📜
१९. धम्मट्ठवग्गो
१. विनिच्छयमहामत्तवत्थु
न ¶ ¶ ¶ तेन होतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो विनिच्छयमहामत्ते आरब्भ कथेसि.
एकदिवसञ्हि भिक्खू सावत्थियं उत्तरद्वारगामे पिण्डाय चरित्वा पिण्डपातपटिक्कन्ता नगरमज्झेन विहारं आगच्छन्ति. तस्मिं खणे मेघो उट्ठाय पावस्सि. ते सम्मुखागतं विनिच्छयसालं पविसित्वा विनिच्छयमहामत्ते लञ्जं गहेत्वा सामिके असामिके करोन्ते दिस्वा ‘‘अहो इमे अधम्मिका, मयं पन ‘इमे धम्मेन विनिच्छयं करोन्ती’ति सञ्ञिनो अहुम्हा’’ति चिन्तेत्वा वस्से विगते विहारं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसिन्ना तमत्थं आरोचेसुं. सत्था ‘‘न, भिक्खवे, छन्दादिवसिका हुत्वा साहसेन अत्थं विनिच्छिनन्ता धम्मट्ठा नाम होन्ति, अपराधं पन अनुविज्जित्वा ¶ अपराधानुरूपं असाहसेन विनिच्छयं करोन्ता एव धम्मट्ठा नाम होन्ती’’ति वत्वा इमा गाथा अभासि –
‘‘न तेन होति धम्मट्ठो, येनत्थं साहसा नये;
यो च अत्थं अनत्थञ्च, उभो निच्छेय्य पण्डितो.
‘‘असाहसेन धम्मेन, समेन नयती परे;
धम्मस्स गुत्तो मेधावी, धम्मट्ठोति पवुच्चती’’ति.
तत्थ तेनाति एत्तकेनेव कारणेन. धम्मट्ठोति राजा हि अत्तनो कातब्बे विनिच्छयधम्मे ठितोपि धम्मट्ठो नाम न होति. येनाति येन कारणेन. अत्थन्ति ओतिण्णं विनिच्छितब्बं अत्थं. साहसा नयेति छन्दादीसु पतिट्ठितो साहसेन मुसावादेन विनिच्छेय्य. यो हि छन्दे पतिट्ठाय ञातीति वा मित्तोति वा मुसा वत्वा असामिकमेव सामिकं करोति, दोसे पतिट्ठाय अत्तनो वेरीनं मुसा वत्वा सामिकमेव असामिकं करोति, मोहे पतिट्ठाय लञ्जं गहेत्वा ¶ विनिच्छयकाले ¶ अञ्ञविहितो विय इतो चितो च ओलोकेन्तो मुसा वत्वा ‘‘इमिना जितं, अयं पराजितो’’ति ¶ परं नीहरति, भये पतिट्ठाय कस्सचिदेव इस्सरजातिकस्स पराजयं पापुणन्तस्सापि जयं आरोपेति, अयं साहसेन अत्थं नेति नाम. एसो धम्मट्ठो नाम न होतीति अत्थो. अत्थं अनत्थञ्चाति भूतञ्च अभूतञ्च कारणं. उभो निच्छेय्याति यो पन पण्डितो उभो अत्थानत्थे विनिच्छिनित्वा वदति. असाहसेनाति अमुसावादेन. धम्मेनाति विनिच्छयधम्मेन, न छन्दादिवसेन. समेनाति अपराधानुरूपेनेव परे नयति, जयं वा पराजयं वा पापेति. धम्मस्स गुत्तोति सो धम्मगुत्तो धम्मरक्खितो धम्मोजपञ्ञाय समन्नागतो मेधावी विनिच्छयधम्मे ठितत्ता धम्मट्ठोति पवुच्चतीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
विनिच्छयमहामत्तवत्थु पठमं.
२. छब्बग्गियवत्थु
न तेन पण्डितो होतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो छब्बग्गिये आरब्भ कथेसि.
