्तरिपि नं निग्गण्हन्तो ‘‘अनिक्कसावो कासावं…पे… स वे कासावमरहती’’ति गाथं वत्वा – ‘‘अयुत्तं ते कत’’न्ति वत्वा तं विस्सज्जेसि.

सत्था इमं धम्मदेसनं आहरित्वा, ‘‘तदा हत्थिमारको देवदत्तो अहोसि, तस्स निग्गाहको हत्थिनागो अहमेवा’’ति जातकं समोधानेत्वा, ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो अत्तनो अननुच्छविकं वत्थं धारेसियेवा’’ति वत्वा इमा गाथा अभासि –

.

‘‘अनिक्कसावो कासावं, यो वत्थं परिदहिस्सति;

अपेतो दमसच्चेन, न सो कासावमरहति.

१०.

‘‘यो च वन्तकसावस्स, सीलेसु सुसमाहितो;

उपेतो दमसच्चेन, स वे कासावमरहती’’ति.

छद्दन्तजातकेनापि (जा. १.१६.१२२-१२३) च अयमत्थो दीपेतब्बो.

तत्थ अनिक्कसावोति रागादीहि कसावेहि सकसावो. परिदहिस्सतीति निवासनपारुपनअत्थरणवसेन परिभुञ्जिस्सति. परिधस्सतीतिपि पाठो. अपेतो दमसच्चेनाति इन्द्रियदमेन चेव परमत्थसच्चपक्खिकेन वचीसच्चेन च अपेतो, वियुत्तो परिच्चत्थोति अत्थो. न सोति सो एवरूपो पुग्गलो कासावं परिदहितुं नारहति. वन्तकसावस्साति चतूहि मग्गेहि वन्तकसावो छड्डितकसावो पहीनकसावो अस्स. सीलेसूति चतुपारिसुद्धिसीलेसु. सुसमाहितोति सुट्ठु समाहितो सुट्ठितो. उपेतोति इन्द्रियदमेन चेव वुत्तप्पकारेन च सच्चेन उपगतो. स वेति सो एवरूपो पुग्गलो तं गन्धकासाववत्थं अरहतीति.

गाथापरियोसाने सो दिसावासिको भिक्खु सोतापन्नो अहोसि, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसु. देसना महाजनस्स सात्थिका अहोसीति.

देवदत्तवत्थु सत्तमं.

८. सारिपुत्तत्थेरवत्थु

असारे सारमतिनोति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अग्गसावकेहि निवेदितं सञ्चयस्स अनागमनं आरब्भ कथेसि.

तत्रायं अनुपुब्बिकथा – अम्हाकञ्हि सत्था इतो कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके अमरवतिया नाम नगरे सुमेधो नाम ब्राह्मणकुमारो हुत्वा सब्बसिप्पेसु निप्फत्तिं पत्वा मातापितूनं अच्चयेन अनेककोटिसङ्ख्यं धनं परिच्चजित्वा इसिपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो झानाभिञ्ञा निब्बत्तेत्वा आकासेन गच्छन्तो दीपङ्करदसबलस्स सुदस्सनविहारतो रम्मवतीनगरं पविसनत्थाय मग्गं सोधयमानं जनं दिस्वा सयम्पि एकं पदेसं गहेत्वा मग्गं सोधेति. तस्मिं असोधितेयेव आगतस्स सत्थुनो अत्तानं सेतुं कत्वा कलले अजिनचम्मं अत्थरित्वा ‘‘सत्था ससावकसङ्घो कललं अनक्कमित्वा मं अक्कमन्तो गच्छतू’’ति निपन्नो. सत्थारा तं दिस्वाव ‘‘बुद्धङ्कुरो एस, अनागते कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं परियोसाने गोतमो नाम बुद्धो भविस्सती’’ति ब्याकतो. तस्स सत्थुनो अपरभागे ‘‘कोण्डञ्ञो मङ्गलो सुमनो रेवतो सोभितो अनोमदस्सी पदुमो नारदो पदुमुत्तरो सुमेधो सुजातो पियदस्सी अत्थदस्सी धम्मदस्सी सिद्धत्थो तिस्सो फुस्सो विपस्सी सिखी वेस्सभू ककुसन्धो कोणागमनो कस्सपो’’ति लोकं ओभासेत्वा उप्पन्नानं इमेसम्पि तेवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो, ‘‘दस पारमियो, दस उपपारमियो, दस परमत्थपारमियो’’ति समत्तिंस पारमियो पूरेत्वा वेस्सन्तरत्तभावे ठितो पथविकम्पनानि महादानानि दत्वा पुत्तदारं परिच्चजित्वा आयुपरियोसाने तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा दस सहस्सचक्कवाळदेवताहि सन्निपतित्वा –

‘‘कालो देव महावीर, उप्पज्ज मातुकुच्छियं;

सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६७) –

वुत्ते –

‘‘कालं देसञ्च दीपञ्च, कुलं मातरमेव च;

इमे पञ्च विलोकेत्वा, उप्पज्जति महायसो’’ति. –

पञ्च महाविलोकनानि विलोकेत्वा ततो चुतो सक्यराजकुले पटिसन्धिं गहेत्वा दसमासच्चयेन मातुकुच्छितो विजायि. सोळसवस्सकाले तत्थ महासम्पत्तिया परिहरियमानो अनुक्कमेन भद्रयोब्बनं पत्वा तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु देवलोकसिरिं विय रज्जसिरिं अनुभवन्तो उय्यानकीळाय गमनसमये अनुक्कमेन जिण्णब्याधिमतसङ्खाते तयो देवदूते दिस्वा सञ्जातसंवेगो निवत्तित्वा चतुत्थवारे पब्बजितं दिस्वा, ‘‘साधु पब्बज्जा’’ति पब्बज्जाय रुचिं उप्पादेत्वा उय्यानं गन्त्वा तत्थ दिवसं खेपेत्वा मङ्गलपोक्खरणीतीरे निसिन्नो कप्पकवेसं गहेत्वा आगतेन विस्सकम्मेन देवपुत्तेन अलङ्कतपटियत्तो राहुलकुमारस्स जातसासनं सुत्वा पुत्तसिनेहस्स बलवभावं ञत्वा, ‘‘याव इदं बन्धनं न वड्ढति, तावदेव नं छिन्दिस्सामी’’ति चिन्तेत्वा सायं नगरं पविसन्तो –

‘‘निब्बुता नून सा माता, निब्बुतो नून सो पिता;

निब्बुता नून सा नारी, यस्सायं ईदिसो पती’’ति. –

किसागोतमिया नाम पितुच्छाधीताय भासितं इमं गाथं सुत्वा, ‘‘अहं इमाय निब्बुतपदं सावितो’’ति मुत्ताहारं ओमुञ्चित्वा तस्सा पेसेत्वा अत्तनो भवनं पविसित्वा सिरिसयने निसिन्नो निद्दोपगतानं नाटकित्थीनं विप्पकारं दिस्वा निब्बिन्नहदयो छन्नं उट्ठापेत्वा कण्डकं आहरापेत्वा तं आरुय्ह छन्नसहायो दससहस्सचक्कवाळदेवताहि परिवुतो महाभिनिक्खमनं निक्खमित्वा अनोमानदीतीरे पब्बजित्वा अनुक्कमेन राजगहं गन्त्वा तत्थ पिण्डाय चरित्वा पण्डवपब्बतपब्भारे निसिन्नो मगधरञ्ञा रज्जेन निमन्तियमानो तं पटिक्खिपित्वा सब्बञ्ञुतं पत्वा अत्तनो विजितं आगमनत्थाय तेन गहितपटिञ्ञो आळारञ्च उदकञ्च उपसङ्कमित्वा तेसं सन्तिके अधिगतविसेसं अनलङ्करित्वा छब्बस्सानि महापधानं पदहित्वा विसाखपुण्णमदिवसे पातोव सुजाताय दिन्नपायसं परिभुञ्जित्वा नेरञ्जराय नदिया सुवण्णपातिं पवाहेत्वा नेरञ्जराय नदिया तीरे महावनसण्डे नानासमापत्तीहि दिवसभागं वीतिनामेत्वा सायन्हसमये सोत्तियेन दिन्नं तिणं गहेत्वा काळेन नागराजेन अभित्थुतगुणो बोधिमण्डं आरुय्ह तिणानि सन्थरित्वा ‘‘न ताविमं पल्लङ्कं भिन्दिस्सामि, याव मे अनुपादाय आसवेहि चित्तं न मुच्चिस्सती’’ति पटिञ्ञं कत्वा पुरत्थाभिमुखो निसीदित्वा सूरिये अनत्थङ्गमितेयेव मारबलं विधमित्वा पठमयामे पुब्बेनिवासञाणं, मज्झिमयामे चुतूपपातञाणं पत्वा पच्छिमयामावसाने पच्चयाकारे ञाणं ओतारेत्वा अरुणुग्गमने दसबलचतुवेसारज्जादिसब्बगुणपटिमण्डितं सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा सत्तसत्ताहं बोधिमण्डे वीतिनामेत्वा अट्ठमे सत्ताहे अजपालनिग्रोधमूले निसिन्नो धम्मगम्भीरतापच्चवेक्खणेन अप्पोस्सुक्कतं आपज्जमानो दससहस्सचक्कवाळमहाब्रह्मपरिवारेन सहम्पतिब्रह्मुना आयाचितधम्मदेसनो बुद्धचक्खुना लोकं वोलोकेत्वा ब्रह्मुनो अज्झेसनं अधिवासेत्वा, ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति ओलोकेन्तो आळारुदकानं कालकतभावं ञत्वा पञ्चवग्गियानं भिक्खूनं बहूपकारतं अनुस्सरित्वा उट्ठायासना कासिपुरं गच्छन्तो अन्तरामग्गे उपकेन सद्धिं मन्तेत्वा आसाळ्हिपुण्णमदिवसे इसिपतने मिगदाये पञ्चवग्गियानं वसनट्ठानं पत्वा ते अननुच्छविकेन समुदाचारेन समुदाचरन्ते सञ्ञापेत्वा अञ्ञातकोण्डञ्ञप्पमुखे अट्ठारस ब्रह्मकोटियो अमतपानं पायेन्तो धम्मचक्कं पवत्तेत्वा पवत्तितवरधम्मचक्को पञ्चमियं पक्खस्स सब्बेपि ते भिक्खू अरहत्ते पतिट्ठापेत्वा तं दिवसमेव यसकुलपुत्तस्स उपनिस्सयसम्पत्तिं दिस्वा तं रत्तिभागे निब्बिन्दित्वा गेहं पहाय निक्खन्तं दिस्वा, ‘‘एहि यसा’’ति पक्कोसित्वा तस्मिंयेव रत्तिभागे सोतापत्तिफलं पापेत्वा पुनदिवसे अरहत्तं पापेत्वा अपरेपि तस्स सहायके चतुपण्णास जने एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अरहत्तं पापेसि.

एवं लोके एकसट्ठिया अरहन्तेसु जातेसु वुट्ठवस्सो पवारेत्वा, ‘‘चरथ, भिक्खवे, चारिक’’न्ति सट्ठि भिक्खू दिसासु पेसेत्वा सयं उरुवेलं गच्छन्तो अन्तरामग्गे कप्पासिकवनसण्डे तिंस जने भद्दवग्गियकुमारे विनेसि. तेसु सब्बपच्छिमको सोतापन्नो सब्बुत्तमो अनागामी अहोसि. ते सब्बेपि एहिभिक्खुभावेनेव पब्बाजेत्वा दिसासु पेसेत्वा सयं उरुवेलं गन्त्वा अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले विनेत्वा एहिभिक्खुभावेनेव पब्बाजेत्वा गयासीसे निसीदापेत्वा आदित्तपरियायदेसनाय (महाव. ५४; सं. नि. ४.२८) अरहत्ते पतिट्ठापेत्वा तेन अरहन्तसहस्सेन परिवुतो ‘‘बिम्बिसाररञ्ञो दिन्नं पटिञ्ञं मोचेस्सामी’’ति राजगहनगरूपचारे लट्ठिवनुय्यानं गन्त्वा, ‘‘सत्था किर आगतो’’ति सुत्वा द्वादसनहुतेहि ब्राह्मणगहपतिकेहि सद्धिं आगतस्स रञ्ञो मधुरधम्मकथं कथेन्तो राजानं एकादसहि नहुतेहि सद्धिं सोतापत्तिफले पतिट्ठापेत्वा एकनहुतं सरणेसु पतिट्ठापेत्वा पुनदिवसे सक्केन देवराजेन माणवकवण्णं गहेत्वा अभित्थुतगुणो राजगहनगरं पविसित्वा राजनिवेसने कतभत्तकिच्चो वेळुवनारामं पटिग्गहेत्वा तत्थेव वासं कप्पेसि. तत्थ नं सारिपुत्तमोग्गल्लाना उपसङ्कमिंसु.

तत्रायं अनुपुब्बिकथा – अनुप्पन्नेयेव हि बुद्धे राजगहतो अविदूरे उपतिस्सगामो कोलितगामोति द्वे ब्राह्मणगामा अहेसुं. तेसु उपतिस्सगामे सारिया नाम ब्राह्मणिया गब्भस्स पतिट्ठितदिवसेयेव कोलितगामे मोग्गलिया नाम ब्राह्मणियापि गब्भो पतिट्ठासि. तानि किर द्वेपि कुलानि याव सत्तमा कुलपरिवट्टा आबद्धपटिबद्धसहायकानेव अहेसुं, तासं द्विन्नम्पि एकदिवसमेव गब्भपरिहारं अदंसु. ता उभोपि दसमासच्चेयेन पुत्ते विजायिंसु. नामग्गहणदिवसे सारिया ब्राह्मणिया पुत्तस्स उपतिस्सगामके जेट्ठकुलस्स पुत्तत्ता उपतिस्सोति नामं करिंसु , इतरस्स कोलितगामे जेट्ठकुलस्स पुत्तत्ता कोलितोति नामं करिंसु. ते उभोपि वुड्ढिमन्वाय सब्बसिप्पानं पारं अगमंसु. उपतिस्समाणवस्स कीळनत्थाय नदिं वा उय्यानं वा गमनकाले पञ्च सुवण्णसिविकसतानि परिवारानि होन्ति, कोलितमाणवस्स पञ्च आजञ्ञयुत्तरथसतानि. द्वेपि जना पञ्चपञ्चमाणवकसतपरिवारा होन्ति. राजगहे च अनुसंवच्छरं गिरग्गसमज्जो नाम अहोसि. तेसं द्विन्नम्पि एकट्ठानेयेव मञ्चं बन्धन्ति. द्वेपि एकतो निसीदित्वा समज्जं पस्सन्ता हसितब्बट्ठाने हसन्ति, संवेगट्ठाने संवेजेन्ति, दायं दातुं युत्तट्ठाने दायं देन्ति. तेसं इमिनाव नियामेन एकदिवसं समज्जं पस्सन्तानं परिपाकगतत्ता ञाणस्स पुरिमदिवसेसु विय हसितब्बट्ठाने हासो वा संवेगट्ठाने संवेगो वा दातुं युत्तट्ठाने दानं वा नाहोसि . द्वेपि पन जना एवं चिन्तयिंसु – ‘‘किमेत्थ ओलोकेतब्बं अत्थि, सब्बेपिमे अप्पत्ते वस्ससते अप्पण्णत्तिकभावं गमिस्सन्ति, अम्हेहि पन एकं मोक्खधम्मं परियेसितुं वट्टती’’ति आरम्मणं गहेत्वा निसीदिंसु. ततो कोलितो उपतिस्सं आह – ‘‘सम्म उपतिस्स, न त्वं अञ्ञेसु दिवसेसु विय हट्ठपहट्ठो, इदानि अनत्तमनधातुकोसि, किं ते सल्लक्खित’’न्ति? ‘‘सम्म कोलित, एतेसं वोलोकने सारो नत्थि , निरत्थकमेतं, अत्तनो मोक्खधम्मं गवेसितुं वट्टती’’ति इदं चिन्तयन्तो निसिन्नोम्हि. त्वं पन कस्मा अनत्तमनोसीति? सोपि तथेव आह. अथस्स अत्तना सद्धिं एकज्झासयतं ञत्वा उपतिस्सो आह – ‘‘अम्हाकं उभिन्नम्पि सुचिन्तिकं, मोक्खधम्मं पन गवेसन्तेहि एका पब्बज्जा लद्धुं वट्टति. कस्स सन्तिके पब्बजामा’’ति?

तेन खो पन समयेन सञ्चयो नाम परिब्बाजको राजगहे पटिवसति महतिया परिब्बाजकपरिसाय सद्धिं. ते ‘‘तस्स सन्तिके पब्बजिस्सामा’’ति पञ्चमाणवकसतानि ‘‘सिविकायो च रथे च गहेत्वा गच्छथा’’ति उय्योजेत्वा एकाय सिविकाय एकेन रथेन गन्त्वा सञ्चयस्स सन्तिके पब्बजिंसु. तेसं पब्बजितकालतो पट्ठाय सञ्चयो अतिरेकलाभग्गयसग्गप्पत्तो अहोसि. ते कतिपाहेनेव सब्बं सञ्चयस्स समयं परिमद्दित्वा, ‘‘आचरिय, तुम्हाकं जाननसमयो एत्तकोव, उदाहु उत्तरिम्पि अत्थी’’ति पुच्छिंसु. ‘‘एत्तकोव सब्बं तुम्हेहि ञात’’न्ति वुत्ते चिन्तयिंसु – ‘‘एवं सति इमस्स सन्तिके ब्रह्मचरियवासो निरत्थको, मयं यं मोक्खधम्मं गवेसितुं निक्खन्ता, सो इमस्स सन्तिके उप्पादेतुं न सक्का, महा खो पन जम्बुदीपो, गामनिगमराजधानियो चरन्ता अद्धा मोक्खधम्मदेसकं कञ्चि आचरियं लभिस्सामा’’ति. ततो पट्ठाय, ‘‘यत्थ यत्थ पण्डिता समणब्राह्मणा अत्थी’’ति वदन्ति, तत्थ तत्थ गन्त्वा साकच्छं करोन्ति. तेहि पुट्ठं पञ्हं अञ्ञे कथेतुं न सक्कोन्ति, ते पन तेसं पञ्हं विस्सज्जेन्ति. एवं सकलजम्बुदीपं परिग्गण्हित्वा निवत्तित्वा सकट्ठानमेव आगन्त्वा, ‘‘सम्म कोलित, अम्हेसु यो पठमं अमतं अधिगच्छति, सो इतरस्स आरोचेतू’’ति कतिकं अकंसुं.

एवं तेसु कतिकं कत्वा विहरन्तेसु सत्था वुत्तानुक्कमेन राजगहं पत्वा वेळुवनं पटिग्गहेत्वा वेळुवने विहरति. तदा ‘‘चरथ, भिक्खवे, चारिकं बहुजनहिताया’’ति रतनत्तयगुणपकासनत्थं उय्योजितानं एकसट्ठिया अरहन्तानं अन्तरे पञ्चवग्गियानं अब्भन्तरो अस्सजित्थेरो पटिनिवत्तित्वा राजगहं आगतो, पुनदिवसे पातोव पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. तस्मिं समये उपतिस्सपरिब्बाजकोपि पातोव भत्तकिच्चं कत्वा परिब्बाजकारामं गच्छन्तो थेरं दिस्वा चिन्तेसि – ‘‘मया एवरूपो पब्बजितो नाम न दिट्ठपुब्बोयेव, ये लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अयं तेसं भिक्खूनं अञ्ञतरो, यंनूनाहं इमं भिक्खुं उपसङ्कमित्वा पुच्छेय्यं – ‘कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’’ति? अथस्स एतदहोसि – ‘‘अकालो खो इमं भिक्खुं पञ्हं पुच्छितुं, अन्तरघरं पविट्ठो पिण्डाय चरति, यंनूनाहं इमं भिक्खुं पिट्ठितो पिट्ठितो अनुबन्धेय्यं, अत्थिकेहि उपञ्ञातं मग्ग’’न्ति. सो थेरं लद्धपिण्डपातं अञ्ञतरं ओकासं गच्छन्तं दिस्वा निसीदितुकामतञ्चस्स ञत्वा अत्तनो परिब्बाजकपीठकं पञ्ञापेत्वा अदासि, सो भत्तकिच्चपरियोसानेपिस्स अत्तनो कुण्डिकाय उदकं अदासि.

