📜
२. अप्पमादवग्गो
१. सामावतीवत्थु
अप्पमादो ¶ ¶ ¶ अमतपदन्ति इमं धम्मदेसनं सत्था कोसम्बिं उपनिस्साय घोसितारामे विहरन्तो सामावतिप्पमुखानं पञ्चन्नं इत्थिसतानं, मागण्डियप्पमुखानञ्च एतिस्सा पञ्चन्नं ञातिसतानं मरणब्यसनं आरब्भ कथेसि.
तत्रायं अनुपुब्बिकथा – अतीते अल्लकप्परट्ठे अल्लकप्पराजा नाम, वेठदीपकरट्ठे वेठदीपकराजा नामाति इमे द्वे दहरकालतो पट्ठाय सहायका हुत्वा एकाचरियकुले सिप्पं उग्गण्हित्वा अत्तनो अत्तनो पितूनं अच्चयेन छत्तं उस्सापेत्वा आयामेन दसदसयोजनिके रट्ठे राजानो अहेसुं. ते कालेन कालं समागन्त्वा एकतो तिट्ठन्ता निसीदन्ता निपज्जन्ता महाजनं जायमानञ्च जीयमानञ्च मीयमानञ्च दिस्वा ‘‘परलोकं गच्छन्तं अनुगच्छन्तो नाम नत्थि, अन्तमसो ¶ अत्तनो सरीरम्पि नानुगच्छति, सब्बं पहाय गन्तब्बं, किं नो घरावासेन, पब्बजिस्सामा’’ति मन्तेत्वा रज्जानि पुत्तदारानं निय्यादेत्वा इसिपब्बज्जं पब्बजित्वा हिमवन्तप्पदेसे वसन्ता मन्तयिंसु – ‘‘मयं रज्जं पहाय पब्बजिता, न जीवितुं असक्कोन्ता. ते मयं एकट्ठाने वसन्ता अपब्बजितसदिसायेव होम, तस्मा विसुं वसिस्साम. त्वं एतस्मिं पब्बते वस, अहं इमस्मिं पब्बते वसिस्सामि. अन्वड्ढमासं पन उपोसथदिवसे एकतो भविस्सामा’’ति. अथ खो नेसं एतदहोसि – ‘‘एवम्पि नो गणसङ्गणिकाव भविस्सति, त्वं पन तव पब्बते अग्गिं जालेय्यासि, अहं मम पब्बते अग्गिं जालेस्सामि, ताय सञ्ञाय अत्थिभावं जानिस्सामा’’ति. ते तथा करिंसु.
अथ अपरभागे वेठदीपकतापसो कालं कत्वा महेसक्खो देवराजा हुत्वा निब्बत्तो. ततो अड्ढमासे सम्पत्ते अग्गिं अदिस्वाव इतरो ‘‘सहायको मे कालकतो’’ति अञ्ञासि. इतरोपि निब्बत्तक्खणेयेव अत्तनो देवसिरिं ओलोकेत्वा कम्मं उपधारेन्तो निक्खमनतो पट्ठाय अत्तनो तपचरियं दिस्वा ‘‘गन्त्वा मम सहायकं पस्सिस्सामी’’ति ¶ तं अत्तभावं विजहित्वा मग्गिकपुरिसो विय तस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं सो ¶ आह – ‘‘कुतो आगतोसी’’ति? ‘‘मग्गिकपुरिसो ¶ अहं, भन्ते, दूरतोव आगतोम्हि. किं पन, भन्ते, अय्यो इमस्मिं ठाने एककोव वसति, अञ्ञोपि कोचि अत्थी’’ति? ‘‘अत्थि मे एको सहायको’’ति. ‘‘कुहिं सो’’ति? ‘‘एतस्मिं पब्बते वसति, उपोसथदिवसे पन अग्गिं न जालेति, मतो नून भविस्सती’’ति. ‘‘एवं, भन्ते’’ति? ‘‘एवमावुसो’’ति. ‘‘अहं सो, भन्ते’’ति. ‘‘कुहिं निब्बत्तोसी’’ति? ‘‘देवलोके महेसक्खो देवराजा हुत्वा निब्बत्तोस्मि, भन्ते, ‘अय्यं पस्सिस्सामी’ति पुन आगतोम्हि. अपि नु खो अय्यानं इमस्मिं ठाने वसन्तानं कोचि उपद्दवो अत्थी’’ति? ‘‘आम, आवुसो, हत्थी निस्साय किलमामी’’ति. ‘‘किं वो, भन्ते, हत्थी करोन्ती’’ति? ‘‘सम्मज्जनट्ठाने लण्डं पातेन्ति, पादेहि भूमियं पहरित्वा पंसुं उद्धरन्ति, स्वाहं लण्डं छड्डेन्तो पंसुं समं करोन्तो किलमामी’’ति. ‘‘किं पन तेसं अनागमनं इच्छथा’’ति? ‘‘आमावुसो’’ति. ‘‘तेन हि तेसं अनागमनं करिस्सामी’’ति तापसस्स हत्थिकन्तवीणञ्चेव हत्थिकन्तमन्तञ्च अदासि. ददन्तो च पन वीणाय तिस्सो तन्तियो दस्सेत्वा तयो मन्ते उग्गण्हापेत्वा ‘‘इमं तन्तिं पहरित्वा इमस्मिं मन्ते वुत्ते निवत्तित्वा ओलोकेतुम्पि असक्कोन्ता हत्थी पलायन्ति, इमं तन्तिं पहरित्वा इमस्मिं मन्ते वुत्ते निवत्तित्वा पच्छतो ओलोकेन्ता ओलोकेन्ता पलायन्ति, इमं तन्तिं पहरित्वा इमस्मिं मन्ते वुत्ते हत्थियूथपति पिट्ठिं उपनामेन्तो आगच्छती’’ति आचिक्खित्वा, ‘‘यं वो रुच्चति, तं करेय्याथा’’ति ¶ वत्वा तापसं वन्दित्वा पक्कामि. तापसो पलायनमन्तं वत्वा पलायनतन्तिं पहरित्वा हत्थी पलापेत्वा वसि.
तस्मिं समये कोसम्बियं पूरन्तप्पो नाम राजा होति. सो एकदिवसं गब्भिनिया देविया सद्धिं बालसूरियतपं तप्पमानो अब्भोकासतले निसीदि. देवी रञ्ञो पारुपनं सतसहस्सग्घनिकं रत्तकम्बलं पारुपित्वा निसिन्ना रञ्ञा सद्धिं समुल्लपमाना रञ्ञो अङ्गुलितो सतसहस्सग्घनिकं राजमुद्दिकं नीहरित्वा अत्तनो अङ्गुलियं पिलन्धि. तस्मिं समये हत्थिलिङ्गसकुणो आकासेन गच्छन्तो दूरतो रत्तकम्बलपारुपनं देविं दिस्वा ‘‘मंसपेसी’’ति सञ्ञाय पक्खे विस्सज्जेत्वा ओतरि. राजा ¶ तस्स ओतरणसद्देन भीतो उट्ठाय अन्तोनिवेसनं पाविसि. देवी गरुगब्भताय चेव भीरुकजातिकताय च वेगेन गन्तुं नासक्खि. अथ नं सो सकुणो अज्झप्पत्तो नखपञ्जरे निसीदापेत्वा आकासं पक्खन्दि. ते किर सकुणा पञ्चन्नं हत्थीनं बलं धारेन्ति. तस्मा आकासेन नेत्वा यथारुचितट्ठाने निसीदित्वा मंसं खादन्ति. सापि तेन नीयमाना मरणभयभीता चिन्तेसि – ‘‘सचाहं विरविस्सामि, मनुस्ससद्दो नाम तिरच्छानगतानं उब्बेजनीयो, तं सुत्वा मं छड्डेस्सति. एवं सन्ते ¶ सह गब्भेन जीवितक्खयं पापुणिस्सामि, यस्मिं पन ठाने निसीदित्वा मं खादितुं आरभिस्सति, तत्र नं सद्दं कत्वा पलापेस्सामी’’ति. सा अत्तनो पण्डितताय अधिवासेसि.
तदा च हिमवन्तपदेसे थोकं वड्ढित्वा मण्डपाकारेन ¶ ठितो एको महानिग्रोधो होति. सो सकुणो मिगरूपादीनि तत्थ नेत्वा खादति, तस्मा तम्पि तत्थेव नेत्वा विटपब्भन्तरे ठपेत्वा आगतमग्गं ओलोकेसि. आगतमग्गोलोकनं किर तेसं धम्मता. तस्मिं खणे देवी, ‘‘इदानि इमं पलापेतुं वट्टती’’ति चिन्तेत्वा उभो हत्थे उक्खिपित्वा पाणिसद्दञ्चेव मुखसद्दञ्च कत्वा तं पलापेसि. अथस्सा सूरियत्थङ्गमनकाले गब्भे कम्मजवाता चलिंसु. सब्बदिसासु गज्जन्तो महामेघो उट्ठहि. सुखेधिताय राजमहेसिया ‘‘मा भायि, अय्ये’’ति वचनमत्तम्पि अलभमानाय दुक्खपरेताय सब्बरत्तिं निद्दा नाम नाहोसि. विभाताय पन रत्तिया वलाहकविगमो च अरुणुग्गमनञ्च तस्सा गब्भवुट्ठानञ्च एकक्खणेयेव अहोसि. सा मेघउतुञ्च पब्बतउतुञ्च अरुणउतुञ्च गहेत्वा जातत्ता पुत्तस्स उतेनोति नामं अकासि.
अल्लकप्पतापसस्सपि खो ततो अविदूरे वसनट्ठानं होति. सो पकतियाव वस्सदिवसे सीतभयेन फलाफलत्थाय वनं न पविसति, तं रुक्खमूलं गन्त्वा सकुणेहि खादितमंसानं अट्ठिं आहरित्वा कोट्टेत्वा रसं कत्वा पिवति. तस्मा तं दिवसं ‘‘अट्ठिं आहरिस्सामी’’ति तत्थ गन्त्वा रुक्खमूले अट्ठिं परियेसेन्तो ¶ उपरि दारकसद्दं सुत्वा उल्लोकेन्तो देविं दिस्वा ‘‘कासि त्व’’न्ति वत्वा ‘‘मानुसित्थिम्ही’’ति. ‘‘कथं आगतासी’’ति? ‘‘हत्थिलिङ्गसकुणेनानीताम्ही’’ति वुत्ते ‘‘ओतराही’’ति आह ¶ . ‘‘जातिसम्भेदतो भायामि, अय्या’’ति. ‘‘कासि त्व’’न्ति? ‘‘खत्तियाम्ही’’ति. ‘‘अहम्पि खत्तियोयेवा’’ति. ‘‘तेन हि खत्तियमायं कथेही’’ति. सो खत्तियमायं कथेसि. ‘‘तेन हि आरुय्ह पुत्तं मे ओतारेही’’ति. सो एकेन पस्सेन अभिरुहनमग्गं कत्वा अभिरुहित्वा दारकं गण्हि. ‘‘मा मं हत्थेन छुपी’’ति च वुत्ते तं अछुपित्वाव दारकं ओतारेसि. देवीपि ओतरि. अथ नं अस्समपदं नेत्वा सीलभेदं अकत्वाव अनुकम्पाय पटिजग्गि, निम्मक्खिकमधुं आहरित्वा सयंजातसालिं आहरित्वा यागुं पचित्वा अदासि. एवं तस्मिं पटिजग्गन्ते सा अपरभागे चिन्तेसि – ‘‘अहं नेव आगतमग्गं जानामि, न गमनमग्गं जानामि, इमिनापि मे सद्धिं विस्सासमत्तम्पि नत्थि. सचे पनायं अम्हे पहाय कत्थचि गमिस्सति, उभोपि इधेव मरणं पापुणिस्साम, यंकिञ्चि कत्वा इमस्स सीलं भिन्दित्वा यथा मं ¶ न मुञ्चति, तथा तं कातुं वट्टती’’ति. अथ नं दुन्निवत्थदुप्पारुतदस्सनेन पलोभेत्वा सीलविनासं पापेसि. ततो पट्ठाय द्वेपि समग्गवासं वसिंसु.
अथेकदिवसं तापसो नक्खत्तयोगं उल्लोकेन्तो पूरन्तप्पस्स नक्खत्तमिलायनं दिस्वा ‘‘भद्दे कोसम्बियं पूरन्तप्पराजा ¶ मतो’’ति आह. ‘‘कस्मा, अय्य, एवं वदेसि? किं ते तेन सद्धिं आघातो अत्थी’’ति? ‘‘नत्थि, भद्दे, नक्खत्तमिलायनमस्स दिस्वा एवं वदामी’’ति, सा परोदि. अथ नं ‘‘कस्मा रोदसी’’ति पुच्छित्वा ताय तस्स अत्तनो सामिकभावे अक्खाते आह – ‘‘मा, भद्दे, रोदि, जातस्स नाम नियतो मच्चू’’ति. ‘‘जानामि, अय्या’’ति वुत्ते ‘‘अथ कस्मा रोदसी’’ति? ‘‘पुत्तो मे कुलसन्तकस्स रज्जस्स अनुच्छविको, ‘सचे तत्र अभविस्स, सेतच्छत्तं उस्सापयिस्स. इदानि महाजानिको वत जातो’ति सोकेन रोदामि, अय्या’’ति. ‘‘होतु, भद्दे, मा चिन्तयि, सचस्स रज्जं पत्थेसि, अहमस्स रज्जलभनाकारं करिस्सामी’’ति. अथस्स हत्थिकन्तवीणञ्चेव हत्थिकन्तमन्ते च अदासि. तदा अनेकानि हत्थिसहस्सानि आगन्त्वा वटरुक्खमूले निसीदन्ति. अथ नं आह – ‘‘हत्थीसु अनागतेसुयेव रुक्खं अभिरुहित्वा तेसु आगतेसु इमं मन्तं वत्वा इमं तन्तिं पहर, सब्बे निवत्तित्वा ओलोकेतुम्पि असक्कोन्ता पलायिस्सन्ति, अथ ओतरित्वा आगच्छेय्यासी’’ति. सो तथा कत्वा आगन्त्वा तं पवत्तिं आरोचेसि. अथ नं दुतियदिवसे आह – ‘‘अज्ज इमं मन्तं वत्वा इमं तन्तिं पहरेय्यासि ¶ , सब्बे निवत्तित्वा ओलोकेन्ता पलायिस्सन्ती’’ति. तदापि तथा कत्वा आगन्त्वा आरोचेसि ¶ . अथ नं ततियदिवसे आह – ‘‘अज्ज इमं मन्तं वत्वा इमं तन्तिं पहरेय्यासि, यूथपति पिट्ठिं उपनामेन्तो आगमिस्सती’’ति. तदापि तथा कत्वा आरोचेसि.
