📜
११. जरावग्गो
१. विसाखाय सहायिकानं वत्थु
को ¶ ¶ ¶ नु हासो किमानन्दोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो विसाखाय सहायिकायो आरब्भ कथेसि.
सावत्थियं किर पञ्चसता कुलपुत्ता ‘‘एवं इमा अप्पमादविहारिनियो भविस्सन्ती’’ति अत्तनो अत्तनो भरियायो विसाखं महाउपासिकं सम्पटिच्छापेसुं. ता उय्यानं वा विहारं वा गच्छन्तियो ताय सद्धिंयेव गच्छन्ति. ता एकस्मिं काले ‘‘सत्ताहं सुराछणो भविस्सती’’ति छणे सङ्घुट्ठे अत्तनो अत्तनो सामिकानं सुरं पटियादेसुं. ते सत्ताहं सुराछणं कीळित्वा अट्ठमे दिवसे कम्मन्तभेरिया निक्खन्ताय कम्मन्ते अगमंसु. तापि इत्थियो ‘‘मयं सामिकानं सम्मुखा सुरं पातुं न लभिम्हा, अवसेसा सुरा च अत्थि, इदं यथा ते न जानन्ति, तथा पिविस्सामा’’ति विसाखाय सन्तिकं गन्त्वा ‘‘इच्छाम, अय्ये, उय्यानं दट्ठु’’न्ति वत्वा ‘‘साधु, अम्मा, तेन हि कत्तब्बकिच्चानि कत्वा निक्खमथा’’ति वुत्ते ताय सद्धिं गन्त्वा पटिच्छन्नाकारेन ¶ सुरं नीहरापेत्वा उय्याने पिवित्वा मत्ता विचरिंसु. विसाखापि ‘‘अयुत्तं इमाहि कतं, इदानि मं ‘समणस्स गोतमस्स साविका विसाखा सुरं पिवित्वा विचरती’ति तित्थियापि गरहिस्सन्ती’’ति चिन्तेत्वा ता इत्थियो आह – ‘‘अम्मा अयुत्तं वो कतं, ममपि अयसो उप्पादितो, सामिकापि वो कुज्झिस्सन्ति, इदानि किं करिस्सथा’’ति. गिलानालयं दस्सयिस्साम, अय्येति. तेन हि पञ्ञायिस्सथ सकेन कम्मेनाति. ता गेहं गन्त्वा गिलानालयं करिंसु. अथ तासं सामिका ‘‘इत्थन्नामा च इत्थन्नामा च कह’’न्ति पुच्छित्वा ‘‘गिलाना’’ति सुत्वा ‘‘अद्धा एताहि अवसेससुरा पीता भविस्सन्ती’’ति सल्लक्खेत्वा ता पोथेत्वा अनयब्यसनं पापेसुं. ता अपरस्मिम्पि छणवारे तथेव सुरं पिवितुकामा विसाखं उपसङ्कमित्वा, ‘‘अय्ये, उय्यानं नो नेही’’ति वत्वा ‘‘पुब्बेपि मे तुम्हेहि अयसो उप्पादितो, गच्छथ, न वो अहं नेस्सामी’’ति ताय पटिक्खित्ता ‘‘इदानि एवं न करिस्सामा’’ति सम्मन्तयित्वा पुन तं उपसङ्कमित्वा आहंसु, ‘‘अय्ये ¶ , बुद्धपूजं कातुकामाम्हा, विहारं नो नेही’’ति. इदानि अम्मा युज्जति, गच्छथ, परिवच्छं करोथाति. ता चङ्कोटकेहि गन्धमालादीनि गाहापेत्वा सुरापुण्णे मुट्ठिवारके ¶ हत्थेहि ओलम्बेत्वा महापटे पारुपित्वा विसाखं उपसङ्कमित्वा ताय सद्धिं विहारं पविसमाना एकमन्तं गन्त्वा मुट्ठिवारकेहेव सुरं पिवित्वा वारके छड्डेत्वा धम्मसभायं सत्थु पुरतो निसीदिंसु ¶ .
विसाखा ‘‘इमासं, भन्ते, धम्मं कथेथा’’ति आह. तापि मदवेगेन कम्पमानसरीरा ‘‘इच्चाम, गायामा’’ति चित्तं उप्पादेसुं. अथेका मारकायिका देवता ‘‘इमासं सरीरे अधिमुच्चित्वा समणस्स गोतमस्स पुरतो विप्पकारं दस्सेस्सामी’’ति चिन्तेत्वा तासं सरीरे अधिमुच्चि. तासु एकच्चा सत्थु पुरतो पाणिं पहरित्वा हसितुं, एकच्चा नच्चितुं आरभिंसु. सत्था ‘‘किं इद’’न्ति आवज्जेन्तो तं कारणं ञत्वा ‘‘न इदानि मारकायिकानं ओतारं लभितुं दस्सामि. न हि मया एत्तकं कालं पारमियो पूरेन्तेन मारकायिकानं ओतारलाभत्थाय पूरिता’’ति ता संवेजेतुं भमुकलोमतो रस्मियो विस्सज्जेसि, तावदेव अन्धकारतिमिसा अहोसि. ता भीता अहेसुं मरणभयतज्जिता. तेन तासं कुच्छियं सुरा जीरि. सत्था निसिन्नपल्लङ्के अन्तरहितो सिनेरुमुद्धनि ठत्वा उण्णालोमतो रस्मिं विस्सज्जेसि, तङ्खणंयेव चन्दसहस्सुग्गमनं विय अहोसि. अथ सत्था ता इत्थियो आमन्तेत्वा ‘‘तुम्हेहि मम सन्तिकं आगच्छमानाहि पमत्ताहि आगन्तुं न वट्टति. तुम्हाकञ्हि पमादेनेव मारकायिका देवता ओतारं लभित्वा तुम्हे हसादीनं अकरणट्ठाने हसादीनि कारापेसि, इदानि तुम्हेहि रागादीनं ¶ अग्गीनं निब्बापनत्थाय उस्साहं कातुं वट्टती’’ति वत्वा इमं गाथमाह –
‘‘को नु हासो किमानन्दो, निच्चं पज्जलिते सति;
अन्धकारेन ओनद्धा, पदीपं न गवेसथा’’ति.
तत्थ आनन्दोति तुट्ठि. इदं वुत्तं होति – इमस्मिं लोकसन्निवासे रागादीहि एकादसहि अग्गीहि निच्चं पज्जलिते सति को नु तुम्हाकं हासो वा ¶ तुट्ठि वा? ननु एस अकत्तब्बरूपोयेव. अट्ठवत्थुकेन हि अविज्जान्धकारेन ओनद्धा तुम्हे तस्सेव अन्धकारस्स विधमनत्थाय किं कारणा ञाणप्पदीपं न गवेसथ न करोथाति.
देसनावसाने पञ्चसतापि ता इत्थियो सोतापत्तिफले पतिट्ठहिंसु.
सत्था तासं अचलसद्धाय पतिट्ठितभावं ञत्वा सिनेरुमत्थका ओतरित्वा बुद्धासने निसीदि. अथ नं विसाखा आह – ‘‘भन्ते, सुरा नामेसा पापिका. एवरूपा हि नाम इमा ¶ इत्थियो तुम्हादिसस्स बुद्धस्स पुरतो निसीदित्वा इरियापथमत्तम्पि सण्ठापेतुं असक्कोन्तियो उट्ठाय पाणिं पहरित्वा हसनगीतनच्चादीनि आरभिंसू’’ति. सत्था ‘‘आम, विसाखे, पापिका एव एसा सुरा नाम. एतञ्हि निस्साय अनेके सत्ता अनयब्यसनं पत्ता’’ति वत्वा ‘‘कदा पनेसा, भन्ते, उप्पन्ना’’ति वुत्ते तस्सा उप्पत्तिं वित्थारेन कथेतुं अतीतं आहरित्वा कुम्भजातकं (जा. १.१६.३३ आदयो) कथेसीति.