एवं आचरियवत्तं कत्वा कतभत्तकिच्चेन थेरेन सद्धिं मधुरपटिसन्थारं कत्वा एवमाह – ‘‘विप्पसन्नानि खो पन ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो, कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति पुच्छि. थेरो चिन्तेसि – ‘‘इमे परिब्बाजका नाम सासनस्स पटिपक्खभूता, इमस्स सासनस्स गम्भीरतं दस्सेस्सामी’’ति. अत्तनो नवकभावं दस्सेन्तो आह – ‘‘अहं खो, आवुसो, नवो अचिरपब्बजितो, अधुनागतो इमं धम्मविनयं, न तावाहं सक्खिस्सामि वित्थारेन धम्मं देसेतु’’न्ति. परिब्बाजको – ‘‘अहं उपतिस्सो नाम, त्वं यथासत्तिया अप्पं वा बहुं वा वद, एतं नयसतेन नयसहस्सेन पटिविज्झितुं मय्हं भारो’’ति चिन्तेत्वा आह –

‘‘अप्पं वा बहुं वा भासस्सु, अत्थंयेव मे ब्रूहि;

अत्थेनेव मे अत्थो, किं काहसि ब्यञ्जनं बहु’’न्ति. (महाव. ६०);

एवं वुत्ते थेरो – ‘‘ये धम्मा हेतुप्पभवा’’ति (महाव. ६०; अप. थेर १.१.२८६) गाथमाह. परिब्बाजको पठमपदद्वयमेव सुत्वा सहस्सनयपटिमण्डिते सोतापत्तिफले पतिट्ठहि, इतरं पदद्वयं सोतापन्नकाले निट्ठापेसि. सो सोतापन्नो हुत्वा उपरिविसेसे अप्पवत्तन्ते ‘‘भविस्सति एत्थ कारण’’न्ति सल्लक्खेत्वा थेरं आह – ‘‘भन्ते, मा उपरि धम्मदेसनं वड्ढयित्थ, एत्तकमेव होतु, कुहिं अम्हाकं सत्था वसती’’ति? ‘‘वेळुवने, आवुसो’’ति. ‘‘तेन हि, भन्ते, तुम्हे पुरतो याथ, मय्हं एको सहायको अत्थि, अम्हेहि च अञ्ञमञ्ञं कतिका कता ‘अम्हेसु यो अमतं पठमं अधिगच्छति, सो इतरस्स आरोचेतू’ति. अहं तं पटिञ्ञं मोचेत्वा सहायकं गहेत्वा तुम्हाकं गतमग्गेनेव सत्थु सन्तिकं आगमिस्सामीति पञ्चपतिट्ठितेन थेरस्स पादेसु निपतित्वा तिक्खत्तुं पदक्खिणं कत्वा थेरं उय्योजेत्वा परिब्बाजकारामाभिमुखो अगमासि’’.

अथ खो कोलितपरिब्बाजको तं दूरतोव आगच्छन्तं दिस्वा, ‘‘अज्ज मय्हं सहायकस्स मुखवण्णो न अञ्ञदिवसेसु विय, अद्धा तेन अमतं अधिगतं भविस्सती’’ति अमताधिगमं पुच्छि. सोपिस्स ‘‘आमावुसो, अमतं अधिगत’’न्ति पटिजानित्वा तमेव गाथं अभासि. गाथापरियोसाने कोलितो सोतापत्तिफले पतिट्ठहित्वा आह – ‘‘कुहिं किर, सम्म, अम्हाकं सत्था वसती’’ति? ‘‘वेळुवने किर, सम्म, एवं नो आचरियेन अस्सजित्थेरेन कथित’’न्ति. ‘‘तेन हि, सम्म, आयाम, सत्थारं पस्सिस्सामा’’ति. सारिपुत्तत्थेरो च नामेस सदापि आचरियपूजकोव, तस्मा सहायं एवमाह – ‘‘सम्म, अम्हेहि अधिगतं अमतं अम्हाकं आचरियस्स सञ्चयपरिब्बाजकस्सापि कथेस्साम, बुज्झमानो पटिविज्झिस्सति, अप्पटिविज्झन्तो अम्हाकं सद्दहित्वा सत्थु, सन्तिकं गमिस्सति, बुद्धानं देसनं सुत्वा मग्गफलपटिवेधं करिस्सती’’ति. ततो द्वेपि जना सञ्चयस्स सन्तिकं अगमंसु.

सञ्चयो ते दिस्वाव – ‘‘किं, ताता, कोचि वो अमतमग्गदेसको लद्धो’’ति पुच्छि. ‘‘आम, आचरिय, लद्धो, बुद्धो लोके उप्पन्नो, धम्मो लोके उप्पन्नो, सङ्घो लोके उप्पन्नो, तुम्हे तुच्छे असारे विचरथ, तस्मा एथ, सत्थु सन्तिकं गमिस्सामा’’ति. ‘‘गच्छथ तुम्हे, नाहं सक्खिस्सामी’’ति . ‘‘किं कारणाहि’’? ‘‘अहं महाजनस्स आचरियो हुत्वा विचरिं, विचरन्तस्स मे अन्तेवासिकवासो चाटिया उदञ्चनभावप्पत्ति विय होति, न सक्खिस्सामहं अन्तेवासिकवासं वसितु’’न्ति. ‘‘मा एवं करित्थ, आचरिया’’ति. ‘‘होतु, ताता, गच्छथ तुम्हे, नाहं सक्खिस्सामी’’ति. आचरिय, लोके बुद्धस्स उप्पन्नकालतो पट्ठाय महाजनो गन्धमालादिहत्थो गन्त्वा तमेव पूजेस्सति, मयम्पि तत्थेव गमिस्साम. ‘‘तुम्हे किं करिस्सथा’’ति? ‘‘ताता, किं नु खो इमस्मिं लोके दन्धा बहू, उदाहु पण्डिता’’ति. ‘‘दन्धा, आचरिय, बहू, पण्डिता च नाम कतिपया एव होन्ती’’ति. ‘‘तेन हि, ताता, पण्डिता पण्डितस्स समणस्स गोतमस्स सन्तिकं गमिस्सन्ति, दन्धा दन्धस्स मम सन्तिकं आगमिस्सन्ति , गच्छथ तुम्हे, नाहं गमिस्सामी’’ति. ते ‘‘पञ्ञायिस्सथ तुम्हे, आचरिया’’ति पक्कमिंसु. तेसु गच्छन्तेसु सञ्चयस्स परिसा भिज्जि, तस्मिं खणे आरामो तुच्छो अहोसि. सो तुच्छं आरामं दिस्वा उण्हं लोहितं छड्डेसि. तेहिपि सद्धिं गच्छन्तेसु पञ्चसु परिब्बाजकसतेसु सञ्चयस्स अड्ढतेय्यसतानि निवत्तिंसु, अथ खो ते अत्तनो अन्तेवासिकेहि अड्ढतेय्येहि परिब्बाजकसतेहि सद्धिं वेळुवनं अगमंसु.

सत्था चतुपरिसमज्झे निसिन्नो धम्मं देसेन्तो ते दूरतोव दिस्वा भिक्खू आमन्तेसि – ‘‘एते, भिक्खवे, द्वे सहायका आगच्छन्ति कोलितो च उपतिस्सो च, एतं मे सावकयुगं भविस्सति अग्गं भद्दयुग’’न्ति. ते सत्थारं वन्दित्वा एकमन्तं निसीदिंसु, निसीदित्वा च पन भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ, भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. सब्बेपि इद्धिमयपत्तचीवरधरा सट्ठिवस्सिकत्थेरा विय अहेसुं.

अथ नेसं परिसाय चरितवसेन सत्था धम्मदेसनं वड्ढेसि. ठपेत्वा द्वे अग्गसावके अवसेसा अरहत्तं पापुणिंसु, अग्गसावकानं पन उपरिमग्गत्तयकिच्चं न निट्ठासि. किं कारणा? सावकपारमिञाणस्स महन्तताय. अथायस्मा महामोग्गल्लानो पब्बजितदिवसतो सत्तमे दिवसे मगधरट्ठे कल्लवालगामकं उपनिस्साय विहरन्तो थिनमिद्धे ओक्कमन्ते सत्थारा संवेजितो थिनमिद्धं विनोदेत्वा तथागतेन दिन्नं धातुकम्मट्ठानं सुणन्तोव उपरिमग्गत्तयकिच्चं निट्ठापेत्वा सावकपारमिञाणस्स मत्थकं पत्तो. सारिपुत्तत्थेरोपि पब्बजितदिवसतो अड्ढमासं अतिक्कमित्वा सत्थारा सद्धिं तमेव राजगहं उपनिस्साय सूकरखतलेणे विहरन्तो अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्ते देसियमाने सुत्तानुसारेन ञाणं पेसेत्वा परस्स वड्ढितभत्तं परिभुञ्जन्तो विय सावकपारमिञाणस्स मत्थकं पत्तो. ननु चायस्मा महापञ्ञो, अथ कस्मा महामोग्गल्लानतो चिरतरेन सावकपारमिञाणं पापुणीति? परिकम्ममहन्तताय. यथा हि दुग्गतमनुस्सा यत्थ कत्थचि गन्तुकामा खिप्पमेव निक्खमन्ति, राजूनं पन हत्थिवाहनकप्पनादिं महन्तं परिकम्मं लद्धुं वट्टति, एवंसम्पदमिदं वेदितब्बं.

तं दिवसञ्ञेव पन सत्था वड्ढमानकच्छायाय वेळुवने सावकसन्निपातं कत्वा द्विन्नं थेरानं अग्गसावकट्ठानं दत्वा पातिमोक्खं उद्दिसि. भिक्खू उज्झायिंसु – ‘‘सत्था मुखोलोकनेन भिक्खं देति, अग्गसावकट्ठानं ददन्तेन नाम पठमं पब्बजितानं पञ्चवग्गियानं दातुं वट्टति, एते अनोलोकेन्तेन यसथेरप्पमुखानं पञ्चपण्णासभिक्खूनं दातुं वट्टति, एते अनोलोकेन्तेन भद्दवग्गियानं तिंसजनानं, एते अनोलोकेन्तेन उरुवेलकस्सपादीनं तेभातिकानं, एते पन एत्तके महाथेरे पहाय सब्बपच्छा पब्बजितानं अग्गसावकट्ठानं ददन्तेन मुखं ओलोकेत्वा दिन्न’’न्ति. सत्था, ‘‘किं कथेथ, भिक्खवे’’ति पुच्छित्वा, ‘‘इदं नामा’’ति वुत्ते ‘‘नाहं, भिक्खवे, मुखं ओलोकेत्वा भिक्खं देमि, एतेसं पन अत्तना अत्तना पत्थितपत्थितमेव देमि. अञ्ञातकोण्डञ्ञो हि एकस्मिं सस्से नव वारे अग्गसस्सदानं ददन्तो अग्गसावकट्ठानं पत्थेत्वा नादासि, अग्गधम्मं पन अरहत्तं सब्बपठमं पटिविज्झितुं पत्थेत्वा अदासी’’ति. ‘‘कदा पन भगवा’’ति? ‘‘सुणिस्सथ, भिक्खवे’’ति. ‘‘आम, भन्ते’’ति, भगवा अतीतं आहरि –

भिक्खवे , इतो एकनवुतिकप्पे विपस्सी नाम भगवा लोके उदपादि. तदा महाकाळो चूळकाळोति द्वेभातिका कुटुम्बिका महन्तं सालिक्खेत्तं वपापेसुं. अथेकदिवसं चूळकाळो सालिक्खेत्तं गन्त्वा एकं सालिगब्भं फालेत्वा खादि, तं अतिमधुरं अहोसि. सो बुद्धप्पमुखस्स सङ्घस्स सालिगब्भदानं दातुकामो हुत्वा जेट्ठभातिकं उपसङ्कमित्वा, ‘‘भातिक, सालिगब्भं फालेत्वा बुद्धानं अनुच्छविकं कत्वा पचापेत्वा दानं देमा’’ति आह. ‘‘किं वदेसि, तात, सालिगब्भं फालेत्वा दानं नाम नेव अतीते भूतपुब्बं, न अनागतेपि भविस्सति, मा सस्सं नासयी’’ति; वुत्तोपि सो पुनप्पुनं याचियेव . अथ नं भाता, ‘‘तेन हि सालिक्खेत्तं द्वे कोट्ठासे कत्वा मम कोट्ठासं अनामसित्वा अत्तनो कोट्ठासे खेत्ते यं इच्छसि, तं करोही’’ति आह. सो ‘‘साधू’’ति खेत्तं विभजित्वा बहू मनुस्से हत्थकम्मं याचित्वा सालिगब्भं फालेत्वा निरुदकेन खीरेन पचापेत्वा सप्पिमधुसक्खरादीहि योजेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा भत्तकिच्चपरियोसाने – ‘‘इदं, भन्ते, मम अग्गदानं अग्गधम्मस्स सब्बपठमं पटिवेधाय संवत्ततू’’ति आह. सत्था ‘‘एवं होतू’’ति अनुमोदनमकासि.

सो खेत्तं गन्त्वा ओलोकेन्तो सकलक्खेत्तं कण्णिकबद्धेहि विय सालिसीसेहि सञ्छन्नं दिस्वा पञ्चविधपीतिं पटिलभित्वा, ‘‘लाभा वत मे’’ति चिन्तेत्वा पुथुककाले पुथुकग्गं नाम अदासि, गामवासीहि सद्धिं अग्गसस्सदानं नाम अदासि, लायने लायनग्गं, वेणिकरणे वेणग्गं, कलापादीसु कलापग्गं, खलग्गं, खलभण्डग्गं, कोट्ठग्गन्ति. एवं एकसस्से नव वारे अग्गदानं अदासि. तस्स सब्बवारेसु गहितगहितट्ठानं परिपूरि, सस्सं अतिरेकं उट्ठानसम्पन्नं अहोसि. धम्मो हि नामेस अत्तानं रक्खन्तं रक्खति. तेनाह भगवा –

‘‘धम्मो हवे रक्खति धम्मचारिं,

धम्मो सुचिण्णो सुखमावहाति;

एसानिसंसो धम्मे सुचिण्णे,

न दुग्गतिं गच्छति धम्मचारी’’ति. (थेरगा. ३०३; जा. १.१०.१०२) –

‘‘एवमेस विपस्सीसम्मासम्बुद्धकाले अग्गधम्मं पठमं पटिविज्झितुं पत्थेन्तो नव वारे अग्गदानानि अदासि. इतो सतसहस्सकप्पमत्थके पन हंसवतीनगरे पदुमुत्तरसम्बुद्धकालेपि सत्ताहं महादानं दत्वा तस्स भगवतो पादमूले निपज्जित्वा अग्गधम्मस्स पठमं पटिविज्झनत्थमेव पत्थनं ठपेसि. इति इमिना पत्थितमेव मया दिन्नं, नाहं, भिक्खवे, मुखं ओलोकेत्वा देमी’’ति.

‘‘यसकुलपुत्तप्पमुखा पञ्चपञ्ञास जना किं कम्मं करिंसु, भन्ते’’ति? ‘‘एतेपि एकस्स बुद्धस्स सन्तिके अरहत्तं पत्थेन्ता बहुं पुञ्ञकम्मं कत्वा अपरभागे अनुप्पन्ने बुद्धे सहायका हुत्वा वग्गबन्धनेन पुञ्ञानि करोन्ता अनाथमतसरीरानि पटिजग्गन्ता विचरिंसु. ते एकदिवसं सगब्भं इत्थिं कालकतं दिस्वा, ‘झापेस्सामा’ति सुसानं हरिंसु. तेसु पञ्च जने ‘तुम्हे झापेथा’ति सुसाने ठपेत्वा सेसा गामं पविट्ठा. यसदारको तं मतसरीरं सूलेहि विज्झित्वा परिवत्तेत्वा परिवत्तेत्वा झापेन्तो असुभसञ्ञं पटिलभि, इतरेसम्पि चतुन्नं जनानं – ‘पस्सथ, भो, इमं सरीरं तत्थ तत्थ विद्धंसितचम्मं, कबरगोरूपं विय असुचिं दुग्गन्धं पटिकूल’न्ति दस्सेसि. तेपि तत्थ असुभसञ्ञं पटिलभिंसु. ते पञ्चपि जना गामं गन्त्वा सेससहायकानं कथयिंसु. यसो पन दारको गेहं गन्त्वा मातापितूनञ्च भरियाय च कथेसि. ते सब्बेपि असुभं भावयिंसु. इदमेतेसं पुब्बकम्मं. तेनेव यसस्स इत्थागारे सुसानसञ्ञा उप्पज्जि, ताय च उपनिस्सयसम्पत्तिया सब्बेसम्पि विसेसाधिगमो निब्बत्ति. एवं इमेपि अत्तना पत्थितमेव लभिंसु. नाहं मुखं ओलोकेत्वा दम्मी’’ति.

‘‘भद्दवग्गियसहायका पन किं कम्मं करिंसु, भन्ते’’ति? ‘‘एतेपि पुब्बबुद्धानं सन्तिके अरहत्तं पत्थेत्वा पुञ्ञानि कत्वा अपरभागे अनुप्पन्ने बुद्धे तिंस धुत्ता हुत्वा तुण्डिलोवादं सुत्वा सट्ठिवस्ससहस्सानि पञ्च सीलानि रक्खिंसु. एवं इमेपि अत्तना पत्थितमेव लभिंसु. नाहं मुखं ओलोकेत्वा दम्मी’’ति.

‘‘उरुवेलकस्सपादयो पन किं कम्मं करिंसु, भन्ते’’ति? ‘‘तेपि अरहत्तमेव पत्थेत्वा पुञ्ञानि करिंसु. इतो हि द्वेनवुतिकप्पे तिस्सो फुस्सोति द्वे बुद्धा उप्पज्जिंसु. फुस्सबुद्धस्स महिन्दो नाम राजा पिता अहोसि. तस्मिं पन सम्बोधिं पत्ते रञ्ञो कनिट्ठपुत्तो पठमअग्गसावको पुरोहितपुत्तो दुतियअग्गसावको अहोसि. राजा सत्थु सन्तिकं गन्त्वा – ‘जेट्ठपुत्तो मे बुद्धो, कनिट्ठपुत्तो पठमअग्गसावको, पुरोहितपुत्तो दुतियअग्गसावको’ति ते ओलोकेत्वा, ‘ममेव बुद्धो, ममेव धम्मो, ममेव सङ्घो, नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’ति तिक्खत्तुं उदानं उदानेत्वा सत्थु पादमूले निपज्जित्वा , ‘भन्ते, इदानि मे नवुतिवस्ससहस्सपरिमाणस्स आयुनो कोटियं निसीदित्वा निद्दायनकालो विय अञ्ञेसं गेहद्वारं अगन्त्वा यावाहं जीवामि, ताव मे चत्तारो पच्चये अधिवासेथा’ति पटिञ्ञं गहेत्वा निबद्धं बुद्धुपट्ठानं करोति. रञ्ञो पन अपरेपि ततो पुत्ता अहेसुं. तेसु जेट्ठस्स पञ्च योधसतानि परिवारानि, मज्झिमस्स तीणि, कनिट्ठस्स द्वे. ते ‘मयम्पि भातिकं भोजेस्सामा’ति पितरं ओकासं याचित्वा अलभमाना पुनप्पुनं याचन्तापि अलभित्वा पच्चन्ते कुपिते तस्स वूपसमनत्थाय पेसिता पच्चन्तं वूपसमेत्वा पितु सन्तिकं आगमिंसु. अथ ने पिता आलिङ्गित्वा सीसे चुम्बित्वा, ‘वरं वो, ताता, दम्मी’ति आह.