अथस्स मातरं आमन्तेत्वा, ‘‘भद्दे, पुत्तस्स ते सासनं वदेहि, एत्तोव गन्त्वा राजा भविस्सती’’ति आह. सा पुत्तं आमन्तेत्वा, ‘‘तात, त्वं कोसम्बियं पूरन्तप्परञ्ञो पुत्तो, मं सगब्भं हत्थिलिङ्गसकुणो आनेसी’’ति वत्वा सेनापतिआदीनं नामानि आचिक्खित्वा ‘‘असद्दहन्तानं इमं पितु पारुपनकम्बलञ्चेव पिलन्धनमुद्दिकञ्च दस्सेय्यासी’’ति वत्वा उय्योजेसि. कुमारो तापसं ‘‘इदानि किं करोमी’’ति आह. ‘‘रुक्खस्स हेट्ठिमसाखाय निसीदित्वा इमं मन्तं वत्वा इमं तन्तिं पहर, जेट्ठकहत्थी ते पिट्ठिं उपनापेत्वा उपसङ्कमिस्सति, तस्स पिट्ठियं निसिन्नोव रट्ठं गन्त्वा रज्जं गण्हाही’’ति. सो मातापितरो वन्दित्वा तथा कत्वा आगतस्स हत्थिनो पिट्ठियं निसीदित्वा कण्णे मन्तयि – ‘‘अहं कोसम्बियं पूरन्तप्परञ्ञो पुत्तो, पेत्तिकं मे रज्जं गण्हित्वा देहि सामी’’ति. सो तं सुत्वा ‘‘अनेकानि ¶ हत्थिसहस्सानि सन्निपतन्तू’’ति हत्थिरवं रवि, अनेकानि हत्थिसहस्सानि सन्निपतिंसु. पुन ‘‘जिण्णा हत्थी पटिक्कमन्तू’’ति हत्थिरवं रवि, जिण्णा हत्थी पटिक्कमिंसु. पुन ‘‘अतितरुणा हत्थी निवत्तन्तू’’ति हत्थिरवं रवि, तेपि निवत्तिंसु. सो अनेकेहि यूथहत्थिसहस्सेहेव परिवुतो पच्चन्तगामं पत्वा ‘‘अहं रञ्ञो पुत्तो, सम्पत्तिं ¶ पत्थयमाना मया सद्धिं आगच्छन्तू’’ति आह. ‘‘ततो पट्ठाय मनुस्सानं सङ्गहं करोन्तो गन्त्वा नगरं परिवारेत्वा ‘युद्धं वा मे देतु, रज्जं वा’’’ति सासनं पेसेसि. नागरा आहंसु – ‘‘मयं द्वेपि न दस्साम. अम्हाकञ्हि देवी गरुगब्भा हत्थिलिङ्गसकुणेन नीता, तस्सा अत्थिभावं वा नत्थिभावं वा मयं न जानाम. याव तस्सा पवत्तिं न सुणाम. ताव नेव युद्धं दस्साम, न रज्ज’’न्ति. तदा किर तं पवेणिरज्जं अहोसि. ततो कुमारो ‘‘अहं तस्सा पुत्तो’’ति वत्वा सेनापतिआदीनं नामानि कथेत्वा तथापि असद्दहन्तानं कम्बलञ्च मुद्दिकञ्च दस्सेसि. ते कम्बलञ्च मुद्दिकञ्च सञ्जानित्वा निक्कङ्खा हुत्वा द्वारं विवरित्वा तं रज्जे अभिसिञ्चिंसु. अयं ताव उतेनस्स उप्पत्ति.
अल्लकप्परट्ठे ¶ पन दुब्भिक्खे जीवितुं असक्कोन्तो एको कोतुहलिको नाम मनुस्सो कापिं नाम तरुणपुत्तञ्च काळिं नाम भरियञ्च आदाय ‘‘कोसम्बिं गन्त्वा जीविस्सामी’’ति पाथेय्यं गहेत्वा निक्खमि. ‘‘अहिवातरोगेन महाजने मरन्ते दिस्वा निक्खमी’’तिपि वदन्तियेव. ते गच्छन्ता पाथेय्ये परिक्खीणे खुदाभिभूता दारकं वहितुं नासक्खिंसु. अथ सामिको पजापतिं आह – ‘‘भद्दे, मयं जीवन्ता पुन पुत्तं लभिस्साम, छड्डेत्वा नं गच्छामा’’ति. मातु हदयं नाम मुदुकं होति. तस्मा सा आह – ‘‘नाहं जीवन्तमेव पुत्तं छड्डेतुं सक्खिस्सामी’’ति. ‘‘अथ किं करोमा’’ति? ‘‘वारेन नं वहामा’’ति. माता अत्तनो वारे पुप्फदामं विय नं उक्खिपित्वा उरे निपज्जापेत्वा ¶ अङ्केन वहित्वा पितुनो देति. तस्स तं गहेत्वा गमनकाले छातकतोपि बलवतरा वेदना उप्पज्जि. सो पुनप्पुनं आह – ‘‘भद्दे, मयं जीवन्ता पुत्तं लभिस्साम, छड्डेम न’’न्ति. सापि पुनप्पुनं पटिक्खिपित्वा पटिवचनं नादासि. दारको वारेन परिवत्तियमानो किलन्तो पितु हत्थे निद्दायि. सो तस्स निद्दायनभावं ञत्वा मातरं पुरतो कत्वा एकस्स गच्छस्स हेट्ठा पण्णसन्थरे तं निपज्जापेत्वा पायासि. माता निवत्तित्वा ओलोकेन्ती पुत्तं अदिस्वा, ‘‘सामि, कुहिं मे पुत्तो’’ति पुच्छि. ‘‘एकस्स मे गच्छस्स हेट्ठा निपज्जापितो’’ति. ‘‘सामि, मा मं नासयि, पुत्तं विना जीवितुं न सक्खिस्सामि, आनेहि मे पुत्त’’न्ति उरं पहरित्वा परिदेवि. अथ नं निवत्तित्वा आनेसि. पुत्तोपि अन्तरामग्गे मतो होति. इति सो एत्तके ठाने पुत्तं छड्डेत्वा तस्स निस्सन्देन भवन्तरे सत्त वारे छड्डितो. ‘‘पापकम्मं नामेतं अप्पक’’न्ति न अवमञ्ञितब्बं.
ते ¶ गच्छन्ता एकं गोपालकुलं पापुणिंसु. तं दिवसञ्च गोपालकस्स धेनुमङ्गलं होति. गोपालकस्स गेहे निबद्धं एको पच्चेकबुद्धो भुञ्जति. सो तं भोजेत्वा मङ्गलमकासि. बहु पायासो पटियत्तो होति. गोपालको ते आगते दिस्वा, ‘‘कुतो आगतत्था’’ति पुच्छित्वा सब्बं पवत्तिं सुत्वा मुदुजातिको कुलपुत्तो तेसु अनुकम्पं कत्वा बहुकेन सप्पिना पायासं दापेसि. भरिया ‘‘सामि, तयि जीवन्ते अहम्पि जीवामि नाम, दीघरत्तं ऊनोदरोसि, यावदत्थं भुञ्जाही’’ति सप्पिञ्च दधिञ्च तदभिमुखञ्ञेव कत्वा अत्तना मन्दसप्पिना ¶ थोकमेव भुञ्जि. इतरो बहुं भुञ्जित्वा सत्तट्ठदिवसे छातताय आहारतण्हं छिन्दितुं नासक्खि. गोपालको तेसं पायासं दापेत्वा सयं ¶ भुञ्जितुं आरभि. कोतुहलिको तं ओलोकेन्तो निसीदित्वा हेट्ठापीठे निपन्नाय सुनखिया गोपालकेन वड्ढेत्वा दिय्यमानं पायासपिण्डं दिस्वा ‘‘पुञ्ञा वतायं सुनखी, निबद्धं एवरूपं भोजनं लभती’’ति चिन्तेसि. सो रत्तिभागे तं पायासं जीरापेतुं असक्कोन्तो कालं कत्वा तस्सा सुनखिया कुच्छिम्हि निब्बत्ति.
अथस्स भरिया सरीरकिच्चं कत्वा तस्मिंयेव गेहे भतिं कत्वा तण्डुलनाळिं लभित्वा पचित्वा पच्चेकबुद्धस्स पत्ते पतिट्ठापेत्वा, ‘‘दासस्स वो पापुणातू’’ति वत्वा चिन्तेसि – ‘‘मया इधेव वसितुं वट्टति, निबद्धं, अय्यो, इधागच्छति, देय्यधम्मो होतु वा, मा वा, देवसिकं वन्दन्ती वेय्यावच्चं करोन्ती चित्तं पसादेन्ती बहुं पुञ्ञं पसविस्सामी’’ति. सा तत्थेव भतिं करोन्ती वसि. सापि सुनखी छट्ठे वा सत्तमे वा मासे एकमेव कुक्कुरं विजायि. गोपालको तस्स एकधेनुया खीरं दापेसि. सो न चिरस्सेव वड्ढि. अथस्स पच्चेकबुद्धो भुञ्जन्तो निबद्धं एकं भत्तपिण्डं देति. सो भत्तपिण्डं निस्साय पच्चेकबुद्धे सिनेहमकासि. गोपालकोपि निबद्धं द्वे वारे पच्चेकबुद्धस्सुपट्ठानं याति. गच्छन्तोपि अन्तरामग्गे वाळमिगट्ठाने दण्डेन गच्छे च भूमिञ्च पहरित्वा ‘‘सुसू’’ति तिक्खत्तुं सद्दं कत्वा वाळमिगे पलापेति. सुनखोपि तेन सद्धिं गच्छति.
सो एकदिवसं पच्चेकबुद्धं आह – ‘‘भन्ते, यदा मे ओकासो न भविस्सति, तदा इमं सुनखं पेसेस्सामि, तेन सञ्ञाणेन आगच्छेय्याथा’’ति. ततो पट्ठाय अनोकासदिवसे, ‘‘गच्छ, तात, अय्यं आनेही’’ति सुनखं पेसेसि. सो एकवचनेनेव पक्खन्दित्वा सामिकस्स गच्छपोथनभूमिपोथनट्ठाने तिक्खत्तुं भुस्सित्वा तेन सद्देन वाळमिगानं पलातभावं ञत्वा ¶ पातोव सरीरपटिजग्गनं कत्वा पण्णसालं पविसित्वा निसिन्नस्स पच्चेकबुद्धस्स वसनट्ठानं गन्त्वा पण्णसालद्वारे तिक्खत्तुं भुस्सित्वा अत्तनो आगतभावं जानापेत्वा एकमन्ते निपज्जति, पच्चेकबुद्धे वेलं सल्लक्खेत्वा निक्खन्ते भुस्सन्तो पुरतो गच्छति. अन्तरन्तरा पच्चेकबुद्धो ¶ तं वीमंसन्तो अञ्ञं मग्गं पटिपज्जति. अथस्स पुरतो ¶ तिरियं ठत्वा भुस्सित्वा इतरमग्गमेव नं आरोपेति. अथेकदिवसं अञ्ञं मग्गं पटिपज्जित्वा तेन पुरतो तिरियं ठत्वा वारियमानोपि अनिवत्तित्वा सुनखं पादेन पहरित्वा पायासि. सुनखो तस्स अनिवत्तनभावं ञत्वा निवासनकण्णे डंसित्वा आकड्ढन्तो इतरमग्गमेव नं आरोपेसि. एवं सो तस्मिं बलवसिनेहं उप्पादेसि.
ततो अपरभागे पच्चेकबुद्धस्स चीवरं जीरि. अथस्स गोपालको चीवरवत्थानि अदासि. तमेनं पच्चेकबुद्धो आह – ‘‘आवुसो, चीवरं नाम एककेन कातुं दुक्करं, फासुकट्ठानं गन्त्वा कारेस्सामी’’ति. ‘‘इधेव, भन्ते, करोथा’’ति. ‘‘न सक्का, आवुसो’’ति. ‘‘तेन हि, भन्ते, मा चिरं बहि वसित्था’’ति. सुनखो तेसं कथं सुणन्तोव अट्ठासि, पच्चेकबुद्धोपि ‘‘तिट्ठ, उपासका’’ति गोपालकं निवत्तापेत्वा वेहासं अब्भुग्गन्त्वा गन्धमादनाभिमुखो पायासि. सुनखस्स तं आकासेन गच्छन्तं ¶ दिस्वा भुक्करित्वा ठितस्स तस्मिं चक्खुपथं विजहन्ते हदयं फलित्वा मतो. तिरच्छाना किर नामेते उजुजातिका होन्ति अकुटिला. मनुस्सा पन अञ्ञं हदयेन चिन्तेन्ति, अञ्ञं मुखेन कथेन्ति. तेनेवाह – ‘‘गहनञ्हेतं, भन्ते, यदिदं मनुस्सा, उत्तानकञ्हेतं, भन्ते, यदिदं पसवो’’ति (म. नि. २.३).
इति सो ताय उजुचित्तताय अकुटिलताय कालं कत्वा तावतिंसभवने निब्बत्तो अच्छरासहस्सपरिवुतो महासम्पत्तिं अनुभोसि. तस्स कण्णमूले मन्तयन्तस्स सद्दो सोळसयोजनट्ठानं फरति, पकतिकथासद्दो पन सकलं दसयोजनसहस्सं देवनगरं छादेति. तेनेवस्स ‘‘घोसकदेवपुत्तो’’ति नामं अहोसि. ‘‘किस्स पनेस निस्सन्दो’’ति. पच्चेकबुद्धे पेमेन भुक्करणस्स निस्सन्दो. सो तत्थ न चिरं ठत्वा चवि. देवलोकतो हि देवपुत्ता आयुक्खयेन पुञ्ञक्खयेन आहारक्खयेन कोपेनाति चतूहि कारणेहि चवन्ति.
तत्थ येन बहुं पुञ्ञकम्मं कतं होति, सो देवलोके उप्पज्जित्वा यावतायुकं ठत्वा उपरूपरि निब्बत्तति. एवं आयुक्खयेन चवति नाम. येन परित्तं पुञ्ञं कतं होति, तस्स राजकोट्ठागारे पक्खित्तं तिचतुनाळिमत्तं धञ्ञं विय अन्तराव तं पुञ्ञंखीयति, अन्तराव कालं करोति ¶ . एवं पुञ्ञक्खयेन चवति नाम. अपरोपि कामगुणे परिभुञ्जमानो सतिसम्मोसेन आहारं अपरिभुञ्जित्वा किलन्तकायो कालं करोति. एवं आहारक्खयेन चवति नाम. अपरोपि परस्स सम्पत्तिं असहन्तो ¶ कुज्झित्वा कालं करोति. एवं कोपेन चवति नाम.
