📜
१८. मलवग्गो
१. गोघातकपुत्तवत्थु
पण्डुपलासोव ¶ ¶ ¶ दानिसीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं गोघातकपुत्तं आरब्भ कथेसि.
सावत्थियं किरेको गोघातको गावो वधित्वा वरमंसानि गहेत्वा पचापेत्वा पुत्तदारेहि सद्धिं निसीदित्वा मंसञ्च खादति, मूलेन च विक्किणित्वा जीविकं कप्पेसि. सो एवं पञ्चपण्णास वस्सानि गोघातककम्मं करोन्तो धुरविहारे विहरन्तस्स सत्थु एकदिवसम्पि कटच्छुमत्तम्पि यागुं वा भत्तं वा न अदासि. सो च विना मंसेन भत्तं न भुञ्जति. सो एकदिवसं दिवसभागे मंसं विक्किणित्वा अत्तनो अत्थाय पचितुं एकं मंसखण्डं भरियाय दत्वा न्हायितुं अगमासि. अथस्स सहायको गेहं गन्त्वा भरियं आह – ‘‘थोकं मे विक्किणियमंसं देहि, गेहं ¶ मे पाहुनको आगतो’’ति. नत्थि विक्किणियमंसं, सहायको ते मंसं विक्किणित्वा इदानि न्हायितुं गतोति. मा एवं करि, सचे मंसखण्डं अत्थि, देहीति. सहायकस्स ते निक्खित्तमंसं ठपेत्वा अञ्ञं नत्थीति. सो ‘‘सहायकस्स मे अत्थाय ठपितमंसतो अञ्ञं मंसं नत्थि, सो च विना मंसेन न भुञ्जति, नायं दस्सती’’ति सामंयेव तं मंसं गहेत्वा पक्कामि.
गोघातकोपि न्हत्वा आगतो ताय अत्तनो पक्कपण्णेन सद्धिं वड्ढेत्वा भत्ते उपनीते आह ‘‘कहं मंस’’न्ति? ‘‘नत्थि, सामी’’ति. ननु अहं पच्चनत्थाय मंसं दत्वा गतोति. तव सहायको आगन्त्वा ‘‘पाहुनको मे आगतो, विक्किणियमंसं देही’’ति वत्वा मया ‘‘सहायकस्स ते ठपितमंसतो अञ्ञं मंसं नत्थि, सो च विना मंसेन न भुञ्जती’’ति वुत्तेपि बलक्कारेन तं मंसं सामंयेव गहेत्वा गतोति. अहं विना मंसेन भत्तं न भुञ्जामि, हराहि नन्ति. किं सक्का कातुं, भुञ्ज, सामीति. सो ‘‘नाहं भुञ्जामी’’ति तं भत्तं हरापेत्वा सत्थं आदाय पच्छागेहे ठितो गोणो अत्थि, तस्स सन्तिकं गन्त्वा मुखे हत्थं पक्खिपित्वा जिव्हं नीहरित्वा सत्थेन मूले ¶ छिन्दित्वा आदाय गन्त्वा अङ्गारेसु पचापेत्वा भत्तमत्थके ¶ ठपेत्वा निसिन्नो एकं भत्तपिण्डं भुञ्जित्वा एकं मंसखण्डं मुखे ठपेसि. तङ्खणञ्ञेवस्स ¶ जिव्हा छिज्जित्वा भत्तपातियं पति. तङ्खणञ्ञेव कम्मसरिक्खकं विपाकं लभि. सोपि खो गोणो विय लोहितधाराय मुखतो पग्घरन्तिया अन्तोगेहं पविसित्वा जण्णुकेहि विचरन्तो विरवि.
तस्मिं समये गोघातकस्स पुत्तो पितरं ओलोकेन्तो समीपे ठितो होति. अथ नं माता आह – ‘‘पस्स, पुत्त, इमं गोघातकं गोणं विय गेहमज्झे जण्णुकेहि विचरित्वा विरवन्तं, इदं दुक्खं तव मत्थके पतिस्सति, ममम्पि अनोलोकेत्वा अत्तनो सोत्थिं करोन्तो पलायस्सू’’ति. सो मरणभयतज्जितो मातरं वन्दित्वा पलायि, पलायित्वा च पन तक्कसिलं अगमासि. गोघातकोपि गोणो विय गेहमज्झे विरवन्तो विचरित्वा कालकतो अवीचिम्हि निब्बत्ति. गोणोपि कालमकासि. गोघातकपुत्तोपि तक्कसिलं गन्त्वा सुवण्णकारकम्मं उग्गण्हि. अथस्साचरियो गामं गच्छन्तो ‘‘एवरूपं नाम अलङ्कारं करेय्यासी’’ति वत्वा पक्कामि. सोपि तथारूपं अलङ्कारं अकासि. अथस्साचरियो आगन्त्वा अलङ्कारं दिस्वा ‘‘अयं यत्थ कत्थचि गन्त्वा जीवितुं समत्थो’’ति वयप्पत्तं अत्तनो धीतरं अदासि. सो पुत्तधीताहि वड्ढि.
अथस्स पुत्ता वयप्पत्ता सिप्पं उग्गण्हित्वा अपरभागे सावत्थियं गन्त्वा तत्थ घरावासं सण्ठपेत्वा वसन्ता सद्धा पसन्ना अहेसुं. पितापि नेसं तक्कसिलायं किञ्चि कुसलं अकत्वाव जरं ¶ पापुणि. अथस्स पुत्ता ‘‘पिता नो महल्लको’’ति अत्तनो सन्तिकं पक्कोसापेत्वा ‘‘पितु अत्थाय दानं दस्सामा’’ति बुद्धप्पमुखं भिक्खुसङ्घं निमन्तयिंसु. ते पुनदिवसे अन्तोगेहे बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा सक्कच्चं परिविसित्वा भत्तकिच्चावसाने सत्थारं आहंसु – ‘‘भन्ते, अम्हेहि इदं पितु जीवभत्तं दिन्नं, पितु नो अनुमोदनं करोथा’’ति. सत्था तं आमन्तेत्वा, ‘‘उपासक, त्वं महल्लको परिपक्कसरीरो पण्डुपलाससदिसो, तव परलोकगमनाय कुसलपाथेय्यं नत्थि, अत्तनो पतिट्ठं करोहि, पण्डितो भव, मा बालो’’ति अनुमोदनं करोन्तो इमा द्वे गाथा अभासि –
‘‘पण्डुपलासोव ¶ दानिसि,
यमपुरिसापि च ते उपट्ठिता;
उय्योगमुखे च तिट्ठसि,
पाथेय्यम्पि च ते न विज्जति.
‘‘सो ¶ करोहि दीपमत्तनो,
खिप्पं वायम पण्डितो भव;
निद्धन्तमलो अनङ्गणो,
दिब्बं अरियभूमिं उपेहिसी’’ति.
तत्थ पण्डुपलासोव दानिसीति, उपासक, त्वं इदानि छिज्जित्वा भूमियं पतितपण्डुपलासो विय अहोसि. यमपुरिसाति यमदूता वुच्चन्ति, इदं पन मरणमेव सन्धाय वुत्तं, मरणं ते पच्चुपट्ठितन्ति अत्थो. उय्योगमुखेति परिहानिमुखे, अवुड्ढिमुखे च ठितोसीति अत्थो. पाथेय्यन्ति गमिकस्स तण्डुलादिपाथेय्यं ¶ विय परलोकं गच्छन्तस्स तव कुसलपाथेय्यम्पि नत्थीति अत्थो. सो करोहीति सो त्वं समुद्दे नावाय भिन्नाय दीपसङ्खातं पतिट्ठं विय अत्तनो कुसलपतिट्ठं करोहि. करोन्तो च खिप्पं वायम, सीघं सीघं वीरियं आरभ, अत्तनो कुसलकम्मपतिट्ठकरणेन पण्डितो भव. यो हि मरणमुखं अप्पत्वा कातुं समत्थकालेव कुसलं करोति, एस पण्डितो नाम, तादिसो भव, मा अन्धबालोति अत्थो. दिब्बं अरियभूमिन्ति एवं वीरियं करोन्तो रागादीनं मलानं नीहटताय निद्धन्तमलो अङ्गणाभावेन अनङ्गणो निक्किलेसो हुत्वा पञ्चविधं सुद्धावासभूमिं पापुणिस्ससीति अत्थो.
देसनावसाने उपासको सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
ते पुनदिवसत्थायपि सत्थारं निमन्तेत्वा दानं दत्वा कतभत्तकिच्चं सत्थारं अनुमोदनकाले आहंसु – ‘‘भन्ते, इदम्पि अम्हाकं पितु जीवभत्तमेव, इमस्सेव अनुमोदनं करोथा’’ति. सत्था तस्स अनुमोदनं करोन्तो इमा द्वे गाथा अभासि –
सम्पयातोसि यमस्स सन्तिकं;
वासो ते नत्थि अन्तरा,
पाथेय्यम्पि च ते न विज्जति.
‘‘सो करोहि दीपमत्तनो,
खिप्पं वायम पण्डितो भव;
निद्धन्तमलो ¶ अनङ्गणो,
न पुन जातिजरं उपेहिसी’’ति.
तत्थ उपनीतवयोति उपाति निपातमत्तं, नीतवयोति विगतवयो अतिक्कन्तवयो, त्वञ्चसि दानि तयो वये अतिक्कमित्वा मरणमुखे ठितोति अत्थो. सम्पयातोसि यमस्स सन्तिकन्ति मरणमुखं गन्तुं सज्जो हुत्वा ठितोसीति अत्थो. वासो ते नत्थि अन्तराति यथा मग्गं गच्छन्ता तानि तानि किच्चानि करोन्ता अन्तरामग्गे वसन्ति, न एवं परलोकं गच्छन्ता. न हि सक्का परलोकं गच्छन्तेन ‘‘अधिवासेथ कतिपाहं, दानं ताव देमि, धम्मं ताव सुणामी’’तिआदीनि वत्तुं. इतो पन चवित्वा परलोके निब्बत्तोव होति. इममत्थं सन्धायेतं वुत्तं. पाथेय्यन्ति इदं किञ्चापि हेट्ठा वुत्तमेव, उपासकस्स पन पुनप्पुनं दळ्हीकरणत्थं इधापि सत्थारा कथितं. जातिजरन्ति एत्थ ¶ ब्याधिमरणानिपि गहितानेव होन्ति. हेट्ठिमगाथाहि च अनागामिमग्गो कथितो, इध अरहत्तमग्गो कथितो. एवं सन्तेपि यथा नाम रञ्ञा अत्तनो मुखपमाणेन कबळं वड्ढेत्वा पुत्तस्स उपनीते सो कुमारो अत्तनो मुखपमाणेनेव गण्हाति, एवमेव सत्थारा उपरिमग्गवसेन धम्मे देसितेपि उपासको अत्तनो उपनिस्सयवसेन हेट्ठा सोतापत्तिफलं पत्वा इमिस्सा अनुमोदनाय अवसाने अनागामिफलं पत्तो. सेसपरिसायपि सात्थिका धम्मदेसना अहोसीति.