‘‘ते ‘साधु देवा’ति वरं गहितकं कत्वा पुन कतिपाहच्चयेन पितरा ‘गण्हथ, ताता, वर’न्ति वुत्ता, ‘‘देव, अम्हाकं अञ्ञेन केनचि अत्थो नत्थि, इतो पट्ठाय मयं भातिकं भोजेस्साम, इमं नो वरं देही’’ति आहंसु. ‘न देमि, ताता’ति. ‘निच्चकालं अदेन्तो सत्त संवच्छरानि देथ, देवा’ति. ‘न देमि, ताता’ति. ‘तेन हि छ पञ्च चत्तारि तीणि द्वे एकं संवच्छरं देथ, देवा’ति. ‘न देमि, ताता’ति. ‘तेन हि, देव, सत्त मासे देथा’ति. ‘छ मासे पञ्च मासे चत्तारो मासे तयो मासे देथ, देवा’ति. ‘न देमि, ताता’ति. ‘होतु, देव, एकेकस्स नो एकेकं मासं कत्वा तयो मासे देथा’ति. ‘साधु, ताता, तेन हि तयो मासे भोजेथा’ति आह. ते तुट्ठा राजानं वन्दित्वा सकट्ठानमेव गता. तेसं पन तिण्णम्पि एकोव कोट्ठागारिको, एकोव आयुत्तको, तस्स द्वादसनहुता पुरिसपरिवारा. ते ते पक्कोसापेत्वा , ‘मयं इमं तेमासं दस सीलानि गहेत्वा द्वे कासावानि निवासेत्वा सत्थारा सहवासं वसिस्साम, तुम्हे एत्तकं नाम दानवत्तं गहेत्वा देवसिकं नवुतिसहस्सानं भिक्खूनं योधसहस्सस्स च सब्बं खादनीयभोजनीयं पवत्तेय्याथ. मयञ्हि इतो पट्ठाय न किञ्चि वक्खामा’ति वदिंसु.

‘‘ते तयोपि जना परिवारसहस्सं गहेत्वा दस सीलानि समादाय कासायवत्थानि निवासेत्वा विहारेयेव वसिंसु. कोट्ठागारिको च आयुत्तको च एकतो हुत्वा तिण्णं भातिकानं कोट्ठागारेहि वारेन वारेन दानवत्तं गहेत्वा दानं देन्ति, कम्मकारानं पन पुत्ता यागुभत्तादीनं अत्थाय रोदन्ति. ते तेसं भिक्खुसङ्घे अनागतेयेव यागुभत्तादीनि देन्ति. भिक्खुसङ्घस्स भत्तकिच्चावसाने किञ्चि अतिरेकं न भूतपुब्बं. ते ‘अपरभागे दारकानं देमा’ति अत्तनापि गहेत्वा खादिंसु. मनुञ्ञं आहारं दिस्वा अधिवासेतुं नासक्खिंसु. ते पन चतुरासीतिसहस्सा अहेसुं. ते सङ्घस्स दिन्नदानवत्तं खादित्वा कायस्स भेदा परं मरणा पेत्तिविसये निब्बत्तिंसु. तेभातिका पन पुरिससहस्सेन सद्धिं कालं कत्वा देवलोके निब्बत्तित्वा देवलोका मनुस्सलोकं, मनुस्सलोका देवलोकं संसरन्ता द्वेनवुतिकप्पे खेपेसुं. ‘एवं ते तयो भातरो अरहत्तं पत्थेन्ता तदा कल्याणकम्मं करिंसु. ते अत्तना पत्थितमेव लभिंसु. नाहं मुखं ओलोकेत्वा दम्मी’’’ति.

तदा पन तेसं आयुत्तको बिम्बिसारो राजा अहोसि, कोट्ठागारिको विसाखो उपासको. तयो राजकुमारा तयो जटिला अहेसुं. तेसं कम्मकारा तदा पेतेसु निब्बत्तित्वा सुगतिदुग्गतिवसेन संसरन्ता इमस्मिं कप्पे चत्तारि बुद्धन्तरानि पेतलोकेयेव निब्बत्तिंसु. ते इमस्मिं कप्पे सब्बपठमं उप्पन्नं चत्तालीसवस्ससहस्सायुकं ककुसन्धं भगवन्तं उपसङ्कमित्वा, ‘‘अम्हाकं आहारं लभनकालं आचिक्खथा’’ति पुच्छिंसु. सो ‘‘मम ताव काले न लभिस्सथ, मम पच्छतो महापथविया योजनमत्तं अभिरुळ्हाय कोणागमनो नाम बुद्धो उप्पज्जिस्सति, तं पुच्छेय्याथा’’ति आह. ते तत्तकं कालं खेपेत्वा तस्मिं उप्पन्ने तं पुच्छिंसु. सोपि ‘‘मम काले न लभिस्सथ, मम पच्छतो महापथविया योजनमत्तं अभिरुळ्हाय कस्सपो नाम बुद्धो उप्पज्जिस्सति, तं पुच्छेय्याथा’’ति आह. ते तत्तकं कालं खेपेत्वा तस्मिं उप्पन्ने तं पुच्छिंसु. सोपि ‘‘मम काले न लभिस्सथ, मम पन पच्छतो महापथविया योजनमत्तं अभिरुळ्हाय गोतमो नाम बुद्धो उप्पज्जिस्सति, तदा तुम्हाकं ञातको बिम्बिसारो नाम राजा भविस्सति, सो सत्थु दानं दत्वा तुम्हाकं पत्तिं पापेस्सति, तदा लभिस्सथा’’ति आह. तेसं एकं बुद्धन्तरं स्वेदिवससदिसं अहोसि. ते तथागते उप्पन्ने बिम्बिसाररञ्ञा पठमदिवसं दाने दिन्ने पत्तिं अलभित्वा रत्तिभागे भेरवसद्दं कत्वा रञ्ञो अत्तानं दस्सयिंसु. सो पुनदिवसे वेळुवनं गन्त्वा तथागतस्स तं पवत्तिं आरोचेसि.

सत्था, ‘‘महाराज, इतो द्वेनवुतिकप्पमत्थके फुस्सबुद्धकाले एते तव ञातका, भिक्खुसङ्घस्स दिन्नदानवत्तं खादित्वा पेतलोके निब्बत्तित्वा संसरन्ता ककुसन्धादयो बुद्धे पुच्छित्वा तेहि इदञ्चिदञ्च वुत्ता एत्तकं कालं तव दानं पच्चासीसमाना हिय्यो तया दाने दिन्ने पत्तिं अलभमाना एवमकंसू’’ति आह. ‘‘किं पन, भन्ते, इदानिपि दिन्ने लभिस्सन्ती’’ति? ‘‘आम, महाराजा’’ति. राजा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा पुनदिवसे महादानं दत्वा, ‘‘भन्ते, इतो तेसं पेतानं दिब्बअन्नपानं सम्पज्जतू’’ति पत्तिं अदासि, तेसं तथेव निब्बत्ति. पुनदिवसे नग्गा हुत्वा अत्तानं दस्सेसुं. राजा ‘‘अज्ज, भन्ते, नग्गा हुत्वा अत्तानं दस्सेसु’’न्ति आरोचेसि. ‘‘वत्थानि ते न दिन्नानि, महाराजा’’ति. राजापि पुनदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स चीवरदानं दत्वा, ‘‘इतो तेसं पेतानं दिब्बवत्थानि होन्तू’’ति पापेसि. तङ्खणञ्ञेव तेसं दिब्बवत्थानि उप्पज्जिंसु. ते पेतत्तभावं विजहित्वा दिब्बत्तभावे सण्ठहिंसु. सत्था अनुमोदनं करोन्तो ‘‘तिरोकुट्टेसु तिट्ठन्ती’’तिआदिना (खु. पा. ७.१; पे. व. १४) तिरोकुट्टानुमोदनं अकासि. अनुमोदनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. इति सत्था तेभातिकजटिलानं वत्थुं कथेत्वा इमम्पि धम्मदेसनं आहरि.

अग्गसावका पन, ‘‘भन्ते, किं करिंसू’’ति? ‘‘अग्गसावकभावाय पत्थनं करिंसु’’. इतो कप्पसतसहस्साधिकस्स हि कप्पानं असङ्ख्येय्यस्स मत्थके सारिपुत्तो ब्राह्मणमहासालकुले निब्बत्ति, नामेन सरदमाणवो नाम अहोसि. मोग्गल्लानो गहपतिमहासालकुले निब्बत्ति, नामेन सिरिवड्ढनकुटुम्बिको नाम अहोसि. ते उभोपि सहपंसुकीळका सहायका अहेसुं. तेसु सरदमाणवो पितु अच्चयेन कुसलन्तकं महाधनं पटिपज्जित्वा एकदिवसं रहोगतो चिन्तेसि – ‘‘अहं इधलोकत्तभावमेव जानामि, नो परलोकत्तभावं. जातसत्तानञ्च मरणं नाम धुवं, मया एकं पब्बज्जं पब्बजित्वा मोक्खधम्मगवेसनं कातुं वट्टती’’ति. सो सहायकं उपसङ्कमित्वा आह – ‘‘सम्म सिरिवड्ढन, अहं पब्बजित्वा मोक्खधम्मं गवेसिस्सामि, त्वं मया सद्धिं पब्बजितुं सक्खिस्ससि, न सक्खिस्ससी’’ति? ‘‘न सक्खिस्सामि, सम्म, त्वंयेव पब्बजाही’’ति. सो चिन्तेसि – ‘‘परलोकं गच्छन्तो सहाये वा ञातिमित्ते वा गहेत्वा गतो नाम नत्थि, अत्तना कतं अत्तनोव होती’’ति. ततो रतनकोट्ठागारं विवरापेत्वा कपणद्धिकवणिब्बकयाचकानं महादानं दत्वा पब्बतपादं पविसित्वा इसिपब्बज्जं पब्बजि. तस्स एको द्वे तयोति एवं अनुपब्बज्जं पब्बजिता चतुसत्ततिसहस्समत्ता जटिला अहेसुं. सो पञ्च अभिञ्ञा, अट्ठ च समापत्तियो निब्बत्तेत्वा तेसं जटिलानं कसिणपरिकम्मं आचिक्खि. तेपि सब्बे पञ्च अभिञ्ञा अट्ठ च समापत्तियो निब्बत्तेसुं.

तेन समयेन अनोमदस्सी नाम सम्मासम्बुद्धो लोके उदपादि. नगरं चन्दवती नाम अहोसि, पिता यसवा नाम खत्तियो, माता यसोधरा नाम देवी, बोधि अज्जुनरुक्खो, निसभो च अनोमो च द्वे अग्गसावका, वरुणो नाम उपट्ठाको, सुन्दरा च सुमना च द्वे अग्गसाविका अहेसुं. आयु वस्ससतसहस्सं अहोसि, सरीरं अट्ठपञ्ञासहत्थुब्बेधं , सरीरप्पभा द्वादसयोजनं फरि, भिक्खुसतसहस्सपरिवारो अहोसि. सो एकदिवसं पच्चूसकाले महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो सरदतापसं दिस्वा, ‘‘अज्ज मय्हं सरदतापसस्सं सन्तिकं गतपच्चयेन धम्मदेसना च महती भविस्सति, सो च अग्गसावकट्ठानं पत्थेस्सति, तस्स सहायको सिरिवड्ढनकुटुम्बिको दुतियसावकट्ठानं, देसनापरियोसाने चस्स परिवारा चतुसत्ततिसहस्समत्ता जटिला अरहत्तं पापुणिस्सन्ति, मया तत्थ गन्तुं वट्टती’’ति अत्तनो पत्तचीवरमादाय अञ्ञं कञ्चि अनामन्तेत्वा सीहो विय एकचरो हुत्वा सरदतापसस्स अन्तेवासिकेसु फलाफलत्थाय गतेसु ‘‘बुद्धभावं मे जानातू’’ति अधिट्ठहित्वा पस्सन्तस्सेव सरदतापसस्स आकासतो ओतरित्वा पथवियं पतिट्ठासि. सरदतापसो बुद्धानुभावञ्चेव सरीरनिप्फत्तिञ्चस्स दिस्वा लक्खणमन्ते सम्मसित्वा ‘‘इमेहि लक्खणेहि समन्नागतो नाम अगारमज्झे वसन्तो राजा होति चक्कवत्ती, पब्बजन्तो लोके विवट्टच्छदो सब्बञ्ञुबुद्धो होति. अयं पुरिसो निस्संसयं बुद्धो’’ति जानित्वा पच्चुग्गमनं कत्वा पञ्चपतिट्ठितेन वन्दित्वा अग्गासनं पञ्ञापेत्वा अदासि. निसीदि भगवा पञ्ञत्ते अग्गासने. सरदतापसोपि अत्तनो अनुच्छविकं आसनं गहेत्वा एकमन्तं निसीदि.

तस्मिं समये चतुसत्ततिसहस्सजटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा आचरियस्स सन्तिकं सम्पत्ता बुद्धानञ्चेव आचरियस्स च निसिन्नासनं ओलोकेत्वा आहंसु – ‘‘आचरिय , मयं ‘इमस्मिं लोके तुम्हेहि महन्ततरो नत्थी’ति विचराम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्ञे’’ति? ‘‘ताता, किं वदेथ, सासपेन सद्धिं अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं समं कातुं इच्छथ, सब्बञ्ञुबुद्धेन सद्धिं ममं उपमं मा करित्थ पुत्तका’’ति. अथ ते तापसा, ‘‘सचायं इत्तरसत्तो अभविस्स, अम्हाकं आचरियो न एवरूपं उपमं आहरिस्स, याव महा वतायं पुरिसो’’ति सब्बेव पादेसु निपतित्वा सिरसा वन्दिंसु. अथ ने आचरियो आह – ‘‘ताता, अम्हाकं बुद्धानं अनुच्छविको देय्यधम्मो नत्थि, सत्था च भिक्खाचारवेलायं इधागतो, मयं यथासत्ति यथाबलं देय्यधम्मं दस्साम, तुम्हे यं यं पणीतं फलाफलं, तं तं आहरथा’’ति आहरापेत्वा हत्थे धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि. सत्थारा फलाफले पटिग्गहितमत्ते देवता दिब्बोजं पक्खिपिंसु. सो तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि. ततो भत्तकिच्चं कत्वा निसिन्ने सत्थरि सब्बे अन्तेवासिके पक्कोसित्वा सत्थु सन्तिके सारणीयकथं कथेन्तो निसीदि. सत्था ‘‘द्वे अग्गसावका भिक्खुसङ्घेन सद्धिं आगच्छन्तू’’ति चिन्तेसि. ते सत्थु चित्तं ञत्वा सतसहस्सखीणासवपरिवारा आगन्त्वा सत्थारं वन्दित्वा एकमन्तं अट्ठंसु.

ततो सरदतापसो अन्तेवासिके आमन्तेसि – ‘‘ताता, बुद्धानं निसिन्नासनम्पि नीचं, समणसतसहस्सानम्पि आसनं नत्थि, अज्ज तुम्हेहि उळारं बुद्धसक्कारं कातुं वट्टति, पब्बतपादतो वण्णगन्धसम्पन्नानि पुप्फानि आहरथा’’ति. कथनकालो पपञ्चो विय होति, इद्धिमतो पन इद्धिविसयो अचिन्तेय्योति मुहुत्तमत्तेनेव ते तापसा वण्णगन्धसम्पन्नानि पुप्फानि आहरित्वा बुद्धानं योजनप्पमाणं पुप्फासनं पञ्ञापेसुं. उभिन्नं अग्गसावकानं तिगावुतं, सेसभिक्खूनं अड्ढयोजनिकादिभेदं, सङ्घनवकस्स उसभमत्तं अहोसि. ‘‘कथं एकस्मिं अस्समपदे ताव महन्तानि आसनानि पञ्ञत्तानी’’ति न चिन्तेतब्बं. इद्धिविसयो हेस. एवं पञ्ञत्तेसु आसनेसु सरदतापसो तथागतस्स पुरतो अञ्जलिं पग्गय्ह ठितो, ‘‘भन्ते, मय्हं दीघरत्तं हिताय सुखाय इमं पुप्फासनं अभिरुहथा’’ति आह. तेन वुत्तं –

‘‘नानापुप्फञ्च गन्धञ्च, सम्पादेत्वान एकतो;

पुप्फासनं पञ्ञापेत्वा, इदं वचनमब्रवि.

‘‘इदं मे आसनं वीर, पञ्ञत्तं तवनुच्छविं;

मम चित्तं पसादेन्तो, निसीद पुप्फमासने.

‘‘सत्तरत्तिन्दिवं बुद्धो, निसीदि पुप्फमासने;

मम चित्तं पसादेत्वा, हासयित्वा सदेवके’’ति.

एवं निसिन्ने सत्थरि द्वे अग्गसावका सेसभिक्खू च अत्तनो अत्तनो पत्तासने निसीदिंसु. सरदतापसो महन्तं पुप्फच्छत्तं गहेत्वा तथागतस्स मत्थके धारेन्तो अट्ठासि. सत्था ‘‘जटिलानं अयं सक्कारो महप्फलो होतू’’ति निरोधसमापत्तिं समापज्जि. सत्थु समापत्तिं समापन्नभावं ञत्वा द्वे अग्गसावकापि सेसभिक्खूपि समापत्तिं समापज्जिंसु. तथागते सत्ताहं निरोधसमापत्तिं समापज्जित्वा निसिन्ने अन्तेवासिका भिक्खाचारकाले सम्पत्ते वनमूलफलाफलं परिभुञ्जित्वा सेसकाले बुद्धानं अञ्जलिं पग्गय्ह तिट्ठन्ति. सरदतापसो पन भिक्खाचारम्पि अगन्त्वा पुप्फच्छत्तं धारयमानोव सत्ताहं पीतिसुखेन वीतिनामेसि. सत्था निरोधतो वुट्ठाय दक्खिणपस्से निसिन्नं पठमअग्गसावकं निसभत्थेरं आमन्तेसि – ‘‘निसभ, सक्कारकारकानं तापसानं पुप्फासनानुमोदनं करोही’’ति. थेरो चक्कवत्तिरञ्ञो सन्तिका पटिलद्धमहालाभो महायोधो विय तुट्ठमानसो सावकपारमिञाणे ठत्वा पुप्फासनानुमोदनं आरभि. तस्स देसनावसाने दुतियसावकं आमन्तेसि – ‘‘त्वम्पि भिक्खु धम्मं देसेही’’ति. अनोमत्थेरो तेपिटकं बुद्धवचनं सम्मसित्वा धम्मं कथेसि. द्विन्नं अग्गसावकानं देसनाय एकस्सापि अभिसमयो नाहोसि. अथ सत्था अपरिमाणे बुद्धविसये ठत्वा धम्मदेसनं आरभि. देसनापरियोसाने ठपेत्वा सरदतापसं सब्बेपि चतुसत्ततिसहस्सजटिला अरहत्तं पापुणिंसु , सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. तेसं तावदेव केसमस्सूनि अन्तरधायिंसु, अट्ठपरिक्खारा काये पटिमुक्काव अहेसुं.

