📜

१७. कोधवग्गो

१. रोहिनीखत्तियकञ्ञावत्थु

कोधंजहेति इमं धम्मदेसनं सत्था निग्रोधारामे विहरन्तो रोहिनिं नाम खत्तियकञ्ञं आरब्भ कथेसि.

एकस्मिं किर समये आयस्मा अनुरुद्धो पञ्चसतेहि भिक्खूहि सद्धिं कपिलवत्थुं अगमासि. अथस्स ञातका ‘‘थेरो आगतो’’ति सुत्वा थेरस्स सन्तिकं अगमंसु ठपेत्वा रोहिनिं नाम थेरस्स भगिनिं. थेरो ञातके पुच्छि ‘‘कहं, रोहिनी’’ति? ‘‘गेहे, भन्ते’’ति. ‘‘कस्मा इध नागता’’ति? ‘‘सरीरे तस्सा छविरोगो उप्पन्नोति लज्जाय नागता, भन्ते’’ति. थेरो ‘‘पक्कोसथ न’’न्ति पक्कोसापेत्वा पटकञ्चुकं पटिमुञ्चित्वा आगतं एवमाह – ‘‘रोहिनि, कस्मा नागतासी’’ति? ‘‘सरीरे मे, भन्ते, छविरोगो उप्पन्नो, तस्मा लज्जाय नागताम्ही’’ति. ‘‘किं पन ते पुञ्ञं कातुं न वट्टती’’ति? ‘‘किं करोमि, भन्ते’’ति? ‘‘आसनसालं कारेही’’ति. ‘‘किं गहेत्वा’’ति? ‘‘किं ते पसाधनभण्डकं नत्थी’’ति? ‘‘अत्थि, भन्ते’’ति. ‘‘किं मूल’’न्ति? ‘‘दससहस्समूलं भविस्सती’’ति. ‘‘तेन हि तं विस्सज्जेत्वा आसनसालं कारेही’’ति. ‘‘को मे, भन्ते, कारेस्सती’’ति? थेरो समीपे ठितञातके ओलोकेत्वा ‘‘तुम्हाकं भारो होतू’’ति आह. ‘‘तुम्हे पन, भन्ते, किं करिस्सथा’’ति? ‘‘अहम्पि इधेव भविस्सामी’’ति. ‘‘तेन हि एतिस्सा दब्बसम्भारे आहरथा’’ति. ते ‘‘साधु, भन्ते’’ति आहरिंसु.

थेरो आसनसालं संविदहन्तो रोहिनिं आह – ‘‘द्विभूमिकं आसनसालं कारेत्वा उपरि पदरानं दिन्नकालतो पट्ठाय हेट्ठासालं निबद्धं सम्मज्जित्वा आसनानि पञ्ञापेहि, निबद्धं पानीयघटे उपट्ठापेही’’ति. सा ‘‘साधु, भन्ते’’ति पसाधनभण्डकं विस्सज्जेत्वा द्विभूमिकआसनसालं कारेत्वा उपरि पदरानं दिन्नकालतो पट्ठाय हेट्ठासालं सम्मज्जनादीनि अकासि. निबद्धं भिक्खू निसीदन्ति. अथस्सा आसनसालं सम्मज्जन्तियाव छविरोगो मिलायि. सा आसनसालाय निट्ठिताय बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा आसनसालं पूरेत्वा निसिन्नस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स पणीतं खादनीयं भोजनीयं अदासि. सत्था कतभत्तकिच्चो ‘‘कस्सेतं दान’’न्ति पुच्छि. ‘‘भगिनिया मे, भन्ते, रोहिनिया’’ति. ‘‘सा पन कह’’न्ति? ‘‘गेहे, भन्ते’’ति. ‘‘पक्कोसथ न’’न्ति? सा आगन्तुं न इच्छि. अथ नं सत्था अनिच्छमानम्पि पक्कोसापेसियेव. आगन्त्वा च पन वन्दित्वा निसिन्नं आह – ‘‘रोहिनि, कस्मा नागमित्था’’ति? ‘‘सरीरे मे, भन्ते, छविरोगो अत्थि, तेन लज्जमाना नागताम्ही’’ति. ‘‘जानासि पन किं ते निस्साय एस उप्पन्नो’’ति? ‘‘न जानामि, भन्ते’’ति. ‘‘तव कोधं निस्साय उप्पन्नो एसो’’ति. ‘‘किं पन मे, भन्ते, कत’’न्ति? ‘‘तेन हि सुणाही’’ति. अथस्सा सत्था अतीतं आहरि.

अतीते बाराणसिरञ्ञो अग्गमहेसी एकिस्सा रञ्ञो नाटकित्थिया आघातं बन्धित्वा ‘‘दुक्खमस्सा उप्पादेस्सामी’’ति चिन्तेत्वा महाकच्छुफलानि आहरापेत्वा तं नाटकित्थिं अत्तनो सन्तिकं पक्कोसापेत्वा यथा सा न जानाति, एवमस्सा सयने चेव पावारकोजवादीनञ्च अन्तरेसु कच्छुचुण्णानि ठपापेसि, केळिं कुरुमाना विय तस्सा सरीरेपि ओकिरि. तं खणंयेव तस्सा सरीरं उप्पक्कुप्पक्कं गण्डागण्डजातं अहोसि. सा कण्डुवन्ती गन्त्वा सयने निपज्जि, तत्रापिस्सा कच्छुचुण्णेहि खादियमानाय खरतरा वेदना उप्पज्जि. तदा अग्गमहेसी रोहिनी अहोसीति.

सत्था इमं अतीतं आहरित्वा, ‘‘रोहिनि, तदा तयावेतं कम्मं कतं. अप्पमत्तकोपि हि कोधो वा इस्सा वा कातुं न युत्तरूपो एवा’’ति वत्वा इमं गाथमाह –

२२१.

‘‘कोधं जहे विप्पजहेय्य मानं,

संयोजनं सब्बमतिक्कमेय्य;

तं नामरूपस्मिमसज्जमानं,

अकिञ्चनं नानुपतन्ति दुक्खा’’ति.

तत्थ कोधन्ति सब्बाकारम्पि कोधं नवविधम्पि मानं जहेय्य. संयोजनन्ति कामरागसंयोजनादिकं दसविधम्पि सब्बसंयोजनं अतिक्कमेय्य. असज्जमानन्ति अलग्गमानं. यो हि ‘‘मम रूपं मम वेदना’’तिआदिना नयेन नामरूपं पटिग्गण्हाति, तस्मिञ्च भिज्जमाने सोचति विहञ्ञति , अयं नामरूपस्मिं सज्जति नाम. एवं अग्गण्हन्तो अविहञ्ञन्तो न सज्जति नाम. तं पुग्गलं एवं असज्जमानं रागादीनं अभावेन अकिञ्चनं दुक्खा नाम नानुपतन्तीति अत्थो. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति. रोहिनीपि सोतापत्तिफले पतिट्ठिता, तङ्खणञ्ञेवस्सा सरीरं सुवण्णवण्णं अहोसि.

सा ततो चुता तावतिंसभवने चतुन्नं देवपुत्तानं सीमन्तरे निब्बत्तित्वा पासादिका रूपसोभग्गप्पत्ता अहोसि. चत्तारोपि देवपुत्ता तं दिस्वा उप्पन्नसिनेहा हुत्वा ‘‘मम सीमाय अन्तो निब्बत्ता, मम सीमाय अन्तो निब्बत्ता’’ति विवदन्ता सक्कस्स देवरञ्ञो सन्तिकं गन्त्वा, ‘‘देव, इमं नो निस्साय अड्डो उप्पन्नो, तं विनिच्छिनाथा’’ति आहंसु. सक्कोपि तं ओलोकेत्वाव उप्पन्नसिनेहो हुत्वा एवमाह – ‘‘इमाय वो दिट्ठकालतो पट्ठाय कथं चित्तानि उप्पन्नानी’’ति. अथेको आह – ‘‘मम ताव उप्पन्नचित्तं सङ्गामभेरि विय सन्निसीदितुं नासक्खी’’ति. दुतियो ‘‘मम चित्तं पब्बतनदी विय सीघं पवत्ततियेवा’’ति . ततियो ‘‘मम इमिस्सा दिट्ठकालतो पट्ठाय कक्कटस्स विय अक्खीनि निक्खमिंसू’’ति. चतुत्थो ‘‘मम चित्तं चेतिये उस्सापितधजो विय निच्चलं ठातुं नासक्खी’’ति. अथ ने सक्को आह – ‘‘ताता, तुम्हाकं ताव चित्तानि पसय्हरूपानि, अहं पन इमं लभन्तो जीविस्सामि, अलभन्तस्स मे मरणं भविस्सती’’ति. देवपुत्ता, ‘‘महाराज, तुम्हाकं मरणेन अत्थो नत्थी’’ति तं सक्कस्स विस्सज्जेत्वा पक्कमिंसु. सा सक्कस्स पिया अहोसि मनापा. ‘‘असुककीळं नाम गच्छामा’’ति वुत्ते सक्को तस्सा वचनं पटिक्खिपितुं नासक्खीति.

