📜
१५. सुखवग्गो
१. ञाआतिकलहवूपसमनवत्थु
सुसुखं ¶ ¶ ¶ वताति इमं धम्मदेसनं सत्था सक्केसु विहरन्तो कलहवूपसमनत्थं ञातके आरब्भ कथेसि.
साकियकोलिया किर कपिलवत्थुनगरस्स च कोलियनगरस्स च अन्तरे रोहिणिं नाम नदिं एकेनेव आवरणेन बन्धापेत्वा सस्सानि करोन्ति. अथ जेट्ठमूलमासे सस्सेसु मिलायन्तेसु उभयनगरवासिकानम्पि कम्मकारा सन्निपतिंसु. तत्थ कोलियनगरवासिनो आहंसु – ‘‘इदं उदकं उभयतो हरियमानं नेव तुम्हाकं, न अम्हाकं पहोस्सति, अम्हाकं पन सस्सं एकउदकेनेव निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’’ति. इतरेपि आहंसु – ‘‘तुम्हेसु कोट्ठके पूरेत्वा ठितेसु मयं रत्तसुवण्णनीलमणिकाळकहापणे च गहेत्वा पच्छिपसिब्बकादिहत्था न सक्खिस्साम तुम्हाकं घरद्वारे विचरितुं, अम्हाकम्पि सस्सं एकउदकेनेव ¶ निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’’ति. न मयं दस्सामाति. मयम्पि न दस्सामाति एवं कथं वड्ढेत्वा एको उट्ठाय एकस्स पहारं अदासि, सोपि अञ्ञस्साति एवं अञ्ञमञ्ञं पहरित्वा राजकुलानं जातिं घट्टेत्वा कलहं वड्ढयिंसु.
कोलियकम्मकारा वदन्ति – ‘‘तुम्हे कपिलवत्थुवासिके गहेत्वा गज्जथ, ये सोणसिङ्गालादयो विय अत्तनो भगिनीहि सद्धिं संवसिंसु, एतेसं हत्थिनो चेव अस्सा च फलकावुधानि च अम्हाकं किं करिस्सन्ती’’ति. साकियकम्मकारापि वदन्ति ‘‘तुम्हे इदानि कुट्ठिनो दारके गहेत्वा गज्जथ, ये अनाथा निग्गतिका तिरच्छाना विय कोलरुक्खे वसिंसु, एतेसं हत्थिनो च अस्सा च फलकावुधानि च अम्हाकं किं करिस्सन्ती’’ति. ते गन्त्वा तस्मिं कम्मे नियुत्तानं अमच्चानं कथयिंसु, अमच्चा राजकुलानं कथेसुं. ततो साकिया ‘‘भगिनीहि सद्धिं संवसितकानं थामञ्च बलञ्च दस्सेस्सामा’’ति युद्धसज्जा निक्खमिंसु. कोलियापि ‘‘कोलरुक्खवासीनं थामञ्च बलञ्च दस्सेस्सामा’’ति युद्धसज्जा निक्खमिंसु.
सत्थापि ¶ ¶ पच्चूससमये लोकं वोलोकेन्तो ञातके दिस्वा ‘‘मयि अगच्छन्ते इमे नस्सिस्सन्ति, मया गन्तुं वट्टती’’ति चिन्तेत्वा एककोव आकासेन गन्त्वा रोहिणिनदिया मज्झे आकासे पल्लङ्केन निसीदि. ञातका सत्थारं दिस्वा ¶ आवुधानि छड्डेत्वा वन्दिंसु. अथ ने सत्था आह – ‘‘किं कलहो नामेस, महाराजा’’ति? ‘‘न जानाम, भन्ते’’ति. ‘‘को दानि जानिस्सती’’ति? ते ‘‘उपराजा जानिस्सति, सेनापति जानिस्सती’’ति इमिना उपायेन याव दासकम्मकरे पुच्छित्वा, ‘‘भन्ते, उदककलहो’’ति आहंसु. ‘‘उदकं किं अग्घति, महाराजा’’ति? ‘‘अप्पग्घं, भन्ते’’ति. ‘‘खत्तिया किं अग्घन्ति महाराजा’’ति? ‘‘खत्तिया नाम अनग्घा, भन्ते’’ति. ‘‘अयुत्तं तुम्हाकं अप्पमत्ततं उदकं निस्साय अनग्घे खत्तिये नासेतु’’न्ति. ते तुण्ही अहेसुं. अथ ते सत्था आमन्तेत्वा ‘‘कस्मा महाराजा एवरूपं करोथ, मयि असन्ते अज्ज लोहितनदी पवत्तिस्सति, अयुत्तं वो कतं, तुम्हे पञ्चहि वेरेहि सवेरा विहरथ, अहं अवेरो विहरामि. तुम्हे किलेसातुरा हुत्वा विहरथ, अहं अनातुरो. तुम्हे कामगुणपरियेसनुस्सुक्का हुत्वा विहरथ, अहं अनुस्सुक्को विहरामी’’ति वत्वा इमा गाथा अभासि –
‘‘सुसुखं वत जीवाम, वेरिनेसु अवेरिनो,
वेरिनेसु मनुस्सेसु, विहराम अवेरिनो.