सरदतापसो ‘‘कस्मा अरहत्तं न पत्तो’’ति? विक्खित्तचित्तत्ता. सो किर बुद्धानं दुतियासने निसीदित्वा सावकपारमिञाणे ठत्वा धम्मं देसयतो अग्गसावकस्स धम्मदेसनं सोतुं आरद्धकालतो पट्ठाय, ‘‘अहो वताहम्पि अनागते उप्पज्जनकबुद्धस्स सासने इमिना सावकेन पटिलद्धधुरं लभेय्य’’न्ति चित्तं उप्पादेसि. सो तेन परिवितक्केन मग्गफलपटिवेधं कातुं नासक्खि. तथागतं पन वन्दित्वा सम्मुखे ठत्वा आह – ‘‘भन्ते, तुम्हाकं अनन्तरासने निसिन्नो भिक्खु तुम्हाकं सासने को नाम होती’’ति? ‘‘मया पवत्तितं धम्मचक्कं अनुपवत्तेन्तो सावकपारमिञाणस्स कोटिप्पत्तो सोळस पञ्ञा पटिविज्झित्वा ठितो मय्हं सासने अग्गसावको निसभो नाम एसो’’ति. ‘‘भन्ते, य्वायं मया सत्ताहं पुप्फच्छत्तं धारेन्तेन सक्कारो कतो, अहं इमस्स फलेन अञ्ञं सक्कत्तं वा ब्रह्मत्तं वा न पत्थेमि, अनागते पन अयं निसभत्थेरो विय एकस्स बुद्धस्स अग्गसावको भवेय्य’’न्ति पत्थनं अकासिन्ति. सत्था ‘‘समज्झिस्सति नु खो इमस्स पुरिसस्स पत्थना’’ति अनागतंसञाणं पेसेत्वा ओलोकेन्तो कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं अतिक्कमित्वा समिज्झनभावं अद्दस. दिस्वान सरदतापसं आह – ‘‘न ते अयं पत्थना मोघा भविस्सति, अनागते पन कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं अतिक्कमित्वा गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स माता महामाया नाम देवी भविस्सति, पिता सुद्धोदनो नाम महाराजा, पुत्तो राहुलो नाम, उपट्ठाको आनन्दो नाम, दुतियअग्गसावको मोग्गल्लानो नाम, त्वं पनस्स पठमअग्गसावको धम्मसेनापति सारिपुत्तो नाम भविस्ससी’’ति . एवं तापसं ब्याकरित्वा धम्मकथं कथेत्वा भिक्खुसङ्घपरिवुतो आकासं पक्खन्दि.

सरदतापसोपि अन्तेवासिकत्थेरानं सन्तिकं गन्त्वा सहायकस्स सिरिवड्ढनकुटुम्बिकस्स सासनं पेसेसि, ‘‘भन्ते, मम सहायकस्स वदेथ, सहायकेन ते सरदतापसेन अनोमदस्सीबुद्धस्स पादमूले अनागते उप्पज्जनकस्स गोतमबुद्धस्स सासने पठमअग्गसावकट्ठानं पत्थितं, त्वं दुतियअग्गसावकट्ठानं पत्थेही’’ति. एवञ्च पन वत्वा थेरेहि पुरेतरमेव एकपस्सेन गन्त्वा सिरिवड्ढनस्स निवेसनद्वारे अट्ठासि. सिरिवड्ढनो ‘‘चिरस्सं वत मे अय्यो आगतो’’ति आसने निसीदापेत्वा अत्तना नीचासने निसिन्नो, ‘‘अन्तेवासिकपरिसा पन वो, भन्ते, न पञ्ञायती’’ति पुच्छि. ‘‘आम, सम्म, अम्हाकं अस्समं अनोमदस्सी बुद्धो आगतो, मयं तस्स अत्तनो बलेन सक्कारं अकरिम्हा, सत्था सब्बेसं धम्मं देसेसि, देसनापरियोसाने ठपेत्वा मं सेसा अरहत्तं पत्वा पब्बजिंसु. अहं सत्थु पठमअग्गसावकं निसभत्थेरं दिस्वा अनागते उप्पज्जनकस्स गोतमबुद्धस्स नाम सासने पठमअग्गसावकट्ठानं पत्थेसिं, त्वम्पि तस्स सासने दुतियअग्गसावकट्ठानं पत्थेही’’ति. ‘‘मय्हं बुद्धेहि सद्धिं परिचयो नत्थि, भन्ते’’ति. ‘‘बुद्धेहि सद्धिं कथनं मय्हं भारो होतु, त्वं महन्तं सक्कारं सज्जेही’’ति.

सिरिवड्ढनो तस्स वचनं सुत्वा अत्तनो निवेसनद्वारे राजमानेन अट्ठकरीसमत्तं ठानं समतलं कारेत्वा वालुकं ओकिरापेत्वा लाजपञ्चमानिपुप्फानि विकिरापेत्वा नीलुप्पलच्छदनं मण्डपं कारेत्वा बुद्धासनं पञ्ञापेत्वा सेसभिक्खूनम्पि आसनानि पटियादेत्वा महन्तं सक्कारसम्मानं सज्जेत्वा बुद्धानं निमन्तनत्थाय सरदतापसस्स सञ्ञं अदासि. तापसो बुद्धप्पमुखं भिक्खुसङ्घं गहेत्वा तस्स निवेसनं अगमासि. सिरिवड्ढनोपि पच्चुग्गमनं कत्वा तथागतस्स हत्थतो पत्तं गहेत्वा मण्डपं पवेसेत्वा पञ्ञत्तासनेसु निसिन्नस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स दक्खिणोदकं दत्वा पणीतेन भोजनेन परिविसित्वा भत्तकिच्चपरियोसाने बुद्धप्पमुखं भिक्खुसङ्घं महारहेहि वत्थेहि अच्छादेत्वा, ‘‘भन्ते, नायं आरब्भो अप्पमत्तकट्ठानत्थाय, इमिनाव नियामेन सत्ताहं अनुकम्पं करोथा’’ति आह. सत्था अधिवासेसि. सो तेनेव नियामेन सत्ताहं महादानं पवत्तेत्वा भगवन्तं वन्दित्वा अञ्जलिं पग्गय्ह ठितो आह – ‘‘भन्ते, मम सहायो सरदतापसो यस्स सत्थुस्स पठमअग्गसावको भवेय्य’’न्ति पत्थेसि, अहम्पि ‘‘तस्सेव दुतियअग्गसावको भवेय्य’’न्ति पत्थेमीति.

सत्था अनागतं ओलोकेत्वा तस्स पत्थनाय समिज्झनभावं दिस्वा ब्याकासि – ‘‘त्वं इतो कप्पसतसहस्साधिकं असङ्ख्येय्यं अतिक्कमित्वा गोतमबुद्धस्स दुतियअग्गसावको भविस्ससी’’ति. बुद्धानं ब्याकरणं सुत्वा सिरिवड्ढनो हट्ठपहट्ठो अहोसि. सत्थापि भत्तानुमोदनं कत्वा सपरिवारो विहारमेव गतो. ‘‘अयं, भिक्खवे, मम पुत्तेहि तदा पत्थितपत्थना. ते यथापत्थितमेव लभिंसु. नाहं मुखं ओलोकेत्वा देमी’’ति.

एवं वुत्ते द्वे अग्गसावका भगवन्तं वन्दित्वा, ‘‘भन्ते, मयं अगारियभूता समाना गिरग्गसमज्जं दस्सनाय गता’’ति याव अस्सजित्थेरस्स सन्तिका सोतापत्तिफलपटिवेधा सब्बं पच्चुप्पन्नवत्थुं कथेत्वा, ‘‘ते मयं, भन्ते, आचरियस्स सञ्चयस्स सन्तिकं गन्त्वा तं तुम्हाकं पादमूले आनेतुकामा तस्स लद्धिया निस्सारभावं कथेत्वा इधागमने आनिसंसं कथयिम्हा. सो इदानि मय्हं अन्तेवासिकवासो नाम चाटिया उदञ्चनभावप्पत्तिसदिसो, न सक्खिस्सामि अन्तेवासिवासं वसितु’’न्ति वत्वा, ‘‘आचरिय, इदानि महाजनो गन्धमालादिहत्थो गन्त्वा सत्थारमेव पूजेस्सति, तुम्हे कथं भविस्सथा’’ति वुत्ते ‘‘किं पन इमस्मिं लोके पण्डिता बहू, उदाहु दन्धा’’ति? ‘‘दन्धा’’ति कथिते ‘‘तेन हि पण्डिता पण्डितस्स समणस्स गोतमस्स सन्तिकं गमिस्सन्ति, दन्धा दन्धस्स मम सन्तिकं आगमिस्सन्ति, गच्छथ तुम्हे’’ति वत्वा ‘‘आगन्तुं न इच्छि, भन्ते’’ति. तं सुत्वा सत्था, ‘‘भिक्खवे, सञ्चयो अत्तनो मिच्छादिट्ठिताय असारं सारोति, सारञ्च असारोति गण्हि. तुम्हे पन अत्तनो पण्डितताय सारञ्च सारतो, असारञ्च असारतो ञत्वा असारं पहाय सारमेव गण्हित्था’’ति वत्वा इमा गाथा अभासि –

११.

‘‘असारे सारमतिनो, सारे चासारदस्सिनो;

ते सारं नाधिगच्छन्ति, मिच्छासङ्कप्पगोचरा.

१२.

‘‘सारञ्च सारतो ञत्वा, असारञ्च असारतो;

ते सारं अधिगच्छन्ति, सम्मासङ्कप्पगोचरा’’ति.

तत्थ असारे सारमतिनोति चत्तारो पच्चया, दसवत्थुका मिच्छादिट्ठि, तस्सा उपनिस्सयभूता धम्मदेसनाति अयं असारो नाम, तस्मिं सारदिट्ठिनोति अत्थो. सारे चासारदस्सिनोति दसवत्थुका सम्मादिट्ठि, तस्सा उपनिस्सयभूता धम्मदेसनाति अयं सारो नाम, तस्मिं ‘‘नायं सारो’’ति असारदस्सिनो. ते सारन्ति ते पन तं मिच्छादिट्ठिग्गहणं गहेत्वा ठिता कामवितक्कादीनं वसेन मिच्छासङ्कप्पगोचरा हुत्वा सीलसारं, समाधिसारं, पञ्ञासारं, विमुत्तिसारं, विमुत्तिञाणदस्सनसारं, ‘‘परमत्थसारं, निब्बानञ्च नाधिगच्छ’’न्ति. सारञ्चाति तमेव सीलसारादिसारं ‘‘सारो नामाय’’न्ति, वुत्तप्पकारञ्च असारं ‘‘असारो अय’’न्ति ञत्वा. ते सारन्ति ते पण्डिता एवं सम्मादस्सनं गहेत्वा ठिता नेक्खम्मसङ्कप्पादीनं वसेन सम्मासङ्कप्पगोचरा हुत्वा तं वुत्तप्पकारं सारं अधिगच्छन्तीति.

गाथापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसु. सन्निपतितानं सात्थिका धम्मदेसना अहोसीति.

सारिपुत्तत्थेरवत्थु अट्ठमं.

९. नन्दत्थेरवत्थु

यथाअगारन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो आयस्मन्तं नन्दं आरब्भ कथेसि.

सत्था हि पवत्तितवरधम्मचक्को राजगहं गन्त्वा वेळुवने विहरन्तो – ‘‘पुत्तं मे आनेत्वा दस्सेथा’’ति सुद्धोदनमहाराजेन पेसितानं सहस्ससहस्सपरिवारानं दसन्नं दूतानं सब्बपच्छतो गन्त्वा अरहत्तप्पत्तेन काळुदायित्थेरेन गमनकालं ञत्वा मग्गवण्णं वण्णेत्वा वीसतिसहस्सखीणासवपरिवुतो कपिलपुरं नीतो ञातिसमागमे पोक्खरवस्सं अत्थुप्पत्तिं कत्वा वेस्सन्तरजातकं (जा. २.२२.१६५५ आदयो) कथेत्वा पुनदिवसे पिण्डाय पविट्ठो, ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध. प. १६८) गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा, ‘‘धम्मञ्चरे’’ति (ध. प. १६९) गाथाय महापजापतिं सोतापत्तिफले, राजानञ्च सकदागामिफले पतिट्ठापेसि. भत्तकिच्चावसाने पन राहुलमातुगुणकथं निस्साय चन्दकिन्नरीजातकं (जा. १.१४.१८ आदयो) कथेत्वा ततो ततियदिवसे नन्दकुमारस्स अभिसेकगेहप्पवेसनविवाहमङ्गलेसु पवत्तमानेसु पिण्डाय पविसित्वा नन्दकुमारस्स हत्थे पत्तं दत्वा मङ्गलं वत्वा उट्ठायासना पक्कमन्तो नन्दकुमारस्स हत्थतो पत्तं न गण्हि. सोपि तथागतगारवेन ‘‘पत्तं वो, भन्ते, गण्हथा’’ति वत्तुं नासक्खि. एवं पन चिन्तेसि – ‘‘सोपानसीसे पत्तं गण्हिस्सती’’ति. सत्था तस्मिम्पि ठाने न गण्हि. इतरो ‘‘सोपानपादमूले गण्हिस्सती’’ति चिन्तेसि. सत्था तत्थापि न गण्हि. इतरो ‘‘राजङ्गणे गण्हिस्सती’’ति चिन्तेसि. सत्था तत्थापि न गण्हि. कुमारो निवत्तितुकामो अरुचिया गच्छन्तो सत्थुगारवेन ‘‘पत्तं गण्हथा’’ति वत्तुं न सक्कोति. ‘‘इध गण्हिस्सति, एत्थ गण्हिस्सती’’ति चिन्तेन्तो गच्छति.

तस्मिं खणे अञ्ञा इत्थियो तं दिस्वा जनपदकल्याणिया आचिक्खिंसु – ‘‘अय्ये, भगवा नन्दकुमारं गहेत्वा गतो, तुम्हेहि तं विना करिस्सती’’ति. सा उदकबिन्दूहि पग्घरन्तेहेव अड्ढुल्लिखितेहि केसेहि वेगेन गन्त्वा, ‘‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’’ति आह. तं तस्सा वचनं तस्स हदये तिरियं पतित्वा विय ठितं. सत्थापिस्स हत्थतो पत्तं अग्गण्हित्वाव तं विहारं नेत्वा, ‘‘पब्बजिस्ससि नन्दा’’तिआह. सो बुद्धगारवेन ‘‘न पब्बजिस्सामी’’ति अवत्वा, ‘‘आम, पब्बजिस्सामी’’ति आह. सत्था ‘‘तेन हि नन्दं पब्बाजेथा’’ति आह. सत्था कपिलपुरं गन्त्वा ततियदिवसे नन्दं पब्बाजेसि.

सत्तमे दिवसे राहुलमाता कुमारं अलङ्करित्वा भगवतो सन्तिकं पेसेसि – ‘‘पस्स, तात, एतं वीसतिसहस्ससमणपरिवुतं सुवण्णवण्णं ब्रह्मरूपिवण्णं समणं, अयं ते पिता, एतस्स महन्ता निधिकुम्भियो अहेसुं. त्यास्स निक्खमनतो पट्ठाय न पस्साम, गच्छ नं दायज्जं याचस्सु – ‘अहं , तात, कुमारो, अभिसेकं पत्वा चक्कवत्ती भविस्सामि, धनेन मे अत्थो, धनं मे देहि. सामिको हि पुत्तो पितुसन्तकस्सा’’’ति. कुमारो भगवतो सन्तिकं गन्त्वाव पितुसिनेहं पटिलभित्वा हट्ठचित्तो ‘‘सुखा ते, समण, छाया’’ति वत्वा अञ्ञम्पि बहुं अत्तनो अनुरूपं वदन्तो अट्ठासि. भगवा कतभत्तकिच्चो अनुमोदनं कत्वा उट्ठायासना पक्कामि. कुमारोपि ‘‘दायज्जं मे, समण, देहि, दायज्जं मे, समण, देही’’ति भगवन्तं अनुबन्धि. भगवापि कुमारं न निवत्तापेसि. परिजनोपि भगवता सद्धिं गच्छन्तं निवत्तेतुं नासक्खि. इति सो भगवता सद्धिं आराममेव अगमासि.

ततो भगवा चिन्तेसि – ‘‘यं अयं पितुसन्तकं धनं इच्छति, तं वट्टानुगतं सविघातं, हन्दस्स बोधितले पटिलद्धं सत्तविधं अरियधनं देमि, लोकुत्तरदायज्जस्स नं सामिकं करोमी’’ति. अथ खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘तेन हि त्वं, सारिपुत्त, राहुलकुमारं पब्बाजेही’’ति. थेरो कुमारं पब्बाजेसि. पब्बजिते च पन कुमारे रञ्ञो अधिमत्तं दुक्खं उप्पज्जि. तं अधिवासेतुं असक्कोन्तो भगवतो निवेदेत्वा, ‘‘साधु, भन्ते, अय्या, मातापितूहि अननुञ्ञातं पुत्तं न पब्बाजेय्यु’’न्ति वरं याचि. भगवा तस्स तं वरं दत्वा पुनेकदिवसं राजनिवेसने कतपातरासो एकमन्तं निसिन्नेन रञ्ञा, ‘‘भन्ते, तुम्हाकं दुक्करकारिककाले एका देवता मं उपसङ्कमित्वा, ‘पुत्तो ते कालकतो’ति आह. अहं तस्सा वचनं असद्दहन्तो ‘न मय्हं पुत्तो बोधिं अप्पत्वा कालं करोती’ति पटिक्खिपि’’न्ति वुत्ते – ‘‘इदानि किं सद्दहिस्सथ, पुब्बेपि अट्ठिकानि दस्सेत्वा, ‘पुत्तो ते मतो’ति वुत्ते न सद्दहित्वा’’ति इमिस्सा अत्थुप्पत्तिया महाधम्मपालजातकं (जा. १.१०.९२ आदयो) कथेसि. गाथापरियोसाने राजा अनागामिफले पतिट्ठहि. इति भगवा पितरं तीसु फलेसु पतिट्ठापेत्वा भिक्खुसङ्घपरिवुतो पुनदेव राजगहं गन्त्वा ततो अनाथपिण्डिकेन सावत्थिं आगमनत्थाय गहितपटिञ्ञो निट्ठिते जेतवने विहारे तत्थ गन्त्वा वासं कप्पेसि.

एवं सत्थरि जेतवने विहरन्ते आयस्मा नन्दो उक्कण्ठित्वा भिक्खूनं एतमत्थं आरोचेसि – ‘‘अनभिरतो अहं, आवुसो, ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’ति. भगवा तं पवत्तिं सुत्वा आयस्मन्तं नन्दं पक्कोसापेत्वा एतदवोच – ‘‘सच्चं किर त्वं, नन्द, सम्बहुलानं भिक्खूनं एवं आरोचेसि – ‘अनभिरतो, आवुसो, ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’’ति? ‘‘एवं, भन्ते’’ति. ‘‘किस्स पन त्वं, नन्द, अनभिरतो ब्रह्मचरियं चरसि, न सक्कोसि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्ससी’’ति? ‘‘साकियानी मं, भन्ते, जनपदकल्याणी घरा निक्खमन्तस्स अड्ढुल्लिखितेहि केसेहि अपलोकेत्वा मं एतदवोच – ‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’ति, सो खो अहं, भन्ते, तं अनुस्सरमानो अनभिरतो ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’ति.

अथ खो भगवा आयस्मन्तं नन्दं बाहायं गहेत्वा इद्धिबलेन तावतिंसदेवलोकं आनेन्तो अन्तरामग्गे एकस्मिं झामक्खेत्ते झामखाणुके निसिन्नं छिन्नकण्णनासनङ्गुट्ठं एकं पलुट्ठमक्कटिं दस्सेत्वा तावतिंसभवने सक्कस्स देवरञ्ञो उपट्ठानं आगतानि ककुटपादानि पञ्च अच्छरासतानि दस्सेसि. ककुटपादानीति रत्तवण्णताय पारेवतपादसदिसपादानि. दस्सेत्वा च पनाह – ‘‘तं किं मञ्ञसि, नन्द, कतमा नु खो अभिरूपतरा वा दस्सनीयतरा वा पासादिकतरा वा साकियानी वा जनपदकल्याणी, इमानि वा पञ्च अच्छरासतानि ककुटपादानी’’ति? तं सुत्वा आह – ‘‘सेय्यथापि सा, भन्ते, छिन्नकण्णनासनङ्गुट्ठा पलुट्ठमक्कटी, एवमेव खो, भन्ते, साकियानी जनपदकल्याणी, इमेसं पञ्चन्नं अच्छरासतानं उपनिधाय सङ्ख्यम्पि न उपेति, कलम्पि न उपेति, कलभागम्पि न उपेति. अथ खो इमानेव पञ्च अच्छरासतानि अभिरूपतरानि चेव दस्सनीयतरानि च पासादिकतरानि चा’’ति. ‘‘अभिरम, नन्द, अभिरम, नन्द, अहं ते पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादान’’न्ति. ‘‘सचे मे, भन्ते भगवा, पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादानं, अभिरमिस्सामहं, भन्ते, भगवति ब्रह्मचरिये’’ति.