गोघातकपुत्तवत्थु पठमं.
२. अञ्ञतरब्राह्मणवत्थु
अनुपुब्बेनाति ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरब्राह्मणं आरब्भ कथेसि.
सो किर एकदिवसं पातोव निक्खमित्वा भिक्खूनं चीवरपारुपनट्ठाने भिक्खू चीवरं पारुपन्ते ओलोकेन्तो अट्ठासि. तं पन ठानं विरूळ्हतिणं होति. अथेकस्स भिक्खुनो चीवरं पारुपन्तस्स चीवरकण्णो तिणेसु पवट्टेन्तो उस्सावबिन्दूहि तेमि. ब्राह्मणो ‘‘इमं ठानं ¶ अप्पहरितं कातुं वट्टती’’ति पुनदिवसे कुद्दालं आदाय गन्त्वा तं ठानं तच्छेत्वा खलमण्डलसदिसं अकासि. पुनदिवसेपि तं ठानं आगन्त्वा भिक्खूसु चीवरं पारुपन्तेसु एकस्स ¶ चीवरकण्णं भूमियं पतित्वा पंसुम्हि पवट्टमानं दिस्वा ‘‘इध वालुकं ओकिरितुं वट्टती’’ति चिन्तेत्वा वालुकं आहरित्वा ओकिरि.
अथेकदिवसं पुरेभत्तं चण्डो आतपो अहोसि, तदापि भिक्खूनं चीवरं पारुपन्तानं गत्ततो सेदे मुच्चन्ते दिस्वा ‘‘इध मया मण्डपं कारेतुं वट्टती’’ति चिन्तेत्वा मण्डपं कारेसि. पुनदिवसे पातोव वस्सं वस्सि, वद्दलिकं अहोसि. तदापि ब्राह्मणो भिक्खू ओलोकेन्तोव ठितो तिन्तचीवरके भिक्खू दिस्वा ‘‘एत्थ मया सालं कारेतुं वट्टती’’ति सालं कारेत्वा ‘‘इदानि सालमहं करिस्सामी’’ति चिन्तेत्वा बुद्धप्पमुखं भिक्खुसङ्घं ¶ निमन्तेत्वा अन्तो च बहि च भिक्खू निसीदापेत्वा भत्तकिच्चावसाने अनुमोदनत्थाय सत्थु पत्तं गहेत्वा, ‘‘भन्ते, अहं भिक्खूनं चीवरपारुपनकाले इमस्मिं ठाने ओलोकेन्तो ठितो इदञ्चिदञ्च दिस्वा इदञ्चिदञ्च कारेसि’’न्ति आदितो पट्ठाय सब्बं तं पवत्तिं आरोचेसि. सत्था तस्स वचनं सुत्वा, ‘‘ब्राह्मण, पण्डिता नाम खणे खणे थोकं कुसलं करोन्ता अनुपुब्बेन अत्तनो अकुसलमलं नीहरन्तियेवा’’ति वत्वा इमं गाथमाह –
‘‘अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे;
कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’ति.
तत्थ अनुपुब्बेनाति अनुपटिपाटिया. मेधावीति धम्मोजपञ्ञाय समन्नागतो. खणे खणेति ओकासे ओकासे कुसलं करोन्तो. कम्मारो रजतस्सेवाति यथा सुवण्णकारो एकवारमेव सुवण्णं तापेत्वा कोट्टेत्वा मलं नीहरित्वा पिलन्धनविकतिं कातुं न सक्कोति ¶ , पुनप्पुनं तापेन्तो कोट्टेन्तो पन मलं नीहरति, ततो अनेकविधं पिलन्धनविकतिं करोति, एवमेव पुनप्पुनं कुसलं करोन्तो पण्डितो अत्तनो रागादिमलं निद्धमेय्य, एवं निद्धन्तमलो निक्किलेसोव होतीति अत्थो.
देसनावसाने ¶ ब्राह्मणो सोतापत्तिफले पतिट्ठति, महाजनस्सापि सात्थिका धम्मदेसना अहोसीति.
अञ्ञतरब्राह्मणवत्थु दुतियं.
३. तिस्सत्थेरवत्थु
अयसाव ¶ मलन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तिस्सत्थेरं नाम भिक्खुं आरब्भ कथेसि.
एको किर सावत्थिवासी कुलपुत्तो पब्बजित्वा लद्धूपसम्पदो तिस्सत्थेरोति पञ्ञायि. सो अपरभागे जनपदविहारे वस्सूपगतो अट्ठहत्थकं थूलसाटकं लभित्वा वुत्थवस्सो पवारेत्वा तं आदाय गन्त्वा भगिनिया हत्थे ठपेसि. सा ‘‘न मे एसो साटको भातु अनुच्छविको’’ति तं तिखिणाय वासिया छिन्दित्वा हीरहीरं कत्वा उदुक्खले कोट्टेत्वा पविसेत्वा पोथेत्वा वट्टेत्वा सुखुमसुत्तं कन्तित्वा साटकं वायापेसि. थेरोपि सुत्तञ्चेव सूचियो च संविदहित्वा चीवरकारके दहरसामणेरे सन्निपातेत्वा भगिनिया सन्तिकं गन्त्वा ‘‘तं ¶ मे साटकं देथ, चीवरं कारेस्सामी’’ति आह. सा नवहत्थं साटकं नीहरित्वा कनिट्ठभातिकस्स हत्थे ठपेसि. सो तं गहेत्वा वित्थारेत्वा ओलोकेत्वा ‘‘मम साटको थूलो अट्ठहत्थो, अयं सुखुमो नवहत्थो. नायं मम साटको, तुम्हाकं एस, न मे इमिना अत्थो, तमेव मे देथा’’ति आह. ‘‘भन्ते, तुम्हाकमेव एसो, गण्हथ न’’न्ति? सो नेव इच्छि. अथस्स अत्तना कतकिच्चं सब्बं आरोचेत्वा, ‘‘भन्ते, तुम्हाकमेवेस, गण्हथ न’’न्ति अदासि. सो तं आदाय विहारं गन्त्वा चीवरकम्मं पट्ठपेसि.
अथस्स ¶ भगिनी चीवरकारानं अत्थाय यागुभत्तादीनि सम्पादेसि. चीवरस्स निट्ठितदिवसे पन अतिरेकसक्कारं कारेसि. सो चीवरं ओलोकेत्वा तस्मिं उप्पन्नसिनेहो ‘‘स्वे दानि नं पारुपिस्सामी’’ति संहरित्वा चीवरवंसे ठपेत्वा तं रत्तिं भुत्ताहारं जिरापेतुं असक्कोन्तो कालं कत्वा तस्मिंयेव चीवरे ऊका हुत्वा निब्बत्ति. भगिनीपिस्स कालकिरियं सुत्वा भिक्खूनं पादेसु पवत्तमाना रोदि. भिक्खू तस्स सरीरकिच्चं कत्वा गिलानुपट्ठाकस्स अभावेन सङ्घस्सेव तं पापुणाति. ‘‘भाजेस्साम न’’न्ति तं चीवरं नीहरापेसुं. सा ऊका ‘‘इमे मम सन्तकं विलुम्पन्ती’’ति विरवन्ती इतो चितो च सन्धावि. सत्था गन्धकुटियं निसिन्नोव दिब्बाय सोतधातुया तं सद्दं सुत्वा, ‘‘आनन्द, तिस्सस्स चीवरं अभाजेत्वा सत्ताहं निक्खिपितुं वदेही’’ति आह. थेरो तथा कारेसि. सापि सत्तमे दिवसे कालं कत्वा तुसितविमाने निब्बत्ति. सत्था ¶ ‘‘अट्ठमे दिवसे तिस्सस्स चीवरं भाजेत्वा गण्हथा’’ति आणापेसि. भिक्खू तथा करिंसु.
भिक्खू ¶ धम्मसभायं कथं समुट्ठापेसुं ‘‘कस्मा नु खो सत्था तिस्सस्स चीवरं सत्त दिवसे ठपापेत्वा अट्ठमे दिवसे गण्हितुं अनुजानी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, तिस्सो अत्तनो चीवरे ऊका हुत्वा निब्बत्तो, तुम्हेहि तस्मिं भाजियमाने ‘इमे मम सन्तकं विलुम्पन्ती’ति विरवन्ती इतो चितो च धावि. सा तुम्हेहि चीवरे गय्हमाने तुम्हेसु मनं पदुस्सित्वा निरये निब्बत्तेय्य, तेन चाहं चीवरं निक्खिपापेसिं. इदानि पन सा तुसितविमाने निब्बत्ता, तेन वो मया चीवरगहणं अनुञ्ञात’’न्ति वत्वा पुन तेहि ‘‘भारिया वत अयं, भन्ते, तण्हा नामा’’ति वुत्ते ‘‘आम, भिक्खवे, इमेसं सत्तानं तण्हा नाम भारिया. यथा अयतो मलं उट्ठहित्वा अयमेव खादति विनासेति अपरिभोगं करोति, एवमेवायं तण्हा इमेसं सत्तानं अब्भन्तरे उप्पज्जित्वा ते सत्ते निरयादीसु निब्बत्तापेति, विनासं पापेती’’ति वत्वा इमं गाथमाह –
‘‘अयसाव मलं समुट्ठितं,
ततुट्ठाय तमेव खादति;
एवं अतिधोनचारिनं,
सानि कम्मानि नयन्ति दुग्गति’’न्ति.
तत्थ ¶ ¶ अयसावाति अयतो समुट्ठितं. ततुट्ठायाति ततो उट्ठाय. अतिधोनचारिनन्ति धोना वुच्चति चत्तारो पच्चये ‘‘इदमत्थं एते’’ति पच्चवेक्खित्वा परिभुञ्जनपञ्ञा, तं अतिक्कमित्वा चरन्तो अतिधोनचारी नाम. इदं वुत्तं होति – यथा अयतो मलं समुट्ठाय ततो समुट्ठितं तमेव खादति, एवमेवं चतुपच्चये अपच्चवेक्खित्वा परिभुञ्जन्तं अतिधोनचारिनं सानि कम्मानि अत्तनि ठितत्ता अत्तनो सन्तकानेव तानि कम्मानि दुग्गतिं नयन्तीति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
तिस्सत्थेरवत्थु ततियं.