अयं ¶ पन कामगुणे परिभुञ्जन्तो मुट्ठस्सति हुत्वा आहारक्खयेन चवि, चवित्वा च पन कोसम्बियं नगरसोभिनिया कुच्छिम्हि पटिसन्धिं गण्हि. सापि जातदिवसे ‘‘किं एत’’न्ति दासिं पुच्छित्वा, ‘‘पुत्तो, अय्ये’’ति वुत्ते – ‘‘हन्द, जे, इमं दारकं कत्तरसुप्पे आरोपेत्वा सङ्कारकूटे छड्डेही’’ति छड्डापेसि. नगरसोभिनियो हि धीतरं पटिजग्गन्ति, न पुत्तं. धीतरा हि तासं पवेणी घटीयति. दारकं काकापि सुनखापि परिवारेत्वा निसीदिंसु. पच्चेकबुद्धे सिनेहप्पभवस्स भुक्करणस्स निस्सन्देन एकोपि उपगन्तुं न विसहि. तस्मिं खणे एको मनुस्सो बहि निक्खन्तो तं काकसुनखसन्निपातं दिस्वा, ‘‘किं नु खो एत’’न्ति गन्त्वा दारकं दिस्वा पुत्तसिनेहं पटिलभित्वा ‘‘पुत्तो मे लद्धो’’ति गेहं नेसि. तदा कोसम्बकसेट्ठि राजकुलं गच्छन्तो राजनिवेसनतो आगच्छन्तं पुरोहितं दिस्वा, ‘‘किं, आचरिय, अज्ज ते तिथिकरणनक्खत्तयोगो ओलोकितो’’ति पुच्छि. ‘‘आम, महासेट्ठि, अम्हाकं किं अञ्ञं किच्चन्ति? जनपदस्स किं भविस्सती’’ति? ‘‘अञ्ञं नत्थि, इमस्मिं पन नगरे अज्ज जातदारको जेट्ठकसेट्ठि भविस्सती’’ति. तदा सेट्ठिनो भरिया गरुगब्भा होति. तस्मा सो सीघं गेहं पुरिसं पेसेसि – ‘‘गच्छ भणे, जानाहि नं विजाता वा, नो वा’’ति. ‘‘न विजायती’’ति सुत्वा राजानं दिस्वाव वेगेन गेहं गन्त्वा काळिं नाम दासिं पक्कोसित्वा सहस्सं दत्वा, ‘‘गच्छ ¶ जे, इमस्मिं नगरे उपधारेत्वा सहस्सं दत्वा अज्ज जातदारकं गण्हित्वा एही’’ति. सा उपधारेन्ती तं गेहं गन्त्वा दारकं दिस्वा, ‘‘अयं दारको कदा जातो’’ति गहपतानिं पुच्छित्वा ‘‘अज्ज जातो’’ति वुत्ते, ‘‘इमं मय्हं देही’’ति एककहापणं आदिं कत्वा मूलं वड्ढेन्ती सहस्सं दत्वा तं आनेत्वा सेट्ठिनो दस्सेसि. सेट्ठि ‘‘सचे मे धीता विजायिस्सति, ताय नं सद्धिं निवेसेत्वा सेट्ठिट्ठानस्स सामिकं करिस्सामि. सचे मे पुत्तो विजायिस्सति, मारेस्सामि न’’न्ति चिन्तेत्वा तं गेहे कारेसि.
अथस्स ¶ भरिया कतिपाहच्चयेन पुत्तं विजायि. सेट्ठि ‘‘इमस्मिं असति मम पुत्तोव सेट्ठिट्ठानं लभिस्सति, इदानेव तं मारेतुं वट्टती’’ति चिन्तेत्वा काळिं आमन्तेत्वा, ‘‘गच्छ, जे, वजतो गुन्नं निक्खमनवेलाय वजद्वारमज्झे इमं तिरियं निपज्जापेहि, गावियो नं मद्दित्वा मारेस्सन्ति, मद्दितामद्दितभावं पनस्स ञत्वा एही’’ति आह. सा गन्त्वा गोपालकेन वजद्वारे विवटमत्तेयेव तं तथा निपज्जापेसि. गोगणजेट्ठको उसभो अञ्ञस्मिं काले सब्बपच्छा निक्खमन्तोपि तं दिवसं सब्बपठमं निक्खमित्वा दारकं चतुन्नं पादानं अन्तरे कत्वा अट्ठासि. अनेकसतगावियो उसभस्स द्वे पस्सानि घंसन्तियो निक्खमिंसु. गोपालकोपि ‘‘अयं उसभो पुब्बे सब्बपच्छा निक्खमति, अज्ज पन सब्बपठमं निक्खमित्वा ¶ वजद्वारमज्झे निच्चलोव ठितो, किं नु खो एत’’न्ति चिन्तेत्वा गन्त्वा तस्स हेट्ठा निपन्नं दारकं दिस्वा पुत्तसिनेहं पटिलभित्वा, ‘‘पुत्तो मे लद्धो’’ति गेहं नेसि.
काळी गन्त्वा सेट्ठिना पुच्छिता तमत्थं आरोचेत्वा, ‘‘गच्छ, नं पुन सहस्सं दत्वा आनेही’’ति वुत्ता सहस्सं दत्वा पुन आनेत्वा अदासि. अथ ¶ नं आह – ‘‘अम्म, काळि इमस्मिं नगरे पञ्च सकटसतानि पच्चूसकाले उट्ठाय वाणिज्जाय गच्छन्ति, त्वं इमं नेत्वा चक्कमग्गे निपज्जापेहि, गोणा वा नं मद्दिस्सन्ति, चक्का वा छिन्दिस्सन्ति, पवत्तिं चस्स ञत्वाव आगच्छेय्यासी’’ति. सा तं नेत्वा चक्कमग्गे निपज्जापेसि. तदा साकटिकजेट्ठको पुरतो अहोसि. अथस्स गोणा तं ठानं पत्वा धुरं छड्डेसुं, पुनप्पुनं आरोपेत्वा पाजियमानापि पुरतो न गच्छिंसु. एवं तस्स तेहि सद्धिं वायमन्तस्सेव अरुणं उट्ठहि. सो ‘‘किं नामेतं गोणा करिंसू’’ति मग्गं ओलोकेन्तो दारकं दिस्वा, ‘‘भारियं वत मे कम्म’’न्ति चिन्तेत्वा, ‘‘पुत्तो मे लद्धो’’ति तुट्ठमानसो तं गेहं नेसि.
काळी गन्त्वा सेट्ठिना पुच्छिता तं पवत्तिं आचिक्खित्वा, ‘‘गच्छ, नं पुन सहस्सं दत्वा आनेही’’ति वुत्ता तथा अकासि. अथ नं सो आह – ‘‘इदानि नं आमकसुसानं नेत्वा गच्छन्तरे निपज्जापेहि, तत्थ सुनखादीहि वा खादितो, अमनुस्सेहि वा पहटो मरिस्सति, मातामतभावञ्चस्स जानित्वाव आगच्छेय्यासी’’ति. सा तं नेत्वा तत्थ निपज्जापेत्वा एकमन्ते अट्ठासि. तं सुनखो वा काको वा अमनुस्सो वा उपसङ्कमितुं ¶ नासक्खि. ‘‘ननु चस्स नेव माता न पिता न भातिकादीसु कोचि रक्खिता नाम अत्थि, को तं रक्खती’’ति? सुनखकाले पच्चेकबुद्धे सिनेहेन पवत्तितभुक्करणमत्तमेव तं रक्खति. अथेको अजपालको अनेकसहस्सा अजा गोचरं नेन्तो सुसानपस्सेन गच्छति. एका अजा पण्णानि खादमाना गच्छन्तरं पविट्ठा दारकं दिस्वा जण्णुकेहि ठत्वा दारकस्स थनं अदासि, अजपालकेन ‘‘हे हे’’ति सद्दे कतेपि न निक्खमि. सो ‘‘यट्ठिया नं पहरित्वा नीहरिस्सामी’’ति गच्छन्तरं पविट्ठो जण्णुकेहि ¶ ठत्वा दारकं खीरं पायन्तिं अजिं दिस्वा दारके पुत्तसिनेहं पटिलभित्वा, ‘‘पुत्तो मे लद्धो’’ति आदाय पक्कामि.
काळी गन्त्वा सेट्ठिना पुच्छिता तं पवत्तिं आचिक्खित्वा, ‘‘गच्छ, तं पुन सहस्सं दत्वा आनेही’’ति वुत्ता तथा अकासि. अथ नं आह – ‘‘अम्म काळि, इमं आदाय चोरपपातपब्बतं अभिरुहित्वा पपाते खिप, पब्बतकुच्छियं पटिहञ्ञमानो खण्डाखण्डिको हुत्वा भूमियं पतिस्सति, मतामतभावञ्चस्स ञत्वाव आगच्छेय्यासी’’ति. सा तं तत्थ नेत्वा पब्बतमत्थके ¶ ठत्वा खिपि. तं खो पन पब्बतकुच्छिं निस्साय महावेळुगुम्बो पब्बतानुसारेनेव वड्ढि, तस्स मत्थकं घनजातो जिञ्जुकगुम्बो अवत्थरि. दारको पतन्तो कोजवके विय तस्मिं पति. तं दिवसञ्च नळकारजेट्ठकस्स वेळुबलि पत्तो होति. सो पुत्तेन सद्धिं गन्त्वा तं वेळुगुम्बं छिन्दितुं आरभि. तस्मिं चलन्ते दारको सद्दमकासि. सो ‘‘दारकसद्दो विया’’ति एकेन पस्सेन अभिरुहित्वा तं दिस्वा, ‘‘पुत्तो मे लद्धो’’ति तुट्ठचित्तो आदाय गतो.
काळी सेट्ठिस्स सन्तिकं गन्त्वा तेन पुच्छिता तं पवत्तिं आचिक्खित्वा, ‘‘गच्छ, नं पुन सहस्सं दत्वा आनेही’’ति वुत्ता तथा अकासि. सेट्ठिनो इदञ्चिदञ्च करोन्तस्सेव दारको वड्ढितो ‘‘घोसको’’त्वेवस्स नामं अहोसि. सो सेट्ठिनो अक्खिम्हि कण्टको विय खायि, उजुकं तं ओलोकेतुम्पि न विसति. अथस्स मारणूपायं चिन्तेन्तो अत्तनो सहायकस्स कुम्भकारस्स सन्तिकं गन्त्वा, ‘‘कदा त्वं आवापं आलिम्पेस्ससी’’ति पुच्छित्वा – ‘‘स्वे’’ति वुत्ते, ‘‘तेन ¶ हि इदं सहस्सं गहेत्वा मम एकं ¶ कम्मं करोही’’ति आह. ‘‘किं, सामी’’ति? ‘‘एको मे अवजातपुत्तो अत्थि, तं तव सन्तिकं पेसेस्सामि, अथ नं गहेत्वा गब्भं पवेसेत्वा तिखिणाय वासिया खण्डाखण्डिकं छिन्दित्वा चाटियं पक्खिपित्वा आवापे पचेय्यासि, इदं ते सहस्सं सच्चकारसदिसं. उत्तरिं पन ते कत्तब्बयुत्तकं पच्छा करिस्सामी’’ति. कुम्भकारो ‘‘साधू’’ति सम्पटिच्छि. सेट्ठि पुनदिवसे घोसकं पक्कोसित्वा, ‘‘हिय्यो मया कुम्भकारो एकं कम्मं आणत्तो, एहि, त्वं तस्स सन्तिकं गन्त्वा एवं वदेहि – ‘हिय्यो किर मे पितरा आणत्तं कम्मं निप्फादेही’’’ति पहिणि. सो ‘‘साधू’’ति अगमासि. तं तत्थ गच्छन्तं इतरो सेट्ठिनो पुत्तो दारकेहि सद्धिं गुळं कीळन्तो दिस्वा तं पक्कोसित्वा, ‘‘कुहिं गच्छसि भातिका’’ति पुच्छित्वा ‘‘पितु सासनं गहेत्वा कुम्भकारस्स सन्तिक’’न्ति वुत्ते ‘‘अहं तत्थ गमिस्सामि. इमे मं दारका बहुं लक्खं जिनिंसु, तं मे पटिजिनित्वा देही’’ति आह. ‘‘अहं पितु भायामी’’ति. ‘‘मा भायि, भातिक, अहं तं सासनं हरिस्सामि. बहूहि जितो, यावाहं आगच्छामि, ताव मे लक्खं पटिजिना’’ति.
घोसको किर गुळकीळाय छेको, तेन नं एवं निबन्धि. सोपि तं ‘‘तेन हि गन्त्वा कुम्भकारं वदेहि – ‘पितरा किर मे हिय्यो एकं कम्मं आणत्तं, तं निप्फादेही’’’ति वत्वा उय्योजेसि. सो तस्स सन्तिकं गन्त्वा तथा अवच. अथ नं कुम्भकारो सेट्ठिना वुत्तनियामेनेव मारेत्वा आवापे खिपि. घोसकोपि दिवसभागं कीळित्वा सायन्हसमये गेहं गन्त्वा ¶ ¶ ‘‘किं, तात, न गतोसी’’ति वुत्ते अत्तनो अगतकारणञ्च कनिट्ठस्स गतकारणञ्च आरोचेसि. तं सुत्वा सेट्ठि ‘‘अहं धी’’ति महाविरवं विरवित्वा सकलसरीरे पक्कुथितलोहितो विय हुत्वा, ‘‘अम्भो, कुम्भकार, मा मं नासयि, मा मं नासयी’’ति बाहा पग्गय्ह कन्दन्तो तस्स सन्तिकं अगमासि. कुम्भकारो तं तथा आगच्छन्तं दिस्वा, ‘‘सामि, मा सद्दं करि, कम्मं ते निप्फन्न’’न्ति आह. सो पब्बतेन विय महन्तेन सोकेन अवत्थटो हुत्वा अनप्पकं दोमनस्सं पटिसंवेदेसि. यथा तं अप्पदुट्ठस्स पदुस्समानो. तेनाह भगवा –
‘‘यो ¶ दण्डेन अदण्डेसु, अप्पदुट्ठेसु दुस्सति;
दसन्नमञ्ञतरं ठानं, खिप्पमेव निगच्छति.
‘‘वेदनं फरुसं जानिं, सरीरस्स च भेदनं;
गरुकं वापि आबाधं, चित्तक्खेपञ्च पापुणे.
‘‘राजतो वा उपसग्गं, अब्भक्खानञ्च दारुणं;
परिक्खयञ्च ञातीनं, भोगानञ्च पभङ्गुरं.
‘‘अथ वास्स अगारानि, अग्गि डहति पावको;
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जती’’ति. (ध. प. १३७-१४०);
एवं ¶ सन्तेपि पुन नं सेट्ठि उजुकं ओलोकेतुं न सक्कोति. ‘‘किन्ति नं मारेय्य’’न्ति चिन्तेन्तो, ‘‘मम गामसते आयुत्तकस्स सन्तिकं पेसेत्वा मारेस्सामी’’ति उपायं दिस्वा, ‘‘अयं मे अवजातपुत्तो, इमं मारेत्वा वच्चकूपे खिपतु, एवं कते अहं मातुलस्स कत्तब्बयुत्तकं पच्छा जानिस्सामी’’ति तस्स पण्णं लिखित्वा, ‘‘तात घोसक, अम्हाकं गामसते आयुत्तको अत्थि, इमं पण्णं हरित्वा तस्स देही’’ति वत्वा पण्णं तस्स दुस्सन्ते बन्धि. सो पन अक्खरसमयं न जानाति. दहरकालतो पट्ठाय हि नं मारापेन्तोव सेट्ठि मारेतुं नासक्खि, किं अक्खरसमयं सिक्खापेस्सति? इति सो अत्तनो मारापनपण्णमेव दुस्सन्ते बन्धित्वा निक्खमन्तो आह – ‘‘पाथेय्यं मे, तात, नत्थी’’ति. ‘‘पाथेय्येन ते कम्मं नत्थि, अन्तरामग्गे ‘असुकगामे नाम ममसहायको सेट्ठि अत्थि, तस्स घरे पातरासं कत्वा पुरतो गच्छाही’’’ति. सो ‘‘साधू’’ति पितरं वन्दित्वा निक्खन्तो तं गामं पत्वा सेट्ठिस्स घरं ¶ पुच्छित्वा गन्त्वा सेट्ठिजायं पस्सि. ‘‘त्वं कुतो आगतोसी’’ति च वुत्ते, ‘‘अन्तोनगरतो’’ति आह. ‘‘कस्स पुत्तोसी’’ति? ‘‘तुम्हाकं सहायकसेट्ठिनो, अम्मा’’ति. ‘‘त्वंसि घोसको नामा’’ति? ‘‘आम, अम्मा’’ति. तस्सा सह दस्सनेनेव तस्मिं पुत्तसिनेहो उप्पज्जि. सेट्ठिनो पनेका धीता अत्थि पन्नरससोळसवस्सुद्देसिका अभिरूपा पासादिका, तं रक्खितुं एकमेव पेसनकारिकं दासिं दत्वा सत्तभूमिकस्स पासादस्स उपरिमतले सिरिगब्भे वसापेन्ति. सेट्ठिधीता तस्मिं ¶ खणे तं दासिं अन्तरापणं पेसेसि. अथ नं सेट्ठिजाया दिस्वा, ‘‘कुहिं गच्छसी’’ति ¶ पुच्छित्वा, ‘‘अय्यधीताय पेसनेना’’ति वुत्ते ‘‘इतो ताव एहि, तिट्ठतु पेसनं, पुत्तस्स मे पीठकं अत्थरित्वा पादे धोवित्वा तेलं मक्खित्वा सयनं अत्थरित्वा देहि, पच्छा पेसनं करिस्ससी’’ति आह. सा तथा अकासि.