अथ खो भगवा आयस्मन्तं नन्दं गहेत्वा तत्थ अन्तरहितो जेतवनेयेव पातुरहोसि. अस्सोसुं खो भिक्खू, ‘‘आयस्मा किर नन्दो भगवतो भाता मातुच्छापुत्तो अच्छरानं हेतु ब्रह्मचरियं चरति. भगवा किरस्स पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादान’’न्ति. अथ खो आयस्मतो नन्दस्स सहायका भिक्खू आयस्मन्तं नन्दं भतकवादेन च उपक्कितकवादेन च समुदाचरन्ति, ‘‘भतको किरायस्मा नन्दो, उपक्कितको किरायस्मा नन्दो, अच्छरानं हेतु ब्रह्मचरियं चरति. भगवा किरस्स पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादान’’न्ति. अथ खो आयस्मा नन्दो सहायकानं भिक्खूनं भतकवादेन च उपक्कितकवादेन च अट्टियमानो हरायमानो जिगुच्छमानो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो न चिरस्सेव यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि, ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च खो पनायस्मा नन्दो अरहतं अहोसि.

अथेका देवता रत्तिभागे सकलं जेतवनं ओभासेत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा आरोचेसि – ‘‘आयस्मा, भन्ते, नन्दो भगवतो भाता मातुच्छापुत्तो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति. भगवतोपि खो ञाणं उदपादि ‘‘नन्दो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति. सोपायस्मा नन्दो तस्सा रत्तिया अच्चयेन भगवन्तं उपसङ्कमित्वा वन्दित्वा एतदवोच – ‘‘यं मे, भन्ते, भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादानं, मुञ्चामहं, भन्ते, भगवन्तं एतस्मा पटिस्सवा’’ति. ‘‘मयापि खो ते, नन्द, चेतसा चेतो परिच्च विदितो ‘नन्दो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. देवतापि मे एतमत्थं आरोचेसि – ‘आयस्मा, भन्ते, नन्दो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. यदेव खो ते, नन्द, अनुपादाय आसवेहि चित्तं विमुत्तं, अथाहं मुत्तो एतस्मा पटिस्सवा’’ति. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

‘‘यस्स नित्तिण्णो पङ्को, मद्दितो कामकण्टको;

मोहक्खयं अनुप्पत्तो, सुखदुक्खेसु न वेधती स भिक्खू’’ति. (उदा. २२);

अथेकदिवसं भिक्खू तं आयस्मन्तं नन्दं पुच्छिंसु – ‘‘आवुसो नन्द, पुब्बे त्वं ‘उक्कण्ठितोमी’ति वदेसि, इदानि ते कथ’’न्ति? ‘‘नत्थि मे, आवुसो, गिहिभावाय आलयो’’ति. तं सुत्वा भिक्खू – ‘‘अभूतं आयस्मा नन्दो कथेति, अञ्ञं ब्याकरोति, अतीतदिवसेसु ‘उक्कण्ठितोम्ही’ति वत्वा इदानि ‘नत्थि मे गिहिभावाय आलयो’ति कथेती’’ति गन्त्वा भगवतो एतमत्थं आरोचेसुं. भगवा ‘‘भिक्खवे, अतीतदिवसेसु नन्दस्स अत्तभावो दुच्छन्नगेहसदिसो अहोसि, इदानि सुच्छन्नगेहसदिसो जातो. अयञ्हि दिब्बच्छरानं दिट्ठकालतो पट्ठाय पब्बजितकिच्चस्स मत्थकं पापेतुं वायमन्तो तं किच्चं पत्तो’’ति वत्वा इमा गाथा अभासि –

१३.

‘‘यथा अगारं दुच्छन्नं, वुट्ठी समतिविज्झति;

एवं अभावितं चित्तं, रागो समतिविज्झति.

१४.

‘‘यथा अगारं सुच्छन्नं, वुट्ठी न समतिविज्झति;

एवं सुभावितं चित्तं, रागो न समतिविज्झती’’ति.

तत्थ अगारन्ति यंकिञ्चि गेहं. दुच्छन्नन्ति विरळच्छन्नं छिद्दावछिद्दं. समतिविज्झतीति वस्सवुट्ठि विनिविज्झति. अभावितन्ति तं अगारं वुट्ठि विय भावनाय रहितत्ता अभावितं चित्तं रागो समति विज्झति. न केवलं रागोव, दोसमोहमानादयो सब्बकिलेसा तथारूपं चित्तं अतिविय विज्झन्तियेव. सुभावितन्ति समथविपस्सनाभावनाहि सुभावितं. एवरूपं चित्तं सुच्छन्नं गेहं वुट्ठि विय रागादयो किलेसा अतिविज्झितुं न सक्कोन्तीति.

गाथापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसु. महाजनस्स देसना सात्थिका अहोसि.

अथ खो भिक्खू धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, बुद्धा नाम अच्छरिया, जनपदकल्याणिं निस्साय उक्कण्ठितो नामायस्मा नन्दो सत्थारा देवच्छरा आमिसं कत्वा विनीतो’’ति. सत्था आगन्त्वा – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, इदानेव , पुब्बेपेस मया मातुगामेन पलोभेत्वा विनीतोयेवा’’ति वत्वा अतीतं आहरि –

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसिवासी कप्पटो नाम वाणिजो अहोसि. तस्सेको गद्रभो कुम्भभारं वहति, एकदिवसेन सत्त योजनानि गच्छति. सो एकस्मिं समये गद्रभभारकेहि सद्धिं तक्कसिलं गन्त्वा याव भण्डस्स विस्सज्जनं, ताव गद्रभं चरितुं विस्सज्जेसि. अथस्स सो गद्रभो परिखापिट्ठे चरमानो एकं गद्रभिं दिस्वा उपसङ्कमि. सा तेन सद्धिं पटिसन्थारं करोन्ती आह – ‘‘कुतो आगतोसी’’ति? ‘‘बाराणसितो’’ति. ‘‘केन कम्मेना’’ति? ‘‘वाणिज्जकम्मेना’’ति. ‘‘कित्तकं भारं वहसी’’ति ? ‘‘कुम्भभार’’न्ति? ‘‘एत्तकं भारं वहन्तो कति योजनानि गच्छसी’’ति? ‘‘सत्त योजनानी’’ति. ‘‘गतगतट्ठाने ते काचि पादपरिकम्मपिट्ठिपरिकम्मकरा अत्थी’’ति? ‘‘नत्थी’’ति. ‘‘एवं सन्ते महादुक्खं नाम अनुभोसी’’ति? ‘‘किञ्चापि हि तिरच्छानगतानं पादपरिकम्मादिकारका नाम नत्थि, कामसंयोजनघट्टनत्थाय पन एवरूपं कथं कथेसि’’? सो तस्सा कथाय उक्कण्ठि. कप्पटोपि भण्डं विस्सज्जेत्वा तस्स सन्तिकं आगन्त्वा – ‘‘एहि, तात, गमिस्सामा’’ति आह. ‘‘गच्छथ तुम्हे, नाहं गमिस्सामी’’ति. अथ नं पुनप्पुनं याचित्वा, ‘‘अनिच्छन्तं परिभासेत्वा नं नेस्सामी’’ति चिन्तेत्वा गाथमाह –

‘‘पतोदं ते करिस्सामि, साळसङ्गुलिकण्टकं;

सञ्छिन्दिस्सामि ते कायं, एवं जानाहि गद्रभा’’ति.

तं सुत्वा गद्रभो ‘‘एवं सन्ते अहम्पि ते कत्तब्बं जानिस्सामी’’ति वत्वा इमं गाथमाह –

‘‘पतोदं मे करिस्ससि, सोळसङ्गुलिकण्टकं;

पुरतो पतिट्ठहित्वान, उद्धरित्वान पच्छतो;

दन्तं ते पातयिस्सामि, एवं जानाहि कप्पटा’’ति.

तं सुत्वा वाणिजो – ‘‘केन नु खो कारणेन एस एवं वदती’’ति चिन्तेत्वा, इतो चितो च ओलोकेन्तो तं गद्रभिं दिस्वा, ‘‘इमायेस एवं सिक्खापितो भविस्सति, ‘एवरूपिं नाम ते गद्रभिं आनेस्सामी’ति मातुगामेन नं पलोभेत्वा नेस्सामी’’ति इमं गाथमाह –

‘‘चतुप्पदिं सङ्खमुखिं, नारिं सब्बङ्गसोभिनिं;

भरियं ते आनयिस्सामि, एवं जानाहि गद्रभा’’ति.

तं सुत्वा तुट्ठचित्तो गद्रभो इमं गाथमाह –

‘‘चतुप्पदिं सङ्खमुखिं, नारिं सब्बङ्गसोभिनिं;

भरियं मे आनयिस्ससि, एवं जानाहि कप्पट;

कप्पट भिय्यो गमिस्सामि, योजनानि चतुद्दसा’’ति.

अथ नं कप्पटो, ‘‘तेन हि एही’’ति गहेत्वा सकट्ठानं अगमासि. सो कतिपाहच्चयेन नं आह – ‘‘ननु मं तुम्हे ‘भरियं ते आनयिस्सामी’ति अवोचुत्था’’ति? ‘‘आम, वुत्तं, नाहं अत्तनो कथं भिन्दिस्सामि, भरियं ते आनेस्सामि, वेतनं पन तुय्हं एककस्सेव दस्सामि, तुय्हं वेतनं दुतियस्स पहोतु वा मा वा, त्वमेव जानेय्यासि. उभिन्नं पन वो संवासमन्वाय पुत्ता विजायिस्सन्ति, तेहिपि बहूहि सद्धिं तुय्हं तं पहोतु वा मा वा, त्वमेव जानेय्यासी’’ति. गद्रभो तस्मिं कथेन्तेयेव अनपेक्खो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा, ‘‘तदा, भिक्खवे, गद्रभी जनपदकल्याणी अहोसि, गद्रभो नन्दो, वाणिजो अहमेव. एवं पुब्बेपेस मया मातुगामेन पलोभेत्वा विनीतो’’ति जातकं निट्ठापेसीति.

नन्दत्थेरवत्थु नवमं.

१०. चुन्दसूकरिकवत्थु

इध सोचेतीति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो चुन्दसूकरिकं नाम पुरिसं आरब्भ कथेसि.

सो किर पञ्चपण्णास वस्सानि सूकरे वधित्वा खादन्तो च विक्किणन्तो च जीविकं कप्पेसि. छातकाले सकटेन वीहिं आदाय जनपदं गन्त्वा एकनाळिद्वेनाळिमत्तेन गामसूकरपोतके किणित्वा सकटं पूरेत्वा आगन्त्वा पच्छानिवेसने वजं विय एकं ठानं परिक्खिपित्वा तत्थेव तेसं निवापं रोपेत्वा, तेसु नानागच्छे च सरीरमलञ्च खादित्वा वड्ढितेसु यं यं मारेतुकामो होति, तं तं आळाने निच्चलं बन्धित्वा सरीरमंसस्स उद्धुमायित्वा बहलभावत्थं चतुरस्समुग्गरेन पोथेत्वा, ‘‘बहलमंसो जातो’’ति ञत्वा मुखं विवरित्वा अन्तरे दण्डकं दत्वा लोहथालिया पक्कुथितं उण्होदकं मुखे आसिञ्चति. तं कुच्छिं पविसित्वा पक्कुथितं करीसं आदाय अधोभागेन निक्खमति, याव थोकम्पि करीसं अत्थि, ताव आविलं हुत्वा निक्खमति, सुद्धे उदरे अच्छं अनाविलं हुत्वा निक्खमति. अथस्स अवसेसं उदकं पिट्ठियं आसिञ्चति. तं काळचम्मं उप्पाटेत्वा गच्छति. ततो तिणुक्काय लोमानि झापेत्वा तिखिणेन असिना सीसं छिन्दति. पग्घरणतं लोहितं भाजनेन पटिग्गहेत्वा मंसं लोहितेन मद्दित्वा पचित्वा पुत्तदारमज्झे निसिन्नो खादित्वा सेसं विक्किणाति. तस्स इमिनाव नियामेन जीविकं कप्पेन्तस्स पञ्चपण्णास वस्सानि अतिक्कन्तानि . तथागते धुरविहारे वसन्ते एकदिवसम्पि पुप्फमुट्ठिमत्तेन पूजा वा कटच्छुमत्तं भिक्खदानं वा अञ्ञं वा किञ्चि पुञ्ञं नाम नाहोसि. अथस्स सरीरे रोगो उप्पज्जि, जीवन्तस्सेव अवीचिमहानिरयसन्तापो उपट्ठहि. अवीचिसन्तापो नाम योजनसते ठत्वा ओलोकेन्तस्स अक्खीनं भिज्जनसमत्थो परिळाहो होति. वुत्तम्पि चेतं –

‘‘तस्स अयोमया भूमि, जलिता तेजसायुता;

समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’ति. (म. नि. ३.२६७; अ. नि. ३.३६);

नागसेनत्थेरेन पनस्स पाकतिकग्गिसन्तापतो अधिमत्तताय अयं उपमा वुत्ता – ‘‘यथा, महाराज, कूटागारमत्तो पासाणोपि नेरयिकग्गिम्हि पक्खित्तो खणेन विलयं गच्छति, निब्बत्तसत्ता पनेत्थ कम्मबलेन मातुकुच्छिगता विय न विलीयन्ती’’ति (मि. प. २.४.६). तस्स तस्मिं सन्तापे उपट्ठिते कम्मसरिक्खको आकारो उप्पज्जि. गेहमज्झेयेव सूकररवं रवित्वा जण्णुकेहि विचरन्तो पुरत्थिमवत्थुम्पि पच्छिमवत्थुम्पि गच्छति. अथस्स गेहमानुसका तं दळ्हं गहेत्वा मुखं पिदहन्ति. कम्मविपाको नाम न सक्का केनचि पटिबाहितुं. सो विरवन्तोव इतो चितो च विचरति. समन्ता सत्तसु घरेसु मनुस्सा निद्दं न लभन्ति. मरणभयेन तज्जितस्स पन बहिनिक्खमनं निवारेतुं असक्कोन्तो सब्बो गेहजनो यथा अन्तोठितो बहि विचरितुं न सक्कोति, तथा गेहद्वारानि थकेत्वा बहिगेहं परिवारेत्वा रक्खन्तो अच्छति. इतरो अन्तोगेहेयेव निरयसन्तापेन विरवन्तो इतो चितो च विचरति. एवं सत्तदिवसानि विचरित्वा अट्ठमे दिवसे कालं कत्वा अवीचिमहानिरये निब्बत्ति. अवीचिमहानिरयो देवदूतसुत्तेन (म. नि. ३.२६१ आदयो; अ. नि. ३.३६) वण्णेतब्बोति.

भिक्खू तस्स घरद्वारेन गच्छन्ता तं सद्दं सुत्वा, ‘‘सूकरसद्दो’’ति सञ्ञिनो हुत्वा विहारं गन्त्वा सत्थु सन्तिके निसिन्ना एवमाहंसु – ‘‘भन्ते, चुन्दसूकरितस्स गेहद्वारं पिदहित्वा सूकरानं मारियमानानं अज्ज सत्तमो दिवसो, गेहे काचि मङ्गलकिरिया भविस्सति मञ्ञे. एत्तके नाम, भन्ते, सूकरे मारेन्तस्स एकम्पि मेत्तचित्तं वा कारुञ्ञं वा नत्थि, न वत नो एवरूपो कक्खळो फरुसो सत्तो दिट्ठपुब्बो’’ति. सत्था – ‘‘न, भिक्खवे, सो इमे सत्तदिवसे सूकरे मारेति, कम्मसरिक्खकं पनस्स विपाकं उदपादि, जीवन्तस्सेव अवीचिमहानिरयसन्तापो उपट्ठासि. सो तेन सन्तापेन सत्त दिवसानि सूकररवं रवन्तो अन्तोनिवेसने विचरित्वा अज्ज कालं कत्वा अवीचिम्हि निब्बत्तो’’ति वत्वा, ‘‘भन्ते, इध लोके एवं सोचित्वा पुन गन्त्वा सोचनट्ठानेयेव निब्बत्तो’’ति वुत्ते, ‘‘आम, भिक्खवे, पमत्ता नाम गहट्ठा वा होन्तु पब्बजिता वा, उभयत्थ सोचन्तियेवा’’ति वत्वा इमं गाथमाह –

१५.

‘‘इध सोचति पेच्च सोचति,

पापकारी उभयत्थ सोचति;

सो सोचति सो विहञ्ञति;

दिस्वा कम्मकिलिट्ठमत्तनो’’ति.

तत्थ पापकारीति नानप्पकारस्स पापकम्मस्स कारको पुग्गलो ‘‘अकतं वत मे कल्याणं, कतं पाप’’न्ति एकंसेनेव मरणसमये इध सोचति, इदमस्स कम्मसोचनं. विपाकं अनुभवन्तो पन पेच्च सोचति. इदमस्स परलोके विपाकसोचनं. एवं सो उभयत्थ सोचतियेव. तेनेव कारणेन जीवमानोयेव सो चुन्दसूकरिकोपि सोचति. दिस्वा कम्मकिलिट्ठन्ति अत्तनो किलिट्ठकम्मं पस्सित्वा नानप्पकारकं विलपन्तो विहञ्ञतीति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.

चुन्दसूकरिकवत्थु दसमं.

११. धम्मिकउपासकवत्थु

इध मोदतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो धम्मिकउपासकं आरब्भ कथेसि.

सावत्थियं किर पञ्चसता धम्मिकउपासका नाम अहेसुं. तेसु एकेकस्स पञ्च पञ्च उपासकसतानि परिवारा. यो तेसं जेट्ठको, तस्स सत्त पुत्ता सत्त धीतरो. तेसु एकेकस्स एकेका सलाकयागु सलाकभत्तं पक्खिकभत्तं निमन्तनभत्तं उपोसथिकभत्तं आगन्तुकभत्तं सङ्घभत्तं वस्सावासिकं अहोसि. तेपि सब्बेव अनुजातपुत्ता नाम अहेसुं. इति चुद्दसन्नं पुत्तानं भरियाय उपासकस्साति सोळस सलाकयागुआदीनि पवत्तन्ति. इति सो सपुत्तदारो सीलवा कल्याणधम्मो दानसंविभागरतो अहोसि. अथस्स अपरभागे रोगो उप्पज्जि, आयुसङ्खारो परिहायि. सो धम्मं सोतुकामो ‘‘अट्ठ वा मे सोळस वा भिक्खू पेसेथा’’ति सत्थु सन्तिकं पहिणि. सत्था पेसेसि. ते गन्त्वा तस्स मञ्चं परिवारेत्वा पञ्ञत्तेसु आसनेसु निसिन्ना. ‘‘भन्ते, अय्यानं मे दस्सनं दुल्लभं भविस्सति, दुब्बलोम्हि, एकं मे सुत्तं सज्झायथा’’ति वुत्ते ‘‘कतरं सुत्तं सोतुकामो उपासका’’ति? ‘‘सब्बबुद्धानं अविजहितं सतिपट्ठानसुत्त’’न्ति वुत्ते – ‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया’’ति (दी. नि. २.३७३; म. नि. १.१०६) सुत्तन्तं पट्ठपेसुं. तस्मिं खणे छहि देवलोकेहि सब्बालङ्कारपटिमण्डिता सहस्ससिन्धवयुत्ता दियड्ढयोजनसतिका छ रथा आगमिंसु. तेसु ठिता देवता ‘‘अम्हाकं देवलोकं नेस्साम, अम्हाकं देवलोकं नेस्साम, अम्भो मत्तिकभाजनं भिन्दित्वा सुवण्णभाजनं गण्हन्तो विय अम्हाकं देवलोके अभिरमितुं इध निब्बत्ताहि, अम्हाकं देवलोके अभिरमितुं इध निब्बत्ताही’’ति वदिंसु. उपासको धम्मस्सवनन्तरायं अनिच्छन्तो – ‘‘आगमेथ आगमेथा’’ति आह. भिक्खू ‘‘अम्हे वारेती’’ति सञ्ञाय तुण्ही अहेसुं.