४. लालुदायित्थेरवत्थु
असज्झायमलाति ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो लालुदायित्थेरं आरब्भ कथेसि.
सावत्थियं किर पञ्चकोटिमत्ता अरियसावका वसन्ति, द्वे कोटिमत्ता पुथुज्जना वसन्ति. तेसु अरियसावका पुरेभत्तं ¶ दानं दत्वा पच्छाभत्तं सप्पितेलमधुफाणितवत्थादीनि गहेत्वा विहारं गन्त्वा धम्मकथं सुणन्ति. धम्मं सुत्वा गमनकाले च सारिपुत्तमोग्गल्लानानं गुणकथं कथेन्ति. उदायित्थेरो तेसं कथं सुत्वा ‘‘एतेसं ताव धम्मं सुत्वा तुम्हे एवं कथेथ, मम धम्मकथं सुत्वा किं नु खो न कथेस्सथा’’ति वदति. मनुस्सा तस्स कथं सुत्वा ‘‘अयं एको धम्मकथिको भविस्सति, इमस्सपि अम्हेहि धम्मकथं सोतुं वट्टती’’ति ते एकदिवसं थेरं याचित्वा, ‘‘भन्ते, अज्ज अम्हाकं धम्मस्सवनदिवसो’’ति सङ्घस्स दानं दत्वा, ‘‘भन्ते, तुम्हे अम्हाकं दिवा धम्मकथं कथेय्याथा’’ति आहंसु. सोपि तेसं अधिवासेसि.
तेहि धम्मस्सवनवेलाय आगन्त्वा, ‘‘भन्ते, नो धम्मं कथेथा’’ति वुत्ते लालुदायित्थेरो आसने निसीदित्वा चित्तबीजनिं गहेत्वा ¶ चालेन्तो एकम्पि धम्मपदं अदिस्वा ‘‘अहं सरभञ्ञं भणिस्सामि, अञ्ञो धम्मकथं कथेतू’’ति वत्वा ओतरि. ते अञ्ञेन धम्मकथं कथापेत्वा सरभाणत्थाय पुन तं आसनं आरोपयिंसु. सो पुनपि किञ्चि अदिस्वा ‘‘अहं रत्तिं कथेस्सामि, अञ्ञो सरभञ्ञं भणतू’’ति वत्वा आसना ओतरि. ते अञ्ञेन सरभञ्ञं भणापेत्वा पुन रत्तिं थेरं आनयिंसु. सो रत्तिम्पि किञ्चि अदिस्वा ‘‘अहं पच्चूसकाले कथेस्सामि, रत्तिं अञ्ञो कथेतू’’ति वत्वा ओतरि. ते अञ्ञेन रत्तिं कथापेत्वा ¶ पुन पच्चूसे तं आनयिंसु. सो पुनपि किञ्चि नाद्दस. महाजनो लेड्डुदण्डादीनि गहेत्वा, ‘‘अन्धबाल, त्वं सारिपुत्तमोग्गल्लानानं वण्णे कथियमाने एवञ्चेवञ्च वदेसि, इदानि कस्मा न कथेसी’’ति सन्तज्जेत्वा पलायन्तं अनुबन्धि. सो पलायन्तो एकिस्सा वच्चकुटिया पति.
महाजनो कथं समुट्ठापेसि – ‘‘अज्ज लालुदायी सारिपुत्तमोग्गल्लानानं गुणकथाय पवत्तमानाय उस्सूयन्तो अत्तनो धम्मकथिकभावं पकासेत्वा मनुस्सेहि सक्कारं कत्वा ‘धम्मं सुणोमा’ति वुत्ते चतुक्खत्तुं आसने निसीदित्वा कथेतब्बयुत्तकं किञ्चि अपस्सन्तो ‘त्वं अम्हाकं ¶ अय्येहि सारिपुत्तमोग्गल्लानत्थेरेहि सद्धिं युगग्गाहं गण्हासी’ति लेड्डुदण्डादीनि गहेत्वा सन्तज्जेत्वा पलापियमानो वच्चकुटिया पतितो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि एसो गूथकूपे निमुग्गोयेवा’’ति वत्वा अतीतं आहरित्वा –
‘‘चतुप्पदो अहं सम्म, त्वम्पि सम्म चतुप्पदो;
एहि सम्म निवत्तस्सु, किं नु भीतो पलायसि.
‘‘असुचिपूतिलोमोसि, दुग्गन्धो वासि सूकर;
सचे युज्झितुकामोसि, जयं सम्म ददामि ते’’ति. (जा. १.२.५-६) –
इमं ¶ जातकं वित्थारेत्वा कथेसि. तदा सीहो सारिपुत्तो अहोसि, सूकरो लालुदायीति. सत्था इमं धम्मदेसनं आहरित्वा, ‘‘भिक्खवे, लालुदायिना अप्पमत्तकोव धम्मो उग्गहितो, सज्झायं पन नेव ¶ अकासि, किञ्चि परियत्तिं उग्गहेत्वा तस्सा असज्झायकरणं मलमेवा’’ति वत्वा इमं गाथमाह –
‘‘असज्झायमला मन्ता, अनुट्ठानमला घरा;
मलं वण्णस्स कोसज्जं, पमादो रक्खतो मल’’न्ति.
तत्थ असज्झायमलाति याकाचि परियत्ति वा सिप्पं वा यस्मा असज्झायन्तस्स अननुयुञ्जन्तस्स विनस्सति वा निरन्तरं वा न उपट्ठाति, तस्मा ‘‘असज्झायमला मन्ता’’ति वुत्तं. यस्मा पन घरावासं वसन्तस्स उट्ठायुट्ठाय जिण्णपटिसङ्खरणादीनि अकरोन्तस्स घरं नाम विनस्सति, तस्मा ‘‘अनुट्ठानमला घरा’’ति वुत्तं. यस्मा गिहिस्स वा पब्बजितस्स वा कोसज्जवसेन सरीरपटिजग्गनं वा परिक्खारपटिजग्गनं वा अकरोन्तस्स कायो दुब्बण्णो होति, तस्मा ‘‘मलं वण्णस्स कोसज्ज’’न्ति वुत्तं. यस्मा गावो रक्खन्तस्स पमादवसेन निद्दायन्तस्स वा कीळन्तस्स वा ता गावो अतित्थपक्खन्दनादिना ¶ वा वाळमिगचोरादिउपद्दवेन वा परेसं सालिखेत्तादीनि ओतरित्वा खादनवसेन विनासं आपज्जन्ति, सयम्पि दण्डं वा परिभासं वा पापुणाति, पब्बजितं वा पन छ द्वारानि अरक्खन्तं पमादवसेन किलेसा ओतरित्वा सासना चावेन्ति, तस्मा ‘‘पमादो रक्खतो मल’’न्ति वुत्तं. सो हिस्स विनासावहनेन मलट्ठानियत्ता मलन्ति अत्थो.
देसनावसाने ¶ बहू सोतापत्तिफलादीनि पापुणिंसूति.
लालुदायित्थेरवत्थु चतुत्थं.
५. अञ्ञतरकुलपुत्तवत्थु
मलित्थिया दुच्चरितन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अञ्ञतरं कुलपुत्तं आरब्भ कथेसि.
तस्स किर समानजातिकं कुलकुमारिकं आनेसुं. सा आनीतदिवसतो पट्ठाय अतिचारिनी अहोसि. सो कुलपुत्तो तस्सा अतिचारेन लज्जितो कस्सचि सम्मुखीभावं उपगन्तुं असक्कोन्तो ¶ बुद्धुपट्ठानादीनि ¶ पच्छिन्दित्वा कतिपाहच्चयेन सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो ‘‘किं, उपासक, न दिस्ससी’’ति वुत्ते तमत्थं आरोचेसि. अथ नं सत्था, ‘‘उपासक, पुब्बेपि मया ‘इत्थियो नाम नदीआदिसदिसा, तासु पण्डितेन कोधो न कातब्बो’ति वुत्तं, त्वं पन भवपटिच्छन्नत्ता न सल्लक्खेसी’’ति वत्वा तेन याचितो –
‘‘यथा नदी च पन्थो च, पानागारं सभा पपा;
एवं लोकित्थियो नाम, वेला तासं न विज्जती’’ति. (जा. १.१.६५; १.१२.९) –
जातकं वित्थारेत्वा, ‘‘उपासक, इत्थिया हि अतिचारिनिभावो मलं, दानं देन्तस्स मच्छेरं मलं, इधलोकपरलोकेसु सत्तानं अकुसलकम्मं विनासनत्थेन मलं, अविज्जा पन सब्बमलानं उत्तममल’’न्ति वत्वा इमा गाथा अभासि –
‘‘मलित्थिया दुच्चरितं, मच्छेरं ददतो मलं;
मला वे पापका धम्मा, अस्मिं लोके परम्हि च.
‘‘ततो मला मलतरं, अविज्जा परमं मलं;
एतं मलं पहन्त्वान, निम्मला होथ भिक्खवो’’ति.
तत्थ ¶ ¶ दुच्चरितन्ति अतिचारो. अतिचारिनिञ्हि इत्थिं सामिकोपि गेहा नीहरति, मातापितूनं सन्तिकं गतम्पि ‘‘त्वं कुलस्स अगारवभूता, अक्खीहिपि न दट्ठब्बा’’ति तं नीहरन्ति. सा अनाथा विचरन्ती महादुक्खं पापुणाति. तेनस्सा दुच्चरितं ‘‘मल’’न्ति वुत्तं. ददतोति दायकस्स. यस्स हि खेत्तकसनकाले ‘‘इमस्मिं खेत्ते सम्पन्ने सलाकभत्तादीनि दस्सामी’’ति चिन्तेत्वा निप्फन्ने सस्सेपि मच्छेरं उप्पज्जित्वा चागचित्तं निवारेति, सो मच्छेरवसेन चागचित्ते अविरूहन्ते मनुस्ससम्पत्तिं दिब्बसम्पत्तिं निब्बानसम्पत्तिन्ति तिस्सो सम्पत्तियो न लभति. तेन वुत्तं – ‘‘मच्छेरं ददतो मल’’न्ति. सेसेसुपि एसेव नयो. पापका धम्माति अकुसलधम्मा पन इधलोके च परलोके च मलमेव.