‘‘सुसुखं वत जीवाम, आतुरेसु अनातुरा;
आतुरेसु मनुस्सेसु, विहराम अनातुरा.
‘‘सुसुखं वत जीवाम, उस्सुकेसु अनुस्सुका;
उस्सुकेसु मनुस्सेसु, विहराम अनुस्सुका’’ति.
तत्थ ¶ सुसुखन्ति सुट्ठु सुखं. इदं वुत्तं होति – ये गिहिनो सन्धिच्छेदादिवसेन, पब्बजिता वा पन वेज्जकम्मादिवसेन जीवितवुत्तिं उप्पादेत्वा ‘‘सुखेन जीवामा’’ति वदन्ति, तेहि मयमेव सुसुखं वत जीवाम, ये मयं पञ्चहि वेरीहि वेरिनेसु मनुस्सेसु अवेरिनो, किलेसातुरेसु मनुस्सेसु निक्किलेसताय अनातुरा, पञ्चकामगुणपरियेसने उस्सुकेसु ताय परियेसनाय अभावेन अनुस्सुकाति. सेसं उत्तानत्थमेव.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
ञातिकलहवूपसमनवत्थु पठमं.
२. मारवत्थु
सुसुखं ¶ ¶ वत जीवामाति इमं धम्मदेसनं सत्था पञ्चसालाय ब्राह्मणगामे विहरन्तो मारं आरब्भ कथेसि.
एकदिवसञ्हि सत्था पञ्चसतानं कुमारिकानं सोतापत्तिमग्गस्सूपनिस्सयं दिस्वा तं गामं उपनिस्साय विहासि. तापि कुमारिकायो एकस्मिं नक्खत्तदिवसे नदिं गन्त्वा न्हत्वा अलङ्कतपटियत्ता गामाभिमुखियो पायिंसु. सत्थापि तं गामं पविसित्वा पिण्डाय चरति. अथ मारो सकलगामवासीनं सरीरे अधिमुच्चित्वा ¶ यथा सत्था कटच्छुभत्तमत्तम्पि न लभति, एवं कत्वा यथाधोतेन पत्तेन निक्खमन्तं सत्थारं गामद्वारे ठत्वा आह – ‘‘अपि, समण, पिण्डपातं लभित्था’’ति. ‘‘किं पन त्वं, पापिम, तथा अकासि, यथाहं पिण्डं न लभेय्य’’न्ति? ‘‘तेन हि, भन्ते, पुन पविसथा’’ति. एवं किरस्स अहोसि – ‘‘सचे पुन पविसति, सब्बेसं सरीरे अधिमुच्चित्वा इमस्स पुरतो पाणिं पहरित्वा हस्सकेळिं करिस्सामी’’ति. तस्मिं खणे ता कुमारिकायो गामद्वारं पत्वा सत्थारं दिस्वा वन्दित्वा एकमन्तं अट्ठंसु. मारोपि सत्थारं आह – ‘‘अपि, भन्ते, पिण्डं अलभमाना जिघच्छादुक्खेन पीळितत्था’’ति. सत्था ‘‘अज्ज मयं, पापिम, किञ्चि अलभित्वापि आभस्सरलोके महाब्रह्मानो विय पीतिसुखेनेव वीतिनामेस्सामा’’ति वत्वा इमं गाथमाह –
‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;
पीतिभक्खा भविस्साम, देवा आभस्सरा यथा’’ति.