अथस्स पुत्तधीतरो ‘‘अम्हाकं पिता पुब्बे धम्मस्सवनेन अतित्तो अहोसि, इदानि पन भिक्खू पक्कोसापेत्वा सज्झायं कारेत्वा सयमेव वारेति, मरणस्स अभायनकसत्तो नाम नत्थी’’ति विरविंसु. भिक्खू ‘‘इदानि अनोकासो’’ति उट्ठायासना पक्कमिंसु. उपासको थोकं वीतिनामेत्वा सतिं पटिलभित्वा पुत्ते पुच्छि – ‘‘कस्मा कन्दथा’’ति? ‘‘तात, तुम्हे भिक्खू पक्कोसापेत्वा धम्मं सुणन्ता सयमेव वारयित्थ, अथ मयं ‘मरणस्स अभायनकसत्तो नाम नत्थी’ति कन्दिम्हा’’ति . ‘‘अय्या पन कुहि’’न्ति? ‘‘‘अनोकासो’ति उट्ठायासना पक्कन्ता, ताता’’ति. ‘‘नाहं, अय्येहि सद्धिं कथेमी’’ति वुत्ते ‘‘अथ केन सद्धिं कथेथा’’ति. ‘‘छहि देवलोकेहि देवता छ रथे अलङ्करित्वा आदाय आकासे ठत्वा ‘अम्हाहि देवलोके अभिरम, अम्हाकं देवलोके अभिरमा’ति सद्दं करोन्ति, ताहि सद्धिं कथेमी’’ति. ‘‘कुहिं, तात, रथा, न मयं पस्सामा’’ति? ‘‘अत्थि पन मय्हं गन्थितानि पुप्फानी’’ति? ‘‘अत्थि, ताता’’ति. ‘‘कतरो देवलोको रमणीयो’’ति? ‘‘सब्बबोधिसत्तानं बुद्धमातापितूनञ्च वसितट्ठानं तुसितभवनं रमणीयं, ताता’’ति. ‘‘तेन हि ‘तुसितभवनतो आगतरथे लग्गतू’ति पुप्फदामं खिपथा’’ति. ते खिपिंसु. तं रथधुरे लग्गित्वा आकासे ओलम्बि. महाजनो तदेव पस्सति, रथं न पस्सति. उपासको ‘‘पस्सथेतं पुप्फदाम’’न्ति वत्वा, ‘‘आम, पस्सामा’’ति वुत्ते – ‘‘एतं तुसितभवनतो आगतरथे ओलम्बति, अहं तुसितभवनं गच्छामि , तुम्हे मा चिन्तयित्थ, मम सन्तिके निब्बत्तितुकामा हुत्वा मया कतनियामेनेव पुञ्ञानि करोथा’’ति वत्वा कालं कत्वा रथे पतिट्ठासि.

तावदेवस्स तिगावुतप्पमाणो सट्ठिसकटभारालङ्कारपटिमण्डितो अत्तभावो निब्बत्ति, अच्छरासहस्सं परिवारेसि, पञ्चवीसतियोजनिकं कनकविमानं पातुरहोसि. तेपि भिक्खू विहारं अनुप्पत्ते सत्था पुच्छि – ‘‘सुता, भिक्खवे, उपासकेन धम्मदेसना’’ति? ‘‘आम, भन्ते, अन्तरायेव पन ‘आगमेथा’ति वारेसि. अथस्स पुत्तधीतरो कन्दिंसु . मयं ‘इदानि अनोकासो’ति उट्ठायासना निक्खन्ता’’ति. ‘‘न सो, भिक्खवे, तुम्हेहि सद्धिं कथेसि, छहि देवलोकेहि देवता छ रथे अलङ्करित्वा आहरित्वा तं उपासकं पक्कोसिंसु. सो धम्मदेसनाय अन्तरायं अनिच्छन्तो ताहि सद्धिं कथेसी’’ति. ‘‘एवं, भन्ते’’ति. ‘‘एवं, भिक्खवे’’ति. ‘‘इदानि कुहिं निब्बत्तो’’ति? ‘‘तुसितभवने, भिक्खवे’’ति. ‘‘भन्ते, इदानि इध ञातिमज्झे मोदमानो विचरित्वा इदानेव गन्त्वा पुन मोदनट्ठानेयेव निब्बत्तो’’ति. ‘‘आम, भिक्खवे, अप्पमत्ता हि गहट्ठा वा पब्बजिता वा सब्बत्थ मोदन्तियेवा’’ति वत्वा इमं गाथमाह –

१६.

‘‘इध मोदति पेच्च मोदति,

कतपुञ्ञो उभयत्थ मोदति;

सो मोदति सो पमोदति,

दिस्वा कम्मविसुद्धिमत्तनो’’ति.

तत्थ कतपुञ्ञोति नानप्पकारस्स कुसलस्स कारको पुग्गलो ‘‘अकतं वत मे पापं, कतं मे कल्याण’’न्ति इध कम्ममोदनेन, पेच्च विपाकमोदनेन मोदति. एवं उभयत्थ मोदति नाम. कम्मविसुद्धिन्ति धम्मिकउपासकोपि अत्तनो कम्मविसुद्धिं पुञ्ञकम्मसम्पत्तिं दिस्वा कालकिरियतो पुब्बे इधलोकेपि मोदति, कालं कत्वा इदानि परलोकेपि अतिमोदतियेवाति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं महाजनस्स सात्थिका धम्मदेसना जाताति.

धम्मिकउपासकवत्थु एकादसमं.

१२. देवदत्तवत्थु

इधतप्पतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो देवदत्तं आरब्भ कथेसि.

देवदत्तस्स वत्थु पब्बजितकालतो पट्ठाय याव पथविप्पवेसना देवदत्तं आरब्भ भासितानि सब्बानि जातकानि वित्थारेत्वा कथितं. अयं पनेत्थ सङ्खेपो – सत्थरि अनुपियं नाम मल्लानं निगमो अत्थि. तं निस्साय अनुपियम्बवने विहरन्तेयेव तथागतस्स लक्खणपटिग्गहणदिवसेयेव असीतिसहस्सेहि ञातिकुलेहि ‘‘राजा वा होतु, बुद्धो वा, खत्तियपरिवारोव विचरिस्सती’’ति असीतिसहस्सपुत्ता पटिञ्ञाता. तेसु येभुय्येन पब्बजितेसु भद्दियं नाम राजानं, अनुरुद्धं, आनन्दं, भगुं, किमिलं, देवदत्तन्ति इमे छ सक्ये अपब्बजन्ते दिस्वा, ‘‘मयं अत्तनो पुत्ते पब्बाजेम, इमे छ सक्या न ञातका मञ्ञे, कस्मा न पब्बजन्ती’’ति? कथं समुट्ठापेसुं. अथ खो महानामो सक्यो अनुरुद्धं उपसङ्कमित्वा, ‘‘तात, अम्हाकं कुला पब्बजितो नत्थि, त्वं वा पब्बज, अहं वा पब्बजिस्सामी’’ति आह. सो पन सुखुमालो होति सम्पन्नभोगो, ‘‘नत्थी’’ति वचनम्पि तेन न सुतपुब्बं. एकदिवसञ्हि तेसु छसु खत्तियेसु गुळकीळं कीळन्तेसु अनुरुद्धो पूवेन पराजितो पूवत्थाय पहिणि, अथस्स माता पूवे सज्जेत्वा पहिणि . ते खादित्वा पुन कीळिंसु. पुनप्पुनं तस्सेव पराजयो होति. माता पनस्स पहिते पहिते तिक्खत्तुं पूवे पहिणित्वा चतुत्थवारे ‘‘पूवा नत्थी’’ति पहिणि. सो ‘‘नत्थी’’ति वचनस्स असुकपुब्बत्ता ‘‘एसापेका पूवविकति भविस्सती’’ति मञ्ञमानो ‘‘नत्थिपूवं मे आहरथा’’ति पेसेसि. माता पनस्स ‘‘नत्थिपूवं किर, अय्ये, देथा’’ति वुत्ते, ‘‘मम पुत्तेन ‘नत्थी’ति पदं न सुतपुब्बं, इमिना पन उपायेन नं एतमत्थं जानापेस्सामी’’ति तुच्छं सुवण्णपातिं अञ्ञाय सुवण्णपातिया पटिकुज्जित्वा पेसेसि. नगरपरिग्गाहिका देवता चिन्तेसुं – ‘‘अनुरुद्धसक्येन अन्नभारकाले अत्तनो भागभत्तं उपरिट्ठपच्चेकबुद्धस्स दत्वा ‘‘‘नत्थी’ति मे वचनस्स सवनं मा होतु, भोजनुप्पत्तिट्ठानजाननं मा ‘होतू’ति पत्थना कता, सचायं तुच्छपातिं पस्सिस्सति, देवसमागमं पविसितुं न लभिस्साम, सीसम्पि नो सत्तधा फलेय्या’’ति. अथ नं पातिं दिब्बपूवेहि पुण्णं अकंसु. कस्सा गुळमण्डले ठपेत्वा उग्घाटितमत्ताय पूवगन्धो सकलनगरे छादेत्वा ठितो. पूवखण्डं मुखे ठपितमत्तमेव सत्तरसहरणीसहस्सानि अनुफरि.

सो चिन्तेसि – ‘‘नाहं मातु पियो, एत्तकं मे कालं इमं नत्थिपूवं नाम न पचि, इतो पट्ठाय अञ्ञं पूवं नाम न खादिस्सामी’’ति, सो गेहं गन्त्वाव मातरं पुच्छि – ‘‘अम्म , तुम्हाकं अहं पियो, अप्पियो’’ति? ‘‘तात, एकक्खिनो अक्खि विय च हदयं विय च अतिविय पियो मे अहोसी’’ति. ‘‘अथ कस्मा एत्तकं कालं मय्हं नत्थि पूवं न पचित्थ, अम्मा’’ति? सा चूळूपट्ठाकं पुच्छि – ‘‘अत्थि किञ्चि पातियं, ताता’’ति? ‘‘परिपुण्णा, अय्ये, पाति पूवेहि, एवरूपा पूवा नाम मे न दिट्ठपुब्बा’’ति आरोचेसि. सा चिन्तेसि – ‘‘मय्हं पुत्तो पुञ्ञवा कताभिनीहारो भविस्सति, देवताहि पातिं पूरेत्वा पूवा पहिता भविस्सन्ती’’ति. ‘‘अथ नं पुत्तो, अम्म, इतो पट्ठायाहं अञ्ञं पूवं नाम न खादिस्सामि, नत्थिपूवमेव पचेय्यासी’’ति. सापिस्स ततो पट्ठाय ‘‘पूवं खादितुकामोम्ही’’ति वुत्ते तुच्छपातिमेव अञ्ञाय पातिया पटिकुच्छित्वा पेसेसि. याव अगारमज्झे वसि, तावस्स देवताव पूवे पहिणिंसु.

सो एत्तकम्पि अजानन्तो पब्बज्जं नाम किं जानिस्सति? तस्मा ‘‘का एसा पब्बज्जा नामा’’ति भातरं पुच्छित्वा ‘‘ओहारितकेसमस्सुना कासायनिवत्थेन कट्ठत्थरके वा बिदलमञ्चके वा निपज्जित्वा पिण्डाय चरन्तेन विहरितब्बं. एसा पब्बज्जा नामा’’ति वुत्ते, ‘‘भातिक, अहं सुखुमालो. नाहं सक्खिस्सामि पब्बजितु’’न्ति आह. ‘‘तेन हि, तात, कम्मन्तं उग्गहेत्वा घरावासं वस. न हि सक्का अम्हेसु एकेन अपब्बजितु’’न्ति. अथ नं ‘‘को एस कम्मन्तो नामा’’ति पुच्छि. ‘‘भत्तुट्ठानट्ठानम्पि अजानन्तो कुलपुत्तो कम्मन्तं नाम किं जानिस्सती’’ति? एकदिवसञ्हि तिण्णं खत्तियानं कथा उदपादि – ‘‘भत्तं नाम कुहिं उट्ठहती’’ति? किमिलो आह – ‘‘कोट्ठे उट्ठहती’’ति. अथ नं भद्दियो ‘‘त्वं भत्तस्स उट्ठानट्ठानं न जानासि, भत्तं नाम उक्खलियं उट्ठहती’’ति आह. अनुरुद्धो ‘‘तुम्हे द्वेपि न जानाथ, भत्तं नाम रतनमकुळाय सुवण्णपातियं उट्ठहती’’ति आह.

तेसु किर एकदिवसं किमिलो कोट्ठतो वीही ओतारियमाने दिस्वा, ‘‘एते कोट्ठेयेव जाता’’ति सञ्ञी अहोसि. भद्दियो एकदिवसं उक्खलितो भत्तं वड्ढियमानं दिस्वा ‘‘उक्खलियञ्ञेव उप्पन्न’’न्ति सञ्ञी अहोसि. अनुरुद्धेन पन नेव वीही कोट्टेन्ता, न भत्तं पचन्ता, न वड्ढेन्ता दिट्ठपुब्बा, वड्ढेत्वा पन पुरतो ठपितमेव पस्सति. सो भुञ्जितुकामकाले ‘‘भत्तं पातियं उट्ठहती’’ति सञ्ञमकासि. एवं तयोपि ते भत्तुट्ठानट्ठानं न जानन्ति. तेनायं ‘‘को एस कम्मन्तो नामा’’ति पुच्छित्वा, ‘‘पठमं खेत्तं कसापेतब्ब’’न्तिआदिकं संवच्छरे संवच्छरे कत्तब्बं किच्चं सुत्वा, ‘‘कदा कम्मन्तानं अन्तो पञ्ञायिस्सति, कदा मयं अप्पोस्सुक्का भोगे भुञ्जिस्सामा’’ति वत्वा कम्मन्तानं अपरियन्तताय अक्खाताय ‘‘तेन हि त्वञ्ञेव घरावासं वस, न मय्हं एतेनत्थो’’ति मातरं उपसङ्कमित्वा , ‘‘अनुजानाहि मं, अम्म, पब्बजिस्सामी’’ति वत्वा ताय नानप्पकारेहि तिक्खत्तुं पटिक्खिपित्वा, ‘‘सचे ते सहायको भद्दियराजा पब्बजिस्सति, तेन सद्धिं पब्बजाही’’ति वुत्ते तं उपसङ्कमित्वा, ‘‘मम खो, सम्म, पब्बज्जा तव पटिबद्धा’’ति वत्वा तं नानप्पकारेहि सञ्ञापेत्वा सत्तमे दिवसे अत्तना सद्धिं पब्बजनत्थाय पटिञ्ञं गण्हि.

ततो भद्दियो सक्यराजा अनुरुद्धो आनन्दो भगु किमिलो देवदत्तोति इमे छ खत्तिया उपालिकप्पकसत्तमा देवा विय दिब्बसम्पत्तिं सत्ताहं सम्पत्तिं अनुभवित्वा उय्यानं गच्छन्ता विय चतुरङ्गिनिया सेनाय निक्खमित्वा परविसयं पत्वा राजाणाय सेनं निवत्तापेत्वा परविसयं ओक्कमिंसु. तत्थ छ खत्तिया अत्तनो अत्तनो आभरणानि ओमुञ्चित्वा भण्डिकं कत्वा, ‘‘हन्द भणे, उपालि, निवत्तस्सु, अलं ते एत्तकं जीविकाया’’ति तस्स अदंसु. सो तेसं पादमूले परिवत्तित्वा परिदेवित्वा तेसं आणं अतिक्कमितुं असक्कोन्तो उट्ठाय तं गहेत्वा निवत्ति. तेसं द्विधा जातकाले, वनं आरोदनप्पत्तं विय पथवीकम्पमानाकारप्पत्ता विय अहोसि. उपालि कप्पकोपि थोकं गन्त्वा निवत्तित्वा ‘‘चण्डा खो साकिया, ‘इमिना कुमारा निप्पातिता’ति घातेय्युम्पि मं. इमे हि नाम सक्यकुमारा एवरूपं सम्पत्तिं पहाय इमानि अनग्घानि आभरणानि खेळपिण्डं विय छड्डेत्वा पब्बजिस्सन्ति, किमङ्गं पनाह’’न्ति भण्डिकं ओमुञ्चित्वा तानि आभरणानि रुक्खे लग्गेत्वा ‘‘अत्थिका गण्हन्तू’’ति वत्वा तेसं सन्तिकं गन्त्वा तेहि ‘‘कस्मा निवत्तोसी’’ति पुट्ठो तमत्थं आरोचेसि. अथ नं ते आदाय सत्थु सन्तिकं गन्त्वा, ‘‘मयं, भन्ते, साकिया नाम माननिस्सिता, अयं अम्हाकं दीघरत्तं परिचारको, इमं पठमतरं पब्बाजेथ, मयमस्स अभिवादनादीनि करिस्साम, एवं नो मानो निम्मानायिस्सती’’ति वत्वा तं पठमतरं पब्बाजेत्वा पच्छा सयं पब्बजिंसु. तेसु आयस्मा भद्दियो तेनेव अन्तरवस्सेन तेविज्जो अहोसि. आयस्मा अनुरुद्धो दिब्बचक्खुको हुत्वा पच्छा महावितक्कसुत्तं (अ. नि. ८.३०) सुत्वा अरहत्तं पापुणि. आयस्मा आनन्दो सोतापत्तिफले पतिट्ठहि. भगुत्थेरो च किमिलत्थेरो च अपरभागे विपस्सनं वड्ढेत्वा अरहत्तं पापुणिंसु. देवदत्तो पोथुज्जनिकं इद्धिं पत्तो.