ते किर विहारेपि गामेपि भत्तग्गं आकुलं करोन्ता ¶ विचरन्ति. अथेकदिवसे भिक्खू गामे भत्तकिच्चं कत्वा आगते दहरे सामणेरे च पुच्छिंसु – ‘‘कीदिसं, आवुसो, भत्तग्ग’’न्ति? भन्ते, मा पुच्छथ, छब्बग्गिया ‘‘मयमेव वियत्ता, मयमेव पण्डिता, इमे पहरित्वा सीसे कचवरं आकिरित्वा नीहरिस्सामा’’ति वत्वा अम्हे पिट्ठियं गहेत्वा कचवरं ओकिरन्ता भत्तग्गं आकुलं अकंसूति. भिक्खू सत्थु सन्तिकं गन्त्वा तमत्थं आरोचेसुं. सत्था ‘‘नाहं, भिक्खवे, बहुं भासित्वा परे विहेठयमानं ‘पण्डितो’ति वदामि, खेमिनं पन अवेरीनं अभयमेव पण्डितोति वदामी’’ति वत्वा इमं गाथमाह –
‘‘न तेन पण्डितो होति, यावता बहु भासति;
खेमी अवेरी अभयो, पण्डितोति पवुच्चती’’ति.
तत्थ ¶ यावताति यत्तकेन कारणेन सङ्घमज्झादीसु बहुं कथेति, तेन पण्डितो नाम न होति ¶ . यो पन सयं खेमी पञ्चन्नं वेरानं अभावेन अवेरी निब्भयो ¶ , यं वा आगम्म महाजनस्स भयं न होति, सो पण्डितो नाम होतीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
छब्बग्गियवत्थु दुतियं.
३. एकुदानखीणासवत्थेरवत्थु
न तावताति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकुदानत्थेरं नाम खीणासवं आरब्भ कथेसि.
सो किर एककोव एकस्मिं वनसण्डे विहरति, एकमेवस्स उदानं पगुणं –
‘‘अधिचेतसो अप्पमज्जतो,
मुनिनो मोनपथेसु सिक्खतो;
सोका न भवन्ति तादिनो,
उपसन्तस्स सदा सतीमतो’’ति. (पाचि. १५३; उदा. ३७);
सो किर उपोसथदिवसेसु सयमेव धम्मस्सवनं घोसेत्वा इमं गाथं वदति. पथविउन्द्रियनसद्दो विय देवतानं साधुकारसद्दो होति. अथेकस्मिं उपोसथदिवसे पञ्चपञ्चसतपरिवारा द्वे तिपिटकधरा भिक्खू तस्स वसनट्ठानं अगमंसु. सो ते दिस्वाव तुट्ठमानसो ‘‘साधु वो कतं इध आगच्छन्तेहि, अज्ज मयं ¶ तुम्हाकं धम्मं सुणिस्सामा’’ति आह. अत्थि पन, आवुसो, इध धम्मं सोतुकामाति. अत्थि, भन्ते, अयं वनसण्डो धम्मस्सवनदिवसे देवतानं साधुकारसद्देन एकनिन्नादो होतीति. तेसु एको तिपिटकधरो धम्मं ओसारेसि, एको कथेसि. एकदेवतापि साधुकारं नादासि. ते आहंसु – ‘‘त्वं, आवुसो, धम्मस्सवनदिवसे इमस्मिं वनसण्डे देवता महन्तेन सद्देन साधुकारं देन्तीति वदेसि, किं नामेत’’न्ति. भन्ते, अञ्ञेसु दिवसेसु साधुकारसद्देन एकनिन्नादो एव होति, न अज्ज पन ¶ जानामि ‘‘किमेत’’न्ति. ‘‘तेन हि, आवुसो, त्वं ताव धम्मं कथेही’’ति. सो ¶ बीजनिं गहेत्वा आसने निसिन्नो तमेव गाथं वदेसि. देवता महन्तेन सद्देन साधुकारमदंसु. अथ नेसं परिवारा भिक्खू उज्झायिंसु ‘‘इमस्मिं वनसण्डे देवता मुखोलोकनेन साधुकारं ददन्ति, तिपिटकधरभिक्खूसु एत्तकं भणन्तेसुपि किञ्चि पसंसनमत्तम्पि अवत्वा एकेन महल्लकत्थेरेन एकगाथाय कथिताय महासद्देन साधुकारं ददन्ती’’ति. तेपि विहारं गन्त्वा सत्थु तमत्थं आरोचेसुं.