तत्थ येसं नोति येसं अम्हाकं पलिबुज्झनत्थेन रागादीसु किञ्चनेसु एकम्पि किञ्चनं नत्थि. पीतिभक्खाति यथा आभस्सरा देवा पीतिभक्खा हुत्वा पीतिसुखेनेव वीतिनामेन्ति, एवं मयम्पि, पापिम, किञ्चि अलभित्वा पीतिभक्खा भविस्सामाति अत्थो.
देसनावसाने ¶ पञ्चसतापि कुमारिकायो सोतापत्तिफले पतिट्ठहिंसूति.
मारवत्थु दुतियं.
३. कोसलरञ्ञो पराजयवत्थु
जयं ¶ ¶ वेरन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कोसलरञ्ञो पराजयं आरब्भ कथेसि.
सो किर कासिकगामं निस्साय भागिनेय्येन अजातसत्तुना सद्धिं युज्झन्तो तेन तयो वारे पराजितो ततियवारे चिन्तेसि – ‘‘अहं खीरमुखम्पि दारकं पराजेतुं नासक्खिं, किं मे जीवितेना’’ति. सो आहारूपच्छेदं कत्वा मञ्चके निपज्जि. अथस्स सा पवत्ति सकलनगरं पत्थरि. भिक्खू तथागतस्स आरोचेसुं – ‘‘भन्ते, राजा किर कासिकगामकं निस्साय तयो वारे पराजितो, सो इदानि पराजित्वा आगतो ‘खीरमुखम्पि दारकं पराजेतुं नासक्खिं, किं मे जीवितेना’ति आहारूपच्छेदं कत्वा मञ्चके निपन्नो’’ति. सत्था तेसं कथं सुत्वा, ‘‘भिक्खवे, जिनन्तोपि वेरं पसवति, पराजितो पन दुक्खं सेतियेवा’’ति वत्वा इमं गाथमाह –
‘‘जयं वेरं पसवति, दुक्खं सेति पराजितो;
उपसन्तो सुखं सेति, हित्वा जयपराजय’’न्ति.
तत्थ जयन्ति परं जिनन्तो वेरं पटिलभति. पराजितोति परेन पराजितो ‘‘कदा नु खो पच्चामित्तस्स पिट्ठिं दट्ठुं सक्खिस्सामी’’ति दुक्खं सेति सब्बिरियापथेसु ¶ दुक्खमेव विहरतीति अत्थो. उपसन्तोति अब्भन्तरे उपसन्तरागादिकिलेसो खीणासवो जयञ्च पराजयञ्च हित्वा सुखं सेति, सब्बिरियापथेसु सुखमेव विहरतीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
कोसलरञ्ञो पराजयवत्थु ततियं.
४. अञ्ञतरकुलदारिकावत्थु
नत्थि रागसमोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं कुलदारिकं आरब्भ कथेसि.
तस्सा ¶ ¶ किर मातापितरो आवाहं कत्वा मङ्गलदिवसे सत्थारं निमन्तयिंसु. सत्था भिक्खुसङ्घपरिवुतो तत्थ गन्त्वा निसीदि. सापि खो वधुका भिक्खुसङ्घस्स उदकपरिस्सावनादीनि करोन्ती अपरापरं सञ्चरति. सामिकोपिस्सा तं ओलोकेन्तो अट्ठासि. तस्स रागवसेन ओलोकेन्तस्स अन्तो किलेसो समुदाचरि. सो अञ्ञाणाभिभूतो नेव बुद्धं उपट्ठहि, न असीति महाथेरे. हत्थं पसारेत्वा ‘‘तं वधुकं गण्हिस्सामी’’ति पन चित्तं अकासि. सत्था तस्सज्झासयं ओलोकेत्वा यथा तं इत्थिं न पस्सति, एवमकासि. सो अदिस्वा सत्थारं ओलोकेन्तो अट्ठासि. सत्था तस्स ओलोकेत्वा ठितकाले ‘‘कुमारक, न हि रागग्गिना सदिसो अग्गि नाम ¶ , दोसकलिना सदिसो कलि नाम, खन्धपरिहरणदुक्खेन सदिसं दुक्खं नाम अत्थि, निब्बानसुखसदिसं सुखम्पि नत्थियेवा’’ति वत्वा इमं गाथमाह –
‘‘नत्थि रागसमो अग्गि, नत्थि दोससमो कलि;
नत्थि खन्धसमा दुक्खा, नत्थि सन्तिपरं सुख’’न्ति.