अपरभागे सत्थरि कोसम्बियं विहरन्ते ससावकसङ्घस्स तथागतस्स महन्तो लाभसक्कारो निब्बत्ति. वत्थभेसज्जादिहत्था मनुस्सा विहारं पविसित्वा ‘‘कुहिं सत्था, कुहिं सारिपुत्तत्थेरो, कुहिं महामोग्गल्लानत्थेरो, कुहिं महाकस्सपत्थेरो, कुहिं भद्दियत्थेरो, कुहिं अनुरुद्धत्थेरो, कुहिं आनन्दत्थेरो, कुहिं भगुत्थेरो, कुहिं किमिलत्थेरो’’ति असीतिमहासावकानं निसिन्नट्ठानं ओलोकेन्ता विचरन्ति. ‘‘देवदत्तत्थेरो कुहिं निसिन्नो वा, ठितो वा’’ति पुच्छन्तो नाम नत्थि. सो चिन्तेसि – ‘‘अहम्पि एतेहि सद्धिञ्ञेव पब्बजितो, एतेपि खत्तियपब्बजिता, अहम्पि खत्तियपब्बजितो, लाभसक्कारहत्था मनुस्सा एतेयेव परियेसन्ति, मम नामं गहेतापि नत्थि. केन नु खो सद्धिं एकतो हुत्वा कं पसादेत्वा मम लाभसक्कारं निब्बत्तेय्य’’न्ति. अथस्स एतदहोसि – ‘‘अयं खो राजा बिम्बिसारो पठमदस्सनेनेव एकादसहि नहुतेहि सद्धिं सोतापत्तिफले पतिट्ठितो, न सक्का एतेन सद्धिं एकतो भवितुं, कोसलरञ्ञापि सद्धिं न सक्का भवितुं. अयं खो पन रञ्ञो पुत्तो अजातसत्तु कुमारो कस्सचि गुणदोसे न जानाति, एतेन सद्धिं एकतो भविस्सामी’’ति. सो कोसम्बितो राजगहं गन्त्वा कुमारकवण्णं अभिनिम्मिनित्वा चत्तारो आसीविसे चतूसु हत्थपादेसु एकं गीवाय पिलन्धित्वा एकं सीसे चुम्बटकं कत्वा एकं एकंसं करित्वा इमाय अहिमेखलाय आकासतो ओरुय्ह अजातसत्तुस्स उच्छङ्गे निसीदित्वा तेन भीतेन ‘‘कोसि त्व’’न्ति वुत्ते ‘‘अहं देवदत्तो’’ति वत्वा तस्स भयविनोदनत्थं तं अत्तभावं पटिसंहरित्वा सङ्घाटिपत्तचीवरधरो पुरतो ठत्वा तं पसादेत्वा लाभसक्कारं निब्बत्तेसि. सो लाभसक्काराभिभूतो ‘‘अहं भिक्खुसङ्घं परिहरिस्सामी’’ति पापकं चित्तं उप्पादेत्वा सह चित्तुप्पादेन इद्धितो परिहायित्वा सत्थारं वेळुवनविहारे सराजिकाय परिसाय धम्मं देसेन्तं वन्दित्वा उट्ठायासना अञ्जलिं पग्गय्ह – ‘‘भगवा, भन्ते, एतरहि जिण्णो वुड्ढो महल्लको, अप्पोस्सुक्को दिट्ठधम्मसुखविहारं अनुयुञ्जतु, अहं भिक्खुसङ्घं परिहरिस्सामि, निय्यादेथ मे भिक्खुसङ्घ’’न्ति वत्वा सत्थारा खेळासकवादेन अपसादेत्वा पटिक्खित्तो अनत्तमनो इमं पठमं तथागते आघातं बन्धित्वा पक्कामि.

अथस्स भगवा राजगहे पकासनीयकम्मं कारेसि. सो ‘‘परिच्चत्तो दानि अहं समणेन गोतमेन, इदानिस्स अनत्थं करिस्सामी’’ति अजातसत्तुं उपसङ्कमित्वा, ‘‘पुब्बे खो, कुमार, मनुस्सा दीघायुका, एतरहि अप्पायुका. ठानं खो पनेतं विज्जति, यं त्वं कुमारोव समानो कालं करेय्यासि, तेन हि त्वं, कुमार, पितरं हन्त्वा राजा होहि, अहं भगवन्तं हन्त्वा बुद्धो भविस्सामी’’ति वत्वा तस्मिं रज्जे पतिट्ठिते तथागतस्स वधाय पुरिसे पयोजेत्वा तेसु सोतापत्तिफलं पत्वा निवत्तेसु सयं गिज्झकूटपब्बतं अभिरुहित्वा, ‘‘अहमेव समणं गोतमं जीविता वोरोपेस्सामी’’ति सिलं पविज्झित्वा रुहिरुप्पादककम्मं कत्वा इमिनापि उपायेन मारेतुं असक्कोन्तो पुन नाळागिरिं विस्सज्जापेसि. तस्मिं आगच्छन्ते आनन्दत्थेरो अत्तनो जीवितं सत्थु परिच्चजित्वा पुरतो अट्ठासि. सत्था नागं दमेत्वा नगरा निक्खमित्वा विहारं गन्त्वा अनेकसहस्सेहि उपासकेहि अभिहटं महादानं परिभुञ्जित्वा तस्मिं दिवसे सन्निपतितानं अट्ठारसकोटिसङ्खातानं राजगहवासीनं अनुपुब्बिं कथं कथेत्वा चतुरासीतिया पाणसहस्सानं धम्माभिसमये जाते ‘‘अहो आयस्मा आनन्दो महागुणो, तथारूपे नाम हत्थिनागे आगच्छन्ते अत्तनो जीवितं परिच्चजित्वा सत्थु पुरतोव अट्ठासी’’ति थेरस्स गुणकथं सुत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस ममत्थाय जीवितं परिच्चजियेवा’’ति वत्वा भिक्खूहि याचितो चूळहंस (जा. १.१५.१३३ आदयो; २.२१.१ आदयो) – महाहंस (जा. २.२१.८९ आदयो) – कक्कटकजातकानि (जा. १.३.४९ आदयो) कथेसि. देवदत्तस्सापि कम्मं नेव पाकटं, तथा रञ्ञो मारापितत्ता, न वधकानं पयोजितत्ता न सिलाय पविद्धत्ता पाकटं अहोसि, यथा नाळागिरिहत्थिनो विस्सज्जितत्ता. तदा हि महाजनो ‘‘राजापि देवदत्तेनेव मारापितो, वधकोपि पयोजितो, सिलापि अपविद्धा. इदानि पन तेन नाळागिरि विस्सज्जापितो, एवरूपं नाम पापकं गहेत्वा राजा विचरती’’ति कोलाहलमकासि.

राजा महाजनस्स कथं सुत्वा पञ्च थालिपाकसतानि नीहरापेत्वा न पुन तस्सूपट्ठानं अगमासि, नागरापिस्स कुलं उपगतस्स भिक्खामत्तम्पि न अदंसु. सो परिहीनलाभसक्कारो कोहञ्ञेन जीवितुकामो सत्थारं उपसङ्कमित्वा पञ्च वत्थूनि याचित्वा भगवतो ‘‘अलं, देवदत्त, यो इच्छति, सो आरञ्ञको होतू’’ति पटिक्खित्तो कस्सावुसो, वचनं सोभनं, किं तथागतस्स उदाहु मम, अहञ्हि उक्कट्ठवसेन एवं वदामि, ‘‘साधु, भन्ते, भिक्खू यावजीवं आरञ्ञका अस्सु, पिण्डपातिका, पंसुकूलिका, रुक्खमूलिका, मच्छमंसं न खादेय्यु’’न्ति. ‘‘यो दुक्खा मुच्चितुकामो, सो मया सद्धिं आगच्छतू’’ति वत्वा पक्कामि. तस्स वचनं सुत्वा एकच्चे नवकपब्बजिता मन्दबुद्धिनो ‘‘कल्याणं देवदत्तो आह, एतेन सद्धिं विचरिस्सामा’’ति तेन सद्धिं एकतो अहेसुं. इति सो पञ्चसतेहि भिक्खूहि सद्धिं तेहि पञ्चहि वत्थूहि लूखप्पसन्नं जनं सञ्ञापेन्तो कुलेसु विञ्ञापेत्वा विञ्ञापेत्वा भुञ्जन्तो सङ्घभेदाय परक्कमि. सो भगवता, ‘‘सच्चं किर त्वं, देवदत्त, सङ्घभेदाय परक्कमसि चक्कभेदाया’’ति पुट्ठो ‘‘सच्चं भगवा’’ति वत्वा, ‘‘गरुको खो, देवदत्त, सङ्घभेदो’’तिआदीहि ओवदितोपि सत्थु वचनं अनादियित्वा पक्कन्तो आयस्मन्तं आनन्दं राजगहे पिण्डाय चरन्तं दिस्वा, ‘‘अज्जतग्गे दानाहं, आवुसो आनन्द, अञ्ञत्रेव भगवता, अञ्ञत्र, भिक्खुसङ्घा उपोसथं करिस्सामि, सङ्घकम्मं करिस्सामी’’ति आह. थेरो तमत्थं भगवतो आरोचेसि. तं विदित्वा सत्था उप्पन्नधम्मसंवेगो हुत्वा, ‘‘देवदत्तो सदेवकस्स लोकस्स अनत्थनिस्सितं अत्तनो अवीचिम्हि पच्चनककम्मं करोती’’ति वितक्केत्वा –

‘‘सुकरानि असाधूनि, अत्तनो अहितानि च;

यं वे हितञ्च साधुञ्च, तं वे परमदुक्कर’’न्ति. (ध. प. १६३) –

इमं गाथं वत्वा पुन इमं उदानं उदानेसि –

‘‘सुकरं साधुना साधु, साधु पापेन दुक्करं;

पापं पापेन सुकरं, पापमरियेहि दुक्कर’’न्ति. (उदा. ४८; चूळव. ३४३);

अथ खो देवदत्तो उपोसथदिवसे अत्तनो परिसाय सद्धिं एकमन्तं निसीदित्वा, ‘‘यस्सिमानि पञ्च वत्थूनि खमन्ति , सो सलाकं गण्हतू’’ति वत्वा पञ्चसतेहि वज्जिपुत्तकेहि नवकेहि अप्पकतञ्ञूहि सलाकाय गहिताय सङ्घं भिन्दित्वा ते भिक्खू आदाय गयासीसं अगमासि. तस्स तत्थ गतभावं सुत्वा सत्था तेसं भिक्खूनं आनयनत्थाय द्वे अग्गसावके पेसेसि. ते तत्थ गन्त्वा आदेसनापाटिहारियानुसासनिया चेव इद्धिपाटिहारियानुसासनिया च अनुसासन्ता ते अमतं पायेत्वा आदाय आकासेन आगमिंसु. कोकालिकोपि खो ‘‘उट्ठेहि, आवुसो देवदत्त, नीता ते भिक्खू सारिपुत्तमोग्गल्लानेहि, ननु त्वं मया वुत्तो ‘मा, आवुसो, सारिपुत्तमोग्गल्लाने विस्सासी’ति. पापिच्छा सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता’’ति वत्वा जण्णुकेन हदयमज्झे पहरि, तस्स तत्थेव उण्हं लोहितं मुखतो उग्गञ्छि. आयस्मन्तं पन सारिपुत्तं भिक्खुसङ्घपरिवुतं आकासेन आगच्छन्तं दिस्वा भिक्खू आहंसु – ‘‘भन्ते, आयस्मा सारिपुत्तो गमनकाले अत्तदुतियो गतो, इदानि महापरिवारो आगच्छन्तो सोभती’’ति. सत्था ‘‘न, भिक्खवे, इदानेव सारिपुत्तो सोभति, पुब्बे तिरच्छानयोनियं निब्बत्तकालेपि मय्हं पुत्तो मम सन्तिकं आगच्छन्तो सोभियेवा’’ति वत्वा –

‘‘होति सीलवतं अत्थो, पटिसन्थारवुत्तिनं;

लक्खणं पस्स आयन्तं, ञातिसङ्घपुरक्खतं;

अथ पस्ससिमं काळं, सुविहीनंव ञातिभी’’ति. (जा. १.१.११) –

इदं जातकं कथेसि. पुन भिक्खूहि, ‘‘भन्ते, देवदत्तो किर द्वे अग्गसावके उभोसु पस्सेसु निसीदापेत्वा ‘बुद्धलीळाय धम्मं देसेस्सामी’ति तुम्हाकं अनुकिरियं करोती’’ति वुत्ते, ‘‘न , भिक्खवे, इदानेव, पुब्बेपेस मम अनुकिरियं कातुं वायमि, न पन सक्खी’’ति वत्वा –

‘‘अपि वीरक पस्सेसि, सकुणं मञ्जुभाणकं;

मयूरगीवसङ्कासं, पतिं मय्हं सविट्ठकं.

‘‘उदकथलचरस्स पक्खिनो,

निच्चं आमकमच्छभोजिनो;

तस्सानुकरं सविट्ठको,

सेवाले पलिगुण्ठितो मतो’’ति. (जा. १.२.१०७-१०८) –

आदिना जातकं वत्वा अपरापरेसुपि दिवसेसु तथानुरूपमेव कथं आरब्भ –

‘‘अचारि वतायं वितुदं वनानि,

कट्ठङ्गरुक्खेसु असारकेसु;

अथासदा खदिरं जातसारं,

यत्थब्भिदा गरुळो उत्तमङ्ग’’न्ति. (जा. १.२.१२०);

‘‘लसी च ते निप्फलिका, मत्थको च पदालितो;

सब्बा ते फासुका भग्गा, अज्ज खो त्वं विरोचसी’’ति. (जा. १.१.१४३) –

एवमादीनि जातकानि कथेसि. पुन ‘‘अकतञ्ञू देवदत्तो’’ति कथं आरब्भ –

‘‘अकरम्हस ते किच्चं, यं बलं अहुवम्हसे;

मिगराज नमो त्यत्थु, अपि किञ्चि लभामसे.

‘‘मम लोहितभक्खस्स, निच्चं लुद्दानि कुब्बतो;

दन्तन्तरगतो सन्तो, तं बहुं यम्पि जीवसी’’ति. (जा. १.४.२९-३०) –

आदीनि जातकानि कथेसि. पुन वधाय परिसक्कनमस्स आरब्भ –

‘‘ञातमेतं कुरुङ्गस्स, यं त्वं सेपण्णि सिय्यसि;

अञ्ञं सेपण्णि गच्छामि, न मे ते रुच्चते फल’’न्ति. (जा. १.१.२१) –

आदीनि जातकानि कथेसि. पुनदिवसे ‘‘उभतो परिहीनो देवदत्तो लाभसक्कारतो च सामञ्ञतो चा’’ति कथासु पवत्तमानासु ‘‘न, भिक्खवे, इदानेव देवदत्तो परिहीनो, पुब्बेपेस परिहीनोयेवा’’ति वत्वा –

‘‘अक्खी भिन्ना पटो नट्ठो, सखिगेहे च भण्डनं;

उभतो पदुट्ठा कम्मन्ता, उदकम्हि थलम्हि चा’’ति. (जा. १.१.१३९) –

आदीनि जातकानि कथेसि. एवं राजगहे विहरन्तोव देवदत्तं आरब्भ बहूनि जातकानि कथेत्वा राजगहतो सावत्थिं गन्त्वा जेतवने विहारे वासं कप्पेसि. देवदत्तोपि खो नव मासे गिलानो पच्छिमे काले सत्थारं दट्ठुकामो हुत्वा अत्तनो सावके आह – ‘‘अहं सत्थारं दट्ठुकामो, तं मे दस्सेथा’’ति. ‘‘त्वं समत्थकाले सत्थारा सद्धिं वेरी हुत्वा अचरि, न मयं तत्थ नेस्सामा’’ति वुत्ते, ‘‘मा मं नासेथ, मया सत्थरि आघातो कतो, सत्थु पन मयि केसग्गमत्तोपि आघातो नत्थि’’. सो हि भगवा –

‘‘वधके देवदत्तम्हि, चोरे अङ्गुलिमालके;

धनपाले राहुले च, सब्बत्थ सममानसो’’ति. (अप. थेर १.१.५८५; मि. प. ६.६.५) –

‘‘दस्सेथ मे भगवन्त’’न्ति पुनप्पुनं याचि. अथ नं ते मञ्चकेनादाय निक्खमिंसु. तस्स आगमनं सुत्वा भिक्खू सत्थु आरोचेसुं – ‘‘भन्ते, देवदत्तो किर तुम्हाकं दस्सनत्थाय आगच्छती’’ति. ‘‘न, भिक्खवे, सो तेनत्तभावेन मं पस्सितुं लभिस्सती’’ति. देवदत्तो किर पञ्चन्नं वत्थूनं आयाचितकालतो पट्ठाय पुन बुद्धं दट्ठुं न लभति, अयं धम्मता. ‘‘असुकट्ठानञ्च असुकट्ठानञ्च आगतो, भन्ते’’ति. ‘‘यं इच्छति, तं करोतु, न सो मं पस्सितुं लभिस्सती’’ति. ‘‘भन्ते, इतो योजनमत्तं आगतो, अड्ढयोजनं, गावुतं, जेतवनपोक्खरणीसमीपं आगतो, भन्ते’’ति. ‘‘सचेपि अन्तोजेतवनं पविसति, नेव मं पस्सितुं लभिस्सती’’ति. देवदत्तं गहेत्वा आगता जेतवनपोक्खरणीतीरे मञ्चं ओतारेत्वा पोक्खरणिं न्हायितुं ओतरिंसु. देवदत्तोपि खो मञ्चतो वुट्ठाय उभो पादे भूमियं ठपेत्वा निसीदि. पादा पथविं पविसिंसु . सो अनुक्कमेन याव गोप्फका, याव जण्णुका, याव कटितो, याव थनतो, याव गीवतो पविसित्वा हनुकट्ठिकस्स भूमियं पविट्ठकाले –

‘‘इमेहि अट्ठीहि तमग्गपुग्गलं,

देवातिदेवं नरदम्मसारथिं;

समन्तचक्खुं सतपुञ्ञलक्खणं,

पाणेहि बुद्धं सरणं उपेमी’’ति. (मि. प. ४.१.३) –

इमं गाथमाह. इदं किर ठानं दिस्वा तथागतो देवदत्तं पब्बाजेसि. सचे हि न सो पब्बजिस्स, गिही हुत्वा कम्मञ्च भारियं अकरिस्स, आयतिं भवनिस्सरणपच्चयं कातुं न सक्खिस्स, पब्बजित्वा च पन किञ्चापि कम्मं भारियं करिस्सति, आयतिं भवनिस्सरणपच्चयं कातुं सक्खिस्सतीति तं सत्था पब्बाजेसि. सो हि इतो सतसहस्सकप्पमत्थके अट्ठिस्सरो नाम पच्चेकबुद्धो भविस्सति, सो पथविं पविसित्वा अवीचिम्हि निब्बत्ति. निच्चले बुद्धे अपरज्झभावेन पन निच्चलोव हुत्वा पच्चतूति योजनसतिके अन्तो अवीचिम्हि योजनसतुब्बेधमेवस्स सरीरं निब्बत्ति. सीसं याव कण्णसक्खलितो उपरि अयकपल्लं पाविसि, पादा याव गोप्फका हेट्ठा अयपथवियं पविट्ठा, महातालक्खन्धपरिमाणं अयसूलं पच्छिमभित्तितो निक्खमित्वा पिट्ठिमज्झं भिन्दित्वा उरेन निक्खमित्वा पुरिमभित्तिं पाविसि, अपरं दक्खिणभित्तितो निक्खमित्वा दक्खिणपस्सं भिन्दित्वा वामपस्सेन निक्खमित्वा उत्तरभित्तिं पाविसि, अपरं उपरि कपल्लतो निक्खमित्वा मत्थकं भिन्दित्वा अधोभागेन निक्खमित्वा अयपथविं पाविसि. एवं सो तत्थ निच्चलोव पच्चि.

भिक्खू ‘‘एत्तकं ठानं देवदत्तो आगच्छन्तो सत्थारं दट्ठुं अलभित्वाव पथविं पविट्ठो’’ति कथं समुट्ठापेसुं. सत्था ‘‘न, भिक्खवे, देवदत्तो इदानेव मयि अपरज्झित्वा पथविं पाविसि, पुब्बेपि पविट्ठोयेवा’’ति वत्वा हत्थिराजकाले मग्गमूळ्हं पुरिसं समस्सासेत्वा अत्तनो पिट्ठिं आरोपेत्वा खेमन्तं पापितस्स पुन तिक्खत्तुं आगन्त्वा अग्गट्ठाने मज्झिमट्ठाने मूलेहि एवं दन्ते छिन्दित्वा ततियवारे महापुरिसस्स चक्खुपथं अतिक्कमन्तस्स तस्स पथविं पविट्ठभावं दीपेतुं –

‘‘अकतञ्ञुस्स पोसस्स, निच्चं विवरदस्सिनो;

सब्बं चे पथविं दज्जा, नेव नं अभिराधये’’ति. (जा. १.१.७२; १.९.१०७) –

इदं जातकं कथेत्वा पुनपि तथेव कथाय समुट्ठिताय खन्तिवादिभूते अत्तनि अपरज्झित्वा कलाबुराजभूतस्स तस्स पथविं पविट्ठभावं दीपेतुं खन्तिवादिजातकञ्च (जा. १.४.४९ आदयो), चूळधम्मपालभूते अत्तनि अपरज्झित्वा महापतापराजभूतस्स तस्स पथविं पविट्ठभावं दीपेतुं चूळधम्मपालजातकञ्च (जा. १.५.४४ आदयो) कथेसि.