सत्था ¶ ‘‘नाहं, भिक्खवे, यो बहुम्पि उग्गण्हति वा भासति वा, तं धम्मधरोति वदामि. यो पन एकम्पि गाथं उग्गण्हित्वा सच्चानि पटिविज्झति, अयं धम्मधरो नामा’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘न तावता धम्मधरो, यावता बहु भासति;
यो च अप्पम्पि सुत्वान, धम्मं कायेन पस्सति;
स वे धम्मधरो होति, यो धम्मं नप्पमज्जती’’ति.
तत्थ यावताति यत्तकेन उग्गहणधारणवाचनादिना कारणेन बहुं भासति, तावत्तकेन धम्मधरो न होति, वंसानुरक्खको पन पवेणिपालको नाम होति. यो च अप्पम्पीति यो पन अप्पमत्तकम्पि सुत्वा धम्ममन्वाय अत्थमन्वाय धम्मानुधम्मप्पटिपन्नो हुत्वा नामकायेन दुक्खादीनि परिजानन्तो चतुसच्चधम्मं पस्सति, स वे धम्मधरो होति. यो धम्मं नप्पमज्जतीति योपि आरद्धवीरियो हुत्वा अज्ज अज्जेवाति पटिवेधं आकङ्खन्तो धम्मं नप्पमज्जति, अयम्पि धम्मधरोयेवाति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
एकुदानखीणासवत्थेरवत्थु ततियं.
४. लकुण्डकभद्दियत्थेरवत्थु
न ¶ तेन थेरो सो होतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो लकुण्डकभद्दियत्थेरं आरब्भ कथेसि.
एकदिवसञ्हि ¶ ¶ तस्मिं थेरे सत्थु उपट्ठानं गन्त्वा पक्कन्तमत्ते तिंसमत्ता आरञ्ञिका भिक्खू तं पस्सन्ता एव आगन्त्वा सत्थारं वन्दित्वा निसीदिंसु. सत्था तेसं अरहत्तूपनिस्सयं दिस्वा इमं पञ्हं पुच्छि – ‘‘इतो गतं एकं थेरं पस्सथा’’ति? ‘‘न पस्साम, भन्ते’’ति. ‘‘किं नु दिट्ठो वो’’ति? ‘‘एकं, भन्ते, सामणेरं पस्सिम्हा’’ति. ‘‘न सो, भिक्खवे, सामणेरो, थेरो एव सो’’ति? ‘‘अतिविय खुद्दको, भन्ते’’ति. ‘‘नाहं, भिक्खवे, महल्लकभावेन थेरासने निसिन्नमत्तकेन थेरोति वदामि. यो पन सच्चानि पटिविज्झित्वा महाजनस्स अहिंसकभावे ठितो, अयं थेरो नामा’’ति वत्वा इमा गाथा अभासि –
‘‘न तेन थेरो सो होति, येनस्स पलितं सिरो;
परिपक्को वयो तस्स, मोघजिण्णोति वुच्चति.
‘‘यम्हि सच्चञ्च धम्मो च, अहिंसा संयमो दमो;
स वे वन्तमलो धीरो, थेरो इति पवुच्चती’’ति.
तत्थ ¶ परिपक्कोति परिणतो, वुड्ढभावं पत्तोति अत्थो. मोघजिण्णोति अन्तो थेरकरानं धम्मानं अभावेन तुच्छजिण्णो नाम. यम्हि सच्चञ्च धम्मो चाति यम्हि पन पुग्गले सोळसहाकारेहि पटिविद्धत्ता चतुब्बिधं सच्चं, ञाणेन सच्छिकतत्ता नवविधो लोकुत्तरधम्मो च अत्थि. अहिंसाति अहिंसनभावो. देसनामत्तमेतं, यम्हि पन चतुब्बिधापि अप्पमञ्ञाभावना अत्थीति अत्थो. संयमो दमोति सीलञ्चेव इन्द्रियसंवरो च. वन्तमलोति मग्गञाणेन नीहटमलो. धीरोति धितिसम्पन्नो. थेरोति सो इमेहि थिरभावकारकेहि समन्नागतत्ता थेरोति वुच्चतीति अत्थो.
देसनावसाने ते भिक्खू अरहत्ते पतिट्ठहिंसूति.
लकुण्डकभद्दियत्थेरवत्थु चतुत्थं.
५. सम्बहुलभिक्खुवत्थु
न ¶ वाक्करणमत्तेनाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सम्बहुले भिक्खू आरब्भ कथेसि.