अथ नं चिरेनागतं सेट्ठिधीता सन्तज्जेसि. अथ नं सा आह – ‘‘मा मे कुज्झि, सेट्ठिपुत्तो घोसको आगतो, तस्स इदञ्चिदञ्च कत्वा तत्थ गन्त्वा आगताम्ही’’ति. सेट्ठिधीताय ‘‘सेट्ठिपुत्तो घोसको’’ति नामं सुत्वाव पेमं छवियादीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च ठितं. कोतुहलकालस्मिञ्हि सा तस्स पजापती हुत्वा नाळिकोदनं पच्चेकबुद्धस्स अदासि, तस्सानुभावेनागन्त्वा इमस्मिं सेट्ठिकुले निब्बत्ता. इति तं सो पुब्बसिनेहो अवत्थरित्वा गण्हि. तेनाह भगवा –
‘‘पुब्बेव सन्निवासेन, पच्चुप्पन्नहितेन वा;
एवं तं जायते पेमं, उप्पलंव यथोदके’’ति. (जा. १.२.१७४);
अथ नं पुच्छि – ‘‘कुहिं सो, अम्मा’’ति? ‘‘सयने निपन्नो निद्दायती’’ति. ‘‘अत्थि पनस्स हत्थे किञ्ची’’ति? ‘‘दुस्सन्ते पण्णं अत्थी’’ति. सा ‘‘किं पण्णं नु खो एत’’न्ति तस्मिं निद्दायन्ते मातापितूनं अञ्ञविहितताय अपस्सन्तानं ओतरित्वा समीपं गन्त्वा तं पण्णं मोचेत्वा आदाय अत्तनो गब्भं पविसित्वा द्वारं पिधाय वातपानं विवरित्वा अक्खरसमये कुसलताय पण्णं वाचेत्वा, ‘‘अहो वत बालो, अत्तनो मरणपण्णं दुस्सन्ते बन्धित्वा ¶ विचरति, सचे मया न दिट्ठं अस्स, नत्थिस्स जीवित’’न्ति तं पण्णं फालेत्वा सेट्ठिस्स वचनेन अपरं पण्णं लिखि – ‘‘अयं मम पुत्तो घोसको नाम, गामसततो पण्णाकारं आहरापेत्वा इमस्स जनपदसेट्ठिनो धीतरा सद्धिं मङ्गलं कत्वा अत्तनो वसनगामस्स मज्झे द्विभूमकं गेहं कारेत्वा पाकारपरिक्खेपेन चेव पुरिसगुत्तिया च सुसंविहितारक्खं करोतु, मय्हञ्च ‘इदञ्चिदञ्च मया कत’न्ति सासनं पेसेतु, एवं कते अहं ¶ मातुलस्स कत्तब्बयुत्तकं पच्छा जानिस्सामी’’ति, लिखित्वा च पन सङ्घरित्वा ओतरित्वा दुस्सन्तेयेवस्स बन्धि.
सो ¶ दिवसभागं निद्दायित्वा उट्ठाय भुञ्जित्वा पक्कामि. पुनदिवसे पातोव तं गामं गन्त्वा आयुत्तकं गामकिच्चं करोन्तंयेव पस्सि. सो तं दिस्वा, ‘‘किं, ताता’’ति पुच्छि. ‘‘पितरा मे तुम्हाकं पण्णं पेसित’’न्ति. ‘‘किं पण्णं, तात, आहरा’’ति पण्णं गहेत्वा वाचेत्वा तुट्ठमानसो ‘‘पस्सथ, भो, मम सामिनो मयि सिनेहं कत्वा जेट्ठपुत्तस्स मे मङ्गलं करोतू’’ति मम सन्तिकं पहिणि. ‘‘सीघं दारुआदीनि आहरथा’’ति गहपतिके वत्वा गाममज्झे वुत्तपकारं गेहं कारापेत्वा गामसततो पण्णाकारं आहरापेत्वा जनपदसेट्ठिनो सन्तिका धीतरं आनेत्वा मङ्गलं कत्वा सेट्ठिस्स सासनं पहिणि ‘‘इदञ्चिदञ्च मया कत’’न्ति.
तं सुत्वा सेट्ठिनो ‘‘यं कारेमि, तं न होति; यं न कारेमि, तदेव होती’’ति महन्तं दोमनस्सं उप्पज्जि. पुत्तसोकेन सद्धिं सो सोको एकतो हुत्वा कुच्छिडाहं उप्पादेत्वा अतिसारं जनेसि. सेट्ठिधीतापि ‘‘सचे कोचि सेट्ठिनो सन्तिका आगच्छति, मम अकथेत्वा सेट्ठिपुत्तस्स पठमतरं मा कथयित्था’’ति ¶ जने आणापेसि. सेट्ठिपि खो ‘‘दानि तं दुट्ठपुत्तं मम सापतेय्यस्स सामिकं न करिस्सामी’’ति चिन्तेत्वा एकं आयुत्तकं आह – ‘‘मातुल, पुत्तं मे दट्ठुकामोम्हि, एकं पादमूलिकं पेसेत्वा मम पुत्तं पक्कोसापेही’’ति. सो ‘‘साधू’’ति वत्वा पण्णं दत्वा एकं पुरिसं पेसेसि. सेट्ठिधीतापि तस्स आगन्त्वा द्वारे ठितभावं सुत्वा तं पक्कोसापेत्वा, ‘‘किं, ताता’’ति पुच्छि. सो आह – ‘‘सेट्ठि गिलानो, पुत्तं पस्सितुं पक्कोसापेसि, अय्ये’’ति. ‘‘किं, तात, बलवा, दुब्बलो’’ति? ‘‘बलवा ताव, आहारं भुञ्जतियेव, अय्ये’’ति. सा सेट्ठिपुत्तं अजानापेत्वाव तस्स निवेसनञ्च परिब्बयञ्च दापेत्वा ‘‘मया पेसितकाले गमिस्ससि, अच्छस्सु तावा’’ति आह. सेट्ठि पुन आयुत्तकं अवच, ‘‘किं, मातुल, न ते मम पुत्तस्स सन्तिकं पहित’’न्ति? ‘‘पहितं, सामि, गतपुरिसो न ताव एती’’ति. ‘‘तेन हि पुन अपरं पेसेही’’ति. सो पेसेसि. सेट्ठिधीता तस्मिम्पि तथेव पटिपज्जि. अथ सेट्ठिनो रोगो बलवा जातो, एकं भाजनं पविसति, एकं निक्खमति. पुन सेट्ठि आयुत्तकं पुच्छि – ‘‘किं, मातुल, न ते मम पुत्तस्स सन्तिकं पहित’’न्ति? ‘‘पहितं, सामि, गतपुरिसो न ताव ¶ एती’’ति. ‘‘तेन हि पुन अपरं पेसेही’’ति. सो पेसेसि. सेट्ठिधीता ततियवारे आगतम्पि तं पवत्तिं पुच्छि. सो ‘‘बाळ्हगिलानो, अय्ये, सेट्ठि आहारं पच्छिन्दित्वा मच्चुपरायणो जातो, एकं भाजनं निक्खमति ¶ , एकं पविसती’’ति आह. सेट्ठिधीता ‘‘इदानि गन्तुं कालो’’ति सेट्ठिपुत्तस्स ‘‘पिता ते किर गिलानो’’ति आरोचेत्वा ‘‘किं वदेसि भद्दे’’ति वुत्ते ‘‘अफासुकमस्स, सामी’’ति आह. ‘‘इदानि किं कातब्ब’’न्ति. सामि? ‘‘गामसततो वुट्ठानकपण्णाकारं ¶ आदाय गन्त्वा पस्सिस्साम न’’न्ति. सो ‘‘साधू’’ति पण्णाकारं आहरापेत्वा सकटेहि आदाय पक्कामि.
अथ नं सा ‘‘पिता ते दुब्बलो, एत्तकं पण्णाकारं गहेत्वा गच्छन्तानं पपञ्चो भविस्सति, एतं निवत्तापेही’’ति वत्वा तं सब्बं अत्तनो कुलगेहं पेसेत्वा पुन तं आह – ‘‘सामि, त्वं अत्तनो पितु पादपस्से तिट्ठेय्यासि, अहं उस्सीसकपस्से ठस्सामी’’ति. गेहं पविसमानायेव च ‘‘गेहस्स पुरतो च पच्छतो च आरक्खं गण्हथा’’ति अत्तनो पुरिसे आणापेसि. पविट्ठकाले पन सेट्ठिपुत्तो पितु पादपस्से अट्ठासि, इतरा उस्सीसकपस्से.
तस्मिं खणे सेट्ठि उत्तानको निपन्नो होति. आयुत्तको पन तस्स पादे परिमज्जन्तो ‘‘पुत्तो ते, सामि, आगतो’’ति आह. ‘‘कुहिं सो’’ति? ‘‘एस पादमूले ठितो’’ति. अथ नं दिस्वा आयकम्मिकं पक्कोसापेत्वा, ‘‘मम गेहे कित्तकं धन’’न्ति पुच्छि. ‘‘सामि, धनस्सेव चत्तालीसकोटियो, उपभोगपरिभोगभण्डानं पन वनगामक्खेत्तद्विपदचतुप्पदयानवाहनानञ्च अयञ्च अयञ्च परिच्छेदो’’ति वुत्ते, ‘‘अहं एत्तकं धनं मम पुत्तस्स घोसकस्स न देमी’’ति वत्तुकामो ‘‘देमी’’ति आह. तं सुत्वा सेट्ठिधीता ‘‘अयं पुन कथेन्तो अञ्ञं किञ्चि कथेय्या’’ति चिन्तेत्वा सोकातुरा विय केसे विकिरित्वा रोदमाना ‘‘किं नामेतं, तात, वदेथ, इदम्पि नाम वो वचनं सुणोम, अलक्खिका वतम्हा’’ति वत्वा मत्थकेन नं उरमज्झे पहरन्ती पतित्वा यथा पुन वत्तुं न सक्कोति, तथास्स उरमज्झे मत्थकेन घंसेन्ती आरोदनं दस्सेसि. सेट्ठि तंखणञ्ञेव कालमकासि. ‘‘सेट्ठि मतो’’ति गन्त्वा ¶ ¶ उतेनस्स रञ्ञो आरोचयिंसु. राजा तस्स सरीरकिच्चं कारापेत्वा, ‘‘अत्थि पनस्स पुत्तो वा धीता वा’’ति पुच्छि. ‘‘अत्थि, देव, घोसको नाम तस्स पुत्तो, सब्बं सापतेय्यं तस्स निय्यादेत्वाव मतो, देवा’’ति.
राजा अपरभागे सेट्ठिपुत्तं पक्कोसापेसि. तस्मिञ्च दिवसे देवो वस्सि. राजङ्गणे तत्थ तत्थ उदकं सण्ठाति. सेट्ठिपुत्तो ‘‘राजानं पस्सिस्सामी’’ति पायासि. राजा वातपानं विवरित्वा तं आगच्छन्तं ओलोकेन्तो राजङ्गणे उदकं लङ्घित्वा आगच्छन्तं दिस्वा आगन्त्वा वन्दित्वा ठितं ‘‘त्वं घोसको नाम, ताता’’ति पुच्छित्वा ‘‘आम, देवा’’ति वुत्ते ‘‘पिता मे ¶ मतोति मा सोचि, तव पेत्तिकं सेट्ठिट्ठानं तुय्हमेव दस्सामी’’ति तं समस्सासेत्वा ‘‘गच्छ, ताता’’ति उय्योजेसि. राजा गच्छन्तञ्च नं ओलोकेन्तोव अट्ठासि. सो आगमनकाले लङ्घितं उदकं गमनकाले ओतरित्वा सणिकं अगमासि. अथ नं राजा ततोव पक्कोसापेत्वा, ‘‘किं नु खो, तात, त्वं मम सन्तिकं आगच्छन्तो उदकं लङ्घित्वा आगम्म गच्छन्तो ओतरित्वा सणिकं गच्छसी’’ति पुच्छि. ‘‘आम, देव, अहं तस्मिं खणे कुमारको, कीळनकालो नाम, सो इदानि पन मे देवेन ठानन्तरं पटिस्सुतं. तस्मा यथा पुरे अचरित्वा इदानि सन्निसिन्नेन हुत्वा चरितुं वट्टती’’ति. तं सुत्वा राजा ‘‘धितिमायं पुरिसो, इदानेवस्स ठानन्तरं दस्सामी’’ति पितरा भुत्तं भोगं दत्वा सब्बसतेन सेट्ठिट्ठानं अदासि.