विसाखाय सहायिकानं वत्थु पठमं.
२. सिरिमावत्थु
पस्स ¶ चित्तकतन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सिरिमं आरब्भ कथेसि.
सा किर राजगहे अभिरूपा गणिका. एकस्मिं पन अन्तोवस्से सुमनसेट्ठिपुत्तस्स भरियाय पुण्णकसेट्ठिस्स धीताय उत्तराय नाम उपासिकाय अपरज्झित्वा तं पसादेतुकामा तस्सा गेहे भिक्खुसङ्घेन सद्धिं कतभत्तकिच्चं सत्थारं खमापेत्वा तं दिवसं दसबलस्स भत्तानुमोदनं सुत्वा –
‘‘अक्कोधेन जिने कोधं, असाधुं साधुना जिने;
जिने कदरियं दानेन, सच्चेनालिकवादिन’’न्ति. (जा. १.२.२; ध. प. २२३) –
गाथापरियोसाने ¶ सोतापत्तिफलं पापुणि. अयमेत्थ सङ्खेपो, वित्थारकथा पन कोधवग्गे अनुमोदनगाथावण्णनायमेव आविभविस्सति. एवं सोतापत्तिफलं पत्ता पन सिरिमा दसबलं निमन्तेत्वा पुनदिवसे महादानं दत्वा सङ्घस्स अट्ठकभत्तं निबद्धं दापेसि. आदितो पट्ठाय निबद्धं अट्ठ भिक्खू गेहं गच्छन्ति. ‘‘सप्पिं गण्हथ, खीरं गण्हथा’’तिआदीनि वत्वा तेसं पत्ते पूरेति. एकेन लद्धं तिण्णम्पि चतुन्नम्पि पहोति. देवसिकं सोळसकहापणपरिब्बयेन पिण्डपातो दीयति. अथेकदिवसं एको भिक्खु तस्सा गेहे अट्ठकभत्तं भुञ्जित्वा तियोजनमत्थके एकं विहारं अगमासि. अथ नं सायं थेरुपट्ठाने निसिन्नं पुच्छिंसु – ‘‘आवुसो, कहं भिक्खं ¶ गहेत्वा आगतोसी’’ति. सिरिमाय अट्ठकभत्तं मे भुत्तन्ति. मनापं कत्वा देति, आवुसोति. ‘‘न सक्का तस्सा भत्तं वण्णेतुं, अतिविय पणीतं कत्वा देति, एकेन ¶ लद्धं तिण्णम्पि चतुन्नम्पि पहोति, तस्सा पन देय्यधम्मतोपि दस्सनमेव उत्तरितरं. सा हि इत्थी एवरूपा च एवरूपा चा’’ति तस्सा गुणे वण्णेसि.
अथेको भिक्खु तस्सा गुणकथं सुत्वा अदस्सनेनेव सिनेहं उप्पादेत्वा ‘‘मया गन्त्वा तं दट्ठुं वट्टती’’ति अत्तनो वस्सग्गं कथेत्वा तं भिक्खुं ठितिकं पुच्छित्वा ‘‘स्वे, आवुसो, तस्मिं गेहे त्वं सङ्घत्थेरो हुत्वा अट्ठकभत्तं लभिस्ससी’’ति सुत्वा तङ्खणञ्ञेव पत्तचीवरं आदाय पक्कन्तोपि पातोव अरुणे उग्गते सलाकग्गं पविसित्वा ठितो सङ्घत्थेरो हुत्वा तस्सा गेहे अट्ठकभत्तं लभि. यो पन भिक्खु हिय्यो भुञ्जित्वा पक्कामि, तस्स गतवेलायमेव अस्सा सरीरे रोगो उप्पज्जि. तस्मा सा आभरणानि ओमुञ्चित्वा निपज्जि. अथस्सा दासियो अट्ठकभत्तं लभित्वा आगते भिक्खू दिस्वा आरोचेसुं. सा सहत्था पत्ते गहेत्वा निसीदापेतुं वा परिविसितुं वा असक्कोन्ती दासियो आणापेसि – ‘‘अम्मा पत्ते गहेत्वा, अय्ये, निसीदापेत्वा यागुं पायेत्वा खज्जकं दत्वा भत्तवेलाय ¶ पत्ते पूरेत्वा देथा’’ति. ता ‘‘साधु, अय्ये’’ति भिक्खू पवेसेत्वा यागुं पायेत्वा खज्जकं दत्वा भत्तवेलाय भत्तस्स पत्ते पूरेत्वा तस्सा आरोचयिंसु. सा ‘‘मं परिग्गहेत्वा नेथ, अय्ये, वन्दिस्सामी’’ति वत्वा ताहि परिग्गहेत्वा भिक्खूनं सन्तिकं नीता वेधमानेन सरीरेन भिक्खू वन्दि. सो भिक्खु तं ओलोकेत्वा ¶ चिन्तेसि – ‘‘गिलानाय ताव एवरूपा अयं एतिस्सा रूपसोभा, अरोगकाले पन सब्बाभरणपटिमण्डिताय इमिस्सा कीदिसी रूपसम्पत्ती’’ति. अथस्स अनेकवस्सकोटिसन्निचितो किलेसो समुदाचरि, सो अञ्ञाणी हुत्वा भत्तं भुञ्जितुं असक्कोन्तो पत्तमादाय विहारं गन्त्वा पत्तं पिधाय एकमन्ते ठपेत्वा चीवरं पत्थरित्वा निपज्जि.
अथ नं एको सहायको भिक्खु याचन्तोपि भोजेतुं नासक्खि. सो छिन्नभत्तो अहोसि. तं दिवसमेव सायन्हसमये सिरिमा कालमकासि. राजा सत्थु सासनं पेसेसि – ‘‘भन्ते, जीवकस्स कनिट्ठभगिनी, सिरिमा, कालमकासी’’ति. सत्था तं सुत्वा रञ्ञो सासनं पहिणि ‘‘सिरिमाय झापनकिच्चं नत्थि, आमकसुसाने तं यथा काकसुनखादयो न खादन्ति, तथा निपज्जापेत्वा रक्खापेथा’’ति. राजापि तथा अकासि. पटिपाटिया तयो दिवसा अतिक्कन्ता, चतुत्थे दिवसे सरीरं उद्धुमायि, नवहि वणमुखेहि पुळवा पग्घरिंसु ¶ , सकलसरीरं भिन्नं सालिभत्तचाटि विय अहोसि. राजा नगरे भेरिं चरापेसि – ‘‘ठपेत्वा गेहरक्खके दारके सिरिमाय दस्सनत्थं अनागच्छन्तानं अट्ठ कहापणानि दण्डो’’ति. सत्थु सन्ति कञ्च पेसेसि – ‘‘बुद्धप्पमुखो किर भिक्खुसङ्घो सिरिमाय दस्सनत्थं आगच्छतू’’ति. सत्था भिक्खूनं आरोचेसि – ‘‘सिरिमाय दस्सनत्थं गमिस्सामा’’ति. सोपि दहरभिक्खु चत्तारो ¶ दिवसे कस्सचि वचनं अग्गहेत्वा छिन्नभत्तोव निपज्जि. पत्ते भत्तं पूतिकं जातं, पत्ते मलं उट्ठहि. अथ नं सो सहायको भिक्खु उपसङ्कमित्वा, ‘‘आवुसो, सत्था सिरिमाय दस्सनत्थं गच्छती’’ति आह. सो तथा छातज्झत्तोपि ‘‘सिरिमा’’ति वुत्तपदेयेव सहसा उट्ठहित्वा ‘‘किं भणसी’’ति आह. ‘‘सत्था सिरिमं दट्ठुं गच्छति, त्वम्पि गमिस्ससी’’ति वुत्ते, ‘‘आम, गमिस्सामी’’ति भत्तं छड्डेत्वा पत्तं धोवित्वा थविकाय पक्खिपित्वा भिक्खुसङ्घेन सद्धिं अगमासि. सत्था भिक्खुसङ्घपरिवुतो एकपस्से अट्ठासि, भिक्खुनिसङ्घोपि राजपरिसापि उपासकपरिसापि उपासिकापरिसापि एकेकपस्से अट्ठंसु ¶ .