ततोति हेट्ठा वुत्तमलतो. मलतरन्ति अतिरेकमलं वो कथेमीति अत्थो. अविज्जाति ¶ अट्ठवत्थुकं अञ्ञाणमेव परमं मलं. पहन्त्वानाति ¶ एतं मलं जहित्वा, भिक्खवे, तुम्हे निम्मला होथाति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
अञ्ञतरकुलपुत्तवत्थु पञ्चमं.
६. चूळसारिवत्थु
सुजीवन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो चूळसारिं नाम सारिपुत्तत्थेरस्स सद्धिविहारिकं आरब्भ कथेसि.
सो किर एकदिवसे वेज्जकम्मं कत्वा पणीतभोजनं लभित्वा आदाय निक्खमन्तो अन्तरामग्गे थेरं दिस्वा, ‘‘भन्ते, इदं मया वेज्जकम्मं कत्वा लद्धं, तुम्हे अञ्ञत्थ एवरूपं भोजनं न लभिस्सथ, इमं भुञ्जथ, अहं ते वेज्जकम्मं कत्वा निच्चकालं एवरूपं आहारं आहरिस्सामी’’ति आह. थेरो तस्स वचनं सुत्वा तुण्हीभूतोव पक्कामि. भिक्खू विहारं गन्त्वा सत्थु तमत्थं आरोचेसुं. सत्था, ‘‘भिक्खवे, अहिरिको नाम पगब्भो काकसदिसो हुत्वा एकवीसतिविधाय अनेसनाय ठत्वा सुखं जीवति, हिरिओत्तप्पसम्पन्नो पन दुक्खं जीवती’’ति वत्वा इमा गाथा अभासि –
‘‘सुजीवं ¶ अहिरिकेन, काकसूरेन धंसिना;
पक्खन्दिना पगब्भेन, संकिलिट्ठेन जीवितं.
‘‘हिरीमता ¶ च दुज्जीवं, निच्चं सुचिगवेसिना;
अलीनेनाप्पगब्भेन, सुद्धाजीवेन पस्सता’’ति.
तत्थ अहिरिकेनाति छिन्नहिरोत्तप्पकेन. एवरूपेन हि अमातरमेव ‘‘माता मे’’ति अपितादयो एव च ‘‘पिता मे’’तिआदिना नयेन वत्वा एकवीसतिविधाय अनेसनाय पतिट्ठाय सुखेन जीवतुं सक्का. काकसूरेनाति सूरकाकसदिसेन. यथा हि सूरकाको कुलघरेसु यागुआदीनि गण्हितुकामो भित्तिआदीसु निसीदित्वा अत्तनो ओलोकनभावं ञत्वा अनोलोकेन्तो विय अञ्ञविहितको विय ¶ निद्दायन्तो विय च हुत्वा मनुस्सानं पमादं सल्लक्खेत्वा अनुपतित्वा ‘‘सूसू’’ति वदन्तेसुयेव भाजनतो मुखपूरं गहेत्वा पलायति, एवमेवं अहिरिकपुग्गलोपि भिक्खूहि सद्धिं गामं पविसित्वा यागुभत्तट्ठानादीनि ववत्थपेति. तत्थ भिक्खू पिण्डाय चरित्वा यापनमत्तं आदाय आसनसालं गन्त्वा पच्चवेक्खन्ता यागुं पिवित्वा कम्मट्ठानं मनसि करोन्ति सज्झायन्ति आसनसालं सम्मज्जन्ति. अयं पन अकत्वा गामाभिमुखोव होति.
सो हि भिक्खूहि ‘‘पस्सथिम’’न्ति ओलोकियमानोपि अनोलोकेन्तो विय अञ्ञविहितो विय निद्दायन्तो विय गण्ठिकं पटिमुञ्चन्तो ¶ विय चीवरं संविदहन्तो विय हुत्वा ‘‘असुकं नाम मे कम्मं अत्थी’’ति वदन्तो उट्ठायासना गामं पविसित्वा पातोव ववत्थपितगेहेसु अञ्ञतरं गेहं उपसङ्कमित्वा घरमानुसकेसु थोकं कवाटं पिधाय द्वारे निसीदित्वा कन्दन्तेसुपि एकेन हत्थेन कवाटं पणामेत्वा अन्तो पविसति. अथ नं दिस्वा अकामकापि आसने निसीदापेत्वा यागुआदीसु यं अत्थि, तं देन्ति. सो यावदत्थं भुञ्जित्वा अवसेसं पत्तेनादाय पक्कमति. अयं काकसूरो नाम. एवरूपेन अहिरिकेन सुजीवन्ति अत्थो.
धंसिनाति ‘‘असुकत्थेरो नाम अप्पिच्छो’’तिआदीनि वदन्तेसु – ‘‘किं पन मयं न अप्पिच्छा’’तिआदिवचनेन परेसं गुणधंसनताय धंसिना. तथारूपस्स वचनं सुत्वा ‘‘अयम्पि अप्पिच्छतादिगुणे युत्तो’’ति मञ्ञमाना मनुस्सा दातब्बं मञ्ञन्ति. सो पन ततो पट्ठाय विञ्ञूपुरिसानं ¶ चित्तं आराधेतुं असक्कोन्तो तम्हापि लाभा परिहायति. एवं धंसिपुग्गलो अत्तनोपि परस्सपि लाभं नासेतियेव.
पक्खन्दिनाति पक्खन्दचारिना. परेसं किच्चानिपि अत्तनो किच्चानि विय दस्सेन्तो पातोव भिक्खूसु चेतियङ्गणादीसु वत्तं कत्वा कम्मट्ठानमनसिकारेन थोकं ¶ निसीदित्वा उट्ठाय गामं पविसन्तेसु मुखं धोवित्वा पण्डुकासावपारुपनअक्खिअञ्जनसीसमक्खनादीहि अत्तभावं मण्डेत्वा सम्मज्जन्तो विय द्वे तयो सम्मज्जनिपहारे दत्वा द्वारकोट्ठकाभिमुखो होति. मनुस्सा पातोव ‘‘चेतियं वन्दिस्साम, मालापूजं करिस्सामा’’ति ¶ आगता तं दिस्वा ‘‘अयं विहारो इमं दहरं निस्साय पटिजग्गनं लभति, इमं मा पमज्जित्था’’ति वत्वा तस्स दातब्बं मञ्ञन्ति. एवरूपेन पक्खन्दिनापि सुजीवं. पगब्भेनाति कायपागब्भियादीहि समन्नागतेन. संकिलिट्ठेन जीवितन्ति एवं जीविकं कप्पेत्वा जीवन्तेन हि पुग्गलेन संकिलिट्ठेन हुत्वा जीवितं नाम होति, तं दुज्जीवितं पापमेवाति अत्थो.
हिरीमता चाति हिरोत्तप्पसम्पन्नेन पुग्गलेन दुज्जीवं. सो हि अमातादयोव ‘‘माता मे’’तिआदीनि अवत्वा अधम्मिके पच्चये गूथं विय जिगुच्छन्तो धम्मेन समेन परियेसन्तो सपदानं पिण्डाय चरित्वा जीविकं कप्पेन्तो लूखं जीविकं जीवतीति अत्थो. सुचिगवेसिनाति सुचीनि कायकम्मादीनि गवेसन्तेन. अलीनेनाति जीवितवुत्तिमनल्लीनेन. सुद्धाजीवेन पस्सताति ¶ एवरूपो हि पुग्गलो सुद्धाजीवो नाम होति. तेन एवं सुद्धाजीवेन तमेव सुद्धाजीवं सारतो पस्सता लूखजीवितवसेन दुज्जीवं होतीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
चूळसारिवत्थु छट्ठं.
७. पञ्चउपासकवत्थु
यो पाणन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्च उपासके आरब्भ कथेसि.
तेसु हि एको पाणातिपातावेरमणिसिक्खापदमेव रक्खति, इतरे इतरानि. ते एकदिवसं ‘‘अहं दुक्करं करोमि, दुक्करं रक्खामी’’ति विवादापन्ना सत्थु सन्तिकं गन्त्वा वन्दित्वा ¶ तमत्थं आरोचेसुं. सत्था तेसं कथं सुत्वा एकसीलम्पि कनिट्ठकं अकत्वा ‘‘सब्बानेव दुरक्खानी’’ति वत्वा इमा गाथा अभासि –
‘‘यो पाणमतिपातेति, मुसावादञ्च भासति;
लोके अदिन्नमादियति, परदारञ्च गच्छति.
‘‘सुरामेरयपानञ्च ¶ ¶ , यो नरो अनुयुञ्जति;
इधेव मेसो लोकस्मिं, मूलं खणति अत्तनो.
‘‘एवं भो पुरिस जानाहि, पापधम्मा असञ्ञता;
मा तं लोभो अधम्मो च, चिरं दुक्खाय रन्धयु’’न्ति.
तत्थ यो पाणमतिपातेतीति यो साहत्थिकादीसु छसु पयोगेसु एकपयोगेनापि परस्स जीवितिन्द्रियं उपच्छिन्दति. मुसावादन्ति परेसं अत्थभञ्जनकं मुसावादञ्च भासति. लोके अदिन्नमादियतीति इमस्मिं सत्तलोके थेय्यावहारादीसु एकेनपि अवहारेन परपरिग्गहितं आदियति. परदारञ्च गच्छतीति परस्स रक्खितगोपितेसु भण्डेसु अपरज्झन्तो उप्पथचारं चरति. सुरामेरयपानन्ति यस्स कस्सचि सुराय चेव मेरयस्स च पानं. अनुयुञ्जतीति सेवति बहुलीकरोति. मूलं खणतीति तिट्ठतु परलोको, सो पन पुग्गलो इध लोकस्मिंयेव येन खेत्तवत्थुआदिना मूलेन पतिट्ठपेय्य, तम्पि अट्ठपेत्वा वा विस्सज्जेत्वा वा सुरं पिवन्तो अत्तनो मूलं खणति, अनाथो कपणो हुत्वा विचरति. एवं, भोति पञ्चदुस्सील्यकम्मकारकं पुग्गलं आलपति. पापधम्माति लामकधम्मा. असञ्ञताति कायसञ्ञतादिरहिता. अचेतसातिपि पाठो, अचित्तकाति अत्थो. लोभो अधम्मो चाति लोभो चेव दोसो च. उभयम्पि हेतं अकुसलमेव. चिरं दुक्खाय रन्धयुन्ति चिरकालं निरयदुक्खादीनं अत्थाय ¶ तं एते धम्मा मा रन्धेन्तु मा मत्थेन्तूति अत्थो.