सो रथे ठत्वा नगरं पदक्खिणं अकासि. ओलोकितोलोकितट्ठानं कम्पति. सेट्ठिधीता काळिदासिया सद्धिं मन्तयमाना निसिन्ना ¶ ‘‘अम्म काळि, पुत्तस्स ते एत्तिका सम्पत्ति मं निस्साय उप्पन्ना’’ति आह. ‘‘किं कारणा, अम्मा’’ति? ‘‘अयञ्हि अत्तनो मरणपण्णं दुस्सन्ते बन्धित्वा अम्हाकं घरं आगतो, अथस्स मया तं पण्णं फालेत्वा मया सद्धिं मङ्गलकरणत्थाय अञ्ञं पण्णं लिखित्वा एत्तकं कालं तत्थ आरक्खो कतो’’ति. ‘‘अम्म, त्वं एत्तकं पस्ससि, इमं पन सेट्ठि दहरकालतो पट्ठाय मारेतुकामो मारेतुं नासक्खि, केवलं इमं निस्साय बहुं धनं खीयी’’ति. ‘‘अम्म, अतिभारियं वत सेट्ठिना कत’’न्ति. नगरं पदक्खिणं कत्वा गेहं पविसन्तं पन नं दिस्वा, ‘‘अयं एत्तिका सम्पत्ति मं निस्साय ¶ उप्पन्ना’’ति हसितं अकासि. अथ नं सेट्ठिपुत्तो दिस्वा, ‘‘किं कारणा हसी’’ति पुच्छि. ‘‘एकं कारणं निस्साया’’ति. ‘‘कथेहि न’’न्ति? ‘‘सा न कथेसि’’. सो ‘‘सचे न कथेस्ससि, द्विधा तं छिन्दिस्सामी’’ति तज्जेत्वा असिं निक्कड्ढि. सा ‘‘अयं एत्तिका सम्पत्ति तया मं निस्साय लद्धाति चिन्तेत्वा हसित’’न्ति आह. ‘‘यदि मम पितरा अत्तनो सन्तकं मय्हं निय्यादितं, त्वं एत्थ किं होसी’’ति? सो किर एत्तकं कालं किञ्चि न जानाति, तेनस्सा वचनं न सद्दहि. अथस्स सा ‘‘तुम्हाकं पितरा मरणपण्णं दत्वा पेसिता, तुम्हे मया इदञ्चिदञ्च कत्वा रक्खिता’’ति सब्बं कथेसि. ‘‘त्वं अभूतं कथेसी’’ति असद्दहन्तो ‘‘मातरं काळिं पुच्छिस्सामी’’ति चिन्तेत्वा ‘‘एवं किर, अम्मा’’ति. ‘‘आम, तात, दहरकालतो पट्ठाय तं मारेतुकामो मारेतुं असक्कोन्तो तं निस्साय बहुं धनं खीयि, सत्तसु ठानेसु त्वं मरणतो मुत्तो, इदानि भोगगामतो आगम्म ¶ सब्बसतेन सद्धिं सेट्ठिट्ठानं पत्तो’’ति. सो तं सुत्वा ‘‘भारियं वत कम्मं, एवरूपा खो पन मरणा मुत्तस्स मम पमादजीवितं जीवितुं अयुत्तं, अप्पमत्तो भविस्सामी’’ति चिन्तेत्वा देवसिकं सहस्सं ¶ विस्सज्जेत्वा अद्धिककपणादीनं दानं पट्ठपेसि. मित्तो नामस्स कुटुम्बिको दानब्यावटो अहोसि. अयं घोसकसेट्ठिनो उप्पत्ति.
तस्मिं पन काले भद्दवतीनगरे भद्दवतियसेट्ठि नाम घोसकसेट्ठिनो अदिट्ठपुब्बसहायको अहोसि. भद्दवतीनगरतो आगतानं वाणिजानं सन्तिके घोसकसेट्ठि भद्दवतियसेट्ठिनो सम्पत्तिञ्च वयप्पदेसञ्च सुत्वा तेन सद्धिं सहायकभावं इच्छन्तो पण्णाकारं पेसेसि. भद्दवतियसेट्ठिपि कोसम्बितो आगतानं वाणिजानं सन्तिके घोसकसेट्ठिनो सम्पत्तिञ्च वयप्पदेसञ्च सुत्वा तेन सद्धिं सहायकभावं इच्छन्तो पण्णाकारं पेसेसि. एवं ते अञ्ञमञ्ञं अदिट्ठपुब्बसहायका हुत्वा वसिंसु. अपरभागे भद्दवतियसेट्ठिनो गेहे अहिवातरोगो पतितो. तस्मिं पतिते पठमं मक्खिका मरन्ति, ततो अनुक्कमेनेव कीटा मूसिका कुक्कुटा सूकरा गावो दासी दासा सब्बपच्छा घरमानुसकापि मरन्ति. तेसु ये भित्तिं भिन्दित्वा पलायन्ति, ते जीवितं लभन्ति, तदा पन सेट्ठि च भरिया च धीता चस्स तथा पलायित्वा ¶ घोसकसेट्ठिं पस्सितुं पत्थेन्ता कोसम्बिमग्गं ¶ पटिपज्जिंसु. ते अन्तरामग्गेयेव खीणपाथेय्या वातातपेन चेव खुप्पिपासाहि च किलन्तसरीरा किच्छेन कोसम्बिं पत्वा उदकफासुकट्ठाने ठत्वा न्हत्वा नगरद्वारे एकं सालं पविसिंसु.
ततो सेट्ठि भरियं आह – ‘‘भद्दे, इमिना नीहारेन गच्छन्ता विजातमातुयापि अमनापा होन्ति, सहायको किर मे अद्धिककपणादीनं देवसिकं सहस्सं विस्सज्जेत्वा दानं दापेसि. तत्थ धीतरं पेसेत्वा आहारं आहरापेत्वा एकाहं द्वीहं इधेव सरीरं सन्तप्पेत्वा सहायकं पस्सिस्सामा’’ति. सा ‘‘साधु, सामी’’ति. ते सालायमेव वसिंसु. पुनदिवसे काले आरोचिते कपणद्धिकादीसु आहारत्थाय गच्छन्तेसु मातापितरो, ‘‘अम्म, गन्त्वा अम्हाकं आहारं आहरा’’ति धीतरं पेसयिंसु. महाभोगकुलस्स धीता विपत्तिया अच्छिन्नलज्जिताय अलज्जमाना पातिं गहेत्वा कपणजनेन सद्धिं आहारत्थाय गन्त्वा ‘‘कति पटिवीसे गण्हिस्ससि, अम्मा’’ति पुट्ठा च पन ‘‘तयो’’ति आह. अथस्सा तयो पटिवीसे अदासि. ताय भत्ते आहटे तयोपि एकतो भुञ्जितुं निसीदिंसु.
अथ माताधीतरो सेट्ठिं आहंसु – ‘‘सामि, विपत्ति नाम महाकुलानम्पि उप्पज्जति, मा अम्हे ओलोकेत्वा भुञ्ज, मा चिन्तयी’’ति. इति नं नानप्पकारेहि याचित्वा भोजेसुं. सो भुञ्जित्वा आहारं जीरापेतुं असक्कोन्तो अरुणे उग्गच्छन्ते कालमकासि. माताधीतरो नानप्पकारेहि परिदेवित्वा रोदिंसु. कुमारिका पुनदिवसे रोदमाना आहारत्थाय गन्त्वा, ‘‘कति ¶ पटिवीसे गण्हिस्ससी’’ति ¶ वुत्ता, ‘‘द्वे’’ति वत्वा आहारं आहरित्वा मातरं याचित्वा भोजेसि. सापि ताय याचियमाना भुञ्जित्वा आहारं जीरापेतुं असक्कोन्ती तं दिवसमेव कालमकासि. कुमारिका एकिकाव रोदित्वा परिदेवित्वा ताय दुक्खुप्पत्तिया अतिविय सञ्जातछातकदुक्खा पुनदिवसे याचकेहि सद्धिं रोदन्ती आहारत्थाय गन्त्वा, ‘‘कति पटिवीसे गण्हिस्ससि, अम्मा’’ति वुत्ता ‘‘एक’’न्ति आह. मित्तकुटुम्बिको तं तयो दिवसे भत्तं गण्हन्तिं सञ्जानाति, तेन तं ‘‘अपेहि नस्स, वसलि, अज्ज तव कुच्छिप्पमाणं अञ्ञासी’’ति आह. हिरोत्तप्पसम्पन्ना कुलधीता ¶ पच्चोरस्मिं सत्तिपहारं विय वणे खारोदकसेचनकं विय च पत्वा ‘‘किं, सामी’’ति आह. ‘‘तया पुरे तयो कोट्ठासा गहिता, हिय्यो द्वे, अज्ज एकं गण्हासि. अज्ज ते अत्तनो कुच्छिप्पमाणं ञात’’न्ति. ‘‘मा मं, सामि, ‘अत्तनोव अत्थाय गण्ही’ति मञ्ञित्था’’ति. ‘‘अथ कस्मा एवं गण्ही’’ति? ‘‘पुरे तयो जना अहुम्ह, सामि, हिय्यो द्वे, अज्ज एकिकाव जाताम्ही’’ति. सो ‘‘केन कारणेना’’ति पुच्छित्वा आदितो पट्ठाय ताय कथितं सब्बं पवत्तिं सुत्वा अस्सूनि सन्धारेतुं असक्कोन्तो सञ्जातबलवदोमनस्सो हुत्वा, ‘‘अम्म, एवं सन्ते मा चिन्तयि, त्वं भद्दवतियसेट्ठिनो धीता अज्जकालतो पट्ठाय मम धीतायेव नामा’’ति वत्वा सीसे चुम्बित्वा घरं नेत्वा अत्तनो जेट्ठधीतुट्ठाने ठपेसि.
सा दानग्गे उच्चासद्दं महासद्दं सुत्वा, ‘‘तात, कस्मा एतं जनं निस्सद्दं कत्वा दानं न देथा’’ति आह. ‘‘न सक्का कातुं, अम्मा’’ति. ‘‘सक्का, ताता’’ति. ‘‘कथं सक्का, अम्मा’’ति? ‘‘तात दानग्गं परिक्खिपित्वा ¶ एकेकस्सेव पवेसनप्पमाणेन द्वे द्वारानि योजेत्वा, ‘एकेन द्वारेन पविसित्वा एकेन निक्खमथा’ति वदेथ, एवं निस्सद्दा हुत्वाव गण्हिस्सन्ती’’ति. सो तं सुत्वा, ‘‘भद्दकोव, अम्म, उपायो’’ति तथा कारेसि. सापि पुब्बे सामा नाम. वतिया पन कारितत्ता सामावती नाम जाता. ततो पट्ठाय दानग्गे कोलाहलं पच्छिन्दी. घोसकसेट्ठि पुब्बे तं सद्दं सुणन्तो ‘‘मय्हं दानग्गे सद्दो’’ति तुस्सति. द्वीहतीहं पन सद्दं असुणन्तो मित्तकुटुम्बिकं अत्तनो उपट्ठानं आगतं पुच्छि – ‘‘दिय्यति कपणद्धिकादीनं दान’’न्ति? ‘‘आम, सामी’’ति. ‘‘अथ किं द्वीहतीहं सद्दो न सुय्यती’’ति? ‘‘यथा निस्सद्दा हुत्वा गण्हन्ति, तथा मे उपायो कतो’’ति. ‘‘अथ पुब्बेव कस्मा नाकासी’’ति? ‘‘अजाननताय, सामी’’ति. ‘‘इदानि कथं ते ञातो’’ति? ‘‘धीतरा मे अक्खातो, सामी’’ति. मय्हं अविदिता ‘‘तव धीता नाम अत्थी’’ति. सो अहिवातरोगुप्पत्तितो पट्ठाय सब्बं भद्दवतियसेट्ठिनो पवत्तिं आचिक्खित्वा तस्सा अत्तनो जेट्ठधीतुट्ठाने ठपितभावं आरोचेसि. अथ नं सेट्ठि ‘‘एवं सन्ते मम कस्मा न कथेसि, मम सहायकस्स ¶ धीता मम धीता नामा’’ति तं पक्कोसापेत्वा पुच्छि – ‘‘अम्म, सेट्ठिनो धीतासी’’ति? ‘‘आम, ताता’’ति. ‘‘तेन हि मा चिन्तयि, त्वं मम ¶ धीतासी’’ति तं सीसे चुम्बित्वा परिवारत्थाय तस्सा पञ्च इत्थिसतानि दत्वा तं अत्तनो जेट्ठधीतुट्ठाने ठपेसि.
अथेकदिवसं तस्मिं नगरे नक्खत्तं सङ्घुट्ठं होति. तस्मिं पन नक्खत्ते बहि अनिक्खमनका कुलधीतरोपि अत्तनो परिवारेन सद्धिं पदसाव ¶ नदिं गन्त्वा न्हायन्ति. तस्मा तं दिवसं सामावतीपि पञ्चहि इत्थिसतेहि परिवारिता राजङ्गणेनेव न्हायितुं अगमासि. उतेनो सीहपञ्जरे ठितो तं दिस्वा ‘‘कस्सिमा नाटकित्थियो’’ति पुच्छि. ‘‘न कस्सचि नाटकित्थियो, देवा’’ति. ‘‘अथ कस्स धीतरो’’ति? ‘‘घोसकसेट्ठिनो धीता देव, सामावती नामेसा’’ति. सो दिस्वाव उप्पन्नसिनेहो सेट्ठिनो सासनं पाहेसि – ‘‘धीतरं किर मे पेसेतू’’ति. ‘‘न पेसेमि, देवा’’ति. ‘‘मा किर एवं करोतु, पेसेतुयेवा’’ति. ‘‘मयं गहपतिका नाम कुमारिकानं पोथेत्वा विहेठेत्वा कड्ढनभयेन न देम, देवा’’ति. राजा कुज्झित्वा गेहं लञ्छापेत्वा सेट्ठिञ्च भरियञ्च हत्थे गहेत्वा बहि कारापेसि. सामावती, न्हायित्वा आगन्त्वा गेहं पविसितुं ओकासं अलभन्ती, ‘‘किं एतं, ताता’’ति पुच्छि. ‘‘अम्म, राजा तव कारणा पहिणि. अथ ‘न मयं दस्सामा’ति वुत्ते घरं लञ्छापेत्वा अम्हे बहि कारापेसी’’ति. ‘‘तात, भारियं वो कम्मं कतं, रञ्ञा नाम पहिते ‘न, देमा’ति अवत्वा ‘सचे मे धीतरं सपरिवारं गण्हथ, देमा’ति वत्तब्बं भवेय्य, ताता’’ति. ‘‘साधु, अम्म, तव रुचिया सति एवं करिस्सामी’’ति रञ्ञो तथा सासनं पाहेसि. राजा ‘‘साधू’’ति सम्पटिच्छित्वा तं सपरिवारं आनेत्वा अभिसिञ्चित्वा अग्गमहेसिट्ठाने ठपेसि. सेसा तस्सायेव परिवारित्थियो अहेसुं. अयं सामावतिया उप्पत्ति.
उतेनस्स पन अपरापि वासुलदत्ता नाम देवी अहोसि ¶ चण्डपज्जोतस्स धीता. उज्जेनियञ्हि चण्डपज्जोतो नाम राजा अहोसि. सो एकदिवसं उय्यानतो आगच्छन्तो अत्तनो सम्पत्तिं ओलोकेत्वा, ‘‘अत्थि नु खो अञ्ञस्सपि कस्सचि एवरूपा सम्पत्ती’’ति वत्वा तं सुत्वा मनुस्सेहि ‘‘किं सम्पत्ति नामेसा, कोसम्बियं उतेनस्स रञ्ञो अतिमहती सम्पती’’ति वुत्ते राजा आह – ‘‘तेन हि गण्हिस्साम न’’न्ति? ‘‘न सक्का सो गहेतु’’न्ति. ‘‘किञ्चि कत्वा गण्हिस्सामयेवा’’ति? ‘‘न सक्का देवा’’ति. ‘‘किं कारणा’’ति? ‘‘सो हत्थिकन्तं नाम सिप्पं जानाति, मन्तं ¶ परिवत्तेत्वा हत्थिकन्तवीणं वादेन्तो नागे पलापेतिपि गण्हातिपि. हत्थिवाहनसम्पन्नो तेन सदिसो नाम नत्थी’’ति. ‘‘न सक्का मया सो गहेतु’’न्ति. ‘‘सचे ते, देव, एकन्तेन अयं निच्छयो, तेन हि दारुहत्थिं कारेत्वा ¶ तस्सासन्नट्ठानं पेसेहि. सो हत्थिवाहनं वा अस्सवाहनं वा सुत्वा दूरम्पि गच्छति. तत्थ नं आगतं गहेतुं सक्का भविस्सती’’ति.