सत्था राजानं पुच्छि – ‘‘का एसा, महाराजो’’ति. भन्ते, जीवकस्स भगिनी, सिरिमा, नामाति. सिरिमा, एसाति. आम, भन्तेति. तेन ¶ हि नगरे भेरिं चरापेहि ‘‘सहस्सं दत्वा सिरिमं गण्हन्तू’’ति. राजा तथा कारेसि. एकोपि ‘ह’न्ति वा ‘हु’न्ति वा वदन्तो नाम नाहोसि. राजा सत्थु आरोचेसि – ‘‘न गण्हन्ति, भन्ते’’ति. तेन हि, महाराज, अग्घं ओहारेहीति. राजा ‘‘पञ्चसतानि दत्वा गण्हन्तू’’ति भेरिं चरापेत्वा कञ्चि गण्हनकं अदिस्वा ‘‘अड्ढतेय्यानि सतानि, द्वे सतानि, सतं, पण्णासं, पञ्चवीसति कहापणे, दस कहापणे, पञ्च कहापणे, एकं कहापणं अड्ढं, पादं, मासकं, काकणिकं दत्वा सिरिमं गण्हन्तू’’ति भेरिं चरापेसि. कोचि तं न इच्छि. ‘‘मुधापि गण्हन्तू’’ति भेरिं चरापेसि. ‘ह’न्ति वा ‘हु’न्ति वा वदन्तो नाम नाहोसि. राजा ‘‘मुधापि, भन्ते, गण्हन्तो नाम नत्थी’’ति आह. सत्था ‘‘पस्सथ, भिक्खवे, महाजनस्स पियं मातुगामं, इमस्मिंयेव नगरे सहस्सं दत्वा पुब्बे एकदिवसं लभिंसु, इदानि मुधा गण्हन्तोपि नत्थि, एवरूपं नाम ¶ रूपं खयवयप्पत्तं, पस्सथ, भिक्खवे, आतुरं अत्तभाव’’न्ति वत्वा इमं गाथमाह –
‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;
आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिती’’ति.
तत्थ चित्तकतन्ति कतचित्तं, वत्थाभरणमालालत्तकादीहि विचित्तन्ति अत्थो. बिम्बन्ति दीघादियुत्तट्ठानेसु दीघादीहि अङ्गपच्चङ्गेहि सण्ठितं अत्तभावं. अरुकायन्ति नवन्नं वणमुखानं वसेन अरुभूतं कायं. समुस्सितन्ति तीहि अट्ठिसतेहि समुस्सितं. आतुरन्ति सब्बकालं इरियापथादीहि परिहरितब्बताय निच्चगिलानं. बहुसङ्कप्पन्ति महाजनेन बहुधा सङ्कप्पितं. यस्स नत्थि धुवं ठितीति यस्स धुवभावो वा ठितिभावो वा नत्थि, एकन्तेन भेदनविकिरणविद्धंसनधम्ममेवेतं, इमं पस्सथाति अत्थो.
देसनावसाने ¶ चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि, सोपि भिक्खु सोतापत्तिफले पतिट्ठहीति.
सिरिमावत्थु दुतियं.
३. उत्तराथेरीवत्थु
परिजिण्णमिदन्ति ¶ ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो उत्तराथेरिं नाम भिक्खुनिं आरब्भ कथेसि.
थेरी किर वीसवस्ससतिका जातिया पिण्डाय चरित्वा लद्धपिण्डपाता अन्तरवीथियं एकं भिक्खुं दिस्वा पिण्डपातेन आपुच्छित्वा तस्स अपटिक्खिपित्वा गण्हन्तस्स सब्बं दत्वा निराहारा अहोसि. एवं दुतियेपि ततियेपि दिवसे तस्सेव भिक्खुनो तस्मिंयेव ठाने भत्तं दत्वा निराहारा अहोसि, चतुत्थे दिवसे पन पिण्डाय चरन्ती एकस्मिं सम्बाधट्ठाने सत्थारं दिस्वा पटिक्कमन्ती ओलम्बन्तं अत्तनो चीवरकण्णं अक्कमित्वा सण्ठातुं असक्कोन्ती परिवत्तित्वा पति. सत्था तस्सा सन्तिकं गन्त्वा, ‘‘भगिनि, परिजिण्णो ते अत्तभावो न चिरस्सेव भिज्जिस्सती’’ति वत्वा इमं गाथमाह –
‘‘परिजिण्णमिदं रूपं, रोगनीळं पभङ्गुरं;
भिज्जति पूतिसन्देहो, मरणन्तञ्हि जीवित’’न्ति.
तस्सत्थो – भगिनि इदं तव सरीरसङ्खातं रूपं महल्लकभावेन परिजिण्णं, तञ्च खो सब्बरोगानं निवासट्ठानट्ठेन रोगनीळं, यथा खो पन तरुणोपि सिङ्गालो ‘‘जरसिङ्गालो’’ति वुच्चति, तरुणापि गळोचीलता ‘‘पूतिलता’’ति ¶ वुच्चति, एवं तदहुजातं सुवण्णवण्णम्पि समानं निच्चं पग्घरणट्ठेन पूतिताय पभङ्गुरं, सो एस पूतिको समानो तव देहो भिज्जति, न चिरस्सेव भिज्जिस्सतीति वेदितब्बो. किं कारणा? मरणन्तञ्हि जीवितं यस्मा सब्बसत्तानं जीवितं मरणपरियोसानमेवाति वुत्तं होति.
देसनावसाने सा थेरी सोतापत्तिफलं पत्ता, महाजनस्सापि सात्थिका धम्मदेसना अहोसीति.
उत्तराथेरीवत्थु ततियं.
४. सम्बहुलअधिमानिकभिक्खुवत्थु
यानिमानीति ¶ ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो सम्बहुले अधिमानिके भिक्खू आरब्भ कथेसि.
पञ्चसता किर भिक्खू सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञं पविसित्वा घटेन्ता वायमन्ता झानं निब्बत्तेत्वा ‘‘किलेसानं असमुदाचारेन पब्बजितकिच्चं नो निप्फन्नं, अत्तना पटिलद्धगुणं सत्थु आरोचेस्सामा’’ति आगमिंसु. सत्था तेसं बहिद्वारकोट्ठकं पत्तकालेयेव आनन्दत्थेरं आह – ‘‘आनन्द, एतेसं भिक्खूनं पविसित्वा मया दिट्ठेन कम्मं नत्थि, आमकसुसानं ¶ गन्त्वा ततो आगन्त्वा मं पस्सन्तू’’ति. थेरो गन्त्वा तेसं तमत्थं आरोचेसि. ते ‘‘किं अम्हाकं आमकसुसानेना’’ति अवत्वाव ‘‘दीघदस्सिना बुद्धेन कारणं दिट्ठं भविस्सती’’ति आमकसुसानं गन्त्वा तत्थ कुणपानि पस्सन्ता एकाहद्वीहपतितेसु कुणपेसु आघातं पटिलभित्वा तं खणं पतितेसु अल्लसरीरेसु रागं उप्पादयिंसु, तस्मिं खणे अत्तनो सकिलेसभावं जानिंसु. सत्था गन्धकुटियं निसिन्नोव ओभासं फरित्वा तेसं भिक्खूनं सम्मुखे कथेन्तो विय ‘‘नप्पतिरूपं नु खो, भिक्खवे, तुम्हाकं एवरूपं अट्ठिसङ्घातं दिस्वा रागरतिं उप्पादेतु’’न्ति वत्वा इमं गाथमाह –
‘‘यानिमानि अपत्थानि, अलाबूनेव सारदे;
कापोतकानि अट्ठीनि, तानि दिस्वान का रती’’ति.