तत्थ नत्थि रागसमोति धूमं वा जालं वा अङ्गारं वा अदस्सेत्वा अन्तोयेव झापेत्वा भस्ममुट्ठिं कातुं समत्थो रागेन समो अञ्ञो अग्गि नाम नत्थि. कलीति दोसेन समो अपराधोपि नत्थि. खन्धसमाति खन्धेहि समा. यथा परिहरियमाना खन्धा दुक्खा, एवं अञ्ञं दुक्खं नाम नत्थि. सन्तिपरन्ति निब्बानतो उत्तरिं अञ्ञं सुखम्पि नत्थि. अञ्ञञ्हि सुखं सुखमेव, निब्बानं परमसुखन्ति अत्थो.
देसनावसाने कुमारिका च कुमारको च सोतापत्तिफले पतिट्ठहिंसु. तस्मिं समये भगवा तेसं अञ्ञमञ्ञं दस्सनाकारं अकासीति.
अञ्ञतरकुलदारिकावत्थु चतुत्थं.
५. एकउपासकवत्थु
जिघच्छाति इमं धम्मदेसनं सत्था आळवियं विहरन्तो एकं उपासकं आरब्भ कथेसि.
एकस्मिञ्हि ¶ दिवसे सत्था जेतवने गन्धकुटियं निसिन्नोव ¶ पच्चूसकाले लोकं वोलोकेन्तो ¶ आळवियं एकं दुग्गतमनुस्सं दिस्वा तस्सूपनिस्सयसम्पत्तिं ञत्वा पञ्चसतभिक्खुपरिवारो आळविं अगमासि. आळविवासिनो सत्थारं निमन्तयिंसु. सोपि दुग्गतमनुस्सो ‘‘सत्था किर आगतो’’ति सुत्वा ‘‘सत्थु सन्तिके धम्मं सोस्सामी’’ति मनं अकासि. तंदिवसमेव चस्स एको गोणो पलायि. सो ‘‘किं नु खो गोणं परियेसिस्सामि, उदाहु धम्मं सुणामी’’ति चिन्तेत्वा ‘‘गोणं परियेसित्वा पच्छा धम्मं सोस्सामी’’ति पातोव गेहा निक्खमि. आळविवासिनोपि बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा परिविसित्वा अनुमोदनत्थाय पत्तं गण्हिंसु. सत्था ‘‘यं निस्साय अहं तिंसयोजनमग्गं आगतो, सो गोणं परियेसितुं अरञ्ञं पविट्ठो, तस्मिं आगतेयेव धम्मं देसेस्सामी’’ति तुण्ही अहोसि.
सोपि मनुस्सो दिवा गोणं दिस्वा गोगणे पक्खिपित्वा ‘‘सचेपि अञ्ञं नत्थि, सत्थु वन्दनमत्तम्पि करिस्सामी’’ति जिघच्छापीळितोपि गेहं गमनाय मनं अकत्वा वेगेन सत्थु सन्तिकं आगन्त्वा सत्थारं वन्दित्वा एकमन्तं अट्ठासि. सत्था तस्स ठितकाले दानवेय्यावटिकं आह – ‘‘अत्थि किञ्चि भिक्खुसङ्घस्स अतिरित्तभत्त’’न्ति? ‘‘भन्ते, सब्बं अत्थी’’ति. तेन हि ‘‘इमं परिविसाही’’ति. सो सत्थारा वुत्तट्ठानेयेव तं निसीदापेत्वा यागुखादनीयभोजनीयेहि सक्कच्चं परिविसि. सो भुत्तभत्तो मुखं विक्खालेसि. ठपेत्वा किर इमं ठानं तीसु पिटकेसु अञ्ञत्थ गतागतस्स ¶ भत्तविचारणं नाम नत्थि. तस्स पस्सद्धदरथस्स चित्तं एकग्गं अहोसि. अथस्स सत्था अनुपुब्बिं कथं कथेत्वा सच्चानि पकासेसि. सो देसनावसाने सोतापत्तिफले पतिट्ठहि. सत्थापि अनुमोदनं कत्वा उट्ठायासना पक्कामि. महाजनो सत्थारं अनुगन्त्वा निवत्ति.