राजा ‘‘अत्थेसो उपायो’’ति दारुमयं यन्तहत्थिं कारापेत्वा बहि पिलोतिकाहि वेठेत्वा कतचित्तकम्मं कत्वा तस्स विजिते आसन्नट्ठाने एकस्मिं सरतीरे विस्सज्जापेसि. हत्थिनो अन्तोकुच्छियं सट्ठि पुरिसा अपरापरं चङ्कमन्ति, हत्थिलण्डं आहरित्वा तत्थ तत्थ छड्डेसुं. एको वनचरको हत्थिं दिस्वा, ‘‘अम्हाकं रञ्ञो अनुच्छविको’’ति चिन्तेत्वा, गन्त्वा रञ्ञो आरोचेसि – ‘‘देव, मया सब्बसेतो केलासकूटपटिभागो तुम्हाकञ्ञेव अनुच्छविको वरवारणो दिट्ठो’’ति. उतेनो तमेव मग्गदेसकं कत्वा हत्थिं अभिरुय्ह सपरिवारो निक्खमि. तस्स आगमनं ञत्वा ¶ चरपुरिसा गन्त्वा चण्डपज्जोतस्स आरोचेसुं. सो आगन्त्वा मज्झे तुच्छं कत्वा उभोसु पस्सेसु बलकायं पयोजेसि. उतेनो तस्सागमनं अजानन्तो हत्थिं अनुबन्धि. अन्तो ठितमनुस्सा वेगेन पलापेसुं. कट्ठहत्थी रञ्ञो मन्तं परिवत्तेत्वा वीणं वादेन्तस्स तन्तिसद्दं असुणन्तो विय पलायतियेव. राजा हत्थिनागं पापुणितुं असक्कोन्तो अस्सं आरुय्ह अनुबन्धि. तस्मिं वेगेन अनुबन्धन्ते बलकायो ओहीयि. राजा एककोव अहोसि. अथ नं उभोसु पस्सेसु पयुत्ता चण्डपज्जोतस्स पुरिसा गण्हित्वा अत्तनो रञ्ञो अदंसु. अथस्स बलकायो अमित्तवसं गतभावं ञत्वा बहिनगरेव खन्धावारं निवेसेत्वा अच्छि.
चण्डपज्जोतोपि उतेनं जीवग्गाहमेव गाहापेत्वा एकस्मिं चोरगेहे पक्खिपित्वा द्वारं पिदहापेत्वा तयो दिवसे जयपानं पिवि. उतेनो ततियदिवसे आरक्खके पुच्छि – ‘‘कहं वो, तात, राजा’’ति? ‘‘‘पच्चामित्तो मे गहितो’ति जयपानं पिवती’’ति. ‘‘का नामेसा मातुगामस्स विय तुम्हाकं रञ्ञो किरिया, ननु पटिराजूनं गहेत्वा ¶ विस्सज्जेतुं वा मारेतुं वा वट्टति, अम्हे दुक्खं निसीदापेत्वा जयपानं किर पिवती’’ति. ते गन्त्वा तमत्थं रञ्ञो आरोचेसुं. सो आगन्त्वा ‘‘सच्चं किर त्वं एवं वदसी’’ति पुच्छि. ‘‘आम, महाराजा’’ति. ‘‘साधु तं विस्सज्जेस्सामि, एवरूपो किर ते मन्तो अत्थि, तं मय्हं दस्ससी’’ति. ‘‘साधु दस्सामि, गहणसमये मं वन्दित्वा तं गण्हाहि. किं पन त्वं वन्दिस्ससी’’ति? ‘‘क्याहं तं वन्दिस्सामि, न वन्दिस्सामी’’ति? ‘‘अहम्पि ते न दस्सामी’’ति ¶ . ‘‘एवं सन्ते राजाणं ते करिस्सामी’’ति. ‘‘करोहि, सरीरस्स मे इस्सरो, न पन चित्तस्सा’’ति. राजा तस्स सूरगज्जितं सुत्वा, ‘‘कथं नु खो इमं मन्तं गण्हिस्सामी’’ति चिन्तेत्वा, ‘‘इमं मन्तं अञ्ञं जानापेतुं न सक्का, मम धीतरं एतस्स सन्तिके ¶ उग्गण्हापेत्वा अहं तस्सा सन्तिके गण्हिस्सामी’’ति. अथ नं आह – ‘‘अञ्ञस्स वन्दित्वा गण्हन्तस्स दस्ससी’’ति. ‘‘आम, महाराजा’’ति. ‘‘तेन हि अम्हाकं घरे एका खुज्जा अत्थि तस्सा अन्तोसाणियं वन्दित्वा निसिन्नाय त्वं बहिसाणियं ठितोव मन्तं वाचेही’’ति. ‘‘साधु, महाराज, खुज्जा वा होतु पीठसप्पि वा, वन्दन्तिया दस्सामी’’ति. ततो राजा गन्त्वा धीतरं वासुलदत्तं आह – ‘‘अम्म, एको सङ्खकुट्ठी अनग्घमन्तं जानाति, तं अञ्ञं जानापेतुं न सक्का. त्वं अन्तोसाणियं निसीदित्वा तं वन्दित्वा मन्तं गण्ह, सो बहिसाणियं ठत्वा तुय्हं वाचेस्सति. तव सन्तिका अहं तं गण्हिस्सामी’’ति.
एवं सो तेसं अञ्ञमञ्ञं सन्थवकरणभयेन धीतरं खुज्जं, इतरं सङ्खकुट्ठिं कत्वा कथेसि. सो तस्सा अन्तोसाणियं वन्दित्वा निसिन्नाय बहि ठितो मन्तं वाचेसि. अथ नं एकदिवसं पुनप्पुनं वुच्चमानम्पि मन्तपदं वत्तुं असक्कोन्तिं ‘‘अरे खुज्जे अतिबहलोट्ठकपोलं ते मुखं, एवं नाम वदेही’’ति आह. ‘‘सा कुज्झित्वा अरे दुट्ठसङ्खकुट्ठि ¶ किं वदेसि, किं मादिसा खुज्जा नाम होती’’ति? साणिकण्णं उक्खिपित्वा ‘‘कासि त्व’’न्ति वुत्ते, ‘‘रञ्ञो धीता वासुलदत्ता नामाह’’न्ति आह. ‘‘पिता ते तं मय्हं कथेन्तो ‘खुज्जा’ति कथेसी’’ति. ‘‘मय्हम्पि कथेन्तो तं सङ्खकुट्ठिं कत्वा कथेसी’’ति. ते उभोपि ‘‘तेन हि अम्हाकं सन्थवकरणभयेन कथितं भविस्सती’’ति अन्तोसाणियञ्ञेव सन्थवं करिंसु.
ततो पट्ठाय मन्तग्गहणं वा सिप्पग्गहणं वा नत्थि. राजापि धीतरं निच्चं पुच्छति – ‘‘सिप्पं गण्हसि, अम्मा’’ति? ‘‘गण्हामि, ताता’’ति. अथ नं एकदिवसं उतेनो ¶ आह – ‘‘भद्दे, सामिकेन कत्तब्बं नाम नेव मातापितरो न भातुभगिनियो कातुं सक्कोन्ति, सचे मय्हं जीवितं दस्ससि, पञ्च ते इत्थिसतानि परिवारं दत्वा अग्गमहेसिट्ठानं दस्सामी’’ति. ‘‘सचे इमस्मिं वचने पतिट्ठातुं सक्खिस्सथ, दस्सामि वो जीवित’’न्ति. ‘‘सक्खिस्सामि, भद्दे’’ति. सा ‘‘साधु, सामी’’ति पितु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं सो पुच्छि – ‘‘अम्म, निट्ठितं सिप्प’’न्ति? ‘‘न ताव निट्ठितं, तात, सिप्प’’न्ति. अथ नं सो पुच्छि – ‘‘किं, अम्मा’’ति? ‘‘अम्हाकं एकं द्वारञ्च एकं वाहनञ्च लद्धुं वट्टति, ताता’’ति. ‘‘इदं किं, अम्मा’’ति? ‘‘तात, रत्तिं किर तारकसञ्ञाय मन्तस्स उपचारत्थाय एकं ओसधं गहेतब्बं अत्थि. तस्मा अम्हाकं वेलाय ¶ वा अवेलाय वा निक्खमनकाले एकं द्वारञ्चेव एकं वाहनञ्च लद्धुं वट्टती’’ति. राजा ‘‘साधू’’ति सम्पटिच्छि. ते अत्तनो अभिरुचितं एकं द्वारं हत्थगतं करिंसु. रञ्ञो पन पञ्च वाहनानि अहेसुं. भद्दवती नाम करेणुका ¶ एकदिवसं पञ्ञास योजनानि गच्छति, काको नाम दासो सट्ठि योजनानि गच्छति, चेलकट्ठि च मुञ्चकेसी चाति द्वे अस्सा योजनसतं गच्छन्ति, नाळागिरि हत्थी वीसति योजनसतन्ति.
सो किर राजा अनुप्पन्ने बुद्धे एकस्स इस्सरस्स उपट्ठाको अहोसि. अथेकदिवसं इस्सरे बहिनगरं गन्त्वा न्हत्वा आगच्छन्ते एको पच्चेकबुद्धो नगरं पिण्डाय पविसित्वा सकलनगरवासीनं मारेन आवट्टितत्ता एकं भिक्खाम्पि अलभित्वा यथाधोतेन पत्तेन निक्खमि. अथ नं नगरद्वारं पत्तकाले मारो अञ्ञातकवेसेन उपसङ्कमित्वा, ‘‘अपि, भन्ते, वो किञ्चि लद्ध’’न्ति पुच्छि. ‘‘किं पन मे त्वं अलभनाकारं करी’’ति? ‘‘तेन हि निवत्तित्वा पुन पविसथ, इदानि न करिस्सामी’’ति. ‘‘नाहं पुन निवत्तिस्सामी’’ति. सचे हि निवत्तेय्य, पुन सो सकलनगरवासीनं सरीरे अधिमुञ्चित्वा पाणिं पहरित्वा हसनकेळिं करेय्य. पच्चेकबुद्धे अनिवत्तित्वा गते मारो तत्थेव अन्तरधायि. अथ सो इस्सरो यथाधोतेनेव पत्तेन ¶ आगच्छन्तं पच्चेकबुद्धं दिस्वा वन्दित्वा, ‘‘अपि, भन्ते, किञ्चि लद्ध’’न्ति पुच्छि. ‘‘चरित्वा निक्खन्तम्हावुसो’’ति. सो चिन्तेसि – ‘‘अय्यो, मया पुच्छितं अकथेत्वा अञ्ञं वदति, न किञ्चि लद्धं भविस्सती’’ति. अथस्स पत्तं ओलोकेन्तो तुच्छं दिस्वा गेहे भत्तस्स ¶ निट्ठितानिट्ठितभावं अजाननताय सूरो हुत्वा पत्तं गहेतुं अविसहन्तो ‘‘थोकं, भन्ते, अधिवासेथा’’ति वत्वा वेगेन घरं गन्त्वा ‘‘अम्हाकं भत्तं निट्ठित’’न्ति पुच्छित्वा, ‘‘निट्ठित’’न्ति वुत्ते तं उपट्ठाकं आह – ‘‘तात, अञ्ञो तया सम्पन्नवेगतरो नाम नत्थि, सीघेन जवेन भदन्तं पत्वा ‘पत्तं मे, भन्ते, देथा’ति वत्वा पत्तं गहेत्वा वेगेन एही’’ति. सो एकवचनेनेव पक्खन्दित्वा पत्तं गहेत्वा आहरि. इस्सरोपि अत्तनो भोजनस्स पत्तं पूरेत्वा ‘‘इमं सीघं गन्त्वा अय्यस्स सम्पादेहि, अहं ते इतो पत्तिं दम्मी’’ति आह.
सोपि तं गहेत्वा जवेन गन्त्वा पच्चेकबुद्धस्स पत्तं दत्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, ‘वेला उपकट्ठा’ति अहं अतिसीघेन जवेन आगतो च गतो च, एतस्स मे जवस्स फलेन योजनानं पण्णाससट्ठिसतवीससतगमनसमत्थानि पञ्च वाहनानि निब्बत्तन्तु, आगच्छन्तस्स च मे गच्छन्तस्स च सरीरं सूरियतेजेन तत्थं, तस्स मे फलेन निब्बत्तनिब्बत्तट्ठाने आणा सूरियतेजसदिसा होतु, इमस्मिं मे पिण्डपाते सामिना पत्ति दिन्ना, तस्सा मे निस्सन्देन तुम्हेहि दिट्ठधम्मस्स ¶ भागी होमी’’ति आह. पच्चेकबुद्धो ‘‘एवं होतू’’ति वत्वा –
‘‘इच्छितं ¶ पत्थितं तुय्हं, सब्बमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथा. (दी. नि. अट्ठ. २.९५ पुब्बूपनिस्सयसम्पत्तिकथा; अ. नि. अट्ठ. १.१. १९२);
‘‘इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, मणिजोतिरसो यथा’’ति. –
अनुमोदनं अकासि. पच्चेकबुद्धानं किर इधाव द्वे गाथा अनुमोदनगाथा नाम होन्ति. तत्थ जोतिरसोति सब्बकामददं मणिरतनं वुच्चति. इदं तस्स पुब्बचरितं. सो एतरहि चण्डपज्जोतो अहोसि. तस्स च कम्मस्स निस्सन्देन इमानि पञ्च वाहनानि निब्बत्तिंसु. अथेकदिवसं राजा उय्यानकीळाय निक्खमि. उतेनो ‘‘अज्ज पलायितब्ब’’न्ति महन्तामहन्ते चम्मपसिब्बके हिरञ्ञसुवण्णस्स पूरेत्वा करेणुकापिट्ठे ठपेत्वा वासुलदत्तं आदाय पलायि. अन्तेपुरपालका पलायन्तं तं दिस्वा गन्त्वा रञ्ञो आरोचेसुं. राजा ‘‘सीघं गच्छथा’’ति बलं पहिणि. उतेनो ¶ बलस्स पक्खन्दभावं ञत्वा कहापणपसिब्बकं मोचेत्वा पातेसि, मनुस्सा कहापणे उच्चिनित्वा पुन पक्खन्दिंसु. इतरो सुवण्णपसिब्बकं मोचेत्वा पातेत्वा नेसं सुवण्णलोभेन पपञ्चेन्तानञ्ञेव ¶ बहि निवुट्ठं अत्तनो खन्धावारं पापुणि. अथ नं आगच्छन्तं दिस्वाव अत्तनो बलकायो परिवारेत्वा नगरं पवेसेसि. सो पत्वाव वासुलदत्तं अभिसिञ्चित्वा अग्गमहेसिट्ठाने ठपेसीति. अयं वासुलदत्ताय उप्पत्ति.