तत्थ अपत्थानीति छड्डितानि. सारदेति सरदकाले वातातपपहतानि तत्थ तत्थ विप्पकिण्णअलाबूनि विय. कापोतकानीति कपोतकवण्णानि. तानि दिस्वानाति तानि एवरूपानि अट्ठीनि दिस्वा तुम्हाकं का रति, ननु अप्पमत्तकम्पि कामरतिं कातुं न वट्टतियेवाति अत्थो.
देसनावसाने ते भिक्खू यथाठिताव अरहत्तं पत्वा भगवन्तं अभित्थवमाना आगन्त्वा वन्दिंसूति.
सम्बहुलअधिमानिकभिक्खुवत्थु चतुत्थं.
५. जनपदकल्याणी रूपनन्दाथेरीवत्थु
अट्ठीनं ¶ ¶ ¶ नगरं कतन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो जनपदकल्याणिं रूपनन्दाथेरिं आरब्भ कथेसि.
सा किर एकदिवसं चिन्तेसि – ‘‘मय्हं जेट्ठभातिको रज्जसिरिं पहाय पब्बजित्वा लोके अग्गपुग्गलो बुद्धो जातो, पुत्तोपिस्स राहुलकुमारो पब्बजितो, भत्तापि मे पब्बजितो, मातापि मे पब्बजिता, अहम्पि एत्तके ञातिजने पब्बजिते गेहे किं करिस्सामि, पब्बजिस्सामा’’ति. सा भिक्खुनुपस्सयं गन्त्वा पब्बजि ञातिसिनेहेनेव, नो सद्धाय, अभिरूपताय पन रूपनन्दाति पञ्ञायि. ‘‘सत्था किर ‘रूपं अनिच्चं दुक्खं अनत्ता, वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं दुक्खं अनत्ता’ति वदेती’’ति सुत्वा सा एवं दस्सनीये पासादिके ममपि रूपे दोसं कथेय्याति सत्थु सम्मुखीभावं न गच्छति. सावत्थिवासिनो पातोव दानं दत्वा समादिन्नुपोसथा सुद्धुत्तरासङ्गा गन्धमालादिहत्था सायन्हसमये जेतवने सन्निपतित्वा धम्मं सुणन्ति. भिक्खुनिसङ्घोपि सत्थु धम्मदेसनाय उप्पन्नच्छन्दो विहारं गन्त्वा धम्मं सुणाति. धम्मं सुत्वा नगरं पविसन्तो सत्थु गुणकथं कथेन्तोव पविसति.
चतुप्पमाणिके हि लोकसन्निवासे अप्पकाव ते सत्ता, येसं तथागतं पस्सन्तानं पसादो न उप्पज्जति. रूपप्पमाणिकापि हि तथागतस्स लक्खणानुब्यञ्जनपटिमण्डितं सुवण्णवण्णं सरीरं दिस्वा पसीदन्ति, घोसप्पमाणिकापि ¶ अनेकानि जातिसतानि निस्साय पवत्तं सत्थु गुणघोसञ्चेव अट्ठङ्गसमन्नागतं धम्मदेसनाघोसञ्च सुत्वा पसीदन्ति, लूखप्पमाणिकापिस्स चीवरादिलूखतं पटिच्च पसीदन्ति, धम्मप्पमाणिकापि ‘‘एवरूपं दसबलस्स सीलं, एवरूपो समाधि, एवरूपा पञ्ञा, भगवा सीलादीहि गुणेहि असमो अप्पटिपुग्गलो’’ति पसीदन्ति. तेसं तथागतस्स गुणं कथेन्तानं मुखं नप्पहोति. रूपनन्दा भिक्खुनीनञ्चेव उपासिकानञ्च सन्तिका तथागतस्स गुणकथं सुत्वा चिन्तेसि – ‘‘अतिविय मे भातिकस्स वण्णं कथेन्तियेव. एकदिवसम्पि मे रूपे दोसं कथेन्तो कित्तकं कथेस्सति. यंनूनाहं भिक्खुनीहि सद्धिं गन्त्वा अत्तानं अदस्सेत्वाव तथागतं पस्सित्वा धम्ममस्स सुणित्वा आगच्छेय्य’’न्ति. सा ‘‘अहम्पि अज्ज धम्मस्सवनं गमिस्सामी’’ति भिक्खुनीनं ¶ आरोचेसि.
भिक्खुनियो ¶ ‘‘चिरस्सं वत रूपनन्दाय सत्थु उपट्ठानं गन्तुकामता उप्पन्ना, अज्ज सत्था ¶ इमं निस्साय विचित्रधम्मदेसनं नानानयं देसेस्सती’’ति तुट्ठमानसा तं आदाय निक्खमिंसु. सा निक्खन्तकालतो पट्ठाय ‘‘अहं अत्तानं नेव दस्सेस्सामी’’ति चिन्तेसि. सत्था ‘‘अज्ज रूपनन्दा मय्हं उपट्ठानं आगमिस्सति, कीदिसी नु खो तस्सा धम्मदेसना सप्पाया’’ति चिन्तेत्वा ‘‘रूपगरुका एसा अत्तभावे बलवसिनेहा, कण्टकेन कण्टकुद्धरणं विय रूपेनेवस्सा रूपमदनिम्मदनं सप्पाय’’न्ति सन्निट्ठानं कत्वा तस्सा विहारं पविसनसमये एकं पन अभिरूपं इत्थिं सोळसवस्सुद्देसिकं रत्तवत्थनिवत्थं सब्बाभरणपटिमण्डितं बीजनिं गहेत्वा अत्तनो सन्तिके ठत्वा बीजयमानं इद्धिबलेन अभिनिम्मिनि. तं खो पन इत्थिं सत्था चेव पस्सति रूपनन्दा च. सा भिक्खुनीहि सद्धिं विहारं पविसित्वा भिक्खुनीनं पिट्ठिपस्से ठत्वा पञ्चपतिट्ठितेन सत्थारं वन्दित्वा भिक्खुनीनं अन्तरे निसिन्ना पादन्ततो पट्ठाय सत्थारं ओलोकेन्ती लक्खणविचित्तं अनुब्यञ्जनसमुज्जलं ब्यामप्पभापरिक्खित्तं सत्थु सरीरं दिस्वा पुण्णचन्दसस्सिरिकं मुखं ओलोकेन्ती समीपे ठितं इत्थिरूपं अद्दस ¶ . सा तं ओलोकेत्वा अत्तभावं ओलोकेन्ती सुवण्णराजहंसिया पुरतो काकीसदिसं अत्तानं अवमञ्ञि. इद्धिमयरूपं दिट्ठकालतो पट्ठायेव हि तस्सा अक्खीनि भमिंसु. सा ‘‘अहो इमिस्सा केसा सोभना, अहो नलाटं सोभन’’न्ति सब्बेसं सारीरप्पदेसानं रूपसिरिया समाकड्ढितचित्ता तस्मिं रूपे बलवसिनेहा अहोसि.