देसनावसाने ते पञ्च उपासका सोतापत्तिफले पतिट्ठहिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
पञ्चउपासकवत्थु सत्तमं.
८. तिस्सदहरवत्थु
ददाति ¶ वेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तिस्सदहरं नाम आरब्भ कथेसि.
सो ¶ किर अनाथपिण्डिकस्स गहपतिनो विसाखाय उपासिकायाति पञ्चन्नं अरियसावककोटीनं दानं निन्दन्तो विचरि, असदिसदानम्पि निन्दियेव. तेसं तेसं दानग्गे सीतलं लभित्वा ‘‘सीतल’’न्ति निन्दि, उण्हं लभित्वा ‘‘उण्ह’’न्ति निन्दि. अप्पं देन्तेपि ‘‘किं इमे अप्पमत्तकं देन्ती’’ति निन्दि, बहुं देन्तेपि ‘‘इमेसं गेहे ठपनट्ठानं मञ्ञे नत्थि, ननु नाम भिक्खूनं यापनमत्तं दातब्बं, एत्तकं यागुभत्तं निरत्थकमेव विस्सज्जती’’ति निन्दि. अत्तनो पन ञातके आरब्भ ‘‘अहो अम्हाकं ञातकानं गेहं चतूहि दिसाहि आगतागतानं भिक्खूनं ओपानभूत’’न्तिआदीनि वत्वा पसंसं ¶ पवत्तेसि. सो पनेकस्स दोवारिकस्स पुत्तो जनपदं विचरन्तेहि वड्ढकीहि सद्धिं विचरन्तो सावत्थिं पत्वा पब्बजितो. अथ नं भिक्खू एवं मनुस्सानं दानादीनि निन्दन्तं दिस्वा ‘‘परिग्गण्हिस्साम न’’न्ति चिन्तेत्वा, ‘‘आवुसो, तव ञातका कहं वसन्ती’’ति पुच्छित्वा ‘‘असुकगामे नामा’’ति सुत्वाव कतिपये दहरे पेसेसुं. ते तत्थ गन्त्वा गामवासिकेहि आसनसालाय निसीदापेत्वा कतसक्कारा पुच्छिंसु – ‘‘इमम्हा गामा निक्खमित्वा पब्बजितो तिस्सो नाम दहरो अत्थि. तस्स कतमे ञातका’’ति? मनुस्सा ‘‘इध कुलगेहतो निक्खमित्वा पब्बजितदारको नत्थि, किं नु खो इमे वदन्ती’’ति चिन्तेत्वा, ‘‘भन्ते, एको दोवारिकपुत्तो वड्ढकीहि सद्धिं विचरित्वा पब्बजितोति सुणोम, तं सन्धाय वदेथ मञ्ञे’’ति आहंसु. दहरभिक्खू तिस्सस्स तत्थ इस्सरञातकानं अभावं ञत्वा सावत्थिं गन्त्वा ‘‘अकारणमेव, भन्ते, तिस्सो विलपन्तो विचरती’’ति तं पवत्तिं भिक्खूनं आरोचेसुं. भिक्खूपि तं तथागतस्स आरोचेसुं.
सत्था ‘‘न, भिक्खवे, इदानेव विकत्थेन्तो विचरति, पुब्बेपि विकत्थकोव अहोसी’’ति वत्वा भिक्खूहि याचितो अतीतं आहरित्वा –
‘‘बहुम्पि सो विकत्थेय्य, अञ्ञं जनपदं गतो;
अन्वागन्त्वान दूसेय्य, भुञ्ज भोगे कटाहका’’ति. (जा. १.१.१२५) –
इमं कटाहजातकं वित्थारेत्वा, ‘‘भिक्खवे, यो हि पुग्गलो परेहि अप्पके वा बहुके वा लूखे वा पणीते वा दिन्ने अञ्ञेसं वा दत्वा अत्तनो ¶ अदिन्ने मङ्कु होति, तस्स झानं ¶ वा ¶ विपस्सनं वा मग्गफलादीनि वा न उप्पज्जन्ती’’ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि –
‘‘ददाति वे यथासद्धं, यथापसादनं जनो;
तत्थ यो च मङ्कु होति, परेसं पानभोजने;
न सो दिवा वा रत्तिं वा, समाधिमधिगच्छति.
‘‘यस्स चेतं समुच्छिन्नं, मूलघच्चं समूहतं;
स वे दिवा वा रत्तिं वा, समाधिमधिगच्छती’’ति.
तत्थ ददाति वे यथासद्धन्ति लूखपणीतादीसु यंकिञ्चि देन्तो जनो यथासद्धं अत्तनो सद्धानुरूपमेव देति. यथापसादनन्ति थेरनवादीसु चस्स यस्मिं यस्मिं पसादो उप्पज्जति, तस्स देन्तो यथापसादनं अत्तनो पसादानुरूपमेव देति. तत्थाति तस्मिं परस्स दाने ‘‘मया अप्पं वा लद्धं, लूखं वा लद्ध’’न्ति मङ्कुभावं आपज्जति. समाधिन्ति सो पुग्गलो दिवा वा रत्तिं वा उपचारप्पनावसेन वा मग्गफलवसेन वा समाधिं नाधिगच्छति. यस्स चेतन्ति यस्स पुग्गलस्स एतं एकेसु ठानेसु मङ्कुभावसङ्खातं अकुसलं समुच्छिन्नं मूलघच्चं कत्वा अरहत्तमग्गञाणेन समूहतं, सो वुत्तप्पकारं समाधिं अधिगच्छतीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
तिस्सदहरवत्थु अट्ठमं.
९. पञ्चउपासकवत्थु
नत्थि ¶ रागसमो अग्गीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्च उपासके आरब्भ कथेसि.
ते किर धम्मं सोतुकामा विहारं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. बुद्धानञ्च ‘‘अयं खत्तियो, अयं ब्राह्मणो, अयं अड्ढो, अयं दुग्गतो, इमस्स उळारं कत्वा धम्मं देसेस्सामि, इमस्स नो’’ति चित्तं न उप्पज्जति. यंकिञ्चि आरब्भ धम्मं देसेन्तो धम्मगारवं ¶ पुरक्खत्वा आकासगङ्गं ¶ ओतारेन्तो विय देसेति. एवं देसेन्तस्स पन तथागतस्स सन्तिके निसिन्नानं तेसं एको निसिन्नकोव निद्दायि, एको अङ्गुलिया भूमिं लिखन्तो निसीदि, एको एकं रुक्खं चालेन्तो निसीदि, एको आकासं उल्लोकेन्तो निसीदि, एको पन सक्कच्चं धम्मं अस्सोसि.
आनन्दत्थेरो सत्थारं बीजयमानो तेसं आकारं ओलोकेन्तो सत्थारं आह – ‘‘भन्ते, तुम्हे इमेसं महामेघगज्जितं गज्जन्ता विय धम्मं देसेथ, एते पन तुम्हेसुपि धम्मं कथेन्तेसु इदञ्चिदञ्च करोन्ता निसिन्ना’’ति. ‘‘आनन्द, त्वं एते न जानासी’’ति? ‘‘आम, न जानामि, भन्ते’’ति. एतेसु हि यो एस निद्दायन्तो निसिन्नो, एस पञ्च जातिसतानि सप्पयोनियं निब्बत्तित्वा भोगेसु सीसं ठपेत्वा निद्दायि, इदानिपिस्स निद्दाय तित्ति नत्थि, नास्स कण्णं ¶ मम सद्दो पविसतीति. किं पन, भन्ते, पटिपाटिया कथेथ, उदाहु अन्तरन्तराति. आनन्द, एतस्स हि कालेन मनुस्सत्तं, कालेन देवत्तं, कालेन नागत्तन्ति एवं अन्तरन्तरा उप्पज्जन्तस्स उपपत्तियो सब्बञ्ञुतञ्ञाणेनापि न सक्का परिच्छिन्दितुं. पटिपाटिया पनेस पञ्च जातिसतानि नागयोनियं निब्बत्तित्वा निद्दायन्तोपि निद्दाय अतित्तोयेव. अङ्गुलिया भूमिं लिखन्तो निसिन्नपुरिसोपि पञ्च जातिसतानि गण्डुप्पादयोनियं निब्बत्तित्वा भूमिं खणि, इदानिपि भूमिं खणन्तोव मम सद्दं न सुणाति. एस रुक्खं चालेन्तो निसिन्नपुरिसोपि पटिपाटिया पञ्च जातिसतानि मक्कटयोनियं निब्बत्ति, इदानिपि पुब्बाचिण्णवसेन रुक्खं चालेतियेव, नास्स कण्णं मम सद्दो पविसति. एस आकासं उल्लोकेत्वा निसिन्नपुरिसोपि पञ्च जातिसतानि नक्खत्तपाठको हुत्वा निब्बत्ति, इदानि पुब्बाचिण्णवसेन अज्जापि आकासमेव उल्लोकेति, नास्स कण्णं मम सद्दो पविसति. एस सक्कच्चं धम्मं सुणन्तो निसिन्नपुरिसो पन पटिपाटिया पञ्च जातिसतानि तिण्णं वेदानं पारगू मन्तज्झायकब्राह्मणो हुत्वा निब्बत्ति, इदानिपि मन्तं संसन्दन्तो विय सक्कच्चं सुणातीति.
‘‘भन्ते, तुम्हाकं धम्मदेसना छविआदीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च तिट्ठति, कस्मा इमे तुम्हेसुपि धम्मं देसेन्तेसु सक्कच्चं न सुणन्ती’’ति? ‘‘आनन्द, मम धम्मो सुस्सवनीयोति सञ्ञं करोसि मञ्ञे’’ति. ‘‘किं पन, भन्ते, दुस्सवनीयो’’ति? ‘‘आम, आनन्दा’’ति. ‘‘कस्मा, भन्ते’’ति ¶ ? ‘‘आनन्द, बुद्धोति ¶ वा धम्मोति वा सङ्घोति वा पदं इमेहि सत्तेहि अनेकेसुपि कप्पकोटिसतसहस्सेसु असुतपुब्बं. यस्मा इमं धम्मं सोतुं न सक्कोन्ता अनमतग्गे संसारे इमे सत्ता अनेकविहितं तिरच्छानकथंयेव सुणन्ता आगता, तस्मा ¶ सुरापानकेळिमण्डलादीसु गायन्ता नच्चन्ता विचरन्ति, धम्मं सोतुं न सक्कोन्ती’’ति. ‘‘किं निस्साय पनेते न सक्कोन्ति, भन्ते’’ति?