अपरा पन मागण्डिया नाम रञ्ञो सन्तिका अग्गमहेसिट्ठानं लभि. सा किर कुरुरट्ठे मागण्डियब्राह्मणस्स धीता. मातापिस्सा मागण्डियायेव नामं. चूळपितापिस्सा मागण्डियोव, सा अभिरूपा अहोसि देवच्छरपटिभागा. पिता पनस्सा अनुच्छविकं सामिकं अलभन्तो महन्तेहि महन्तेहि कुलेहि याचितोपि ‘‘न मय्हं धीतु तुम्हे अनुच्छविका’’ति तज्जेत्वा उय्योजेसि. अथेकदिवसं सत्था पच्चूससमये लोकं वोलोकेन्तो मागण्डियब्राह्मणस्स सपजापतिकस्स अनागामिफलूपनिस्सयं दिस्वा अत्तनो पत्तचीवरमादाय तस्स बहिनिगमे अग्गिपरिचरणट्ठानं अगमासि. सो तथागतस्स रूपसोभग्गप्पत्तं अत्तभावं ओलोकेत्वा, ‘‘इमस्मिं लोके इमिना पुरिसेन सदिसो अञ्ञो पुरिसो नाम नत्थि, अयं मय्हं धीतु अनुच्छविको, इमस्स पोसापनत्थाय धीतरं दस्सामी’’ति चिन्तेत्वा, ‘‘समण, एका मे धीता अत्थि, अहं एत्तकं कालं तस्सा अनुच्छविकं पुरिसं न पस्सामि, तुम्हे तस्सा अनुच्छविका, सा च तुम्हाकञ्ञेव अनुच्छविका. तुम्हाकञ्हि ¶ पादपरिचारिका, तस्सा च भत्ता ¶ लद्धुं वट्टति, तं वो अहं दस्सामि, याव ममागमना इधेव तिट्ठथा’’ति आह. सत्था किञ्चि अवत्वा तुण्ही अहोसि. ब्राह्मणो वेगेन घरं गन्त्वा, ‘‘भोति, भोति धीतु मे अनुच्छविको पुरिसो दिट्ठो, सीघं सीघं नं अलङ्करोही’’ति तं अलङ्कारापेत्वा सद्धिं ब्राह्मणिया आदाय सत्थु सन्तिकं पायासि. सकलनगरं सङ्खुभि. अयं ‘‘एत्तकं कालं मय्हं धीतु अनुच्छविको नत्थी’’ति कस्सचि अदत्वा ‘‘अज्ज मे धीतु अनुच्छविको दिट्ठो’’ति किर वदेति, ‘‘कीदिसो नु खो सो पुरिसो, पस्सिस्साम न’’न्ति महाजनो तेनेव सद्धिं निक्खमि.
तस्मिं ¶ धीतरं गहेत्वा आगच्छन्ते सत्था तेन वुत्तट्ठाने अट्ठत्वा तत्थ पदचेतियं दस्सेत्वा गन्त्वा अञ्ञस्मिं ठाने अट्ठासि. बुद्धानञ्हि पदचेतियं अधिट्ठहित्वा अक्कन्तट्ठानेयेव पञ्ञायति, न अञ्ञत्थ. येसञ्चत्थाय अधिट्ठितं होति, तेयेव नं पस्सन्ति. तेसं पन अदस्सनकरणत्थं हत्थिआदयो वा अक्कमन्तु, महामेघो वा पवस्सतु, वेरम्भवाता वा पहरन्तु, न तं कोचि मक्खेतुं सक्कोति. अथ ब्राह्मणी ब्राह्मणं आह – ‘‘कुहिं सो पुरिसो’’ति. ‘‘‘इमस्मिं ठाने तिट्ठाही’ति नं अवचं, कुहिं नु खो सो गतो’’ति इतो चितो ओलोकेन्तो पदचेतियं दिस्वा ‘‘अयमस्स पदवलञ्जो’’ति ¶ आह. ब्राह्मणी सलक्खणमन्तानं तिण्णं वेदानं पगुणताय लक्खणमन्ते परिवत्तेत्वा पदलक्खणं उपधारेत्वा, ‘‘नयिदं, ब्राह्मण, पञ्चकामगुणसेविनो पद’’न्ति वत्वा इमं गाथमाह –
‘‘रत्तस्स हि उक्कुटिकं पदं भवे,
दुट्ठस्स होति सहसानुपीळितं;
मूळ्हस्स होति अवकड्ढितं पदं,
विवट्टच्छदस्स इदमीदिसं पद’’न्ति. (अ. नि. अट्ठ. १.१.२६०-२६१; विसुद्धि. १.४५);
अथ नं ब्राह्मणो एवमाह – ‘‘भोति त्वं उदकपातियं कुम्भीलं, गेहमज्झे च पन चोरं विय मन्ते पस्सनसीला, तुण्ही होही’’ति. ब्राह्मण, यं इच्छसि, तं वदेहि, नयिदं पञ्चकामगुणसेविनो पदन्ति. ततो इतो चितो च ओलोकेन्तो सत्थारं दिस्वा, ‘‘अयं सो पुरिसो’’ति वत्वा ब्राह्मणो गन्त्वा, ‘‘समण, धीतरं मे तव पोसापनत्थाय देमी’’ति आह. सत्था ‘‘धीतरा ते मय्हं अत्थो अत्थि वा नत्थि वा’’ति अवत्वाव, ‘‘ब्राह्मण, एकं ते कारणं कथेमी’’ति वत्वा, ‘‘कथेहि समणा’’ति वुत्ते महाभिनिक्खमनतो पट्ठाय याव अजपालनिग्रोधमूला ¶ मारेन अनुबद्धभावं अजपालनिग्रोधमूले च पन ‘‘अतीतो दानि मे एस विसय’’न्ति तस्स सोकातुरस्स सोकवूपसमनत्थं आगताहि मारधीताहि कुमारिकवण्णादिवसेन ¶ पयोजितं पलोभनं आचिक्खित्वा, ‘‘तदापि मय्हं छन्दो नाहोसी’’ति वत्वा –
‘‘दिस्वान ¶ तण्हं अरतिं रगञ्च,
नाहोसि छन्दो अपि मेथुनस्मिं;
किमेविदं मुत्तकरीसपुण्णं,
पादापि नं सम्फुसितुं न इच्छे’’ति. (अ. नि. अट्ठ. १.१.२६०-२६१; सु. नि. ८४१) –
इमं गाथमाह. गाथापरियोसाने ब्राह्मणो च ब्राह्मणी च अनागामिफले पतिट्ठहिंसु. मागण्डियापि खो ‘‘सचस्स मया अत्थो नत्थि, अनत्थिकभावोव वत्तब्बो, अयं पन मं मुत्तकरीसपुण्णं करोति, पादापि नं सम्फुसितुं न इच्छेति, होतु, अत्तनो जातिकुलपदेसभोगयसवयसम्पत्तिं आगम्म तथारूपं भत्तारं लभित्वा समणस्स गोतमस्स कत्तब्बयुत्तकं जानिस्सामी’’ति सत्थरि आघातं बन्धि. ‘‘किं पन सत्था ताय अत्तनि आघातुप्पत्तिं जानाति, नो’’ति? ‘‘जानातियेव. जानन्तो कस्मा गाथमाहा’’ति? इतरेसं द्विन्नं वसेन. बुद्धा हि आघातं अगणेत्वा मग्गफलाधिगमारहानं वसेन धम्मं देसेन्तियेव. मातापितरो तं नेत्वा चूळमागण्डियं कनिट्ठं पटिच्छापेत्वा पब्बजित्वा अरहत्तं पापुणिंसु. चूळमागण्डियोपि ¶ चिन्तेसि – ‘‘मम धीता ओमकसत्तस्स न अनुच्छविका, एकस्स रञ्ञोव अनुच्छविका’’ति. तं आदाय कोसम्बिं गन्त्वा सब्बालङ्कारेहि अलङ्करित्वा, ‘‘इमं इत्थिरतनं देवस्स अनुच्छविक’’न्ति उतेनस्स रञ्ञो अदासि. सो तं दिस्वाव उप्पन्नबलवसिनेहो अभिसेकं कत्वा पञ्चसतमातुगामपरिवारं दत्वा अग्गमहेसिट्ठाने ठपेसि. अयं मागण्डियाय उप्पत्ति.
एवमस्स दियड्ढसहस्सनाटकित्थिपरिवारा तिस्सो अग्गमहेसियो अहेसुं. तस्मिं खो पन समये घोसकसेट्ठि कुक्कुटसेट्ठि पावारिकसेट्ठीति कोसम्बियं तयो सेट्ठिनो होन्ति. ते उपकट्ठाय वस्सूपनायिकाय पञ्चसततापसे हिमवन्ततो आगन्त्वा नगरे भिक्खाय चरन्ते दिस्वा पसीदित्वा निसीदापेत्वा भोजेत्वा पटिञ्ञं गहेत्वा चत्तारो मासे अत्तनो सन्तिके वसापेत्वा पुन वस्सारत्ते आगमनत्थाय पटिजानापेत्वा उय्योजेसुं. तापसापि ततो पट्ठाय अट्ठ मासे हिमवन्ते वसित्वा चत्तारो मासे तेसं सन्तिके ¶ वसिंसु. ते अपरभागे हिमवन्ततो आगच्छन्ता ¶ अरञ्ञायतने एकं महानिग्रोधं दिस्वा तस्स मूले निसीदिंसु. तेसु जेट्ठकतापसो चिन्तेसि – ‘‘इमस्मिं रुक्खे अधिवत्था देवता ओरमत्तिका न भविस्सति, महेसक्खेनेवेत्थ देवराजेन भवितब्बं ¶ , साधु वत सचायं इसिगणस्स पानीयं ददेय्या’’ति. सोपि पानीयं अदासि. तापसो न्हानोदकं चिन्तेसि, तम्पि अदासि. ततो भोजनं चिन्तेसि, तम्पि अदासि. अथस्स एतदहोसि – ‘‘अयं देवराजा अम्हेहि चिन्तितं चिन्तितं सब्बं देति, अहो वत नं पस्सेय्यामा’’ति. सो रुक्खक्खन्धं पदालेत्वा अत्तानं दस्सेसि. अथ नं तापसा, ‘‘देवराज, महती ते सम्पत्ति, किं नु खो कत्वा अयं ते लद्धा’’ति पुच्छिंसु. ‘‘मा पुच्छथ, अय्या’’ति. ‘‘आचिक्ख, देवराजा’’ति. सो अत्तना कतकम्मस्स परित्तकत्ता लज्जमानो कथेतुं न विसहि. तेहि पुनप्पुनं निप्पीळियमानो पन ‘‘तेन हि सुणाथा’’ति वत्वा कथेसि.
सो किरेको दुग्गतमनुस्सो हुत्वा भतिं परियेसन्तो अनाथपिण्डिकस्स सन्तिके भतिकम्मं लभित्वा तं निस्साय जीविकं कप्पेसि. अथेकस्मिं उपोसथदिवसे सम्पत्ते अनाथपिण्डिको विहारतो आगन्त्वा पुच्छि – ‘‘तस्स भतिकस्स अज्जुपोसथदिवसभावो केनचि कथितो’’ति? ‘‘न कथितो, सामी’’ति. ‘‘तेन हिस्स सायमासं पचथा’’ति. अथस्स पत्थोदनं पचिंसु. सो दिवसं अरञ्ञे कम्मं कत्वा सायं आगन्त्वा भत्ते वड्ढेत्वा दिन्ने ‘‘छातोम्ही’’ति सहसा अभुञ्जित्वाव ‘‘अञ्ञेसु दिवसेसु इमस्मिं गेहे ‘भत्तं देथ, सूपं देथ, ब्यञ्जनं देथा’ति महाकोलाहलं अहोसि, अज्ज ते सब्बे निस्सद्दा निपज्जिंसु, मय्हमेव एकस्साहारं वड्ढयिंसु, किं नु खो एत’’न्ति चिन्तेत्वा पुच्छि – ‘‘अवसेसा भुञ्जिंसु, न भुञ्जिंसू’’ति? ‘‘न भुञ्जिंसु, ताता’’ति. ‘‘किं कारणा’’ति? इमस्मिं गेहे उपोसथदिवसेसु सायमासं ¶ न भुञ्जन्ति, सब्बेव उपोसथिका होन्ति. अन्तमसो थनपायिनोपि दारके मुखं विक्खालापेत्वा चतुमधुरं मुखे पक्खिपापेत्वा महासेट्ठि उपोसथिके कारेति. गन्धतेलप्पदीपे जालन्ते खुद्दकमहल्लकदारका सयनगता द्वत्तिंसाकारं सज्झायन्ति. तुय्हं पन उपोसथदिवसभावं कथेतुं सतिं न करिम्हा. तस्मा तवेव भत्तं पक्कं, नं भुञ्जस्सूति. सचे इदानि उपोसथिकेन ¶ भवितुं वट्टति, अहम्पि भवेय्यन्ति. ‘‘इदं सेट्ठि जानाती’’ति. ‘‘तेन हि नं पुच्छथा’’ति. ते गन्त्वा सेट्ठिं पुच्छिंसु. सो एवमाह – ‘‘इदानि पन अभुञ्जित्वा मुखं विक्खालेत्वा उपोसथङ्गानि अधिट्ठहन्तो उपड्ढं उपोसथकम्मं लभिस्सती’’ति. इतरो तं सुत्वा तथा अकासि.
तस्स सकलदिवसं कम्मं कत्वा छातस्स सरीरे वाता कुप्पिंसु. सो योत्तेन उरं बन्धित्वा योत्तकोटियं गहेत्वा परिवत्तति. सेट्ठि तं पवत्तिं सुत्वा उक्काहि धारियमानाहि चतुमधुरं गाहापेत्वा ¶ तस्स सन्तिकं आगन्त्वा, ‘‘किं, ताता’’ति पुच्छि. ‘‘सामि, वाता मे कुप्पिता’’ति. ‘‘तेन हि उट्ठाय इदं भेसज्जं खादाही’’ति. ‘‘तुम्हेपि खादथ, सामी’’ति. ‘‘अम्हाकं अफासुकं नत्थि, त्वं खादाही’’ति. ‘‘सामि, अहं उपोसथकम्मं करोन्तो ¶ सकलं कातुं नासक्खिं, उपड्ढकम्मम्पि मे विकलं मा अहोसी’’ति न इच्छि. ‘‘मा एवं करि, ताता’’ति वुच्चमानोपि अनिच्छित्वा अरुणे उट्ठहन्ते मिलातमाला विय कालं कत्वा तस्मिं निग्रोधरुक्खे देवता हुत्वा निब्बत्ति. तस्मा इममत्थं कथेत्वा ‘‘सो सेट्ठि बुद्धमामको, धम्ममामको, सङ्घमामको, तं निस्साय कतस्स उपड्ढुपोसथकम्मस्स निस्सन्देनेसा सम्पत्ति मया लद्धा’’ति आह.