भिक्खू सत्थारा सद्धिं गच्छन्तायेव उज्झायिंसु – ‘‘पस्सथावुसो, सत्थु कम्मं, अञ्ञेसु दिवसेसु एवरूपं नत्थि, अज्ज पनेकं मनुस्सं दिस्वाव यागुआदीनि विचारेत्वा दापेसी’’ति. सत्था निवत्तित्वा ठितकोव ‘‘किं कथेथ, भिक्खवे’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘आम, भिक्खवे, अहं तिंसयोजनं कन्तारं आगच्छन्तो तस्स उपासकस्सूपनिस्सयं दिस्वा आगतो, सो अतिविय जिघच्छितो, पातोव पट्ठाय गोणं परियेसन्तो ¶ अरञ्ञे विचरि. ‘जिघच्छदुक्खेन धम्मे देसियमानेपि पटिविज्झितुं न सक्खिस्सती’ति चिन्तेत्वा एवं अकासिं, जिघच्छारोगसदिसो रोगो नाम नत्थी’’ति वत्वा इमं गाथमाह –
‘‘जिघच्छापरमा रोगा, सङ्खारपरमा दुखा;
एतं ञत्वा यथाभूतं, निब्बानं परमं सुख’’न्ति.
तत्थ ¶ जिघच्छापरमा रोगाति यस्मा अञ्ञो रोगो सकिं तिकिच्छितो विनस्सति वा तदङ्गवसेन वा पहीयति ¶ , जिघच्छा पन निच्चकालं तिकिच्छितब्बायेवाति सेसरोगानं अयं परमा नाम. सङ्खाराति पञ्च खन्धा. एतं ञत्वाति जिघच्छासमो रोगो नत्थि, खन्धपरिहरणसमं दुक्खं नाम नत्थीति एतमत्थं यथाभूतं ञत्वा पण्डितो निब्बानं सच्छि करोति. निब्बानं परमं सुखन्ति तञ्हि सब्बसुखानं परमं उत्तमं सुखन्ति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
एकउपासकवत्थु पञ्चमं.
६. पसेनदिकोसलवत्थु
आरोग्यपरमा लाभाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो राजानं पसेनदिकोसलं आरब्भ कथेसि.
एकस्मिञ्हि समये राजा तण्डुलदोणस्स ओदनं तदुपियेन सूपब्यञ्जनेन भुञ्जति. एकदिवसं भुत्तपातरासो भत्तसम्मदं अविनोदेत्वा सत्थु सन्तिकं गन्त्वा किलन्तरूपो इतो चितो च सम्परिवत्तति, निद्दाय अभिभूयमानोपि उजुकं निपज्जितुं असक्कोन्तो एकमन्तं निसीदि. अथ नं सत्था आह – ‘‘किं, महाराज, अविस्समित्वाव आगतोसी’’ति? ‘‘आम, भन्ते, भुत्तकालतो पट्ठाय मे महादुक्खं होती’’ति. अथ नं सत्था, ‘‘महाराज ¶ , अतिबहुभोजनं एवं दुक्खं होती’’ति वत्वा इमं गाथमाह –
‘‘मिद्धी ¶ यदा होति महग्घसो च,
निद्दायिता सम्परिवत्तसायी;
महावराहोव निवापपुट्ठो,
पुनप्पुनं गब्भमुपेति मन्दो’’ति. (ध. प. ३२५); –
इमाय गाथाय ओवदित्वा, ‘‘महाराज, भोजनं नाम मत्ताय भुञ्जितुं वट्टति. मत्तभोजिनो हि सुखं होती’’ति उत्तरि ओवदन्तो इमं गाथमाह –
‘‘मनुजस्स ¶ सदा सतीमतो,
मत्तं जानतो लद्धभोजने;
तनुकस्स भवन्ति वेदना,
सणिकं जीरति आयुपालय’’न्ति. (सं. नि. १.१२४);
राजा गाथं उग्गण्हितुं नासक्खि, समीपे ठितं पन भागिनेय्यं, सुदस्सनं नाम माणवं ‘‘इमं गाथं उग्गण्ह, ताता’’ति आह. सो तं गाथं उग्गण्हित्वा ‘‘किं करोमि, भन्ते’’ति सत्थारं पुच्छि. अथ नं सत्था आह – ‘‘रञ्ञो भुञ्जन्तस्स ओसानपिण्डकाले इमं गाथं वदेय्यासि, राजा अत्थं सल्लक्खेत्वा यं पिण्डं छड्डेस्सति, तस्मिं पिण्डे सित्थगणनाय रञ्ञो भत्तपचनकाले तत्तके तण्डुले हरेय्यासी’’ति. सो ‘‘साधु, भन्ते’’ति सायम्पि पातोपि रञ्ञो भुञ्जन्तस्स ओसानपिण्डकाले तं गाथं उदाहरित्वा तेन छड्डितपिण्डे सित्थगणनाय तण्डुले हापेसि. राजापि तस्स गाथं सुत्वा सहस्सं सहस्सं दापेसि ¶ . सो अपरेन समयेन नाळिकोदनपरमताय सण्ठहित्वा सुखप्पत्तो तनुसरीरो अहोसि.