अथस्स सत्था, ‘‘आनन्द, रागं निस्साय दोसं निस्साय मोहं निस्साय तण्हं निस्साय न सक्कोन्ति. रागग्गिसदिसो अग्गि नाम नत्थि, सो छारिकम्पि असेसेत्वा सत्ते दहति. किञ्चापि सत्तसूरियपातुभावं निस्साय उप्पन्नो कप्पविनासको अग्गिपि किञ्चि अनवसेसेत्वाव लोकं दहति, सो पन अग्गि कदाचियेव दहति. रागग्गिनो अदहनकालो नाम नत्थि, तस्मा रागसमो वा अग्गि दोससमो वा गहो मोहसमं वा जालं तण्हासमा वा नदी नाम नत्थी’’ति वत्वा इमं गाथमाह –
‘‘नत्थि रागसमो अग्गि, नत्थि दोससमो गहो;
नत्थि मोहसमं जालं, नत्थि तण्हासमा नदी’’ति.
तत्थ रागसमोति धूमादीसु किञ्चि अदस्सेत्वा अन्तोयेव उट्ठाय झापनवसेन रागेन समो अग्गि नाम नत्थि. दोससमोति यक्खगहअजगरगहकुम्भिलगहादयो एकस्मिंयेव अत्तभावे गण्हितुं सक्कोन्ति, दोसगहो पन सब्बत्थ एकन्तमेव गण्हातीति दोसेन समो ¶ गहो नाम नत्थि. मोहसमन्ति ओनन्धनपरियोनन्धनट्ठेन पन मोहसमं जालं नाम नत्थि. तण्हासमाति गङ्गादीनं नदीनं पुण्णकालोपि ऊनकालोपि सुक्खकालोपि पञ्ञायति, तण्हाय पन पुण्णकालो वा सुक्खकालो वा नत्थि, निच्चं ऊनाव पञ्ञायतीति दुप्पूरणट्ठेन तण्हाय समा नदी नाम नत्थीति अत्थो.
देसनावसाने सक्कच्चं धम्मं सुणन्तो उपासको सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
पञ्चउपासकवत्थु नवमं.
१०. मेण्डकसेट्ठिवत्थु
सुदस्सं ¶ वज्जन्ति इमं धम्मदेसनं सत्था भद्दियनगरं निस्साय जातियावने विहरन्तो मेण्डकसेट्ठिं आरब्भ कथेसि.
सत्था ¶ किर अङ्गुत्तरापेसु चारिकं चरन्तो मेण्डकसेट्ठिनो च, भरियाय चस्स चन्दपदुमाय, पुत्तस्स च धनञ्चयसेट्ठिनो, सुणिसाय च सुमनदेविया, नत्ताय चस्स विसाखाय, दासस्स च पुण्णस्साति इमेसं सोतापत्तिफलूपनिस्सयं दिस्वा भद्दियनगरं गन्त्वा जातियावने विहासि. मेण्डकसेट्ठि सत्थु आगमनं अस्सोसि. कस्मा ¶ पनेस मेण्डकसेट्ठि नाम जातोति? तस्स किर पच्छिमगेहे अट्ठकरीसमत्ते ठाने हत्थिअस्सउसभपमाणा सुवण्णमेण्डका पथविं भिन्दित्वा पिट्ठिया पिट्ठिं पहरमाना उट्ठहिंसु. तेसं मुखेसु पञ्चवण्णानं सुत्तानं गेण्डुका पक्खित्ता होन्ति. सप्पितेलमधुफाणितादीहि वा वत्थच्छादनहिरञ्ञसुवण्णादीहि वा अत्थे सति तेसं मुखतो गेण्डुके अपनेन्ति, एकस्सापि मेण्डकस्स मुखतो जम्बुदीपवासीनं पहोनकं सप्पितेलमधुफाणितवत्थच्छादनहिरञ्ञसुवण्णं निक्खमति. ततो पट्ठाय मेण्डकसेट्ठीति पञ्ञायि.
किं पनस्स पुब्बकम्मन्ति? विपस्सीबुद्धकाले किर एस अवरोजस्स नाम कुटुम्बिकस्स भागिनेय्यो मातुलेन समाननामो अवरोजो नाम अहोसि. अथस्स मातुलो सत्थु गन्धकुटिं कातुं आरभि. सो तस्स सन्तिकं गन्त्वा, ‘‘मातुल, उभोपि सहेव करोमा’’ति वत्वा ‘‘अहं अञ्ञेहि सद्धिं असाधारणं कत्वा एककोव करिस्सामी’’ति तेन पन पटिक्खित्तकाले ‘‘इमस्मिं ठाने गन्धकुटिया कताय इमस्मिं नाम ठाने कुञ्जरसालं नाम लद्धुं वट्टती’’ति चिन्तेत्वा अरञ्ञतो दब्बसम्भारे आहरापेत्वा एकं थम्भं सुवण्णखचितं, एकं रजतखचितं, एकं मणिखचितं, एकं सत्तरतनखचितन्ति एवं तुलासङ्घातद्वारकवाटवातपानगोपानसीछदनिट्ठका सब्बापि सुवण्णादिखचिताव कारेत्वा गन्धकुटिया सम्मुखट्ठाने तथागतस्स सत्तरतनमयं कुञ्जरसालं कारेसि. तस्सा उपरि घनरत्तसुवण्णमया कम्बला पवाळमया सिखरथूपिकायो अहेसुं. कुञ्जरसालाय ¶ मज्झे ठाने ¶ रतनमण्डपं कारेत्वा धम्मासनं पतिट्ठापेसि. तस्स घनरत्तसुवण्णमया पादा अहेसुं, तथा चतस्सो अटनियो. चत्तारो पन सुवण्णमेण्डके कारापेत्वा आसनस्स चतुन्नं पादानं हेट्ठा ठपेसि, द्वे मेण्डके कारापेत्वा पादपीठकाय हेट्ठा ठपेसि, छ सुवण्णमेण्डके कारापेत्वा मण्डपं परिक्खिपेन्तो ठपेसि. धम्मासनं पठमं सुत्तमयेहि रज्जुकेहि वायापेत्वा मज्झे सुवण्णसुत्तमयेहि उपरि मुत्तमयेहि सुत्तेहि वायापेसि. तस्स चन्दनमयो अपस्सयो अहोसि. एवं कुञ्जरसालं निट्ठापेत्वा सालामहं करोन्तो अट्ठसट्ठीहि भिक्खुसतसहस्सेहि सद्धिं सत्थारं निमन्तेत्वा चत्तारो मासे दानं दत्वा ओसानदिवसे तिचीवरं अदासि. तत्थ सङ्घनवकस्स सतसहस्सग्घनिकं पापुणि.
एवं ¶ विपस्सीबुद्धकाले पुञ्ञकम्मं कत्वा ततो चुतो देवेसु च मनुस्सेसु च संसरन्तो इमस्मिं भद्दकप्पे बाराणसियं महाभोगकुले निब्बत्तित्वा बाराणसिसेट्ठि नाम अहोसि. सो एकदिवसं राजूपट्ठानं गच्छन्तो पुरोहितं दिस्वा ‘‘किं, आचरिय, नक्खत्तमुहुत्तं, उपधारेथा’’ति आह. आम, उपधारेमि, किं अञ्ञं अम्हाकं कम्मन्ति. तेन हि कीदिसं जनपदचारित्तन्ति? एकं भयं ¶ भविस्सतीति. किं भयं नामाति? छातकभयं सेट्ठीति. कदा भविस्सतीति? इतो तिण्णं संवच्छरानं अच्चयेनाति. तं सुत्वा सेट्ठि बहुं कसिकम्मं कारेत्वा गेहे विज्जमानधनेनापि धञ्ञमेव गहेत्वा अड्ढतेरसानि कोट्ठसतानि कारेत्वा सब्बकोट्ठके वीहीहि परिपूरेसि. कोट्ठेसु अप्पहोन्तेसु चाटिआदीनि पूरेत्वा अवसेसं भूमियं आवाटे कत्वा निखणि. निधानावसेसं मत्तिकाय सद्धिं मद्दित्वा भित्तियो लिम्पापेसि.
सो अपरेन समयेन छातकभये सम्पत्ते यथानिक्खित्तं धञ्ञं परिभुञ्जन्तो कोट्ठेसु च चाटिआदीसु च निक्खित्तधञ्ञे परिक्खीणे परिजने पक्कोसापेत्वा आह – ‘‘गच्छथ, ताता, पब्बतपादं पविसित्वा जीवन्ता सुभिक्खकाले मम सन्तिकं आगन्तुकामा आगच्छथ, अनागन्तुकामा तत्थ तत्थेव जीवथा’’ति. ते रोदमाना अस्सुमुखा हुत्वा सेट्ठिं वन्दित्वा खमापेत्वा सत्ताहं निसीदित्वा तथा अकंसु. तस्स पन सन्तिके ¶ वेय्यावच्चकरो एकोव पुण्णो नाम दासो ओहीयि, तेन सद्धिं सेट्ठिजाया सेट्ठिपुत्तो सेट्ठिसुणिसाति पञ्चेव जना अहेसुं. ते भूमियं ¶ आवाटेसु निहितधञ्ञेपि परिक्खीणे भित्तिमत्तिकं पातेत्वा तेमेत्वा ततो लद्धधञ्ञेन यापयिंसु. अथस्स जाया छातके अवत्थरन्ते मत्तिकाय खीयमानाय भित्तिपादेसु अवसिट्ठमत्तिकं पातेत्वा तेमेत्वा अड्ढाळ्हकमत्तं वीहिं लभित्वा कोट्टेत्वा एकं तण्डुलनाळिं गहेत्वा ‘‘छातककाले चोरा बहू होन्ती’’ति चोरभयेन एकस्मिं कुटे पक्खिपित्वा पिदहित्वा भूमियं निखणित्वा ठपेसि. अथ नं सेट्ठि राजूपट्ठानतो आगन्त्वा आह – ‘‘भद्दे, छातोम्हि, अत्थि किञ्ची’’ति. सा विज्जमानं ‘‘नत्थी’’ति अवत्वा ‘‘एका तण्डुलनाळि अत्थी’’ति आह. ‘‘कहं सा’’ति? ‘‘चोरभयेन मे निखणित्वा ठपिता’’ति. ‘‘तेन हि नं उद्धरित्वा किञ्चि पचाही’’ति. ‘‘सचे यागुं पचिस्सामि, द्वे वारे लभिस्सति. सचे भत्तं पचिस्सामि, एकवारमेव लभिस्सति, किं पचामि, सामी’’ति आह. ‘‘अम्हाकं अञ्ञो पच्चयो नत्थि, भत्तं भुञ्जित्वा मरिस्साम, भत्तमेव पचाही’’ति. सा भत्तं पचित्वा पञ्च कोट्ठासे कत्वा सेट्ठिनो कोट्ठासं वड्ढेत्वा पुरतो ठपेसि.