सत्था तस्सा तत्थ अभिरतिं ञत्वा धम्मं देसेन्तोव तं रूपं सोळसवस्सुद्देसिकभावं अतिक्कमित्वा वीसतिवस्सुद्देसिकं कत्वा दस्सेसि. रूपनन्दा ओलोकेत्वा ‘‘न वतिदं रूपं पुरिमसदिस’’न्ति थोकं विरत्तचित्ता अहोसि. सत्था अनुक्कमेनेव तस्सा इत्थिया सकिं विजातवण्णं मज्झिमित्थिवण्णं जराजिण्णमहल्लिकित्थिवण्णञ्च दस्सेसि. सापि अनुपुब्बेनेव ‘‘इदम्पि अन्तरहितं, इदम्पि अन्तरहित’’न्ति जराजिण्णकाले तं विरज्जमाना खण्डदन्तिं पलितसिरं ओभग्गं गोपानसिवङ्कं दण्डपरायणं पवेधमानं दिस्वा अतिविय विरज्जि. अथ सत्था तं ब्याधिना अभिभूतं कत्वा दस्सेसि. सा तङ्खणञ्ञेव दण्डञ्च तालवण्टञ्च छड्डेत्वा महाविरवं ¶ विरवमाना भूमियं पतित्वा सके मुत्तकरीसे निमुग्गा अपरापरं परिवत्ति. रूपनन्दा तम्पि ¶ दिस्वा अतिविय विरज्जि. सत्थापि तस्सा इत्थिया मरणं दस्सेसि. सा तङ्खणंयेव उद्धुमातकभावं आपज्जि, नवहि वणमुखेहि पुब्बवट्टियो चेव पुळवा च पग्घरिंसु, काकादयो सन्निपतित्वा विलुम्पिंसु. रूपनन्दापि तं ओलोकेत्वा ‘‘अयं इत्थी इमस्मिंयेव ठाने जरं पत्ता, ब्याधिं पत्ता, मरणं पत्ता, इमस्सापि मे अत्तभावस्स एवमेव जराब्याधिमरणानि आगमिस्सन्ती’’ति अत्तभावं अनिच्चतो पस्सि. अनिच्चतो दिट्ठत्ता एव पन दुक्खतो अनत्ततो दिट्ठोयेव होति. अथस्सा तयो भवा आदित्ता गेहा विय गीवाय बद्धकुणपं विय च ¶ उपट्ठहिंसु, कम्मट्ठानाभिमुखं चित्तं पक्खन्दि. सत्था ताय अनिच्चतो दिट्ठभावं ञत्वा ‘‘सक्खिस्सति नु खो सयमेव अत्तनो पतिट्ठं कातु’’न्ति ओलोकेन्तो ‘‘न सक्खिस्सति, बहिद्धा पच्चयं लद्धुं वट्टती’’ति चिन्तेत्वा तस्सा सप्पायवसेन धम्मं देसेन्तो आह –
‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सयं;
उग्घरन्तं पग्घरन्तं, बालानं अभिपत्थितं.
‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;
धातुतो सुञ्ञतो पस्स, मा लोकं पुनरागमि;
भवे छन्दं विराजेत्वा, उपसन्तो चरिस्सती’’ति. –
इत्थं ¶ सुदं भगवा नन्दं भिक्खुनिं आरब्भ इमा गाथायो अभासित्थाति. नन्दा देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफलं पापुणि. अथस्सा उपरि तिण्णं मग्गफलानं विपस्सनापरिवासत्थाय सुञ्ञताकम्मट्ठानं कथेतुं, ‘‘नन्दे, मा ‘इमस्मिं सरीरे सारो अत्थी’ति सञ्ञं करि. अप्पमत्तकोपि हि एत्थ सारो नत्थि, तीणि अट्ठिसतानि उस्सापेत्वा कतं अट्ठिनगरमेत’’न्ति वत्वा इमं गाथमाह –
‘‘अट्ठीनं नगरं कतं, मंसलोहितलेपनं;
यत्थ जरा च मच्चु च, मानो मक्खो च ओहितो’’ति.
तस्सत्थो – यथेव हि पुब्बण्णापरण्णादीनं ओदहनत्थाय कट्ठानि उस्सापेत्वा वल्लीहि बन्धित्वा मत्तिकाय विलिम्पेत्वा नगरसङ्खातं बहिद्धा गेहं ¶ करोन्ति, एवमिदं अज्झत्तिकम्पि तीणि अट्ठिसतानि उस्सापेत्वा न्हारुविनद्धं मंसलोहितलेपनं तचपटिच्छन्नं जीरणलक्खणाय जराय मरणलक्खणस्स मच्चुनो आरोहसम्पदादीनि पटिच्च मञ्ञनलक्खणस्स मानस्स सुकतकारणविनासनलक्खणस्स मक्खस्स च ओदहनत्थाय ¶ नगरं कतं. एवरूपो एव हि एत्थ कायिकचेतसिको आबाधो ओहितो, इतो उद्धं किञ्चि गय्हूपगं नत्थीति.
देसनावसाने सा थेरी अरहत्तं पापुणि, महाजनस्सापि सात्थिका धम्मदेसना अहोसीति.
जनपदकल्याणी रूपनन्दाथेरीवत्थु पञ्चमं.
६. मल्लिकादेवीवत्थु
जीरन्ति ¶ वेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो मल्लिकं देविं आरब्भ कथेसि.
सा किर एकदिवसं न्हानकोट्ठकं पविट्ठा मुखं धोवित्वा ओनतसरीरा जङ्घं धोवितुं आरभि. ताय च सद्धिंयेव पविट्ठो एको वल्लभसुनखो अत्थि. सो तं तथा ओनतं दिस्वा असद्धम्मसन्थवं कातुं आरभि. सा फस्सं सादियन्ती अट्ठासि. राजापि उपरिपासादे वातपानेन ओलोकेन्तो तं दिस्वा ततो आगतकाले ‘‘नस्स, वसलि, कस्मा एवरूपमकासी’’ति आह. किं मया कतं, देवाति. सुनखेन सद्धिं सन्थवोति. नत्थेतं, देवाति. मया सामं दिट्ठं, नाहं तव सद्दहिस्सामि, नस्स, वसलीति. ‘‘महाराज, यो कोचि इमं कोट्ठकं पविट्ठो इमिना वातपानेन ओलोकेन्तस्स एकोव द्विधा पञ्ञायती’’ति अभूतं कथेसि. देव, सचे मे सद्दहसि, एतं कोट्ठकं पविस, अहं तं इमिना वातपानेन ¶ ओलोकेस्सामीति. राजा मूळ्हधातुको तस्सा वचनं सद्दहित्वा कोट्ठकं पाविसि. सापि खो देवी वातपाने ठत्वा ओलोकेन्ती ‘‘अन्धबाल, महाराज, किं नामेतं, अजिकाय सद्धिं सन्थवं करोसी’’ति आह. ‘‘नाहं, भद्दे, एवरूपं करोमी’’ति च वुत्तेपि ‘‘मया सामं दिट्ठं, नाहं तव सद्दहिस्सामी’’ति आह.
तं ¶ सुत्वा राजा ‘‘अद्धा इमं कोट्ठकं पविट्ठो एकोव द्विधा पञ्ञायती’’ति सद्दहि. मल्लिका चिन्तेसि – ‘‘अयं राजा अन्धबालताय मया वञ्चितो, पापं मे कतं, अयञ्च मे अभूतेन अब्भाचिक्खितो, इदं मे कम्मं सत्थापि जानिस्सति, द्वे अग्गसावकापि असीति महासावकापि जानिस्सन्ति, अहो वत मे भारियं कम्मं कत’’न्ति. अयं किर रञ्ञो असदिसदाने सहायिका अहोसि. तत्थ च एकदिवसं कतपरिच्चागो धनस्स चुद्दसकोटिअग्घनको अहोसि. तथागतस्स सेतच्छत्तं निसीदनपल्लङ्को आधारको पादपीठन्ति इमानि पन चत्तारि अनग्घानेव अहेसुं. सा मरणकाले एवरूपं महापरिच्चागं नानुस्सरित्वा तदेव पापकम्मं अनुस्सरन्ती कालं कत्वा अवीचिम्हि निब्बत्ति. रञ्ञो पन सा अतिविय पिया अहोसि. सो बलवसोकाभिभूतो तस्सा सरीरकिच्चं कारेत्वा ‘‘निब्बत्तट्ठानमस्सा पुच्छिस्सामी’’ति सत्थु सन्तिकं अगमासि. सत्था यथा सो आगतकारणं न सरति, तथा अकासि. सो सत्थु सन्तिके सारणीयधम्मकथं ¶ सुत्वा गेहं पविट्ठकाले सरित्वा ‘‘अहं भणे मल्लिकाय निब्बत्तट्ठानं पुच्छिस्सामीति सत्थु सन्तिकं गन्त्वा पमुट्ठो, स्वे पुन पुच्छिस्सामी’’ति पुनदिवसेपि अगमासि. सत्थापि पटिपाटिया सत्त दिवसानि यथा सो न सरति ¶ , तथा अकासि. सापि सत्ताहमेव निरये पच्चित्वा अट्ठमे दिवसे ततो चुता तुसितभवने निब्बत्ति. कस्मा पनस्स सत्था असरणभावं अकासीति? सा किर तस्स अतिविय पिया अहोसि मनापा, तस्मा तस्सा निरये निब्बत्तभावं सुत्वा ‘‘सचे एवरूपा सद्धासम्पन्ना निरये निब्बत्ता, दानं दत्वा किं करिस्सामी’’ति मिच्छादिट्ठिं गहेत्वा पञ्चन्नं भिक्खुसतानं गेहे पवत्तं निच्चभत्तं हरापेत्वा निरये निब्बत्तेय्य, तेनस्स सत्था सत्ताहं असरणभावं कत्वा अट्ठमे दिवसे पिण्डाय चरन्तो सयमेव राजकुलद्वारं अगमासि.