एकस्मिञ्हि ¶ समये दहरे चेव सामणेरे च अत्तनो धम्माचरियानमेव चीवररजनादीनि वेय्यावच्चानि करोन्ते दिस्वा एकच्चे थेरा चिन्तयिंसु – ‘‘मयम्पि ब्यञ्जनसमये कुसला, अम्हाकमेव किञ्चि नत्थि. यंनून ¶ मयं सत्थारं उपसङ्कमित्वा एवं वदेय्याम, ‘भन्ते, मयं ब्यञ्जनसमये कुसला, अञ्ञेसं सन्तिके धम्मं उग्गण्हित्वापि इमेसं सन्तिके असोधेत्वा मा सज्झायित्थाति दहरसामणेरे आणापेथा’ति. एवञ्हि अम्हाकं लाभसक्कारो वड्ढिस्सती’’ति. ते सत्थारं उपसङ्कमित्वा तथा वदिंसु.
सत्था तेसं वचनं सुत्वा ‘‘इमस्मिं सासने पवेणिवसेनेव एवं वत्तुं लभति, इमे पन लाभसक्कारे निस्सिताति ञत्वा अहं तुम्हे वाक्करणमत्तेन साधुरूपाति न वदामि. यस्स पनेते इस्सादयो धम्मा अरहत्तमग्गेन समुच्छिन्ना, एसो एव साधुरूपो’’ति वत्वा इमा गाथा अभासि –
‘‘न वाक्करणमत्तेन, वण्णपोक्खरताय वा;
साधुरूपो नरो होति, इस्सुकी मच्छरी सठो.
‘‘यस्स चेतं समुच्छिन्नं, मूलघच्चं समूहतं;
सवन्तदोसो मेधावी, साधुरूपोति वुच्चती’’ति.
तत्थ न वाक्करणमत्तेनाति वचीकरणमत्तेन सद्दलक्खणसम्पन्नवचनमत्तेन. वण्णपोक्खरताय वाति सरीरवण्णस्स मनापभावेन वा. नरोति एत्तकेनेव कारणेन परलाभादीसु इस्सामनको पञ्चविधेन मच्छेरेन समन्नागतो केराटिकभावेन ¶ सठो नरो साधुरूपो न होति. यस्स चेतन्ति यस्स च पुग्गलस्सेतं इस्सादिदोसजातं अरहत्तमग्गञाणेन समूलकं छिन्नं, मूलघातं कत्वा समूहतं ¶ , सो वन्तदोसो धम्मोजपञ्ञाय समन्नागतो साधुरूपोति वुच्चतीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
सम्बहुलभिक्खुवत्थु पञ्चमं.
६. हत्थकवत्थु
न ¶ मुण्डकेन समणोति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो हत्थकं आरब्भ कथेसि.
सो किर वादक्खित्तो ‘‘तुम्हे असुकवेलाय असुकट्ठानं नाम आगच्छेय्याथ, वादं करिस्सामा’’ति वत्वा पुरेतरमेव तत्थ गन्त्वा ‘‘पस्सथ, तित्थिया मम भयेन नागता, एसोव पन नेसं पराजयो’’तिआदीनि वत्वा वादक्खित्तो अञ्ञेनञ्ञं पटिचरन्तो विचरति. सत्था ‘‘हत्थको किर एवं करोती’’ति सुत्वा तं पक्कोसापेत्वा ‘‘सच्चं ¶ किर त्वं, हत्थक, एवं करोसी’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते, ‘‘कस्मा एवं करोसि? एवरूपञ्हि मुसावादं करोन्तो सीसमुण्डनादिमत्तेनेव समणो नाम न होति. यो पन अणूनि वा थूलानि वा पापानि समेत्वा ठितो, अयमेव समणो’’ति वत्वा इमा गाथा अभासि –
‘‘न मुण्डकेन समणो, अब्बतो अलिकं भणं;
इच्छालोभसमापन्नो, समणो किं भविस्सति.
‘‘यो च समेति पापानि, अणुं थूलानि सब्बसो;
समितत्ता हि पापानं, समणोति पवुच्चती’’ति.