रोहिनीखत्तियकञ्ञावत्थु पठमं.

२. अञ्ञतरभिक्खुवत्थु

यो वे उप्पतितन्ति इमं धम्मदेसनं सत्था अग्गाळवे चेतिये विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि.

सत्थारा हि भिक्खुसङ्घस्स सेनासने अनुञ्ञाते राजगहसेट्ठिआदीहि सेनासनेसु करियमानेसु एको आळविको भिक्खु अत्तनो सेनासनं करोन्तो एकं मनापरुक्खं दिस्वा छिन्दितुं आरभि. तत्थ पन निब्बत्ता एका तरुणपुत्ता देवता पुत्तं अङ्केनादाय ठिता याचि ‘‘मा मे, सामि, विमानं छिन्दि, न सक्खिस्सामि पुत्तं आदाय अनावासा विचरितु’’न्ति. सो ‘‘अहं अञ्ञत्र ईदिसं रुक्खं न लभिस्सामी’’ति तस्सा वचनं नादियि. सा ‘‘इमम्पि ताव दारकं ओलोकेत्वा ओरमिस्सती’’ति पुत्तं रुक्खसाखाय ठपेसि. सोपि भिक्खु उक्खिपितं फरसुं सन्धारेतुं असक्कोन्तो दारकस्स बाहुं छिन्दि, देवता उप्पन्नबलवकोधा ‘‘पहरित्वा नं मारेस्सामी’’ति उभो हत्थे उक्खिपित्वा एवं ताव चिन्तेसि – ‘‘अयं भिक्खु सीलवा. सचाहं इमं मारेस्सामि, निरयगामिनी भविस्सामि. सेसदेवतापि अत्तनो रुक्खं छिन्दन्ते भिक्खू दिस्वा ‘असुकदेवताय एवं नाम मारितो भिक्खू’ति मं पमाणं कत्वा भिक्खू मारेस्सन्ति. अयञ्च ससामिको भिक्खु, सामिकस्सेव नं कथेस्सामी’’ति उक्खित्तहत्थे अपनेत्वा रोदमाना सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं सत्था ‘‘किं देवते’’ति आह. सा, ‘‘भन्ते, तुम्हाकं मे सावकेन इदं नाम कतं, अहम्पि नं मारेतुकामा हुत्वा इदं नाम चिन्तेत्वा अमारेत्वाव इधागता’’ति सब्बं तं पवत्तिं वित्थारतो आरोचेसि.

सत्था तं सुत्वा ‘‘साधु, साधु देवते, साधु ते कतं एवं उग्गतं कोपं भन्तं रथं विय निग्गण्हमानाया’’ति वत्वा इमं गाथमाह –

२२२.

‘‘यो वे उप्पतितं कोधं, रथं भन्तंव वारये;

तमहं सारथिं ब्रूमि, रस्मिग्गाहो इतरो जनो’’ति.

तत्थ उप्पतितन्ति उप्पन्नं. रथं भन्तं वाति यथा नाम छेको सारथि अतिवेगेन धावन्तं रथं निग्गण्हित्वा यथिच्छकं ठपेति, एवं यो पुग्गलो उप्पन्नं कोधं वारये निग्गण्हितुं सक्कोति. तमहन्ति तं अहं सारथिं ब्रूमि. इतरो जनोति इतरो पन राजउपराजादीनं रथसारथिजनो रस्मिग्गाहो नाम होति, न उत्तमसारथीति.

देसनावसाने देवता सोतापत्तिफले पतिट्ठहि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.

देवता पन सोतापन्ना हुत्वापि रोदमाना अट्ठासि. अथ नं सत्था ‘‘किं देवते’’ति पुच्छित्वा, ‘‘भन्ते, विमानं मे नट्ठं, इदानि किं करिस्सामी’’ति वुत्ते, ‘‘अलं देवते, मा चिन्तयि, अहं ते विमानं दस्सामी’’ति जेतवने गन्धकुटिसमीपे पुरिमदिवसे चुतदेवतं एकं रुक्खं अपदिसन्तो ‘‘अमुकस्मिं ओकासे रुक्खो विवित्तो, तत्थ उपगच्छा’’ति आह. सा तत्थ उपगञ्छि. ततो पट्ठाय ‘‘बुद्धदत्तियं इमिस्सा विमान’’न्ति महेसक्खदेवतापि आगन्त्वा तं चालेतुं नासक्खिंसु. सत्था तं अत्थुप्पत्तिं कत्वा भिक्खूनं भूतगामसिक्खापदं पञ्ञापेसीति.

अञ्ञतरभिक्खुवत्थु दुतियं.

३. उत्तराउपासिकावत्थु

अक्कोधेन जिने कोधन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो उत्तराय गेहे कतभत्तकिच्चो उत्तरं उपासिकं आरब्भ कथेसि.

तत्रायमनुपुब्बी कथा – राजगहे किर सुमनसेट्ठिं निस्साय पुण्णो नाम दलिद्दो भतिं कत्वा जीवति. तस्स भरिया च उत्तरा नाम धीता चाति द्वेयेव गेहमानुसका. अथेकदिवसं ‘‘सत्ताहं नक्खत्तं कीळितब्ब’’न्ति राजगहे घोसनं करिंसु. तं सुत्वा सुमनसेट्ठि पातोव आगतं पुण्णं आमन्तेत्वा, ‘‘तात, अम्हाकं परिजनो नक्खत्तं कीळितुकामो, त्वं किं नक्खत्तं कीळिस्ससि, उदाहु भतिं करिस्ससी’’ति आह. ‘‘सामि, नक्खत्तं नाम सधनानं होति, मम पन गेहे स्वातनाय यागुतण्डुलम्पि नत्थि, किं मे नक्खत्तेन, गोणे लभन्तो कसितुं गमिस्सामी’’ति. ‘‘तेन हि गोणे गण्हाही’’ति. सो बलवगोणे च नङ्गलञ्च गहेत्वा, ‘‘भद्दे, नागरा नक्खत्तं कीळन्ति, अहं दलिद्दताय भतिं कातुं गमिस्सामि, मय्हम्पि ताव अज्ज द्विगुणं निवापं पचित्वा भत्तं आहरेय्यासी’’ति भरियं वत्वा खेत्तं अगमासि.

सारिपुत्तत्थेरोपि सत्ताहं निरोधसमापन्नो तं दिवसं वुट्ठाय ‘‘कस्स नु खो अज्ज मया सङ्गहं कातुं वट्टती’’ति ओलोकेन्तो पुण्णं अत्तनो ञाणजालस्स अन्तो पविट्ठं दिस्वा ‘‘सद्धो नु खो एस, सक्खिस्सति वा मे सङ्गहं कातु’’न्ति ओलोकेन्तो तस्स सद्धभावञ्च सङ्गहं कातुं समत्थभावञ्च तप्पच्चया चस्स महासम्पत्तिपटिलाभञ्च ञत्वा पत्तचीवरमादाय तस्स कसनट्ठानं गन्त्वा आवाटतीरे एकं गुम्बं ओलोकेन्तो अट्ठासि.