राजा ‘‘सत्था आगतो’’ति सुत्वा निक्खमित्वा पत्तं आदाय पासादं अभिरुहितुं आरभि. सत्था पन रथसालाय निसीदितुं आकारं दस्सेसि. राजा सत्थारं तत्थेव निसीदापेत्वा यागुखज्जकेन पटिमानेत्वा वन्दित्वा निसिन्नोव अहं, भन्ते, मल्लिकाय देविया निब्बत्तट्ठानं पुच्छिस्सामीति गन्त्वा पमुट्ठो, कत्थ नु खो सा, भन्ते, निब्बत्ताति. तुसितभवने, महाराजाति, भन्ते, ताय तुसितभवने अनिब्बत्तन्तिया को अञ्ञो निब्बत्तिस्सति ¶ , भन्ते, नत्थि ताय सदिसा इत्थी. तस्सा हि निसिन्नट्ठानादीसु ‘‘स्वे तथागतस्स ¶ इदं दस्सामि, इदं करिस्सामी’’ति दानसंविधानं ठपेत्वा अञ्ञं किच्चमेव नत्थि, भन्ते, तस्सा परलोकं गतकालतो पट्ठाय सरीरं मे न वहतीति. अथ नं सत्था ‘‘मा चिन्तयि, महाराज, सब्बेसं धुवधम्मो अय’’न्ति वत्वा ‘‘अयं, महाराज, रथो कस्सा’’ति पुच्छि. तं सुत्वा राजा सिरस्मिं अञ्जलिं पतिट्ठापेत्वा ‘‘पितामहस्स मे, भन्ते’’ति आह. ‘‘अयं कस्सा’’ति? ‘‘पितु मे, भन्ते’’ति. ‘‘अयं पन रथो कस्सा’’ति? ‘‘मम, भन्ते’’ति. एवं वुत्ते सत्था, ‘‘महाराज, तव पितामहस्स रथो तेनेवाकारेन तव पितु रथं न पापुणि, तव पितु रथो तव रथं न पापुणि, एवरूपस्स नाम कट्ठकलिङ्गरस्सापि जरा आगच्छति, किमङ्गं पन अत्तभावस्स. महाराज, सप्पुरिसधम्मस्सेव हि जरा नत्थि, सत्ता पन अजीरका नाम नत्थी’’ति वत्वा इमं गाथमाह –
‘‘जीरन्ति वे राजरथा सुचित्ता,
अथो सरीरम्पि जरं उपेति;
सतञ्च धम्मो न जरं उपेति,
सन्तो हवे सब्भि पवेदयन्ती’’ति.
तत्थ वेति निपातो. सुचित्ताति सत्तहि रतनेहि अपरेहि च रथालङ्कारेहि सुट्ठु चित्तिता राजूनं रथापि जीरन्ति. सरीरम्पीति न केवलं रथा एव, इदं सुप्पटिजग्गितं ¶ सरीरम्पि खण्डिच्चादीनि ¶ पापुणन्तं जरं उपेति. सतञ्चाति बुद्धादीनं पन सन्तानं नवविधो लोकुत्तरधम्मो च किञ्चि उपघातं न उपेतीति न जरं उपेति नाम. पवेदयन्तीति एवं सन्तो बुद्धादयो सब्भि पण्डितेहि सद्धिं कथेन्तीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
मल्लिकादेवीवत्थु छट्ठं.
७. लाळुदायित्थेरवत्थु
अप्पस्सुतायन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो लाळुदायित्थेरं आरब्भ कथेसि.
सो ¶ किर मङ्गलं करोन्तानं गेहं गन्त्वा ‘‘तिरोकुट्टेसु तिट्ठन्ती’’तिआदिना (खु. पा. ७.१; पे. व. १४) नयेन अवमङ्गलं कथेति, अवमङ्गलं करोन्तानं गेहं गन्त्वा तिरोकुट्टादीसु कथेतब्बेसु ‘‘दानञ्च धम्मचरिया चा’’तिआदिना (खु. पा. ५.७; सु. नि. २६६) नयेन मङ्गलगाथा वा ‘‘यं किञ्चि वित्तं इध वा हुरं वा’’ति रतनसुत्तं (खु. पा. ६.३; सु. नि. २२६) वा कथेति. एवं तेसु तेसु ठानेसु ‘‘अञ्ञं कथेस्सामी’’ति अञ्ञं कथेन्तोपि ‘‘अञ्ञं कथेमी’’ति न जानाति. भिक्खू तस्स कथं सुत्वा सत्थु आरोचेसुं – ‘‘किं, भन्ते, लाळुदायिस्स मङ्गलामङ्गलट्ठानेसु गमनेन, अञ्ञस्मिं कथेतब्बे अञ्ञमेव ¶ कथेती’’ति. सत्था ‘‘न, भिक्खवे, इदानेवेस एवं कथेति, पुब्बेपि अञ्ञस्मिं कथेतब्बे अञ्ञमेव कथेसी’’ति वत्वा अतीतं आहरि –
अतीते किर बाराणसियं अग्गिदत्तस्स नाम ब्राह्मणस्स पुत्तो सोमदत्तकुमारो नाम राजानं उपट्ठहि. सो रञ्ञा पियो अहोसि मनापो. ब्राह्मणो पन कसिकम्मं निस्साय जीवति. तस्स द्वेयेव गोणा अहेसुं. तेसु एको मतो. ब्राह्मणो पुत्तं आह – ‘‘तात, सोमदत्त, राजानं मे याचित्वा एकं गोणं आहरा’’ति. सोमदत्तो ‘‘सचाहं राजानं याचिस्सामि, लहुभावो मे पञ्ञायिस्सती’’ति चिन्तेत्वा ‘‘तुम्हेयेव, तात, राजानं याचथा’’ति वत्वा ‘‘तेन हि, तात, मं गहेत्वा याही’’ति वुत्तो चिन्तेसि – ‘‘अयं ब्राह्मणो दन्धपञ्ञो अभिक्कमादिवचनमत्तम्पि न जानाति, अञ्ञस्मिं वत्तब्बे अञ्ञमेव वदति, सिक्खापेत्वा पन नं नेस्सामी’’ति. सो तं आदाय बीरणत्थम्भकं नाम सुसानं गन्त्वा तिणकलापे बन्धित्वा ‘‘अयं ¶ राजा, अयं उपराजा, अयं सेनापती’’ति नामानि कत्वा पटिपाटिया पितु दस्सेत्वा ‘‘तुम्हेहि राजकुलं गन्त्वा एवं अभिक्कमितब्बं, एवं पटिक्कमितब्बं, एवं नाम राजा वत्तब्बो, एवं नाम उपराजा, राजानं पन उपसङ्कमित्वा ‘जयतु भवं, महाराजा’ति वत्वा एवं ठत्वा इमं ¶ गाथं वत्वा गोणं याचेय्याथा’’ति गाथं उग्गण्हापेसि –
‘‘द्वे मे गोणा महाराज, येहि खेत्तं कसामसे;
तेसु एको मतो देव, दुतियं देहि खत्तिया’’ति.