तत्थ मुण्डकेनाति सीसमुण्डनमत्तेन. अब्बतोति सीलवतेन च धुतङ्गवतेन च विरहितो. अलिकं भणन्ति मुसावादं भणन्तो असम्पत्तेसु आरम्मणेसु इच्छाय पत्तेसु च लोभेन समन्नागतो समणो नाम किं भविस्सति? समेतीति यो च परित्तानि वा ¶ महन्तानि वा पापानि वूपसमेति, सो तेसं समितत्ता समणोति पवुच्चतीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
हत्थकवत्थु छट्ठं.
७. अञ्ञतरब्राह्मणवत्थु
न ¶ ¶ तेन भिक्खु सो होतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं ब्राह्मणं आरब्भ कथेसि.
सो किर बाहिरसमये पब्बजित्वा भिक्खं चरन्तो चिन्तेसि – ‘‘समणो गोतमो अत्तनो सावके भिक्खाय चरणेन ‘भिक्खू’ति वदति, मम्पि ‘भिक्खू’ति वत्तुं वट्टती’’ति. सो सत्थारं उपसङ्कमित्वा, ‘‘भो गोतम, अहम्पि भिक्खं चरित्वा जीवामि, मम्पि ‘भिक्खू’ति वदेही’’ति आह. अथ नं सत्था ‘‘नाहं, ब्राह्मण, भिक्खनमत्तेन भिक्खूति वदामि. न हि विस्सं धम्मं समादाय वत्तन्तो भिक्खु नाम होति. यो पन सब्बसङ्खारेसु सङ्खाय चरति, सो भिक्खु नामा’’ति वत्वा इमा गाथा अभासि –
‘‘न तेन भिक्खु सो होति, यावता भिक्खते परे;
विस्सं धम्मं समादाय, भिक्खु होति न तावता.
‘‘योध पुञ्ञञ्च पापञ्च, बाहेत्वा ब्रह्मचरियवा;
सङ्खाय लोके चरति, स वे भिक्खूति वुच्चती’’ति.
तत्थ ¶ यावताति यत्तकेन परे भिक्खते, तेन भिक्खनमत्तेन भिक्खु नाम न होति. विस्सन्ति विसमं धम्मं, विस्सगन्धं वा कायकम्मादिकं धम्मं समादाय चरन्तो भिक्खु नाम न होति. योधाति यो इध सासने उभयम्पेतं पुञ्ञञ्च पापञ्च मग्गब्रह्मचरियेन बाहेत्वा पनुदित्वा ब्रह्मचरियवा होति. सङ्खायाति ञाणेन. लोकेति खन्धादिलोके ‘‘इमे अज्झत्तिका खन्धा, इमे बाहिरा’’ति एवं सब्बेपि धम्मे जानित्वा ¶ चरति, सो तेन ञाणेन किलेसानं भिन्नत्ता ‘‘भिक्खू’’ति वुच्चतीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
अञ्ञतरब्राह्मणवत्थु सत्तमं.
८. तित्थियवत्थु
न ¶ मोनेनाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तित्थिये आरब्भ कथेसि.
ते किर भुत्तट्ठानेसु मनुस्सानं ‘‘खेमं होतु, सुखं ¶ होतु, आयु वड्ढतु, असुकट्ठाने नाम कललं अत्थि, असुकट्ठाने नाम कण्टको अत्थि, एवरूपं ठानं गन्तुं न वट्टती’’तिआदिना नयेन मङ्गलं वत्वा पक्कमन्ति. भिक्खू पन पठमबोधियं अनुमोदनादीनं अननुञ्ञातकाले भत्तग्गे मनुस्सानं अनुमोदनं अकत्वा पक्कमन्ति. मनुस्सा ‘‘तित्थियानं सन्तिका मङ्गलं सुणाम, भद्दन्ता पन तुण्हीभूता पक्कमन्ती’’ति उज्झायिंसु. भिक्खू तमत्थं सत्थु आरोचेसुं. सत्था, ‘‘भिक्खवे, इतो पट्ठाय भत्तग्गादीसु यथासुखं अनुमोदनं करोथ, उपनिसिन्नकथं करोथ, धम्मं कथेथा’’ति अनुजानि. ते तथा करिंसु. मनुस्सा अनुमोदनादीनि सुणन्ता उस्साहप्पत्ता भिक्खू निमन्तेत्वा सक्कारं करोन्ता विचरन्ति. तित्थिया पन ‘‘मयं मुनिनो मोनं करोम, समणस्स गोतमस्स सावका भत्तग्गादीसु महाकथं कथेन्ता विचरन्ती’’ति उज्झायिंसु.