पुण्णो थेरं दिस्वाव कसिं ठपेत्वा पञ्चपतिट्ठितेन थेरं वन्दित्वा ‘‘दन्तकट्ठेन अत्थो भविस्सती’’ति दन्तकट्ठं कप्पियं कत्वा अदासि. अथस्स थेरो पत्तञ्च परिस्सावनञ्च नीहरित्वा अदासि. सो ‘‘पानीयेन अत्थो भविस्सती’’ति तं आदाय पानीयं परिस्सावेत्वा अदासि. थेरो चिन्तेसि – ‘‘अयं परेसं पच्छिमगेहे वसति. सचस्स गेहद्वारं गमिस्सामि, इमस्स भरिया मं दट्ठुं न लभिस्सति. यावस्सा भत्तं आदाय मग्गं पटिपज्जति, ताव इधेव भविस्सामी’’ति. सो तत्थेव थोकं वीतिनामेत्वा तस्स मग्गारुळ्हभावं ञत्वा अन्तोनगराभिमुखो पायासि.

सा अन्तरामग्गे थेरं दिस्वा चिन्तेसि – ‘‘अप्पेकदाहं देय्यधम्मे सति अय्यं न पस्सामि, अप्पेकदा मे अय्यं पस्सन्तिया देय्यधम्मो न होति. अज्ज पन मे अय्यो च दिट्ठो, देय्यधम्मो चायं अत्थि, करिस्सति नु खो मे सङ्गह’’न्ति. सा भत्तभाजनं ओरोपेत्वा थेरं पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, इदं लूखं वा पणीतं वाति अचिन्तेत्वा दासस्स वो सङ्गहं करोथा’’ति आह. थेरो पत्तं उपनामेत्वा ताय एकेन हत्थेन भाजनं धारेत्वा एकेन हत्थेन ततो भत्तं ददमानाय उपड्ढभत्ते दिन्ने ‘‘अल’’न्ति हत्थेन पत्तं पिदहि. सा, ‘‘भन्ते, एकोव पटिविसो, न सक्का द्विधा कातुं. तुम्हाकं दासस्स इधलोकसङ्गहं अकत्वा परलोकसङ्गहं करोथ, निरवसेसमेव दातुकामम्ही’’ति वत्वा सब्बमेव थेरस्स पत्ते पतिट्ठपेत्वा ‘‘तुम्हेहि दिट्ठधम्मस्सेव भागी अस्स’’न्ति पत्थनं अकासि. थेरो ‘‘एवं होतू’’ति वत्वा ठितकोव अनुमोदनं करित्वा एकस्मिं उदकफासुकट्ठाने निसीदित्वा भत्तकिच्चमकासि. सापि निवत्तित्वा तण्डुले परियेसित्वा भत्तं पचि. पुण्णोपि अड्ढकरीसमत्तट्ठानं कसित्वा जिघच्छं सहितुं असक्कोन्तो गोणे विस्सज्जेत्वा एकरुक्खच्छायं पविसित्वा मग्गं ओलोकेन्तो निसीदि.

अथस्स भरिया भत्तं आदाय गच्छमाना तं दिस्वाव ‘‘एस जिघच्छाय पीळितो मं ओलोकेन्तो निसिन्नो. सचे मं ‘अतिविय जे चिरायी’ति तज्जेत्वा पतोदलट्ठिया मं पहरिस्सति, मया कतकम्मं निरत्थकं भविस्सति. पटिकच्चेवस्स आरोचेस्सामी’’ति चिन्तेत्वा एवमाह – ‘‘सामि, अज्जेकदिवसं चित्तं पसादेहि, मा मया कतकम्मं निरत्थकं करि. अहञ्हि पातोव ते भत्तं आहरन्ती अन्तरामग्गे धम्मसेनापतिं दिस्वा तव भत्तं तस्स दत्वा पुन गन्त्वा भत्तं पचित्वा आगता, पसादेहि, सामि, चित्त’’न्ति. सो ‘‘किं वदेसि, भद्दे’’ति पुच्छित्वा पुन तमत्थं सुत्वा, ‘‘भद्दे, साधु वत ते कतं मम भत्तं अय्यस्स ददमानाय, मयापिस्स अज्ज पातोव दन्तकट्ठञ्च मुखोदकञ्च दिन्न’’न्ति पसन्नमानसो तं वचनं अभिनन्दित्वा उस्सुरे लद्धभत्तताय किलन्तकायो तस्सा अङ्के सीसं कत्वा निद्दं ओक्कमि.

अथस्स पातोव कसितट्ठानं पंसुचुण्णं उपादाय सब्बं रत्तसुवण्णं कणिकारपुप्फरासि विय सोभमानं अट्ठासि. सो पबुद्धो ओलोकेत्वा भरियं आह – ‘‘भद्दे, एतं कसितट्ठानं सब्बं मम सुवण्णं हुत्वा पञ्ञायति, किं नु खो मे अतिउस्सुरे लद्धभत्तताय अक्खीनि भमन्ती’’ति. ‘‘सामि, मय्हम्पि एवमेव पञ्ञायती’’ति. सो उट्ठाय तत्थ गन्त्वा एकपिण्डं गहेत्वा नङ्गलसीसे पहरित्वा सुवण्णभावं ञत्वा ‘‘अहो अय्यस्स धम्मसेनापतिस्स मे दिन्नदानेन अज्जेव विपाको दस्सितो, न खो पन सक्का एत्तकं धनं पटिच्छादेत्वा परिभुञ्जितु’’न्ति भरियाय आभतं भत्तपातिं सुवण्णस्स पूरेत्वा राजकुलं गन्त्वा रञ्ञा कतोकासो पविसित्वा राजानं अभिवादेत्वा ‘‘किं, ताता’’ति वुत्ते, ‘‘देव, अज्ज मया कसितट्ठानं सब्बं सुवण्णभरितमेव हुत्वा ठितं, इदं सुवण्णं आहरापेतुं वट्टती’’ति. ‘‘कोसि त्व’’न्ति? ‘‘पुण्णो नाम अह’’न्ति. ‘‘किं पन ते अज्ज कत’’न्ति? ‘‘धम्मसेनापतिस्स मे अज्ज पातोव दन्तकट्ठञ्च मुखोदकञ्च दिन्नं, भरियायपि मे मय्हं आहरणभत्तं तस्सेव दिन्न’’न्ति.

तं सुत्वा राजा ‘‘अज्जेव किर, भो, धम्मसेनापतिस्स दिन्नदानेन विपाको दस्सितो’’ति वत्वा, ‘‘तात, किं करोमी’’ति पुच्छि. ‘‘बहूनि सकटसहस्सानि पहिणित्वा सुवण्णं आहरापेथा’’ति. राजा सकटानि पहिणि. राजपुरिसेसु ‘‘रञ्ञो सन्तक’’न्ति गण्हन्तेसु गहितगहितं मत्तिकाव होति. ते गन्त्वा रञ्ञो आरोचेत्वा ‘‘तुम्हेहि किन्ति वत्वा गहित’’न्ति. पुट्ठा ‘‘तुम्हाकं सन्तक’’न्ति आहंसु. न मय्हं, ताता, सन्तकं, गच्छथ ‘‘पुण्णस्स सन्तक’’न्ति वत्वा गण्हथाति. ते तथा करिंसु, गहितगहितं सुवण्णमेव अहोसि. सब्बम्पि आहरित्वा राजङ्गणे रासिमकंसु, असीतिहत्थुब्बेधो रासि अहोसि. राजा नागरे सन्निपातेत्वा ‘‘इमस्मिं नगरे अत्थि कस्सचि एत्तकं सुवण्ण’’न्ति? ‘‘नत्थि, देवा’’ति. ‘‘किं पनस्स दातुं वट्टती’’ति? ‘‘सेट्ठिछत्तं, देवा’’ति. राजा ‘‘बाहुधनसेट्ठि नाम होतू’’ति महन्तेन भोगेन सद्धिं तस्स सेट्ठिछत्तमदासि. अथ नं सो आह – ‘‘मयं, देव, एत्तकं कालं परकुले वसिम्हा, वसनट्ठानं नो देथा’’ति. ‘‘तेन हि पस्स, एस गुम्बो पञ्ञायति, एतं हरापेत्वा गेहं कारेही’’ति पुराणसेट्ठिस्स गेहट्ठानं आचिक्खि. सो तस्मिं ठाने कतिपाहेनेव गेहं कारापेत्वा गेहप्पवेसनमङ्गलञ्च छत्तमङ्गलञ्च एकतोव करोन्तो सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं अदासि. अथस्स सत्था अनुमोदनं करोन्तो अनुपुब्बिं कथं कथेसि. धम्मकथावसाने पुण्णसेट्ठि च भरिया चस्स धीता च उत्तराति तयो जना सोतापन्ना अहेसुं.