अथेकदिवसं सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा आह – ‘‘भन्ते, इदानि मे सुखं जातं, मिगम्पि अस्सम्पि अनुबन्धित्वा गण्हनसमत्थो जातोम्हि. पुब्बे मे भागिनेय्येन सद्धिं युद्धमेव होति, इदानि वजीरकुमारिं नाम धीतरं भागिनेय्यस्स दत्वा सो गामो तस्सायेव न्हानचुण्णमूलं कत्वा दिन्नो, तेन सद्धिं विग्गहो वूपसन्तो, इमिनापि मे कारणेन सुखमेव जातं. कुलसन्तकं राजमणिरतनं नो गेहे पुरिमदिवसे ¶ नट्ठं, तम्पि इदानि हत्थपत्तं आगतं, इमिनापि मे कारणेन सुखमेव जातं. तुम्हाकं सावकेहि सद्धिं विस्सासं इच्छन्तेन ञातिधीतापि नो गेहे कता, इमिनापि मे कारणेन सुखमेव जात’’न्ति. सत्था ‘‘आरोग्यं नाम, महाराज, परमो लाभो, यथालद्धेन सन्तुट्ठभावसदिसम्पि धनं, विस्साससदिसो च परमा ञाति, निब्बानसदिसञ्च सुखं नाम नत्थी’’ति वत्वा इमं गाथमाह –
‘‘आरोग्यपरमा लाभा, सन्तुट्ठिपरमं धनं;
विस्सासपरमा ञाति, निब्बानपरमं सुख’’न्ति.
तत्थ ¶ आरोग्यपरमा लाभाति अरोगभावपरमा लाभा. रोगिनो हि विज्जमानापि लाभा अलाभायेव, तस्मा अरोगस्स सब्बलाभा आगताव होन्ति. तेनेतं वुत्तं – ‘‘आरोग्यपरमा लाभा’’ति. सन्तुट्ठिपरमं धनन्ति गिहिनो वा पब्बजितस्स वा यं अत्तना लद्धं ¶ अत्तनो सन्तकं, तेनेव तुस्सनभावो सन्तुट्ठी नाम सेसधनेहि परमं धनं. विस्सासपरमा ञातीति माता वा होतु पिता वा, येन सद्धिं विस्सासो नत्थि, सो अञ्ञातकोव. येन अञ्ञातकेन पन सद्धिं विस्सासो अत्थि, सो असम्बन्धोपि परमो उत्तमो ञाति. तेन वुत्तं – ‘‘विस्सासपरमा ञाती’’ति. निब्बानसदिसं पन सुखं नाम नत्थि, तेनेवाह – निब्बानपरमं सुखन्ति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
पसेनदिकोसलवत्थु छट्ठं.
७. तिस्सत्थेरवत्थु
पविवेकरसन्ति इमं धम्मदेसनं सत्था वेसालियं विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि.