सत्था तमत्थं सुत्वा ‘‘नाहं, भिक्खवे, तुण्हीभावमत्तेन ‘मुनी’ति वदामि. एकच्चे हि अजानन्ता न ¶ कथेन्ति, एकच्चे अविसारदताय, एकच्चे ‘मा नो इमं अतिसयत्थं अञ्ञे जानिंसू’ति मच्छेरेन. तस्मा मोनमत्तेन मुनि न होति, पापवूपसमेन पन मुनि नाम होती’’ति वत्वा इमा गाथा अभासि –
‘‘न मोनेन मुनी होति, मूळ्हरूपो अविद्दसु;
यो च तुलंव पग्गय्ह, वरमादाय पण्डितो.
‘‘पापानि ¶ परिवज्जेति, स मुनी तेन सो मुनि;
यो मुनाति उभो लोके, मुनि तेन पवुच्चती’’ति.
तत्थ न मोनेनाति कामञ्हि मोनेय्यपटिपदासङ्खातेन मग्गञाणमोनेन मुनि नाम होति, इध पन तुण्हीभावं सन्धाय ‘‘मोनेना’’ति वुत्तं. मूळ्हरूपोति तुच्छरूपो. अविद्दसूति अविञ्ञू. एवरूपो हि तुण्हीभूतोपि मुनि नाम न होति. अथ वा मोनेन मुनि नाम न होति, तुच्छसभावो पन अविञ्ञू च होतीति अत्थो. यो च तुलंव पगय्हाति यथा हि तुलं ¶ गहेत्वा ठितो अतिरेकं चे होति, हरति. ऊनं चे होति ¶ , पक्खिपति. एवमेव यो अतिरेकं हरन्तो विय पापं हरति परिवज्जेति, ऊनके पक्खिपन्तो विय कुसलं परिपूरेति. एवञ्च पन करोन्तो सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसङ्खातं वरं उत्तममेव आदाय पापानि अकुसलकम्मानि परिवज्जेति. स मुनीति सो मुनि नामाति अत्थो. तेन सो मुनीति कस्मा पन सो मुनीति चे? यं हेट्ठा वुत्तकारणं, तेन सो मुनीति अत्थो. सो मुनाति उभो लोकेति यो पुग्गलो इमस्मिं खन्धादिलोके तुलं आरोपेत्वा मिनन्तो विय ‘‘इमे अज्झत्तिका खन्धा, इमे बाहिरा’’तिआदिना नयेन इमे उभो अत्थे मुनाति. मुनि तेन पवुच्चतीति तेन कारणेन मुनीति वुच्चतियेवाति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
तित्थियवत्थु अट्ठमं.
९. बालिसिकवत्थु
न तेन अरियो होतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं अरियं नाम बालिसिकं आरब्भ कथेसि.
एकदिवसञ्हि ¶ सत्था तस्स सोतापत्तिमग्गस्सूपनिस्सयं दिस्वा सावत्थिया उत्तरद्वारगामे पिण्डाय चरित्वा भिक्खुसङ्घपरिवुतो ततो आगच्छति. तस्मिं खणे सो बालिसिको बलिसेन मच्छे गण्हन्तो बुद्धप्पमुखं भिक्खुसङ्घं दिस्वा बलिसयट्ठिं छड्डेत्वा अट्ठासि. सत्था तस्स अविदूरे ¶ ठाने निवत्तित्वा ठितो ‘‘त्वं किं नामोसी’’ति सारिपुत्तत्थेरादीनं नामानि पुच्छि. तेपि ‘‘अहं सारिपुत्तो अहं मोग्गल्लानो’’ति अत्तनो अत्तनो नामानि कथयिंसु. बालिसिको चिन्तेसि – ‘‘सत्था सब्बेसं नामानि पुच्छति, ममम्पि नामं पुच्छिस्सति मञ्ञे’’ति. सत्था तस्स इच्छं ञत्वा, ‘‘उपासक, त्वं को नामोसी’’ति पुच्छित्वा ‘‘अहं, भन्ते, अरियो नामा’’ति वुत्ते ‘‘न, उपासक, तादिसा पाणातिपातिनो अरिया नाम होन्ति, अरिया पन महाजनस्स अहिंसनभावे ठिता’’ति वत्वा इमं गाथमाह –
‘‘न तेन अरियो होति, येन पाणानि हिंसति;
अहिंसा सब्बपाणानं, अरियोति पवुच्चती’’ति.