अपरभागे राजगहसेट्ठि पुण्णसेट्ठिनो धीतरं अत्तनो पुत्तस्स वारेसि. सो ‘‘नाहं दस्सामी’’ति वत्वा ‘‘मा एवं करोतु, एत्तकं कालं अम्हे निस्साय वसन्तेनेव ते सम्पत्ति लद्धा, देतु मे पुत्तस्स धीतर’’न्ति वुत्ते ‘‘सो मिच्छादिट्ठिको, मम धीता तीहि रतनेहि विना वत्तितुं न सक्कोति, नेवस्स धीतरं दस्सामी’’ति आह. अथ नं बहू सेट्ठिगणादयो कुलपुत्ता ‘‘मा तेन सद्धिं विस्सासं भिन्दि, देहिस्स धीतर’’न्ति याचिंसु. सो तेसं वचनं सम्पटिच्छित्वा आसाळ्हिपुण्णमायं धीतरं अदासि. सा पतिकुलं गतकालतो पट्ठाय भिक्खुं वा भिक्खुनिं वा उपसङ्कमितुं दानं वा दातुं धम्मं वा सोतुं नालत्थ. एवं अड्ढतियेसु मासेसु वीतिवत्तेसु सन्तिके ठितं परिचारिकं पुच्छि – ‘‘इदानि कित्तकं अन्तोवस्सस्स अवसिट्ठ’’न्ति? ‘‘अड्ढमासो, अय्ये’’ति. सा पितु सासनं पहिणि ‘‘कस्मा मं एवरूपे बन्धनागारे पक्खिपिंसु, वरं मे लक्खणाहतं कत्वा परेसं दासिं सावेतुं. एवरूपस्स मिच्छादिट्ठिकुलस्स दातुं न वट्टति. आगतकालतो पट्ठाय भिक्खुदस्सनादीसु एकम्पि पुञ्ञं कातुं न लभामी’’ति.

अथस्सा पिता ‘‘दुक्खिता वत मे धीता’’ति अनत्तमनतं पवेदेत्वा पञ्चदस कहापणसहस्सानि पेसेसि ‘‘इमस्मिं नगरे सिरिमा नाम गणिका अत्थि, देवसिकं सहस्सं गण्हाति. इमेहि कहापणेहि तं आनेत्वा सामिकस्स पादपरिचारिकं कत्वा सयं पुञ्ञानि करोतू’’ति . सा सिरिमं पक्कोसापेत्वा ‘‘सहायिके इमे कहापणे गहेत्वा इमं अड्ढमासं तव सहायकं परिचराही’’ति आह. सा ‘‘साधू’’ति पटिस्सुणि. सा तं आदाय सामिकस्स सन्तिकं गन्त्वा तेन सिरिमं दिस्वा ‘‘किं इद’’न्ति वुत्ते, ‘‘सामि, इमं अड्ढमासं मम सहायिका तुम्हे परिचरतु, अहं पन इमं अड्ढमासं दानञ्चेव दातुकामा धम्मञ्च सोतुकामा’’ति आह. सो तं अभिरूपं इत्थिं दिस्वा उप्पन्नसिनेहो ‘‘साधू’’ति सम्पटिच्छि.

उत्तरापि खो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा, ‘‘भन्ते, इमं अड्ढमासं अञ्ञत्थ अगन्त्वा इधेव भिक्खा गहेतब्बा’’ति सत्थु पटिञ्ञं गहेत्वा ‘‘इतो दानि पट्ठाय याव महापवारणा, ताव सत्थारं उपट्ठातुं धम्मञ्च सोतुं लभिस्सामी’’ति तुट्ठमानसा ‘‘एवं यागुं पचथ, एवं पूवे पचथा’’ति महानसे सब्बकिच्चानि संविदहन्ती विचरति. अथस्सा सामिको ‘‘स्वे पवारणा भविस्सती’’ति महानसाभिमुखो वातपाने ठत्वा ‘‘किं नु खो करोन्ती सा अन्धबाला विचरती’’ति ओलोकेन्तो तं सेट्ठीधीतरं सेदकिलिन्नं छारिकाय ओकिण्णं अङ्गारमसिमक्खितं तथा संविदहित्वा विचरमानं दिस्वा ‘‘अहो अन्धबाला एवरूपे ठाने इमं सिरिसम्पत्तिं नानुभवति, ‘मुण्डकसमणे उपट्ठहिस्सामी’ति तुट्ठचित्ता विचरती’’ति हसित्वा अपगञ्छि.

तस्मिं अपगते तस्स सन्तिके ठिता सिरिमा ‘‘किं नु खो ओलोकेत्वा एस हसी’’ति तेनेव वातपानेन ओलोकेन्ती उत्तरं दिस्वा ‘‘इमं ओलोकेत्वा इमिना हसितं, अद्धा इमस्स एताय सद्धिं सन्थवो अत्थी’’ति चिन्तेसि. सा किर अड्ढमासं तस्मिं गेहे बाहिरकइत्थी हुत्वा वसमानापि तं सम्पत्तिं अनुभवमाना अत्तनो बाहिरकइत्थिभावं अजानित्वा ‘‘अहं घरसामिनी’’ति सञ्ञमकासि. सा उत्तराय आघातं बन्धित्वा ‘‘दुक्खमस्सा उप्पादेस्सामी’’ति पासादा ओरुय्ह महानसं पविसित्वा पूवपचनट्ठाने पक्कुथितं सप्पिं कटच्छुना आदाय उत्तराभिमुखं पायासि. उत्तरा तं आगच्छन्तिं दिस्वा ‘‘मम सहायिकाय मय्हं उपकारो कतो, चक्कवाळं अतिसम्बाधं, ब्रह्मलोको अतिनीचको, मम सहायिकाय गुणोव महन्तो. अहञ्हि एतं निस्साय दानञ्च दातुं धम्मञ्च सोतुं लभिं. सचे मम एतिस्सा उपरि कोपो अत्थि, इदं सप्पि मं दहतु. सचे नत्थि, मा दहतू’’ति तं मेत्ताय फरि. ताय तस्सा मत्थके आसित्तं पक्कुथितसप्पि सीतुदकं विय अहोसि.