तस्मिं खणे गन्धमादनपब्बते पच्चेकबुद्धो समापत्तितो ¶ वुट्ठाति. अन्तोसमापत्तियं किर समापत्तिबलेन जिघच्छा न बाधति. समापत्तितो वुट्ठितानं पन बलवती हुत्वा उदरपटलं ¶ डय्हन्ती विय उप्पज्जति. तस्मा ते लभनट्ठानं ओलोकेत्वा गच्छन्ति. तं दिवसञ्च तेसं दानं दत्वा सेनापतिट्ठानादीसु अञ्ञतरसम्पत्तिं लभन्ति. तस्मा सोपि दिब्बेन चक्खुना ओलोकेन्तो ‘‘सकलजम्बुदीपे छातकभयं उप्पन्नं, सेट्ठिगेहे च पञ्चन्नं जनानं नाळिकोदनोव पक्को, सद्धा नु खो एते, सक्खिस्सन्ति वा मम सङ्गहं कातु’’न्ति तेसं सद्धभावञ्च सङ्गहं कातुं समत्थभावञ्च दिस्वा पत्तचीवरमादाय महासेट्ठिस्स पुरतो द्वारे ठितमेव अत्तानं दस्सेसि. सो तं दिस्वा पसन्नचित्तो ‘‘पुब्बेपि मया दानस्स अदिन्नत्ता एवरूपं छातकं दिट्ठं, इदं खो पन भत्तं मं एकदिवसमेव रक्खेय्य. अय्यस्स पन दिन्नं अनेकासु कप्पकोटीसु मम हितसुखावहं भविस्सती’’ति तं भत्तपातिं अपनेत्वा पच्चेकबुद्धं उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा गेहं पवेसेत्वा आसने निसिन्नस्स ¶ पादे धोवित्वा सुवण्णपादपीठे ठपेत्वा भत्तपातिमादाय पच्चेकबुद्धस्स पत्ते ओकिरि. उपड्ढावसेसे भत्ते पच्चेकबुद्धो हत्थेन पत्तं ¶ पिदहि. अथ नं, ‘‘भन्ते, एकाय तण्डुलनाळिया पञ्चन्नं जनानं पक्कओदनस्स अयं एको कोट्ठासो, इमं द्विधा कातुं न सक्का. मा मय्हं इधलोके सङ्गहं करोथ, अहं निरवसेसं दातुकामोम्ही’’ति वत्वा सब्बं भत्तमदासि. दत्वा च पन पत्थनं पट्ठपेसि, ‘‘मा, भन्ते, पुन निब्बत्तनिब्बत्तट्ठाने एवरूपं छातकभयं अद्दसं, इतो पट्ठाय सकलजम्बुदीपवासीनं बीजभत्तं दातुं समत्थो भवेय्यं, सहत्थेन कम्मं कत्वा जीविकं न कप्पेय्यं, अड्ढतेरस कोट्ठसतानि सोधापेत्वा सीसं न्हायित्वा तेसं द्वारे निसीदित्वा उद्धं ओलोकितक्खणेयेव मे रत्तसालिधारा पतित्वा सब्बकोट्ठे पूरेय्युं. निब्बत्तनिब्बत्तट्ठाने च अयमेव भरिया, अयमेव पुत्तो, अयमेव सुणिसा, अयमेव दासो होतू’’ति.
भरियापिस्स ‘‘मम सामिके जिघच्छाय पीळियमाने न सक्का मया भुञ्जितु’’न्ति चिन्तेत्वा अत्तनो कोट्ठासं पच्चेकबुद्धस्स दत्वा पत्थनं पट्ठपेसि, ‘‘भन्ते, इदानि निब्बत्तनिब्बत्तट्ठाने एवरूपं छातकभयं न पस्सेय्यं, भत्तथालिकं ¶ पुरतो कत्वा सकलजम्बुदीपवासीनं भत्तं देन्तियापि च मे याव न उट्ठहिस्सामि, ताव गहितगहितट्ठानं पूरितमेव होतु. अयमेव सामिको, अयमेव पुत्तो, अयमेव सुणिसा, अयमेव दासो होतू’’ति. पुत्तोपिस्स अत्तनो कोट्ठासं पच्चेकबुद्धस्स दत्वा पत्थनं पट्ठपेसि, ‘‘भन्ते, इतो पट्ठाय एवरूपं छातकभयं न पस्सेय्यं, एकञ्च मे सहस्सथविकं गहेत्वा सकलजम्बुदीपवासीनं कहापणं देन्तस्सापि अयं सहस्सथविका परिपुण्णाव होतु, इमेयेव मातापितरो होन्तु, अयं भरिया, अयं दासो होतू’’ति.
सुणिसापिस्स ¶ अत्तनो कोट्ठासं पच्चेकबुद्धस्स दत्वा पत्थनं पट्ठपेसि, ‘‘इतो पट्ठाय एवरूपं छातकभयं न पस्सेय्यं, एकञ्च मे धञ्ञपिटकं पुरतो ठपेत्वा सकलजम्बुदीपवासीनं बीजभत्तं देन्तियापि खीणभावो मा पञ्ञायित्थ, निब्बत्तनिब्बत्तट्ठाने इमेयेव ससुरा होन्तु, अयमेव सामिको, अयमेव दासो होतू’’ति. दासोपि अत्तनो कोट्ठासं पच्चेकबुद्धस्स दत्वा पत्थनं पट्ठपेसि ¶ , ‘‘इतो पट्ठाय एवरूपं छातकभयं न पस्सेय्यं, सब्बे इमे सामिका होन्तु, कसन्तस्स च मे इतो तिस्सो, एत्तो तिस्सो, मज्झे एकाति दारुअम्बणमत्ता सत्त सत्त सीतायो गच्छन्तू’’ति. सो तं दिवसं सेनापतिट्ठानं पत्थेत्वा लद्धुं समत्थोपि सामिकेसु ¶ सिनेहेन ‘‘इमेयेव मे सामिका होन्तू’’ति पत्थनं पट्ठपेसि. पच्चेकबुद्धो सब्बेसम्पि वचनावसाने ‘‘एवं होतू’’ति वत्वा –
‘‘इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथा.
‘‘इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, मणि जोतिरसो यथा’’ति. –
पच्चेकबुद्धगाथाहि अनुमोदनं कत्वा ‘‘मया इमेसं चित्तं पसादेतुं वट्टती’’ति चिन्तेत्वा ‘‘याव गन्धमादनपब्बता इमे मं पस्सन्तू’’ति अधिट्ठहित्वा पक्कामि. तेपि ओलोकेत्वाव अट्ठंसु. सो गन्त्वा तं भत्तं पञ्चहि पच्चेकबुद्धसतेहि सद्धिं संविभजि. तं तस्सानुभावेन सब्बेसम्पि पहोति. ते ओलोकेन्तायेव अट्ठंसु.
अतिक्कन्ते पन मज्झन्हिके सेट्ठिभरिया उक्खलिं धोवित्वा पिदहित्वा ठपेसि. सेट्ठिपि जिघच्छाय पीळितो निपज्जित्वा निद्दं ओक्कमि. सो सायन्हे पबुज्झित्वा भरियं आह – ‘‘भद्दे, अतिविय छातोम्हि, अत्थि नु खो उक्खलिया तले झामकसित्थानी’’ति. सा धोवित्वा उक्खलिया ठपितभावं जानन्तीपि ‘‘नत्थी’’ति अवत्वा ‘‘उक्खलिं विवरित्वा आचिक्खिस्सामी’’ति उट्ठाय उक्खलिमूलं गन्त्वा उक्खलिं विवरि, तावदेव सुमनमकुलसदिसवण्णस्स भत्तस्स पूरा उक्खलि पिधानं उक्खिपित्वा अट्ठासि. सा तं दिस्वाव पीतिया फुट्ठसरीरा सेट्ठिं आह – ‘‘उट्ठेहि, सामि, अहं उक्खलिं धोवित्वा पिदहिं, सा पन सुमनमकुलसदिसवण्णस्स भत्तस्स ¶ पूरा, पुञ्ञानि नाम कत्तब्बरूपानि, दानं नाम कत्तब्बयुत्तकं. उट्ठेहि, सामि, भुञ्जस्सू’’ति. सा द्विन्नं पितापुत्तानं भत्तं अदासि. तेसु सुत्वा ¶ उट्ठितेसु सुणिसाय सद्धिं निसीदित्वा भुञ्जित्वा पुण्णस्स भत्तं अदासि. गहितगहितट्ठानं न खीयति, कटच्छुना सकिं गहितट्ठानमेव पञ्ञायति. तंदिवसमेव कोट्ठादयो पुब्बे पूरितनियामेनेव पुन पूरयिंसु. ‘‘सेट्ठिस्स गेहे भत्तं उप्पन्नं, बीजभत्तेहि अत्थिका आगन्त्वा गण्हन्तू’’ति नगरे ¶ घोसनं कारेसि. मनुस्सा तस्स गेहतो बीजभत्तं गण्हिंसु. सकलजम्बुदीपवासिनो तं निस्साय जीवितं लभिंसुयेव.
सो ततो चुतो देवलोके निब्बत्तित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे भद्दियनगरे सेट्ठिकुले निब्बत्ति. भरियापिस्स महाभोगकुले निब्बत्तित्वा वयप्पत्ता तस्सेव गेहं अगमासि. तस्स तं पुब्बकम्मं निस्साय पच्छागेहे पुब्बे वुत्तप्पकारा मेण्डका उट्ठहिंसु. पुत्तोपि नेसं पुत्तोव, सुणिसा सुणिसाव, दासो दासोव अहोसि. अथेकदिवसं सेट्ठि अत्तनो पुञ्ञं वीमंसितुकामो अड्ढतेरसानि कोट्ठसतानि सोधापेत्वा सीसं न्हातो द्वारे निसीदित्वा उद्धं ओलोकेसि. सब्बानिपि वुत्तप्पकारानं ¶ रत्तसालीनं पूरयिंसु. सो सेसानम्पि पुञ्ञानि वीमंसितुकामो भरियञ्च पुत्तादयो च ‘‘तुम्हाकम्पि पुञ्ञानि वीमंसिस्सथा’’ति आह.