सो हि संवच्छरमत्तेन तं गाथं पगुणं कत्वा पगुणभावं पुत्तस्स आरोचेत्वा ‘‘तेन हि, तात, कञ्चिदेव पण्णाकारं आदाय आगच्छथ, अहं ¶ पुरिमतरं गन्त्वा रञ्ञो सन्तिके ठस्सामी’’ति वुत्ते ‘‘साधु, ताता’’ति पण्णाकारं गहेत्वा सोमदत्तस्स रञ्ञो सन्तिके ठितकाले उस्साहप्पत्तो राजकुलं गन्त्वा रञ्ञा तुट्ठचित्तेन कतपटिसम्मोदनो, ‘‘तात, चिरस्सं वत आगतत्थ, इदमासनं निसीदित्वा वदथ, येनत्थो’’ति वुत्ते इमं गाथमाह –
‘‘द्वे मे गोणा महाराज, येहि खेत्तं कसामसे;
तेसु एको मतो देव, दुतियं गण्ह खत्तिया’’ति.
रञ्ञा ‘‘किं वदेसि, तात, पुन वदेही’’ति वुत्तेपि तमेव गाथं आह. राजा तेन विरज्झित्वा कथितभावं ञत्वा सितं कत्वा, ‘‘सोमदत्त, तुम्हाकं गेहे बहू मञ्ञे गोणा’’ति वत्वा ‘‘तुम्हेहि दिन्ना बहू भविस्सन्ति, देवा’’ति वुत्ते बोधिसत्तस्स तुस्सित्वा ब्राह्मणस्स सोळस गोणे अलङ्कारभण्डकं निवासगामञ्चस्स ब्रह्मदेय्यं दत्वा महन्तेन यसेन ब्राह्मणं उय्योजेसीति.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘तदा राजा आनन्दो अहोसि, ब्राह्मणो लाळुदायी, सोमदत्तो पन अहमेवा’’ति जातकं ¶ समोधानेत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस अत्तनो अप्पस्सुतताय अञ्ञस्मिं वत्तब्बे अञ्ञमेव वदति. अप्पस्सुतपुरिसो हि बलिबद्दसदिसो नाम होती’’ति वत्वा इमं गाथमाह –
‘‘अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरति;
मंसानि तस्स वड्ढन्ति, पञ्ञा तस्स न वड्ढती’’ति.
तत्थ ¶ अप्पस्सुतायन्ति एकस्स वा द्विन्नं वा पण्णासकानं. अथ वा पन वग्गानं सब्बन्तिमेन परिच्छेदेन एकस्स वा द्विन्नं वा सुत्तन्तानं वापि अभावेन अप्पस्सुतो अयं. कम्मट्ठानं पन उग्गहेत्वा अनुयुञ्जन्तो बहुस्सुतोव. बलिबद्दोव जीरतीति यथा हि बलिबद्दो जीरमानो वड्ढमानो नेव मातु, न पितु, न सेसञातकानं अत्थाय वड्ढति, अथ खो निरत्थकमेव जीरति, एवमेवं अयम्पि न उपज्झायवत्तं करोति, न आचरियवत्तं, न आगन्तुकवत्तादीनि, न भावनारामतं अनुयुञ्जति, निरत्थकमेव जीरति, मंसानि तस्स वड्ढन्तीति यथा बलिबद्दस्स ‘‘युगनङ्गलादीनि वहितुं असमत्थो एसो’’ति अरञ्ञे विस्सट्ठस्स तत्थेव विचरन्तस्स ¶ खादन्तस्स पिवन्तस्स मंसानि वड्ढन्ति, एवमेव इमस्सापि उपज्झायादीहि विस्सट्ठस्स सङ्घं निस्साय चत्तारो पच्चये लभित्वा उद्धविरेचनादीनि कत्वा कायं पोसेन्तस्स ¶ मंसानि वड्ढन्ति, थूलसरीरो हुत्वा विचरति. पञ्ञा तस्साति लोकियलोकुत्तरा पनस्स पञ्ञा एकङ्गुलमत्तापि न वड्ढति, अरञ्ञे पन गच्छलतादीनि विय छ द्वारानि निस्साय तण्हा चेव नवविधमानो च वड्ढतीति अत्थो.
देसनावसाने महाजनो सोतापत्तिफलादीनि पापुणीति.
लाळुदायित्थेरवत्थु सत्तमं.
८. उदानवत्थु
अनेकजातिसंसारन्ति इमं धम्मदेसनं सत्था बोधिरुक्खमूले निसिन्नो उदानवसेन उदानेत्वा अपरभागे आनन्दत्थेरेन पुट्ठो कथेसि.
सो हि बोधिरुक्खमूले निसिन्नो सूरिये अनत्थङ्गतेयेव मारबलं विद्धंसेत्वा पठमयामे पुब्बेनिवासपटिच्छादकं तमं पदालेत्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे सत्तेसु कारुञ्ञतं पटिच्च पच्चयाकारे ञाणं ओतारेत्वा तं अनुलोमपटिलोमवसेन सम्मसन्तो अरुणुग्गमनवेलाय सम्मासम्बोधिं अभिसम्बुज्झित्वा अनेकेहि बुद्धसतसहस्सेहि अविजहितं उदानं उदानेन्तो इमा गाथा अभासि –
‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
‘‘गहकारक ¶ ¶ दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति.
तत्थ गहकारं गवेसन्तोति अहं इमस्स अत्तभावसङ्खातस्स गेहस्स कारकं तण्हावड्ढकिं गवेसन्तो येन ञाणेन सक्का तं दट्ठुं ¶ , तस्स बोधिञाणस्सत्थाय दीपङ्करपादमूले कताभिनीहारो एत्तकं कालं अनेकजातिसंसारं अनेकजातिसतसहस्ससङ्खातं इमं संसारवट्टं अनिब्बिसं तं ञाणं अविन्दन्तो अलभन्तोयेव सन्धाविस्सं संसरिं, अपरापरं अनुविचरिन्ति अत्थो. दुक्खा जाति पुनप्पुनन्ति इदं गहकारकगवेसनस्स कारणवचनं. यस्मा जराब्याधिमरणमिस्सिताय जाति नामेसा पुनप्पुनं उपगन्तुं दुक्खा, न च सा तस्मिं अदिट्ठे निवत्तति. तस्मा तं गवेसन्तो सन्धाविस्सन्ति अत्थो. दिट्ठोसीति सब्बञ्ञुतञ्ञाणं पटिविज्झन्तेन मया इदानि दिट्ठोसि. पुन गेहन्ति पुन इमस्मिं संसारवट्टे अत्तभावसङ्खातं मम गेहं न काहसि. सब्बा ते फासुका भग्गाति तव सब्बा अवसेसा किलेसफासुका मया भग्गा. गहकूटं विसङ्खतन्ति इमस्स तया कतस्स अत्तभावगेहस्स अविज्जासङ्खातं ¶ कण्णिकमण्डलम्पि मया विद्धंसितं. विसङ्खारगतं चित्तन्ति इदानि मम चित्तं विसङ्खारं निब्बानं आरम्मणकरणवसेन गतं अनुपविट्ठं. तण्हानं खयमज्झगाति तण्हानं खयसङ्खातं अरहत्तं अधिगतोस्मीति.
उदानवत्थु अट्ठमं.
९. महाधनसेट्ठिपुत्तवत्थु
अचरित्वाति इमं धम्मदेसनं सत्था इसिपतने मिगदाये विहरन्तो महाधनसेट्ठिपुत्तं आरब्भ कथेसि.