अथ नं ‘‘इदं सीतलं भविस्सती’’ति कटच्छुं पूरेत्वा आदाय आगच्छन्तिं उत्तराय दासियो दिस्वा ‘‘अपेहि दुब्बिनीते, न त्वं अम्हाकं अय्याय पक्कुथितं सप्पिं आसिञ्चितुं अनुच्छविका’’ति सन्तज्जेन्तियो इतो चितो च उट्ठाय हत्थेहि च पादेहि च पोथेत्वा भूमियं पातेसुं. उत्तरा वारेन्तीपि वारेतुं नासक्खि. अथस्सा उपरि ठिता सब्बा दासियो पटिबाहित्वा ‘‘किस्स ते एवरूपं भारियं कत’’न्ति सिरिमं ओवदित्वा उण्होदकेन न्हापेत्वा सतपाकतेलेन अब्भञ्जि. तस्मिं खणे सा अत्तनो बाहिरकित्थिभावं ञत्वा चिन्तेसि – ‘‘मया भारियं कम्मं कतं सामिकस्स हसनमत्तकारणा इमिस्सा उपरि पक्कुथितं सप्पिं आसिञ्चन्तिया, अयं ‘गण्हथ न’न्ति दासियो न आणापेसि. मं विहेठनकालेपि सब्बदासियो पटिबाहित्वा मय्हं कत्तब्बमेव अकासि. सचाहं इमं न खमापेस्सामि, मुद्धा मे सत्तधा फलेय्या’’ति तस्सा पादमूले निपज्जित्वा, ‘‘अय्ये, खमाहि मे’’ति आह. अहं सपितिका धीता, पितरि खमन्ते खमामीति. होतु, अय्ये, पितरं ते पुण्णसेट्ठिं खमापेस्सामीति. पुण्णो मम वट्टजनकपिता, विवट्टजनके पितरि खमन्ते पनाहं खमिस्सामीति. को पन ते विवट्टजनकपिताति? सम्मासम्बुद्धोति. मय्हं तेन सद्धिं विस्सासो नत्थीति. अहं करिस्सामि, सत्था स्वे भिक्खुसङ्घं आदाय इधागमिस्सति, त्वं यथालद्धं सक्कारं गहेत्वा इधेव आगन्त्वा तं खमापेहीति. सा ‘‘साधु, अय्ये’’ति उट्ठाय अत्तनो गेहं गन्त्वा पञ्चसता परिवारित्थियो आणापेत्वा नानाविधानि खादनीयानि चेव सूपेय्यानि च सम्पादेत्वा पुनदिवसे तं सक्कारं आदाय उत्तराय गेहं आगन्त्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स पत्ते पतिट्ठापेतुं अविसहन्ती अट्ठासि. तं सब्बं गहेत्वा उत्तराव संविदहि. सिरिमापि भत्तकिच्चावसाने सद्धिं परिवारेन सत्थु पादमूले निपज्जि.

अथ नं सत्था पुच्छि – ‘‘को ते अपराधो’’ति? भन्ते, मया हिय्यो इदं नाम कतं, अथ मे सहायिका मं विहेठयमाना दासियो निवारेत्वा मय्हं उपकारमेव अकासि. साहं इमिस्सा गुणं जानित्वा इमं खमापेसिं, अथ मं एसा ‘‘तुम्हेसु खमन्तेसु खमिस्सामी’’ति आह. ‘‘एवं किर उत्तरे’’ति? ‘‘आम, भन्ते, सीसे मे सहायिकाय पक्कुथितसप्पि आसित्त’’न्ति. अथ ‘‘तया किं चिन्तित’’न्ति? ‘‘चक्कवाळं अतिसम्बाधं, ब्रह्मलोको अतिनीचको, मम सहायिकाय गुणोव महन्तो. अहञ्हि एतं निस्साय दानञ्च दातुं धम्मञ्च सोतुं अलत्थं, सचे मे इमिस्सा उपरि कोपो अत्थि, इदं मं दहतु. नो चे, मा दहतू’’ति एवं चिन्तेत्वा इमं मेत्ताय फरिं, भन्तेति. सत्था ‘‘साधु साधु, उत्तरे, एवं कोधं जिनितुं वट्टति. कोधो हि नाम अक्कोधेन, अक्कोसकपरिभासको अनक्कोसन्तेन अपरिभासन्तेन, थद्धमच्छरी अत्तनो सन्तकस्स दानेन, मुसावादी सच्चवचनेन जिनितब्बो’’ति वत्वा इमं गाथमाह –

२२३.

‘‘अक्कोधेन जिने कोधं, असाधुं साधुना जिने;

जिने कदरियं दानेन, सच्चेनालिकवादिन’’न्ति.

तत्थ अक्कोधेनाति कोधनो हि पुग्गलो अक्कोधेन हुत्वा जिनितब्बो. असाधुन्ति अभद्दको भद्दकेन हुत्वा जिनितब्बो. कदरियन्ति थद्धमच्छरी अत्तनो सन्तकस्स चागचित्तेन जिनितब्बो. अलिकवादी सच्चवचनेन जिनितब्बो. तस्मा एवमाह – ‘‘अक्कोधेन जिने कोधं…पे… सच्चेनालिकवादिन’’न्ति.

देसनावसाने सिरिमा सद्धिं पञ्चसताहि इत्थीहि सोतापत्तिफले पतिट्ठहीति.

उत्तराउपासिकावत्थु ततियं.

४. महामोग्गल्लानत्थेरपञ्हवत्थु

सच्चंभणेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो महामोग्गल्लानत्थेरस्स पञ्हं आरब्भ कथेसि.

एकस्मिञ्हि समये थेरो देवचारिकं गन्त्वा महेसक्खाय देवताय विमानद्वारे ठत्वा तं अत्तनो सन्तिकं आगन्त्वा वन्दित्वा ठितं एवमाह – ‘‘देवते महती ते सम्पत्ति, किं कम्मं कत्वा इमं अलत्था’’ति? ‘‘मा मं, भन्ते, पुच्छथा’’ति. देवता किर अत्तनो परित्तकम्मेन लज्जमाना एवं वदति. सा पन थेरेन ‘‘कथेहियेवा’’ति वुच्चमाना आह – ‘‘भन्ते, मया नेव दानं दिन्नं, न पूजा कता, न धम्मो सुतो, केवलं सच्चमत्तं रक्खित’’न्ति. थेरो अञ्ञानि विमानद्वारानि गन्त्वा आगतागता अपरापि देवधीतरो पुच्छि. तासुपि तथेव निगुहित्वा थेरं पटिबाहितुं असक्कोन्तीसु एका ताव आह – ‘‘भन्ते, मया नेव दानादीसु कतं नाम अत्थि, अहं पन कस्सपबुद्धकाले परस्स दासी अहोसिं, तस्सा मे सामिको अतिविय चण्डो फरुसो, गहितग्गहितेनेव कट्ठेन वा कलिङ्गरेन वा सीसं भिन्दति. साहं उप्पन्ने कोपे ‘एस तव सामिको लक्खणाहतं वा कातुं नासादीनि वा छिन्दितुं इस्सरो, मा कुज्झी’ति अत्तानमेव परिभासेत्वा कोपं नाम न अकासिं, तेन मे अयं सम्पत्ति लद्धा’’ति. अपरा आह – ‘‘अहं, भन्ते, उच्छुखेत्तं रक्खमाना एकस्स भिक्खुनो उच्छुयट्ठिं अदासिं’’. अपरा एकं तिम्बरुसकं अदासिं. अपरा एकं एळालुकं अदासिं. अपरा एकं फारुसकं अदासिं. अपरा एकं मूलमुट्ठिं. अपरा ‘‘निम्बमुट्ठि’’न्तिआदिना नयेन अत्तना अत्तना कतं परित्तदानं आरोचेत्वा ‘‘इमिना इमिना कारणेन अम्हेहि अयं सम्पत्ति लद्धा’’ति आहंसु.

थेरो ताहि कतकम्मं सुत्वा सत्थारं उपसङ्कमित्वा पुच्छि – ‘‘सक्का नु खो, भन्ते, सच्चकथनमत्तेन, कोपनिब्बापनमत्तेन, अतिपरित्तकेन तिम्बरुसकादिदानमत्तेन दिब्बसम्पत्तिं लद्धु’’न्ति. ‘‘कस्मा मं, मोग्गल्लान, पुच्छसि, ननु ते देवताहि अयं अत्थो कथितो’’ति? ‘‘आम, भन्ते, लब्भति मञ्ञे एत्तकेन दिब्बसम्पत्ती’’ति. अथ नं सत्था ‘‘मोग्गल्लान, सच्चमत्तं कथेत्वापि कोपमत्तं जहित्वापि परित्तकं दानं दत्वापि देवलोकं गच्छतियेवा’’ति वत्वा इमं गाथमाह –

२२४.

‘‘सच्चं भणे न कुज्झेय्य, दज्जा अप्पम्पि याचितो;

एतेहि तीहि ठानेहि, गच्छे देवान सन्तिके’’ति.

तत्थ सच्चं भणेति सच्चं दीपेय्य वोहरेय्य, सच्चे पतिट्ठहेय्याति अत्थो. न कुज्झेय्याति परस्स न कुज्झेय्य . याचितोति याचका नाम सीलवन्तो पब्बजिता. ते हि किञ्चापि ‘‘देथा’’ति अयाचित्वाव घरद्वारे तिट्ठन्ति, अत्थतो पन याचन्तियेव नाम. एवं सीलवन्तेहि याचितो अप्पस्मिं देय्यधम्मे विज्जमाने अप्पमत्तकम्पि ददेय्य. एतेहि तीहीति एतेसु तीसु एकेनापि कारणेन देवलोकं गच्छेय्याति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

महामोग्गल्लानत्थेरपञ्हवत्थु चतुत्थं.