अथस्स भरिया सब्बालङ्कारेहि अलङ्करित्वा महाजनस्स पस्सन्तस्सेव तण्डुले मिनापेत्वा तेहि भत्तं पचापेत्वा द्वारकोट्ठके पञ्ञत्तासने निसीदित्वा सुवण्णकटच्छुं आदाय ‘‘भत्तेन अत्थिका आगच्छन्तू’’ति घोसापेत्वा आगतागतानं उपनीतभाजनानि पूरेत्वा अदासि. सकलदिवसम्पि देन्तिया कटच्छुना गहितट्ठानमेव पञ्ञायति. तस्सा पन पुरिमबुद्धानम्पि भिक्खुसङ्घस्स वामहत्थेन उक्खलिं दक्खिणहत्थेन कटच्छुं गहेत्वा एवमेव पत्ते पूरेत्वा भत्तस्स दिन्नत्ता वामहत्थतलं पूरेत्वा पदुमलक्खणं निब्बत्ति, दक्खिणहत्थतलं पूरेत्वा चन्दलक्खणं निब्बत्ति. यस्मा पन वामहत्थतो धम्मकरणं आदाय भिक्खुसङ्घस्स उदकं परिस्सावेत्वा ददमाना अपरापरं विचरि, तेनस्सा दक्खिणपादतलं पूरेत्वा चन्दलक्खणं निब्बत्ति, वामपादतलं पूरेत्वा पदुमलक्खणं निब्बत्ति. तस्सा इमिना कारणेन चन्दपदुमाति नामं करिंसु.
पुत्तोपिस्स सीसं न्हातो सहस्सथविकं ¶ आदाय ‘‘कहापणेहि अत्थिका आगच्छन्तू’’ति वत्वा आगतागतानं गहितभाजनानि पूरेत्वा अदासि. थविकाय कहापणसहस्सं अहोसियेव. सुणिसापिस्स सब्बालङ्कारेहि अलङ्करित्वा वीहिपिटकं आदाय आकासङ्गणे निसिन्ना ‘‘बीजभत्तेहि अत्थिका आगच्छन्तू’’ति वत्वा आगतागतानं गहितभाजनानि पूरेत्वा अदासि. पिटकं ¶ यथापूरितमेव अहोसि. दासोपिस्स ¶ सब्बालङ्कारेहि अलङ्करित्वा सुवण्णयुगेसु सुवण्णयोत्तेहि गोणे योजेत्वा सुवण्णपतोदयट्ठिं आदाय द्विन्नं गोणानं गन्धपञ्चङ्गुलिकानि दत्वा विसाणेसु सुवण्णकोसके पटिमुञ्चित्वा खेत्तं गन्त्वा पाजेसि. इतो तिस्सो, एत्तो तिस्सो, मज्झे एकाति सत्त सीता भिज्जित्वा अगमंसु. जम्बुदीपवासिनो भत्तबीजहिरञ्ञसुवण्णादीसु यथारुचितं सेट्ठिगेहतोयेव गण्हिंसु. इमे पञ्च महापुञ्ञा.
एवं महानुभावो सेट्ठि ‘‘सत्था किर आगतो’’ति सुत्वा ‘‘सत्थु पच्चुग्गमनं करिस्सामी’’ति निक्खमन्तो अन्तरामग्गे तित्थिये दिस्वा तेहि ‘‘कस्मा तं, गहपति, किरियवादो समानो अकिरियवादस्स समणस्स गोतमस्स सन्तिकं गच्छसी’’ति निवारियमानोपि तेसं वचनं अनादियित्वा गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदि ¶ . अथस्स सत्था अनुपुब्बिं कथं कथेसि. सो देसनावसाने सोतापत्तिफलं पत्वा सत्थु तित्थियेहि अवण्णं वत्वा अत्तनो निवारितभावं आरोचेसि. अथ नं सत्था, ‘‘गहपति, इमे सत्ता नाम महन्तम्पि अत्तनो दोसं न पस्सन्ति, अविज्जमानम्पि परेसं दोसं विज्जमानं कत्वा तत्थ तत्थ भुसं विय ओपुनन्ती’’ति वत्वा इमं गाथमाह –
‘‘सुदस्सं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं;
परेसञ्हि सो वज्जानि, ओपुनाति यथा भुसं;
अत्तनो पन छादेति, कलिंव कितवा सठो’’ति.
तत्थ सुदस्सं वज्जन्ति परस्स अणुमत्तम्पि वज्जं खलितं सुदस्सं सुखेनेव पस्सितुं सक्का, अत्तनो पन अतिमहन्तम्पि दुद्दसं. परेसं हीति तेनेव कारणेन सो पुग्गलो सङ्घमज्झादीसु परेसं वज्जानि उच्चट्ठाने ठपेत्वा भुसं ओपुनन्तो विय ओपुनाति. कलिंव कितवा सठोति एत्थ सकुणेसु अपरज्झनभावेन अत्तभावो कलि नाम, साखभङ्गादिकं पटिच्छादनं कितवा नाम, साकुणिको सठो नाम. यथा सकुणलुद्दको सकुणे गहेत्वा मारेतुकामो कितवा विय ¶ अत्तभावं पटिच्छादेति, एवं अत्तनो वज्जं छादेतीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
मेण्डकसेट्ठिवत्थु दसमं.
११. उज्झानसञ्ञित्थेरवत्थु
परवज्जानुपस्सिस्साति ¶ ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो उज्झानसञ्ञिं नाम एकं थेरं आरब्भ कथेसि.
सो किर ‘‘अयं एवं निवासेति, एवं पारुपती’’ति भिक्खूनं अन्तरमेव गवेसन्तो विचरति. भिक्खू ‘‘असुको नाम, भन्ते, थेरो एवं करोती’’ति सत्थु आरोचेसुं. सत्था, ‘‘भिक्खवे, वत्तसीसे ठत्वा एवं ओवदन्तो अननुपवादो. यो पन निच्चं उज्झानसञ्ञिताय परेसं अन्तरं परियेसमानो एवं वत्वा विचरति, तस्स झानादीसु एकोपि विसेसो नुप्पज्जति, केवलं आसवायेव वड्ढन्ती’’ति वत्वा इमं गाथमाह –
‘‘परवज्जानुपस्सिस्स, निच्चं उज्झानसञ्ञिनो;
आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया’’ति.
तत्थ ¶ उज्झानसञ्ञिनोति एवं निवासेतब्बं एवं पारुपितब्बन्ति परेसं अन्तरगवेसिताय उज्झानबहुलस्स पुग्गलस्स झानादीसु एकधम्मोपि न वड्ढति, अथ खो आसवाव तस्स वड्ढन्ति. तेनेव कारणेन सो अरहत्तमग्गसङ्खाता आसवक्खया आरा दूरं गतोव होतीति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
उज्झानसञ्ञित्थेरवत्थु एकादसमं.
१२. सुभद्दपरिब्बाजकवत्थु
आकासेति इदं धम्मदेसनं सत्था कुसिनारायं उपवत्तने मल्लानं सालवने परिनिब्बानमञ्चके निपन्नो सुभद्दं परिब्बाजकं आरब्भ कथेसि.
सो किर अतीते कनिट्ठभातरि एकस्मिं सस्से नवक्खत्तुं अग्गदानं देन्ते दानं दातुं अनिच्छन्तो ओसक्कित्वा अवसाने अदासि. तस्मा पठमबोधियम्पि मज्झिमबोधियम्पि सत्थारं दट्ठुं नालत्थ. पच्छिमबोधियं पन सत्थु परिनिब्बानकाले ‘‘अहं तीसु पञ्हेसु अत्तनो कङ्खं महल्लके ¶ परिब्बाजके ¶ पुच्छित्वा समणं गोतमं ‘दहरो’ति सञ्ञाय न पुच्छिं ¶ , तस्स च दानि परिनिब्बानकालो, पच्छा मे समणस्स गोतमस्स अपुच्छितकारणा विप्पटिसारो उप्पज्जेय्या’’ति सत्थारं उपसङ्कमित्वा आनन्दत्थेरेन निवारियमानोपि सत्थारा ओकासं कत्वा, ‘‘आनन्द, मा सुभद्दं निवारयि, पुच्छतु मं पञ्ह’’न्ति वुत्ते अन्तोसाणिं पविसित्वा हेट्ठामञ्चके निसिन्नो, ‘‘भो समण, किं नु खो आकासे पदं नाम अत्थि, इतो बहिद्धा समणो नाम अत्थि, सङ्खारा सस्सता नाम अत्थी’’ति इमे पञ्हे पुच्छि. अथस्स सत्था तेसं अभावं आचिक्खन्तो इमाहि गाथाहि धम्मं देसेसि –
‘‘आकासेव पदं नत्थि, समणो नत्थि बाहिरे;
पपञ्चाभिरता पजा, निप्पपञ्चा तथागता.
‘‘आकासेव पदं नत्थि, समणो नत्थि बाहिरे;
सङ्खारा सस्सता नत्थि, नत्थि बुद्धानमिञ्जित’’न्ति.
तत्थ पदन्ति इमस्मिं आकासे वण्णसण्ठानवसेन एवरूपन्ति पञ्ञापेतब्बं कस्सचि पदं नाम नत्थि. बाहिरेति मम सासनतो बहिद्धा मग्गफलट्ठो समणो नाम नत्थि. पजाति अयं सत्तलोकसङ्खाता पजा तण्हादीसु पपञ्चेसुयेवाभिरता. निप्पपञ्चाति बोधिमूलेयेव सब्बपपञ्चानं समुच्छिन्नत्ता निप्पपञ्चा ¶ तथागता. सङ्खाराति पञ्चक्खन्धा. तेसु हि एकोपि सस्सतो नाम नत्थि. इञ्जितन्ति बुद्धानं पन तण्हामानादीसु इञ्जितेसु येन सङ्खारा सस्सताति गण्हेय्य, तं एकं इञ्जितम्पि नाम नत्थीति अत्थो.
देसनावसाने सुभद्दो अनागामिफले पतिट्ठहि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.
सुभद्दपरिब्बाजकवत्थु द्वादसमं.
मलवग्गवण्णना निट्ठिता.
अट्ठारसमो वग्गो.