सो किर बाराणसियं असीतिकोटिविभवे कुले निब्बत्ति. अथस्स मातापितरो चिन्तेसुं – ‘‘अम्हाकं कुले महाभोगक्खन्धो, पुत्तस्स नो हत्थे ठपेत्वा यथासुखं परिभोगं करिस्साम, अञ्ञेन कम्मेन किच्चं नत्थी’’ति. तं नच्चगीतवादितमत्तमेव सिक्खापेसुं. तस्मिंयेव नगरे अञ्ञस्मिं असीतिकोटिविभवे कुले एका धीतापि निब्बत्ति. तस्सापि मातापितरो तथेव चिन्तेत्वा तं नच्चगीतवादितमत्तमेव सिक्खापेसुं. तेसं वयप्पत्तानं आवाहविवाहो अहोसि. अथ नेसं अपरभागे मातापितरो कालमकंसु. द्वेअसीतिकोटिधनं एकस्मिंयेव ¶ गेहे अहोसि. सेट्ठिपुत्तो दिवसस्स तिक्खत्तुं रञ्ञो ¶ उपट्ठानं गच्छति. अथ तस्मिं नगरे धुत्ता चिन्तेसुं – ‘‘सचायं सेट्ठिपुत्तो सुरासोण्डो भविस्सति, अम्हाकं फासुकं भविस्सति, उग्गण्हापेम नं सुरासोण्डभाव’’न्ति. ते सुरं आदाय खज्जकमंसे चेव लोणसक्खरा ¶ च दुस्सन्ते बन्धित्वा मूलकन्दे गहेत्वा तस्स राजकुलतो आगच्छन्तस्स मग्गं ओलोकयमाना निसीदित्वा तं आगच्छन्तं दिस्वा सुरं पिवित्वा लोणसक्खरं मुखे खिपित्वा मूलकन्दं डंसित्वा ‘‘वस्ससतं जीव सामि, सेट्ठिपुत्त, तं निस्साय मयं खादनपिवनसमत्था भवेय्यामा’’ति आहंसु. सो तेसं वचनं सुत्वा पच्छतो आगच्छन्तं चूळूपट्ठाकं पुच्छि – ‘‘किं एते पिवन्ती’’ति. एकं पानकं, सामीति. मनापजातिकं एतन्ति. सामि, इमस्मिं जीवलोके इमिना सदिसं पातब्बयुत्तकं नाम नत्थीति. सो ‘‘एवं सन्ते मयापि पातुं वट्टती’’ति थोकं थोकं आहरापेत्वा पिवति. अथस्स नचिरस्सेव ते धुत्ता पिवनभावं ञत्वा तं परिवारयिंसु. गच्छन्ते काले परिवारो महा अहोसि. सो सतेनपि सतद्वयेनपि सुरं आहरापेत्वा पिवन्तो इमिना अनुक्कमेनेव निसिन्नट्ठानादीसु कहापणरासिं ठपेत्वा सुरं पिवन्तो ‘‘इमिना माला आहरथ, इमिना गन्धे, अयं जनो जुते छेको, अयं नच्चे, अयं गीते, अयं वादिते. इमस्स सहस्सं देथ, इमस्स द्वे सहस्सानी’’ति एवं विकिरन्तो नचिरस्सेव अत्तनो सन्तकं असीतिकोटिधनं खेपेत्वा ‘‘खीणं ते, सामि, धन’’न्ति वुत्ते किं भरियाय मे सन्तकं नत्थीति. अत्थि, सामीति ¶ . तेन हि तं आहरथाति. तम्पि तथेव खेपेत्वा अनुपुब्बेन खेत्तआरामुय्यानयोग्गादिकम्पि अन्तमसो भाजनभण्डकम्पि अत्थरणपावुरणनिसीदनम्पि सब्बं अत्तनो सन्तकं विक्किणित्वा खादि. अथ नं महल्लककाले येहिस्स कुलसन्तकं गेहं विक्किणित्वा गहितं, ते तं गेहा नीहरिंसु. सो भरियं आदाय परजनस्स गेहभित्तिं निस्साय वसन्तो कपालखण्डं आदाय भिक्खाय चरित्वा जनस्स उच्छिट्ठकं भुञ्जितुं आरभि.
अथ नं एकदिवसं आसनसालाय द्वारे ठत्वा दहरसामणेरेहि दिय्यमानं उच्छिट्ठकभोजनं पटिग्गण्हन्तं दिस्वा सत्था सितं पात्वाकासि. अथ नं आनन्दत्थेरो सितकारणं पुच्छि. सत्था सितकारणं कथेन्तो ‘‘पस्सानन्द, इमं महाधनसेट्ठिपुत्तं इमस्मिं नगरे द्वेअसीतिकोटिधनं ¶ खेपेत्वा भरियं आदाय भिक्खाय चरन्तं. सचे हि अयं पठमवये भोगे अखेपेत्वा कम्मन्ते पयोजयिस्स, इमस्मिंयेव नगरे अग्गसेट्ठि अभविस्स. सचे पन निक्खमित्वा पब्बजिस्स, अरहत्तं पापुणिस्स, भरियापिस्स अनागामिफले पतिट्ठहिस्स. सचे मज्झिमवये भोगे अखेपेत्वा कम्मन्ते पयोजयिस्स, दुतियसेट्ठि अभविस्स, निक्खमित्वा पब्बजन्तो अनागामी अभविस्स. भरियापिस्स सकदागामिफले पतिट्ठहिस्स. सचे पच्छिमवये भोगे अखेपेत्वा कम्मन्ते पयोजयिस्स, ततियसेट्ठि अभविस्स, निक्खमित्वा पब्बजन्तोपि ¶ सकदागामी अभविस्स ¶ , भरियापिस्स सोतापत्तिफले पतिट्ठहिस्स. इदानि पनेस गिहिभोगतोपि परिहीनो सामञ्ञतोपि. परिहायित्वा च पन सुक्खपल्लले कोञ्चसकुणो विय जातो’’ति वत्वा इमा गाथा अभासि –
‘‘अचरित्वा ब्रह्मचरियं, अलद्धा योब्बने धनं;
जिण्णकोञ्चाव झायन्ति, खीणमच्छेव पल्लले.
‘‘अचरित्वा ब्रह्मचरियं, अलद्धा योब्बने धनं;
सेन्ति चापातिखीणाव, पुराणानि अनुत्थुन’’न्ति.
तत्थ अचरित्वाति ब्रह्मचरियवासं अवसित्वा. योब्बनेति अनुप्पन्ने वा भोगे उप्पादेतुं उप्पन्ने वा भोगे रक्खितुं समत्थकाले धनम्पि अलभित्वा. खीणमच्छेति ते एवरूपा बाला उदकस्स अभावा खीणमच्छे पल्लले परिक्खीणपत्ता जिण्णकोञ्चा विय अवझायन्ति. इदं वुत्तं होति – पल्लले उदकस्स अभावो विय हि इमेसं वसनट्ठानस्स अभावो, मच्छानं खीणभावो विय इमेसं भोगानं अभावो, खीणपत्तानं कोञ्चानं उप्पतित्वा गमनाभावो विय इमेसं इदानि जलथलपथादीहि भोगे सण्ठापेतुं असमत्थभावो. तस्मा ते खीणपत्ता कोञ्चा विय एत्थेव बज्झित्वा अवझायन्तीति. चापातिखीणावाति चापतो अतिखीणा, चापा विनिमुत्ताति अत्थो. इदं वुत्तं होति – यथा चापा विनिमुत्ता सरा यथावेगं गन्त्वा पतिता, तं गहेत्वा उक्खिपन्ते ¶ असति तत्थेव उपचिकानं भत्तं होन्ति, एवं इमेपि तयो ¶ वये अतिक्कन्ता इदानि अत्तानं उद्धरितुं असमत्थताय मरणं उपगमिस्सन्ति. तेन वुत्तं – ‘‘सेन्ति चापातिखीणावा’’ति. पुराणानि अनुत्थुनन्ति ‘‘इति अम्हेहि खादितं इति पीत’’न्ति पुब्बे कतानि खादितपिवितनच्चगीतवादितादीनि अनुत्थुनन्ता सोचन्ता अनुसोचन्ता सेन्तीति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
महाधनसेट्ठिपुत्तवत्थु नवमं.
जरावग्गवण्णना निट्ठिता.
एकादसमो वग्गो.