सत्थारा हि, ‘‘भिक्खवे, अहं इतो चतूहि मासेहि परिनिब्बायिस्सामी’’ति वुत्ते सत्थु सन्तिके सत्त भिक्खुसतानि सन्तासं आपज्जिंसु, खीणासवानं ¶ धम्मसंवेगो उप्पज्जि, पुथुज्जना अस्सूनि सन्धारेतुं नासक्खिंसु. भिक्खू ¶ वग्गा वग्गा हुत्वा ‘‘किं नु खो करिस्सामा’’ति मन्तेन्ता विचरन्ति. अथेको तिस्सत्थेरो नाम भिक्खू ‘‘सत्था किर चतुमासच्चयेन परिनिब्बायिस्सति, अहञ्चम्हि अवीतरागो, सत्थरि धरमानेयेव मया अरहत्तं गण्हितुं वट्टती’’ति चतूसु इरियापथेसु एककोव विहासि. भिक्खूनं सन्तिके गमनं वा केनचि सद्धिं कथासल्लापो वा नत्थि. अथ नं भिक्खू आहंसु – ‘‘आवुसो, तिस्स तस्मा एवं करोसी’’ति. सो तेसं कथं न सुणाति. ते तस्स पवत्तिं सत्थु आरोचेत्वा, ‘‘भन्ते, तुम्हेसु तिस्सत्थेरस्स सिनेहो नत्थी’’ति आहंसु. सत्था तं पक्कोसापेत्वा ‘‘कस्मा तिस्स एवं अकासी’’ति पुच्छित्वा तेन अत्तनो अधिप्पाये आरोचिते ‘‘साधु, तिस्सा’’ति साधुकारं दत्वा, ‘‘भिक्खवे, मयि सिनेहो तिस्ससदिसोव होतु. गन्धमालादीहि पूजं करोन्तापि नेव मं पूजेन्ति, धम्मानुधम्मं पटिपज्जमानायेव पन मं पूजेन्ती’’ति वत्वा इमं गाथमाह –
‘‘पविवेकरसं पित्वा, रसं उपसमस्स च;
निद्दरो होति निप्पापो, धम्मपीतिरसं पिव’’न्ति.
तत्थ ¶ पविवेकरसन्ति पविवेकतो उप्पन्नं रसं, एकीभावसुखन्ति अत्थो. पित्वाति दुक्खपरिञ्ञादीनि करोन्तो आरम्मणतो सच्छिकिरियावसेन पिवित्वा. उपसमस्स ¶ चाति किलेसूपसमनिब्बानस्स च रसं पित्वा. निद्दरो होतीति तेन उभयरसपानेन खीणासवो भिक्खु अब्भन्तरे रागदरथादीनं अभावेन निद्दरो चेव निप्पापो च होति. रसं पिवन्ति नवविधलोकुत्तरधम्मवसेन उप्पन्नं पीतिरसं पिवन्तोपि निद्दरो निप्पापो च होति.
देसनावसाने तिस्सत्थेरो अरहत्तं पापुणि, महाजनस्सापि सात्थिका धम्मदेसना अहोसीति.
तिस्सत्थेरवत्थु सत्तमं.
८. सक्कवत्थु
साहु ¶ दस्सनन्ति इमं धम्मदेसनं सत्था वेळुवगामके विहरन्तो सक्कं आरब्भ कथेसि.
तथागतस्स हि आयुसङ्खारे विस्सट्ठे लोहितपक्खन्दिकाबाधस्स उप्पन्नभावं ञत्वा सक्को देवराजा ‘‘मया सत्थु सन्तिकं गन्त्वा गिलानुपट्ठानं कातुं वट्टती’’ति चिन्तेत्वा तिगावुतप्पमाणं अत्तभावं विजहित्वा सत्थारं उपसङ्कमित्वा हत्थेहि पादे परिमज्जि. अथ नं सत्था आह ‘‘को एसो’’ति? ‘‘अहं, भन्ते, सक्को’’ति. ‘‘कस्मा आगतोसी’’ति? ‘‘तुम्हे गिलाने उपट्ठहितुं, भन्ते’’ति. ‘‘सक्क, देवानं मनुस्सगन्धो योजनसततो पट्ठाय गले बद्धकुणपं विय होति ¶ , गच्छ त्वं, अत्थि मे गिलानुपट्ठका भिक्खू’’ति. ‘‘भन्ते, चतुरासीतियोजनसहस्समत्थके ठितो तुम्हाकं सीलगन्धं घायित्वा आगतो, अहमेव उपट्ठहिस्सामी’’ति सो सत्थु सरीरवळञ्जनभाजनं अञ्ञस्स हत्थेनापि फुसितुं अदत्वा सीसेयेव ठपेत्वा नीहरन्तो मुखसङ्कोचनमत्तम्पि न अकासि, गन्धभाजनं परिहरन्तो विय अहोसि. एवं सत्थारं पटिजग्गित्वा सत्थु फासुककालेयेव अगमासि.