तत्थ ¶ ¶ अहिंसाति अहिंसनेन. इदं वुत्तं होति – येन हि पाणानि हिंसति, न तेन कारणेन अरियो होति. यो पन सब्बपाणानं पाणिआदीहि अहिंसनेन मेत्तादिभावनाय पतिट्ठितत्ता हिंसतो आराव ठितो, अयं अरियोति वुच्चतीति अत्थो.
देसनावसाने बालिसिको सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
बालिसिकवत्थु नवमं.
१०. सम्बहुलसीलादिसम्पन्नभिक्खुवत्थु
न सीलब्बतमत्तेनाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सम्बहुले सीलादिसम्पन्ने भिक्खू आरब्भ कथेसि.
तेसु किर एकच्चानं एवं अहोसि – ‘‘मयं सम्पन्नसीला, मयं धुतङ्गधरा, मयं बहुस्सुता, मयं पन्तसेनासनवासिनो, मयं झानलाभिनो, न अम्हाकं अरहत्तं दुल्लभं, इच्छितदिवसेयेव अरहत्तं पापुणिस्सामा’’ति. येपि तत्थ अनागामिनो, तेसम्पि एतदहोसि – ‘‘न अम्हाकं इदानि अरहत्तं दुल्लभ’’न्ति. ते सब्बेपि एकदिवसं सत्थारं उपसङ्कमित्वा ¶ वन्दित्वा निसिन्ना ‘‘अपि नु खो वो, भिक्खवे, पब्बजितकिच्चं मत्थकं पत्त’’न्ति सत्थारा पुट्ठा एवमाहंसु – ‘‘भन्ते, मयं एवरूपा एवरूपा च, तस्मा ‘इच्छितिच्छितक्खणेयेव अरहत्तं पत्तुं समत्थम्हा’ति चिन्तेत्वा विहरामा’’ति.
सत्था ¶ तेसं वचनं सुत्वा, ‘‘भिक्खवे, भिक्खुना नाम परिसुद्धसीलादिमत्तकेन वा अनागामिसुखप्पत्तमत्तकेन वा ‘अप्पकं नो भवदुक्ख’न्ति वत्तुं न वट्टति, आसवक्खयं पन अप्पत्वा ‘सुखितोम्ही’ति चित्तं न उप्पादेतब्ब’’न्ति वत्वा इमा गाथा अभासि –
‘‘न सीलब्बतमत्तेन, बाहुसच्चेन वा पन;
अथ वा समाधिलाभेन, विवित्तसयनेन वा.
‘‘फुसामि ¶ नेक्खम्मसुखं, अपुथुज्जनसेवितं;
भिक्खु विस्सासमापादि, अप्पत्तो आसवक्खय’’न्ति.
तत्थ सीलब्बतमत्तेनाति चतुपारिसुद्धिसीलमत्तेन वा तेरसधुतङ्गमत्तेन वा. बाहुसच्चेन वाति तिण्णं पिटकानं उग्गहितमत्तेन वा. समाधिलाभेनाति अट्ठसमापत्तिया लाभेन. नेक्खम्मसुखन्ति ¶ अनागामिसुखं. तं अनागामिसुखं फुसामीति एत्तकमत्तेन वा. अपुथुज्जनसेवितन्ति पुथुज्जनेहि असेवितं अरियसेवितमेव. भिक्खूति तेसं अञ्ञतरं आलपन्तो आह. विस्सासमापादीति विस्सासं न आपज्जेय्य. इदं वुत्तं होति – भिक्खु इमिना सम्पन्नसीलादिभावमत्तकेनेव ‘‘मय्हं भवो अप्पको परित्तको’’ति आसवक्खयसङ्खातं अरहत्तं अप्पत्तो हुत्वा भिक्खु नाम विस्सासं नापज्जेय्य. यथा हि अप्पमत्तकोपि गूथो दुग्गन्धो होति, एवं अप्पमत्तकोपि भवो दुक्खोति.
देसनावसाने ते भिक्खू अरहत्ते पतिट्ठहंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
सम्बहुलसीलादिसम्पन्नभिक्खुवत्थु दसमं.
धम्मट्ठवग्गवण्णना निट्ठिता.
एकूनवीसतिमो वग्गो.