५. बुद्धपितुब्राह्मणवत्थु

अहिंसका येति इमं धम्मदेसनं सत्था साकेतं निस्साय अञ्जनवने विहरन्तो भिक्खूहि पट्ठपञ्हं आरब्भ कथेसि.

भगवतो किर भिक्खुसङ्घपरिवुतस्स साकेतं पिण्डाय पविसनकाले एको साकेतवासी महल्लकब्राह्मणो नगरतो निक्खमन्तो अन्तरघरद्वारे दसबलं दिस्वा पादेसु निपतित्वा गोप्फकेसु दळ्हं गहेत्वा, ‘‘तात, ननु नाम पुत्तेहि जिण्णकाले मातापितरो पटिजग्गितब्बा, कस्मा एत्तकं कालं अम्हाकं अत्तानं न दस्सेसि. मया ताव दिट्ठोसि, मातरम्पि पस्सितुं एही’’ति सत्थारं गहेत्वा अत्तनो गेहं अगमासि. सत्था तत्थ गन्त्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. ब्राह्मणीपि आगन्त्वा सत्थु पादेसु निपतित्वा, ‘‘तात, एत्तकं कालं कुहिं गतोसि, ननु नाम मातापितरो महल्लककाले उपट्ठातब्बा’’ति वत्वा पुत्तधीतरो ‘‘एथ भातरं वन्दथा’’ति वन्दापेसि. ते उभोपि तुट्ठमानसा बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा, ‘‘भन्ते, इधेव निबद्धं भिक्खं गण्हथा’’ति वत्वा ‘‘बुद्धा नाम एकट्ठानेयेव निबद्धं भिक्खं न गण्हन्ती’’ति वुत्ते, ‘‘तेन हि, भन्ते, ये वो निमन्तेतुं आगच्छन्ति, ते अम्हाकं सन्तिकं पहिणेय्याथा’’ति आहंसु. सत्था ततो पट्ठाय निमन्तेतुं आगते ‘‘गन्त्वा ब्राह्मणस्स आरोचेय्याथा’’ति पेसेसि. ते गन्त्वा ‘‘मयं स्वातनाय सत्थारं निमन्तेमा’’ति ब्राह्मणं वदन्ति. ब्राह्मणो पुनदिवसे अत्तनो गेहतो भत्तभाजनसूपेय्यभाजनानि आदाय सत्थु निसीदनट्ठानं गच्छति. अञ्ञत्र पन निमन्तने असति सत्था ब्राह्मणस्सेव गेहे भत्तकिच्चं करोति. ते उभोपि अत्तनो देय्यधम्मं निच्चकालं तथागतस्स देन्ता धम्मकथं सुणन्ता अनागामिफलं पापुणिंसु.

भिक्खू धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, ब्राह्मणो ‘तथागतस्स सुद्धोदनो पिता, महामाया माता’ति जानाति, जानन्तोव सद्धिं ब्राह्मणिया तथागतं ‘अम्हाकं पुत्तो’ति वदति, सत्थापि तथेव अधिवासेति. किं नु खो कारण’’न्ति? सत्था तेसं कथं सुत्वा, ‘‘भिक्खवे, उभोपि ते अत्तनो पुत्तमेव पुत्तोति वदन्ती’’ति वत्वा अतीतं आहरि.

अतीते, भिक्खवे, अयं ब्राह्मणो निरन्तरं पञ्च जातिसतानि मय्हं पिता अहोसि, पञ्च जातिसतानि चूळपिता, पञ्च जातिसतानि महापिता. सापि मे ब्राह्मणी निरन्तरमेव पञ्च जातिसतानि माता अहोसि, पञ्च जातिसतानि चूळमाता, पञ्च जातिसतानि महामाता. एवाहं दियड्ढजातिसहस्सं ब्राह्मणस्स हत्थे संवड्ढो, दियड्ढजातिसहस्सं ब्राह्मणिया हत्थेति तीणि जातिसहस्सानि तेसं पुत्तभावं दस्सेत्वा इमा गाथा अभासि –

‘‘यस्मिं मनो निविसति, चित्तञ्चापि पसीदति;

अदिट्ठपुब्बके पोसे, कामं तस्मिम्पि विस्ससे. (जा. १.१.६८);

‘‘पुब्बेव सन्निवासेन, पच्चुप्पन्नहितेन वा;

एवं तं जायते पेमं, उप्पलंव यथोदके’’ति. (जा. १.२.१७४);

सत्था तेमासमेव तं कुलं निस्साय विहासि. ते उभोपि अरहत्तं सच्छिकत्वा परिनिब्बायिंसु. अथ नेसं महासक्कारं कत्वा उभोपि एककूटागारमेव आरोपेत्वा नीहरिंसु. सत्थापि पञ्चसतभिक्खुपरिवारो तेहि सद्धिंयेव आळाहनं अगमासि. ‘‘बुद्धानं किर मातापितरो’’ति महाजनो निक्खमि. सत्थापि आळाहनसमीपे एकं सालं पविसित्वा अट्ठासि. मनुस्सा सत्थारं वन्दित्वा एकमन्ते ठत्वा, ‘‘भन्ते, ‘मातापितरो वो कालकता’ति मा चिन्तयित्था’’ति सत्थारा सद्धिं पटिसन्थारं करोन्ति. सत्था ते ‘‘मा एवं अवचुत्था’’ति अप्पटिक्खिपित्वा परिसाय आसयं ओलोकेत्वा तङ्खणानुरूपं धम्मं देसेन्तो –

‘‘अप्पं वत जीवितं इदं,

ओरं वस्ससतापि मिय्यति;

यो चेपि अतिच्च जीवति,

अथ सो जरसापि मिय्यती’’ति. (सु. नि. ८१०; महानि. ३९) –

इदं जरासुत्तं कथेसि. देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. भिक्खू ब्राह्मणस्स च ब्राह्मणिया च परिनिब्बुतभावं अजानन्ता, ‘‘भन्ते, तेसं को अभिसम्परायो’’ति पुच्छिंसु. सत्था, ‘‘भिक्खवे, एवरूपानं असेखमुनीनं अभिसम्परायो नाम नत्थि. एवरूपा हि अच्चुतं अमतं महानिब्बानमेव पापुणन्ती’’ति वत्वा इमं गाथमाह –

२२५.

‘‘अहिंसका ये मुनयो, निच्चं कायेन संवुता;

ते यन्ति अच्चुतं ठानं, यत्थ गन्त्वा न सोचरे’’ति.

तत्थ मुनयोति मोनेय्यपटिपदाय मग्गफलपत्ता असेखमुनयो. कायेनाति देसनामत्तमेवेतं, तीहिपि द्वारेहि सुसंवुताति अत्थो. अच्चुतन्ति सस्सतं. ठानन्ति अकुप्पट्ठानं धुवट्ठानं. यत्थाति यस्मिं निब्बाने गन्त्वा न सोचरे न सोचन्ति न विहञ्ञन्ति, तं ठानं गच्छन्तीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

बुद्धपितुब्राह्मणवत्थु पञ्चमं.

६. पुण्णदासीवत्थु

सदा जागरमानानन्ति इमं धम्मदेसनं सत्था गिज्झकूटे विहरन्तो पुण्णं नाम राजगहसेट्ठिनो दासिं आरब्भ कथेसि.