भिक्खू कथं समुट्ठापेसुं ‘‘अहो सत्थरि सक्कस्स सिनेहो, एवरूपं नाम दिब्बसम्पत्तिं पहाय मुखसङ्कोचनमत्तम्पि अकत्वा गन्धभाजनं नीहरन्तो विय सत्थु सरीरवळञ्जनभाजनं सीसेन नीहरन्तो उपट्ठानमकासी’’ति. सत्था तेसं कथं सुत्वा किं वदेथ, भिक्खवे, अनच्छरियं एतं, यं सक्को देवराजा मयि सिनेहं करोति. अयं सक्को हि देवराजा मं निस्साय जरसक्कभावं विजहित्वा सोतापन्नो हुत्वा तरुणसक्कस्स भावं पत्तो, अहं हिस्स ¶ मरणभयतज्जितस्स पञ्चसिखगन्धब्बदेवपुत्तं पुरतो कत्वा आगतकाले इन्दसालगुहायं देवपरिसाय मज्झे निसिन्नस्स –
‘‘पुच्छ वासव मं पञ्हं, यं किञ्चि मनसिच्छसि;
तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते’’ति. (दी. नि. २.३५६) –
वत्वा ¶ तस्स कङ्खं विनोदेन्तो धम्मं देसेसिं. देसनावसाने चुद्दसन्नं पाणकोटीनं धम्माभिसमयो अहोसि, सक्कोपि यथानिसिन्नोव सोतापत्तिफलं पत्वा तरुणसक्को जातो. एवमस्साहं बहूपकारो. तस्स मयि सिनेहो नाम अनच्छरियो. भिक्खवे, अरियानञ्हि दस्सनम्पि ¶ सुखं, तेहि सद्धिं एकट्ठाने सन्निवासोपि सुखो. बालेहि सद्धिं पन सब्बमेतं दुक्खन्ति वत्वा इमा गाथा अभासि –
‘‘साहु दस्सनमरियानं, सन्निवासो सदा सुखो;
अदस्सनेन बालानं, निच्चमेव सुखी सिया.
‘‘बालसङ्गतचारी हि, दीघमद्धान सोचति;
दुक्खो बालेहि संवासो, अमित्तेनेव सब्बदा;
धीरो च सुखसंवासो, ञातीनंव समागमो’’.
तस्मा हि –
‘‘धीरञ्च पञ्ञञ्च बहुस्सुतञ्च,धोरय्हसीलं वतवन्तमरियं;
तं तादिसं सप्पुरिसं सुमेधं,भजेथ नक्खत्तपथं व चन्दिमा’’ति.
तत्थ साहूति सुन्दरं भद्दकं. सन्निवासोति न केवलञ्च तेसं दस्सनमेव, तेहि सद्धिं एकट्ठाने निसीदनादिभावोपि तेसं वत्तपटिवत्तं कातुं लभनभावोपि साधुयेव. बालसङ्गतचारी हीति यो बालेन सहचारी. दीघमद्धानन्ति सो बालसहायेन ‘‘एहि सन्धिच्छेदादीनि करोमा’’ति वुच्चमानो तेन सद्धिं एकच्छन्दो हुत्वा तानि करोन्तो हत्थच्छेदादीनि पत्वा दीघमद्धानं सोचति. सब्बदाति यथा असिहत्थेन वा अमित्तेन आसीविसादीहि वा सद्धिं एकतो ¶ वासो नाम निच्चं दुक्खो, तथेव बालेहि सद्धिन्ति अत्थो. धीरो च सुखसंवासोति एत्थ ¶ सुखो संवासो एतेनाति सुखसंवासो, पण्डितेन सद्धिं एकट्ठाने संवासो सुखोति अत्थो. कथं? ञातीनंव समागमोति यथापि ञातीनं समागमो सुखो, एवं सुखो.
तस्मा हीति यस्मा बालेहि सद्धिं संवासो दुक्खो, पण्डितेन सद्धिं सुखो, तस्मा हि धितिसम्पन्नं धीरञ्च, लोकियलोकुत्तरपञ्ञासम्पन्नं पञ्ञञ्च ¶ , आगमाधिगमसम्पन्नं बहुस्सुतञ्च, अरहत्तपापनकसङ्खाताय धुरवहनसीलताय धोरय्हसीलं, सीलवतेन चेव धुतङ्गवतेन च वतवन्तं, किलेसेहि आरकताय अरियं, तथारूपं सप्पुरिसं सोभनपञ्हं यथा निम्मलं नक्खत्तपथसङ्खातं आकासं चन्दिमा भजति, एवं भजेथ पयिरुपासेथाति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
सक्कवत्थु अट्ठमं.
सुखवग्गवण्णना निट्ठिता.
पन्नरसमो वग्गो.