पथविं पविट्ठे पन देवदत्ते महाजनो हट्ठतुट्ठो धजपटाककदलियो उस्सापेत्वा पुण्णघटे ठपेत्वा ‘‘लाभा वत नो’’ति महन्तं छणं अनुभोति. तमत्थं भगवतो आरोचेसुं. भगवा ‘‘न, भिक्खवे, इदानेव देवदत्ते मते महाजनो तुस्सति, पुब्बेपि तुस्सियेवा’’ति वत्वा सब्बजनस्स अप्पिये चण्डे फरुसे बाराणसियं पिङ्गलरञ्ञे नाम मते महाजनस्स तुट्ठभावं दीपेतुं –

‘‘सब्बो जनो हिंसितो पिङ्गलेन,

तस्मिं मते पच्चया वेदयन्ति;

पियो नु ते आसि अकण्हनेत्तो,

कस्मा तुवं रोदसि द्वारपाल.

‘‘न मे पियो आसि अकण्हनेत्तो,

भायामि पच्चागमनाय तस्स;

इतो गतो हिंसेय्य मच्चुराजं,

सो हिंसितो आनेय्य पुन इधा’’ति. (जा. १.२.१७९-१८०) –

इदं पिङ्गलजातकं कथेसि. भिक्खू सत्थारं पुच्छिंसु – ‘‘इदानि, भन्ते, देवदत्तो कुहिं निब्बत्तो’’ति? ‘‘अवीचिमहानिरये, भिक्खवे’’ति. ‘‘भन्ते, इध तप्पन्तो विचरित्वा पुन गन्त्वा तप्पनट्ठानेयेव निब्बत्तो’’ति. ‘‘आम, भिक्खवे, पब्बजिता वा होन्तु गहट्ठा वा, पमादविहारिनो उभयत्थ तप्पन्तियेवा’’ति वत्वा इमं गाथमाह –

१७.

‘‘इध तप्पति पेच्च तप्पति, पापकारी उभयत्थ तप्पति;

पापं मे कतन्ति तप्पति, भिय्यो तप्पति दुग्गतिं गतो’’ति.

तत्थ इध तप्पतीति इध कम्मतप्पनेन दोमनस्समत्तेन तप्पति. पेच्चाति परलोके पन विपाकतप्पनेन अतिदारुणेन अपायदुक्खेन तप्पति. पापकारीति नानप्पकारस्स पापस्स कत्ता. उभयत्थाति इमिना वुत्तप्पकारेन तप्पनेन उभयत्थ तप्पति नाम. पापं मेति सो हि कम्मतप्पनेन कप्पन्तो ‘‘पापं मे कत’’न्ति तप्पति. तं अप्पमत्तकं तप्पनं, विपाकतप्पनेन पन तप्पन्तो भिय्यो तप्पति दुग्गतिं गतो अतिफरुसेन तप्पनेन अतिविय तप्पतीति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. देसना महाजनस्स सात्थिका जाताति.

देवदत्तवत्थु द्वादसमं.

१३. सुमनादेवीवत्थु

इधनन्दतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सुमनादेविं आरब्भ कथेसि.

सावत्थियञ्हि देवसिकं अनाथपिण्डिकस्स गेहे द्वे भिक्खूसहस्सानि भुञ्जन्ति, तथा विसाखाय महाउपासिकाय. सावत्थियं यो यो दानं दातुकामो होति, सो सो तेसं उभिन्नं ओकासं लभित्वाव करोति. किं कारणा? ‘‘तुम्हाकं दानग्गं अनाथपिण्डिको वा विसाखा वा आगता’’ति पुच्छित्वा, ‘‘नागता’’ति वुत्ते सतसहस्सं विस्सज्जेत्वा कतदानम्पि ‘‘किं दानं नामेत’’न्ति गरहन्ति. उभोपि हि ते भिक्खुसङ्घस्स रुचिञ्च अनुच्छविककिच्चानि च अतिविय जानन्ति, तेसु विचारेन्तेसु भिक्खू चित्तरूपं भुञ्जन्ति. तस्मा सब्बे दानं दातुकामा ते गहेत्वाव गच्छन्ति. इति ते अत्तनो अत्तनो घरे भिक्खू परिविसितुं न लभन्ति. ततो विसाखा, ‘‘को नु खो मम ठाने ठत्वा भिक्खुसङ्घं परिविसिस्सती’’ति उपधारेन्ती पुत्तस्स धीतरं दिस्वा तं अत्तनो ठाने ठपेसि. सा तस्सा निवेसने भिक्खुसङ्घं परिविसति. अनाथपिण्डिकोपि महासुभद्दं नाम जेट्ठधीतरं ठपेसि. सा भिक्खूनं वेय्यावच्चं करोन्ती धम्मं सुणन्ती सोतापन्ना हुत्वा पतिकुलं अगमासि. ततो चूळसुभद्दं ठपेसि. सापि तथेव करोन्ती सोतापन्ना हुत्वा पतिकुलं गता. अथ सुमनदेविं नाम कनिट्ठधीतरं ठपेसि. सा पन धम्मं सुत्वा सकदागामिफलं पत्वा कुमारिकाव हुत्वा तथारूपेन अफासुकेन आतुरा आहारुपच्छेदं कत्वा पितरं दट्ठुकामा हुत्वा पक्कोसापेसि. सो एकस्मिं दानग्गे तस्सा सासनं सुत्वाव आगन्त्वा, ‘‘किं, अम्म सुमने’’ति आह. सापि नं आह – ‘‘किं, तात कनिट्ठभातिका’’ति? ‘‘विलपसि अम्मा’’ति? ‘‘न विलपामि, कनिट्ठभातिका’’ति. ‘‘भायसि, अम्मा’’ति? ‘‘न भायामि, कनिट्ठभातिका’’ति. एत्तकं वत्वायेव पन सा कालमकासि. सो सोतापन्नोपि समानो सेट्ठिधीतरि उप्पन्नसोकं अधिवासेतुं असक्कोन्तो धीतु सरीरकिच्चं कारेत्वा रोदन्तो सत्थु सन्तिकं गन्त्वा, ‘‘किं, गहपति, दुक्खी दुम्मनो अस्सुमुखो रोदमानो आगतोसी’’ति वुत्ते, ‘‘धीता मे, भन्ते, सुमनदेवी कालकता’’ति आह. ‘‘अथ कस्मा सोचसि, ननु सब्बेसं एकंसिकं मरण’’न्ति? ‘‘जानामेतं, भन्ते, एवरूपा नाम मे हिरिओत्तप्पसम्पन्ना धीता, सा मरणकाले सतिं पच्चुपट्ठापेतुं असक्कोन्ती विलपमाना मता, तेन मे अनप्पकं दोमनस्सं उप्पज्जती’’ति. ‘‘किं पन ताय कथितं महासेट्ठी’’ति? ‘‘अहं तं, भन्ते, ‘अम्म, सुमने’ति आमन्तेसिं. अथ मं आह – ‘किं, तात, कनिट्ठभातिका’ति? ‘विलपसि, अम्मा’ति? ‘न विलपामि, कनिट्ठभातिका’ति. ‘भायसि, अम्मा’ति? ‘न भायामि कनिट्ठभातिका’ति. एत्तकं वत्वा कालमकासी’’ति. अथ नं भगवा आह – ‘‘न ते महासेट्ठि धीता विलपती’’ति. ‘‘अथ कस्मा भन्ते एवमाहा’’ति? ‘‘कनिट्ठत्तायेव . धीता हि ते, गहपति, मग्गफलेहि तया महल्लिका. त्वञ्हि सोतापन्नो, धीता पन ते सकदागामिनी. सा मग्गफलेहि तया महल्लिकत्ता तं एवमाहा’’ति. ‘‘एवं, भन्ते’’ति? ‘‘एवं, गहपती’’ति. ‘‘इदानि कुहिं निब्बत्ता, भन्ते’’ति? ‘‘तुसितभवने, गहपती’’ति. ‘‘भन्ते, मम धीता इध ञातकानं अन्तरे नन्दमाना विचरित्वा इतो गन्त्वापि नन्दनट्ठानेयेव निब्बत्ता’’ति. अथ नं सत्था ‘‘आम, गहपति, अप्पमत्ता नाम गहट्ठा वा पब्बजिता वा इध लोके च परलोके च नन्दन्तियेवा’’ति वत्वा इमं गाथमाह –

१८.

‘‘इध नन्दति पेच्च नन्दति, कतपुञ्ञो उभयत्थ नन्दति;

पुञ्ञं मे कतन्ति नन्दति, भिय्यो नन्दति सुग्गतिं गतो’’ति.

तत्थ इधाति इध लोके कम्मनन्दनेन नन्दति. पेच्चाति परलोके विपाकनन्दनेन नन्दति. कतपुञ्ञोति नानप्पकारस्स पुञ्ञस्स कत्ता. उभयत्थाति इध ‘‘कतं मे कुसलं, अकतं मे पाप’’न्ति नन्दति, परत्थ विपाकं अनुभवन्तो नन्दति. पुञ्ञं मेति इध नन्दन्तो पन ‘‘पुञ्ञं मे कत’’न्ति सोमनस्समत्तेनेव कम्मनन्दनं उपादाय नन्दति. भिय्योति विपाकनन्दनेन पन सुगतिं गतो सत्तपञ्ञासवस्सकोटियो सट्ठिवस्ससतसहस्सानि दिब्बसम्पत्तिं अनुभवन्तो तुसितपुरे अतिविय नन्दतीति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.

सुमनादेवीवत्थु तेरसमं.

१४. द्वेसहायकभिक्खुवत्थु

बहुम्पि चेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो द्वे सहायके आरब्भ कथेसि.

सावत्थिवासिनो हि द्वे कुलपुत्ता सहायका विहारं गन्त्वा सत्थु धम्मदेसनं सुत्वा कामे पहाय सासने उरं दत्वा पब्बजित्वा पञ्च वस्सानि आचरियुपज्झायानं सन्तिके वसित्वा सत्थारं उपसङ्कमित्वा सासने धुरं पुच्छित्वा विपस्सनाधुरञ्च गन्थधुरञ्च वित्थारतो सुत्वा एको ताव ‘‘अहं, भन्ते, महल्लककाले पब्बजितो न सक्खिस्सामि गन्थधुरं पूरेतुं, विपस्सनाधुरं पन पूरेस्सामी’’ति याव अरहत्ता विपस्सनाधुरं कथापेत्वा घटेन्तो वायमन्तो सह पटिसम्भिदाहि अरहत्तं पापुणि. इतरो पन ‘‘अहं गन्थधुरं पूरेस्सामी’’ति अनुक्कमेन तेपिटकं बुद्धवचनं उग्गण्हित्वा गतगतट्ठाने धम्मं कथेति, सरभञ्ञं भणति, पञ्चन्नं भिक्खुसतानं धम्मं वाचेन्तो विचरति. अट्ठारसन्नं महागणानं आचरियो अहोसि. भिक्खू सत्थु सन्तिके कम्मट्ठानं गहेत्वा इतरस्स थेरस्स वसनट्ठानं गन्त्वा तस्स ओवादे ठत्वा अरहत्तं पत्वा थेरं वन्दित्वा, ‘‘सत्थारं दट्ठुकामम्हा’’ति वदन्ति. थेरो ‘‘गच्छथ, आवुसो, मम वचनेन सत्थारं वन्दित्वा असीति महाथेरे वन्दथ, सहायकत्थेरम्पि मे ‘अम्हाकं आचरियो तुम्हे वन्दती’ति वदथा’’ति पेसेति. ते भिक्खू विहारं गन्त्वा सत्थारञ्चेव असीति महाथेरे च वन्दित्वा गन्थिकत्थेरस्स सन्तिकं गन्त्वा, ‘‘भन्ते, अम्हाकं आचरियो तुम्हे वन्दती’’ति वदन्ति. इतरेन च ‘‘को नाम सो’’ति वुत्ते, ‘‘तुम्हाकं सहायकभिक्खु, भन्ते’’ति वदन्ति. एवं थेरे पुनप्पुनं सासनं पहिणन्ते सो भिक्खु थोकं कालं सहित्वा अपरभागे सहितुं असक्कोन्तो ‘‘अम्हाकं आचरियो तुम्हे वन्दती’’ति वुत्ते, ‘‘को एसो’’ति वत्वा ‘‘तुम्हाकं सहायकभिक्खू’’ति वुत्ते, ‘‘किं पन तुम्हेहि तस्स सन्तिके उग्गहितं, किं दीघनिकायादीसु अञ्ञतरो निकायो, किं तीसु पिटकेसु एकं पिटक’’न्ति वत्वा ‘‘चतुप्पदिकम्पि गाथं न जानाति, पंसुकूलं गहेत्वा पब्बजितकालेयेव अरञ्ञं पविट्ठो, बहू वत अन्तेवासिके लभि, तस्स आगतकाले मया पञ्हं पुच्छितुं वट्टती’’ति चिन्तेसि.

अथ अपरभागे थेरो सत्थारं दट्ठुं आगतो. सहायकस्स थेरस्स सन्तिके पत्तचीवरं ठपेत्वा गन्त्वा सत्थारञ्चेव असीति महाथेरे च वन्दित्वा सहायकस्स वसनट्ठानं पच्चागमि. अथस्स सो वत्तं कारेत्वा समप्पमाणं आसनं गहेत्वा, ‘‘पञ्हं पुच्छिस्सामी’’ति निसीदि. तस्मिं खणे सत्था ‘‘एस एवरूपं मम पुत्तं विहेठेत्वा निरये निब्बत्तेय्या’’ति तस्मिं अनुकम्पाय विहारचारिकं चरन्तो विय तेसं निसिन्नट्ठानं गन्त्वा पञ्ञत्तवरबुद्धासने निसीदि. तत्थ तत्थ निसीदन्ता हि भिक्खू बुद्धासनं पञ्ञापेत्वाव निसीदन्ति. तेन सत्था पकतिपञ्ञत्तेयेव आसने निसीदि. निसज्ज खो पन गन्थिकभिक्खुं पठमज्झाने पञ्हं पुच्छित्वा तस्मिं अकथिते दुतियज्झानं आदिं कत्वा अट्ठसुपि समापत्तीसु रूपारूपेसु च पञ्हं पुच्छि. गन्थिकत्थेरो एकम्पि कथेतुं नासक्खि. इतरो तं सब्बं कथेसि. अथ नं सोतापत्तिमग्गे पञ्हं पुच्छि. गन्थिकत्थेरो कथेतुं नासक्खि. ततो खीणासवत्थेरं पुच्छि. थेरो कथेसि. सत्था ‘‘साधु साधु, भिक्खू’’ति अभिनन्दित्वा सेसमग्गेसुपि पटिपाटिया पञ्हं पुच्छि. गन्थिको एकम्पि कथेतुं नासक्खि, खीणासवो पुच्छितं पुच्छितं कथेसि. सत्था चतूसुपि ठानेसु तस्स साधुकारं अदासि. तं सुत्वा भुम्मदेवे आदिं कत्वा याव ब्रह्मलोका सब्बा देवता चेव नागसुपण्णा च साधुकारं अदंसु. तं साधुकारं सुत्वा तस्स अन्तेवासिका चेव सद्धिविहारिनो च सत्थारं उज्झायिंसु – ‘‘किं नामेतं सत्थारा कतं, किञ्चि अजानन्तस्स महल्लकत्थेरस्स चतूसु ठानेसु साधुकारं अदासि, अम्हाकं पनाचरियस्स सब्बपरियत्तिधरस्स पञ्चन्नं भिक्खुसतानं पामोक्खस्स पसंसामत्तम्पि न करी’’ति. अथ ने सत्था ‘‘किं नामेतं, भिक्खवे, कथेथा’’ति पुच्छित्वा तस्मिं अत्थे आरोचिते, ‘‘भिक्खवे, तुम्हाकं आचरियो मम सासने भतिया गावो रक्खणसदिसो, मय्हं पन पुत्तो यथारुचिया पञ्च गोरसे परिभुञ्जनकसामिसदिसो’’ति वत्वा इमा गाथा अभासि –

१९.

‘‘बहुम्पि चे संहित भासमानो,

न तक्करो होति नरो पमत्तो;

गोपोव गावो गणयं परेसं,

न भागवा सामञ्ञस्स होति.

२०.

‘‘अप्पम्पि चे संहित भासमानो,

धम्मस्स होति अनुधम्मचारी;

रागञ्च दोसञ्च पहाय मोहं,

सम्मप्पजानो सुविमुत्तचित्तो.

‘‘अनुपादियानो इध वा हुरं वा,

स भागवा सामञ्ञस्स होती’’ति.

तत्थ संहितन्ति तेपिटकस्स बुद्धवचनस्सेतं नामं. तं आचरिये उपसङ्कमित्वा उग्गण्हित्वा बहुम्पि परेसं भासमानो वाचेन्तो तं धम्मं सुत्वा यं कारकेन पुग्गलेन कत्तब्बं, तक्करो न होति. कुक्कुटस्स पक्खपहरणमत्तम्पि अनिच्चादिवसेन योनिसोमनसिकारं नप्पवत्तेति. एसो यथा नाम दिवसं भतिया गावो रक्खन्तो गोपो पातोव निरवसेसं सम्पटिच्छित्वा सायं गहेत्वा सामिकानं निय्यादेत्वा दिवसभतिमत्तं गण्हाति, यथारुचिया पन पञ्च गोरसे परिभुञ्जितुं न लभति, एवमेव केवलं अन्तेवासिकानं सन्तिका वत्तपटिवत्तकरणमत्तस्स भागी होति, सामञ्ञस्स पन भागी न होति. यथा पन गोपालकेन निय्यादितानं गुन्नं गोरसं सामिकाव परिभुञ्जन्ति, तथा तेन कथितं धम्मं सुत्वा कारकपुग्गला यथानुसिट्ठं पटिपज्जित्वा केचि पठमज्झानादीनि पापुणन्ति, केचि विपस्सनं वड्ढेत्वा मग्गफलानि पापुणन्ति, गोणसामिका गोरसस्सेव सामञ्ञस्स भागिनो होन्ति.

इति सत्था सीलसम्पन्नस्स बहुस्सुतस्स पमादविहारिनो अनिच्चादिवसेन योनिसोमनसिकारे पमत्तस्स भिक्खुनो वसेन पठमं गाथं कथेसि, न दुस्सीलस्स. दुतियगाथा पन अप्पस्सुतस्सपि योनिसोमनसिकारे कम्मं करोन्तस्स कारकपुग्गलस्स वसेन कथिता.

तत्थ अप्पम्पी चेति थोकं एकवग्गद्विवग्गमत्तम्पि. धम्मस्स होति अनुधम्मचारीति अत्थमञ्ञाय धम्ममञ्ञाय नवलोकुत्तरधम्मस्स अनुरूपं धम्मं पुब्बभागपटिपदासङ्खातं चतुपारिसुद्धिसीलधुतङ्गअसुभकम्मट्ठानादिभेदं चरन्तो अनुधम्मचारी होति. सो ‘‘अज्ज अज्जेवा’’ति पटिवेधं आकङ्खन्तो विचरति. सो इमाय सम्मापटिपत्तिया रागञ्च दोसञ्च पहाय मोहं सम्मा हेतुना नयेन परिजानितब्बे धम्मे परिजानन्तो तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तीनं वसेन सुविमुत्तचित्तो, अनुपादियानो इध वा हुरं वाति इधलोकपरलोकपरियापन्ना वा अज्झत्तिकबाहिरा वा खन्धायतनधातुयो चतूहि उपादानेहि अनुपादियन्तो महाखीणासवो मग्गसङ्खातस्स सामञ्ञस्स वसेन आगतस्स फलसामञ्ञस्स चेव पञ्चअसेक्खधम्मक्खन्धस्स च भागवा होतीति रतनकूटेन विय अगारस्स अरहत्तेन देसनाय कूटं गण्हीति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. देसना महाजनस्स सात्थिका जाताति.

द्वेसहायकभिक्खुवत्थु चुद्दसमं.

यमकवग्गवण्णना निट्ठिता.

पठमो वग्गो.