तस्सा किर एकदिवसं कोट्टनत्थाय बहुवीहिं अदंसु. सा रत्तिम्पि दीपं जालेत्वा वीहिं कोट्टेन्ती विस्समनत्थाय सेदतिन्तेन गत्तेन बहिवाते अट्ठासि. तस्मिं समये दब्बो मल्लपुत्तो भिक्खूनं सेनासनपञ्ञापको अहोसि. सो धम्मस्सवनं सुत्वा अत्तनो अत्तनो सेनासनं गच्छन्तानं भिक्खूनं अङ्गुलिं जालेत्वा पुरतो पुरतो मग्गदेसनत्थाय गच्छन्तो भिक्खूनं आलोकं निम्मिनि. पुण्णा तेनालोकेन पब्बते विचरन्ते भिक्खू दिस्वा ‘‘अहं ताव अत्तनो दुक्खेन उपद्दुता इमायपि वेलाय निद्दं न उपेमि, भद्दन्ता किं कारणा न निद्दायन्ती’’ति चिन्तेत्वा ‘‘अद्धा कस्सचि भिक्खुनो अफासुकं वा भविस्सति, दीघजातिकेन वा उपद्दवो भविस्सती’’ति सञ्ञं कत्वा पातोव कुण्डकं आदाय उदकेन तेमेत्वा हत्थतले पूवं कत्वा अङ्गारेसु पचित्वा उच्छङ्गे कत्वा तित्थमग्गे खादिस्सामीति घटं आदाय तित्थाभिमुखी पायासि. सत्थापि गामं पिण्डाय पविसितुं तमेव मग्गं पटिपज्जि.

सा सत्थारं दिस्वा चिन्तेसि – ‘‘अञ्ञेसु दिवसेसु सत्थरि दिट्ठेपि मम देय्यधम्मो न होति, देय्यधम्मे सति सत्थारं न पस्सामि, इदानि मे देय्यधम्मो च अत्थि, सत्था च सम्मुखीभूतो. सचे लूखं वा पणीतं वाति अचिन्तेत्वा गण्हेय्य, ददेय्याहं इमं पूव’’न्ति घटं एकमन्ते निक्खिपित्वा सत्थारं वन्दित्वा, ‘‘भन्ते , इमं लूखं दानं पटिग्गण्हन्ता मम सङ्गहं करोथा’’ति आह. सत्था आनन्दत्थेरं ओलोकेत्वा तेन नीहरित्वा दिन्नं महाराजदत्तियं पत्तं उपनामेत्वा पूवं गण्हि. पुण्णापि तं सत्थु पत्ते पतिट्ठपेत्वाव पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, तुम्हेहि दिट्ठधम्मोयेव मे समिज्झतू’’ति आह. सत्था ‘‘एवं होतू’’ति ठितकोव अनुमोदनं अकासि.

पुण्णापि चिन्तेसि – ‘‘किञ्चापि मे सत्था सङ्गहं करोन्तो पूवं गण्हि, न पनिदं खादिस्सति. अद्धा पुरतो काकस्स वा सुनखस्स वा दत्वा रञ्ञो वा राजपुत्तस्स वा गेहं गन्त्वा पणीतभोजनं भुञ्जिस्सती’’ति. सत्थापि ‘‘किं नु खो एसा चिन्तेसी’’ति तस्सा चित्ताचारं ञत्वा आनन्दत्थेरं ओलोकेत्वा निसीदनाकारं दस्सेसि. थेरो चीवरं पञ्ञापेत्वा अदासि. सत्था बहिनगरेयेव निसीदित्वा भत्तकिच्चं अकासि. देवता सकलचक्कवाळगब्भे देवमनुस्सानं उपकप्पनकं ओजं मधुपटलं विय पीळेत्वा तत्थ पक्खिपिंसु. पुण्णा च ओलोकेन्ती अट्ठासि. भत्तकिच्चावसाने थेरो उदकं अदासि. सत्था कतभत्तकिच्चो पुण्णं आमन्तेत्वा ‘‘कस्मा त्वं पुण्णे मम सावके परिभवसी’’ति आह. न परिभवामि, भन्तेति. अथ तया मम सावके ओलोकेत्वा किं कथितन्ति? ‘‘अहं ताव इमिना दुक्खुपद्दवेन निद्दं न उपेमि, भद्दन्ता किमत्थं निद्दं न उपेन्ति, अद्धा कस्सचि अफासुकं वा भविस्सति, दीघजातिकेन वा उपद्दवो भविस्सती’’ति एत्तकं मया, भन्ते, चिन्तितन्ति. सत्था तस्सा वचनं सुत्वा ‘‘पुण्णे त्वं न ताव दुक्खुपद्दवेन निद्दायसि, मम सावका सदा जागरियमनुयुत्तताय न निद्दायन्ती’’ति वत्वा इमं गाथमाह –

२२६.

‘‘सदा जागरमानानं, अहोरत्तानुसिक्खिनं;

निब्बानं अधिमुत्तानं, अत्थं गच्छन्ति आसवा’’ति.

तत्थ अहोरत्तानुसिक्खिनन्ति दिवा च रत्तिञ्च तिस्सो सिक्खा सिक्खमानानं. निब्बानं अधिमुत्तानन्ति निब्बानज्झासयानं. अत्थं गच्छन्तीति एवरूपानं सब्बेपि आसवा अत्थं विनासं नत्थिभावं गच्छन्तीति अत्थो.

देसनावसाने यथाठिता पुण्णा सोतापत्तिफले पतिट्ठहि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.

सत्था कुण्डकअङ्गारपूवेन भत्तकिच्चं कत्वा विहारं अगमासि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘दुक्करं , आवुसो, सम्मासम्बुद्धेन कतं पुण्णाय दिन्नेन कुण्डकअङ्गारपूवेन भत्तकिच्चं करोन्तेना’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि मया इमाय दिन्नकुण्डकं परिभुत्तमेवा’’ति वत्वा अतीतं आहरित्वा –

‘‘भुत्वा तिणपरिघासं, भुत्वा आचामकुण्डकं;

एतं ते भोजनं आसि, कस्मा दानि न भुञ्जसि.

‘‘यत्थ पोसं न जानन्ति, जातिया विनयेन वा;

बहुं तत्थ महाब्रह्मे, अपि आचामकुण्डकं.

‘‘त्वञ्च खो मं पजानासि, यादिसायं हयुत्तमो;

जानन्तो जानमागम्म, न ते भक्खामि कुण्डक’’न्ति. (जा. १.३.१०-१२) –

इमं कुण्डकसिन्धवपोतकजातकं वित्थारेत्वा कथेसि.

पुण्णदासीवत्थु छट्ठं.

७. अतुलउपासकवत्थु

पोराणमेतन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अतुलं नाम उपासकं आरब्भ कथेसि.

सो हि सावत्थिवासी उपासको पञ्चसतउपासकपरिवारो एकदिवसं ते उपासके आदाय धम्मस्सवनत्थाय विहारं गन्त्वा रेवतत्थेरस्स सन्तिके धम्मं सोतुकामो हुत्वा रेवतत्थेरं वन्दित्वा निसीदि. सो पनायस्मा पटिसल्लानारामो सीहो विय एकचारो, तस्मा तेन सद्धिं न किञ्चि कथेसि. सो ‘‘अयं थेरो न किञ्चि कथेसी’’ति कुद्धो उट्ठाय सारिपुत्तत्थेरस्स सन्तिकं गन्त्वा एकमन्तं ठितो थेरेन ‘‘केनत्थेन आगतत्था’’ति वुत्ते ‘‘अहं, भन्ते, इमे उपासके आदाय धम्मस्सवनत्थाय रेवतत्थेरं उपसङ्कमिं, तस्स मे थेरो न किञ्चि कथेसि, स्वाहं तस्स कुज्झित्वा इधागतो, धम्मं मे कथेथा’’ति आह. अथ थेरो ‘‘तेन हि उपासका निसीदथा’’ति वत्वा बहुकं कत्वा अभिधम्मकथं कथेसि. उपासकोपि ‘‘अभिधम्मकथा नाम अतिसण्हा, थेरो बहुं अभिधम्ममेव कथेसि, अम्हाकं इमिना को अत्थो’’ति कुज्झित्वा परिसं आदाय आनन्दत्थेरस्स सन्तिकं अगमासि.

थेरेनापि ‘‘किं उपासका’’ति वुत्ते, ‘‘भन्ते, मयं धम्मस्सवनत्थाय रेवतत्थेरं उपसङ्कमिम्हा, तस्स सन्तिके आलापसल्लापमत्तम्पि अलभित्वा कुद्धा सारिपुत्तत्थेरस्स सन्तिकं अगमिम्हा, सोपि नो अतिसण्हं बहुं अभिधम्ममेव कथेसि, ‘इमिना अम्हाकं को अत्थो’ति एतस्सापि कुज्झित्वा इधागमिम्हा, कथेहि नो, भन्ते, धम्मकथ’’न्ति. तेन हि निसीदित्वा सुणाथाति थेरो तेसं सुविञ्ञेय्यं कत्वा अप्पकमेव धम्मं कथेसि. ते थेरस्सपि कुज्झित्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदिंसु, अथ ने सत्था आह – ‘‘कस्मा उपासका आगतत्था’’ति? ‘‘धम्मस्सवनाय, भन्ते’’ति. ‘‘सुतो पन वो धम्मो’’ति? ‘‘भन्ते, मयं आदितो रेवतत्थेरं उपसङ्कमिम्हा, सो अम्हेहि सद्धिं न किञ्चि कथेसि, तस्स कुज्झित्वा सारिपुत्तत्थेरं उपसङ्कमिम्हा, तेन नो बहु अभिधम्मो कथितो, तं असल्लक्खेत्वा कुज्झित्वा आनन्दत्थेरं उपसङ्कमिम्हा, तेन नो अप्पमत्तकोव धम्मो कथितो, तस्सपि कुज्झित्वा इधागतम्हा’’ति.

सत्था तस्स कथं सुत्वा, ‘‘अतुल, पोराणतो पट्ठाय आचिण्णमेवेतं, तुण्हीभूतम्पि बहुकथम्पि मन्दकथम्पि गरहन्तियेव. एकन्तं गरहितब्बोयेव वा हि पसंसितब्बोयेव वा नत्थि . राजानोपि एकच्चे निन्दन्ति, एकच्चे पसंसन्ति. महापथविम्पि चन्दिमसूरियेपि आकासादयोपि चतुपरिसमज्झे निसीदित्वा धम्मं कथेन्तम्पि सम्मासम्बुद्धं एकच्चे गरहन्ति, एकच्चे पसंसन्ति. अन्धबालानञ्हि निन्दा वा पसंसा वा अप्पमाणा, पण्डितेन पन मेधाविना निन्दितो निन्दितो नाम, पसंसितो च पसंसितो नाम होती’’ति वत्वा इमा गाथा अभासि –

२२७.

‘‘पोराणमेतं अतुल, नेतं अज्जतनामिव;

निन्दन्ति तुण्हिमासीनं, निन्दन्ति बहुभाणिनं;

मितभाणिम्पि निन्दन्ति, नत्थि लोके अनिन्दितो.

२२८.

‘‘न चाहु न च भविस्सति, न चेतरहि विज्जति;

एकन्तं निन्दितो पोसो, एकन्तं वा पसंसितो.

२२९.

‘‘यं चे विञ्ञू पसंसन्ति, अनुविच्च सुवे सुवे;

अच्छिद्दवुत्तिं मेधाविं, पञ्ञासीलसमाहितं.

२३०.

‘‘निक्खं जम्बोनदस्सेव, को तं निन्दितुमरहति;

देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो’’ति.

तत्थ पोराणमेतन्ति पुराणकं एतं. अतुलाति तं उपासकं नामेन आलपति. नेतं अज्जतनामिवाति इदं निन्दनं वा पसंसनं वा अज्जतनं अधुना उप्पन्नं विय न होति. तुण्हिमासीनन्ति किं एसो मूगो विय बधिरो विय किञ्चि अजानन्तो विय तुण्ही हुत्वा निसिन्नोति निन्दन्ति. बहुभाणिनन्ति किं एस वाताहततालपण्णं विय तटतटायति, इमस्स कथापरियन्तोयेव नत्थीति निन्दन्ति. मितभाणिम्पीति किं एस सुवण्णहिरञ्ञं विय अत्तनो वचनं मञ्ञमानो एकं वा द्वे वा वत्वा तुण्ही अहोसीति निन्दन्ति. एवं सब्बथापि इमस्मिं लोके अनिन्दितो नाम नत्थीति अत्थो. न चाहूति अतीतेपि नाहोसि, अनागतेपि न भविस्सति.

यं चे विञ्ञूति बालानं निन्दा वा पसंसा वा अप्पमाणा, यं पन पण्डिता दिवसे दिवसे अनुविच्च निन्दकारणं वा पसंसकारणं वा जानित्वा पसंसन्ति, अच्छिद्दाय वा सिक्खाय अच्छिद्दाय वा जीवितवुत्तिया समन्नागतत्ता अच्छिद्दवुत्तिं धम्मोजपञ्ञाय समन्नागतत्ता मेधाविं लोकियलोकुत्तरपञ्ञाय चेव चतुपारिसुद्धिसीलेन च समन्नागतत्ता पञ्ञासीलसमाहितं पसंसन्ति, तं सुवण्णदोसविरहितं घट्टनमज्जनक्खमं जम्बोनदनिक्खं विय को निन्दितुमरहतीति अत्थो. देवापीति देवतापि पण्डितमनुस्सापि तं भिक्खुं उपट्ठाय थोमेन्ति पसंसन्ति. ब्रह्मुनापीति न केवलं देवमनुस्सेहि, दससहस्सचक्कवाळे महाब्रह्मुनापि एस पसंसितोयेवाति अत्थो.

देसनावसाने पञ्चसतापि उपासका सोतापत्तिफले पतिट्ठहिंसूति.

अतुलउपासकवत्थु सत्तमं.

८. छब्बग्गियवत्थु

कायप्पकोपन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो छब्बग्गिये भिक्खू आरब्भ कथेसि.

एकदिवसञ्हि सत्था वेळुवने विहरन्तो तेसं छब्बग्गियानं उभोहि हत्थेहि यट्ठियो गहेत्वा कट्ठपादुका आरुय्ह पिट्ठिपासाणे चङ्कमन्तानं खटखटातिसद्दं सुत्वा, ‘‘आनन्द, किं सद्दो नामेसो’’ति पुच्छित्वा ‘‘छब्बग्गियानं पादुका आरुय्ह चङ्कमन्तानं खटखटसद्दो’’ति सुत्वा सिक्खापदं पञ्ञापेत्वा ‘‘भिक्खुना नाम कायादीनि रक्खितुं वट्टती’’ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि –

२३१.

‘‘कायप्पकोपं रक्खेय्य, कायेन संवुतो सिया;

कायदुच्चरितं हित्वा, कायेन सुचरितं चरे.

२३२.

‘‘वचीपकोपं रक्खेय्य, वाचाय संवुतो सिया;

वचीदुच्चरितं हित्वा, वाचाय सुचरितं चरे.

२३३.

‘‘मनोपकोपं रक्खेय्य, मनसा संवुतो सिया;

मनोदुच्चरितं हित्वा, मनसा सुचरितं चरे.

२३४.

‘‘कायेन संवुता धीरा, अथो वाचाय संवुता;

मनसा संवुता धीरा, ते वे सुपरिसंवुता’’ति.

तत्थ कायप्पकोपन्ति तिविधं कायदुच्चरितं रक्खेय्य. कायेन संवुतोति कायद्वारे दुच्चरितपवेसनं निवारेत्वा संवुतो पिहितद्वारो सिया. यस्मा पन कायदुच्चरितं हित्वा कायसुचरितं चरन्तो उभयम्पेतं करोति, तस्मा कायदुच्चरितं हित्वा, कायेन सुचरितं चरेति वुत्तं. अनन्तरगाथासुपि एसेव नयो. कायेन संवुता धीराति ये पण्डिता पाणातिपातादीनि अकरोन्ता कायेन, मुसावादादीनि अकरोन्ता वाचाय, अभिज्झादीनि असमुट्ठपेन्ता मनसा संवुता, ते इध लोकस्मिं सुसंवुता सुरक्खिता सुगोपिता सुपिहितद्वाराति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

छब्बग्गियवत्थु अट्ठमं.

कोधवग्गवण्णना निट्ठिता.

सत्तरसमो वग्गो.