‘‘बुद्धो’’ति वचनं सुत्वाव पञ्चसता तापसा उट्ठाय देवताय अञ्जलिं पग्गय्ह ‘‘बुद्धोति वदेसि, बुद्धोति वदेसी’’ति पुच्छित्वा, ‘‘बुद्धोति वदामि, बुद्धोति वदामी’’ति तिक्खत्तुं पटिजानापेत्वा ‘‘घोसोपि खो एसो दुल्लभो लोकस्मि’’न्ति उदानं उदानेत्वा ‘‘देवते अनेकेसु कप्पसतसहस्सेसु असुतपुब्बं सद्दं तया सुणापितम्हा’’ति आहंसु. अथ अन्तेवासिनो आचरियं एतदवोचुं – ‘‘तेन हि सत्थु सन्तिकं गच्छामा’’ति. ‘‘ताता, तयो सेट्ठिनो अम्हाकं बहूपकारा, स्वे तेसं निवेसने भिक्खं गण्हित्वा तेसम्पि आचिक्खित्वा गमिस्साम, अधिवासेथ, ताता’’ति. ते अधिवासयिंसु. पुनदिवसे सेट्ठिनो यागुभत्तं सम्पादेत्वा आसनानि पञ्ञापेत्वा ‘‘अज्ज नो अय्यानं आगमनदिवसो’’ति ञत्वा पच्चुग्गमनं कत्वा ते आदाय निवेसनं गन्त्वा निसीदापेत्वा भिक्खं अदंसु. ते कतभत्तकिच्चा महासेट्ठिनो ‘‘मयं गमिस्सामा’’ति वदिंसु. ‘‘ननु, भन्ते, तुम्हेहि चत्तारो ¶ वस्सिके मासे अम्हाकं गहिताव पटिञ्ञा, इदानि कुहिं गच्छथा’’ति? ‘‘लोके ¶ किर बुद्धो उप्पन्नो, धम्मो उप्पन्नो, सङ्घो उप्पन्नो, तस्मा सत्थु सन्तिकं गमिस्सामा’’ति. ‘‘किं पन तस्स सत्थुनो सन्तिकं तुम्हाकञ्ञेव गन्तुं वट्टती’’ति? ‘‘अञ्ञेसम्पि अवारितं, आवुसो’’ति. ‘‘तेन हि, भन्ते, आगमेथ, मयम्पि गमनपरिवच्छं कत्वा गच्छामा’’ति. ‘‘तुम्हेसु परिवच्छं करोन्तेसु अम्हाकं पपञ्चो होति, मयं पुरतो गच्छाम, तुम्हे पच्छा आगच्छेय्याथा’’ति वत्वा ते पुरेतरं गन्त्वा सम्मासम्बुद्धं दिस्वा अभित्थवित्वा वन्दित्वा एकमन्तं निसीदिंसु. अथ नेसं सत्था अनुपुब्बिं कथं कथेत्वा धम्मं देसेसि. देसनापरियोसाने सब्बेपि सह पटिसम्भिदाहि अरहत्तं पत्वा पब्बज्जं याचित्वा ‘‘एथ, भिक्खवो’’ति वचनसमनन्तरंयेव इद्धिमयपत्तचीवरधरा एहिभिक्खू अहेसुं.
तेपि खो तयो सेट्ठिनो पञ्चहि पञ्चहि सकटसतेहि भत्तच्छादनसप्पिमधुफाणितादीनि दानूपकरणानि आदाय सावत्थिं पत्वा सत्थारं वन्दित्वा धम्मकथं सुत्वा कथापरियोसाने सोतापत्तिफले ¶ पतिट्ठाय अद्धमासमत्तम्पि दानं ददमाना सत्थु सन्तिके वसित्वा कोसम्बिं आगमनत्थाय सत्थारं याचित्वा सत्थारा पटिञ्ञं ददन्तेन ¶ ‘‘सुञ्ञागारे खो गहपतयो तथागता अभिरमन्ती’’ति वुत्ते, ‘‘अञ्ञातं, भन्ते, अम्हेहि पहितसासनेन आगन्तुं वट्टती’’ति वत्वा कोसम्बिं गन्त्वा घोसकसेट्ठि घोसितारामं, कुक्कुटसेट्ठि कुक्कुटारामं, पावारिकसेट्ठि पावारिकारामन्ति तयो महाविहारे कारेत्वा सत्थु आगमनत्थाय सासनं पहिणिंसु. सत्था तेसं सासनं सुत्वा तत्थ अगमासि. ते पच्चुग्गन्त्वा सत्थारं विहारं पवेसेत्वा वारेन वारेन पटिजग्गन्ति. सत्था देवसिकं एकेकस्मिं विहारे वसति. यस्स विहारे वुट्ठो होति, तस्सेव घरद्वारे पिण्डाय चरति. तेसं पन तिण्णं सेट्ठीनं उपट्ठाको सुमनो नाम मालाकारो अहोसि. सो ते सेट्ठिनो एवमाह – ‘‘अहं तुम्हाकं दीघरत्तं उपकारको, सत्थारं भोजेतुकामोम्हि, मय्हम्पि एकदिवसं सत्थारं देथा’’ति. ‘‘तेन हि भणे स्वे भोजेही’’ति. ‘‘साधु, सामी’’ति सो सत्थारं निमन्तेत्वा सक्कारं पटियादेसि.
तदा ¶ राजा सामावतिया देवसिकं पुप्फमूले अट्ठ कहापणे देति. तस्सा खुज्जुत्तरा नाम दासी सुमनमालाकारस्स सन्तिकं गन्त्वा निबद्धं पुप्फानि गण्हाति. अथ नं तस्मिं दिवसे आगतं मालाकारो आह – ‘‘मया सत्था निमन्तितो, अज्ज पुप्फेहि सत्थारं पूजेस्सामि, तिट्ठ ताव, त्वं परिवेसनाय सहायिका हुत्वा धम्मं सुत्वा अवसेसानि पुप्फानि गहेत्वा गमिस्ससी’’ति ¶ . सा ‘‘साधू’’ति अधिवासेसि. सुमनो बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा अनुमोदनकरणत्थाय पत्तं अग्गहेसि. सत्था अनुमोदनधम्मदेसनं आरभि. खुज्जुत्तरापि सत्थु धम्मकथं सुणन्तीयेव सोतापत्तिफले पतिट्ठहि. सा अञ्ञेसु दिवसेसु चत्तारो कहापणे अत्तनो गहेत्वा चतूहि पुप्फानि गहेत्वा गच्छति, तं दिवसं अट्ठहिपि पुप्फानि गहेत्वा गता. अथ नं सामावती आह – ‘‘किं नु खो, अम्म, अज्ज अम्हाकं रञ्ञा द्विगुणं पुप्फमूलं दिन्न’’न्ति? ‘‘नो, अय्ये’’ति. ‘‘अथ कस्मा बहूनि पुप्फानी’’ति? ‘‘अञ्ञेसु दिवसेसु अहं चत्तारो कहापणे अत्तनो गहेत्वा चतूहि पुप्फानि आहरामी’’ति. ‘‘अज्ज कस्मा न गण्ही’’ति? ‘‘सम्मासम्बुद्धस्स धम्मकथं सुत्वा धम्मस्स अधिगतत्ता’’ति. अथ नं ‘‘अरे, दुट्ठदासि एत्तकं कालं तया गहितकहापणे मे देही’’ति अतज्जेत्वा, ‘‘अम्म, तया पिवितं अमतं अम्हेपि पायेही’’ति वत्वा ‘‘तेन हि मं न्हापेही’’ति वुत्ते सोळसहि गन्धोदकघटेहि न्हापेत्वा द्वे मट्ठसाटके दापेसि. सा एकं निवासेत्वा एकं एकंसं पारुपित्वा आसनं पञ्ञापेत्वा एकं बीजनिं आहरापेत्वा आसने निसीदित्वा चित्रबीजनिं आदाय पञ्च मातुगामसतानि आमन्तेत्वा तासं सत्थारा देसितनियामेनेव धम्मं देसेसि. तस्सा धम्मकथं सुत्वा ता सब्बापि सोतापत्तिफले पतिट्ठहिंसु.
ता ¶ सब्बापि खुज्जुत्तरं वन्दित्वा, ‘‘अम्म ¶ , अज्जतो पट्ठाय त्वं किलिट्ठकम्मं मा करि, अम्हाकं मातुट्ठाने च आचरियट्ठाने च ठत्वा सत्थु सन्तिकं गन्त्वा सत्थारा देसितं धम्मं सुत्वा अम्हाकं कथेही’’ति वदिंसु. सा तथा करोन्ती अपरभागे तिपिटकधरा जाता. अथ नं सत्था ‘‘एतदग्गं, भिक्खवे, मम साविकानं उपासिकानं बहुस्सुतानं धम्मकथिकानं यदिदं खुज्जुत्तरा’’ति एतदग्गे ठपेसि. तापि खो पञ्चसता इत्थियो तं एवमाहंसु – ‘‘अम्म, सत्थारं दट्ठुकामाम्हा, तं नो दस्सेहि, गन्धमालादीहि ¶ तं पूजेस्सामा’’ति. ‘‘अय्ये, राजकुलं नाम भारियं, तुम्हे गहेत्वा बहि गन्तुं न सक्का’’ति. ‘‘अम्म, नो मा नासेहि, दस्सेहेव अम्हाकं सत्थार’’न्ति. ‘‘तेन हि तुम्हाकं वसनगब्भानं भित्तीसु यत्तकेन ओलोकेतुं सक्का होति, तत्तकं छिद्दं कत्वा गन्धमालादीनि आहरापेत्वा सत्थारं तिण्णं सेट्ठीनं घरद्वारं गच्छन्तं तुम्हे तेसु तेसु ठानेसु ठत्वा ओलोकेथ चेव, हत्थे च पसारेत्वा वन्दथ, पूजेथ चा’’ति. ता तथा कत्वा सत्थारं गच्छन्तञ्च आगच्छन्तञ्च ओलोकेत्वा वन्दिंसु चेव पूजेसुञ्च.
अथेकदिवसं मागण्डिया अत्तनो पासादतलतो निक्खमित्वा चङ्कममाना तासं वसनट्ठानं गन्त्वा गब्भेसु छिद्दं दिस्वा, ‘‘इदं कि’’न्ति पुच्छित्वा, ताहि तस्सा सत्थरि आघातबद्धभावं अजानन्तीहि ‘‘सत्था ¶ इमं नगरं आगतो, मयं एत्थ ठत्वा सत्थारं वन्दाम चेव पूजेम चा’’ति वुत्ते, ‘‘आगतो नाम इमं नगरं समणो गोतमो, इदानिस्स कत्तब्बं जानिस्सामि, इमापि तस्स उपट्ठायिका, इमासम्पि कत्तब्बं जानिस्सामी’’ति चिन्तेत्वा गन्त्वा रञ्ञो आरोचेसि – ‘‘महाराज, सामावतिमिस्सिकानं बहिद्धा पत्थना अत्थि, कतिपाहेनेव ते जीवितं मारेस्सन्ती’’ति. राजा ‘‘न ता एवरूपं करिस्सन्ती’’ति न सद्दहि. पुनप्पुनं वुत्तेपि न सद्दहि एव. अथ नं एवं तिक्खत्तुं वुत्तेपि असद्दहन्तं ‘‘सचे मे न सद्दहसि, तासं वसनट्ठानं गन्त्वा उपचारेहि, महाराजा’’ति आह. राजा गन्त्वा गब्भेसु छिद्दं दिस्वा, ‘‘इदं कि’’न्ति पुच्छित्वा, तस्मिं अत्थे आरोचिते तासं अकुज्झित्वा, किञ्चि अवत्वाव छिद्दानि पिदहापेत्वा सब्बगब्भेसु उद्धच्छिद्दकवातपानानि कारेसि. उद्धच्छिद्दकवातपानानि किर तस्मिं काले उप्पन्नानि. मागण्डिया तासं किञ्चि कातुं असक्कुणित्वा, ‘‘समणस्स गोतमस्सेव कत्तब्बं करिस्सामी’’ति नागरानं लञ्जं दत्वा, ‘‘समणं गोतमं अन्तोनगरं पविसित्वा विचरन्तं दासकम्मकरपोरिसेहि अक्कोसेत्वा परिभासेत्वा पलापेथा’’ति आणापेसि. मिच्छादिट्ठिका तीसु रतनेसु अप्पसन्ना अन्तोनगरं पविट्ठं सत्थारं अनुबन्धित्वा ¶ , ‘‘चोरोसि ¶ , बालोसि, मूळ्होसि, ओट्ठोसि, गोणोसि, गद्रभोसि, नेरयिकोसि, तिरच्छानगतोसि, नत्थि तुय्हं सुगति, दुग्गतियेव तुय्हं पाटिकङ्खा’’ति दसहि अक्कोसवत्थूहि अक्कोसन्ति परिभासन्ति.
तं ¶ सुत्वा आयस्मा आनन्दो सत्थारं एतदवोच – ‘‘भन्ते, इमे नागरा अम्हे अक्कोसन्ति परिभासन्ति, इतो अञ्ञत्थ गच्छामा’’ति. ‘‘कुहिं, आनन्दोति’’? ‘‘अञ्ञं नगरं, भन्ते’’ति. ‘‘तत्थ मनुस्सेसु अक्कोसन्तेसु पुन कत्थ गमिस्साम, आनन्दो’’ति? ‘‘ततोपि अञ्ञं नगरं, भन्ते’’ति. ‘‘तत्थापि मनुस्सेसु अक्कोसन्तेसु कुहिं गमिस्सामा’’ति? ‘‘ततोपि अञ्ञं नगरं, भन्ते’’ति. ‘‘आनन्द, एवं कातुं न वट्टति. यत्थ अधिकरणं उप्पन्नं, तत्थेव तस्मिं वूपसन्ते अञ्ञत्थ गन्तुं वट्टति. के पन ते, आनन्द, अक्कोसन्ती’’ति? ‘‘भन्ते, दासकम्मकरे उपादाय सब्बे अक्कोसन्ती’’ति. ‘‘अहं, आनन्द, सङ्गामं ओतिण्णहत्थिसदिसो, सङ्गामं ओतिण्णहत्थिनो हि चतूहि दिसाहि आगते सरे सहितुं भारो, तथेव बहूहि दुस्सीलेहि कथितकथानं सहनं नाम मय्हं भारो’’ति वत्वा अत्तानं आरब्भ धम्मं देसेन्तो इमा नागवग्गे तिस्सो गाथा अभासि –
‘‘अहं नागोव सङ्गामे, चापतो पतितं सरं;
अतिवाक्यं तितिक्खिस्सं, दुस्सीलो हि बहुज्जनो.
‘‘दन्तं ¶ नयन्ति समितिं, दन्तं राजाभिरूहति;
दन्तो सेट्ठो मनुस्सेसु, योतिवाक्यं तितिक्खति.
‘‘वरमस्सतरा दन्ता, आजानीया च सिन्धवा;
कुञ्जरा च महानागा, अत्तदन्तो ततो वर’’न्ति. (ध. प. ३२०-३२२);
धम्मकथा सम्पत्तमहाजनस्स सात्थिका अहोसि. एवं धम्मं देसेत्वा मा चिन्तयि, आनन्द, एते सत्ताहमत्तमेव अक्कोसिस्सन्ति, अट्ठमे दिवसे तुण्ही भविस्सन्ति, बुद्धानञ्हि उप्पन्नं अधिकरणं सत्ताहतो उत्तरि न गच्छति. मागण्डिया सत्थारं अक्कोसापेत्वा पलापेतुं असक्कोन्ती, ‘‘किं नु खो करिस्सामी’’ति चिन्तेत्वा, ‘‘इमा एतस्स उपत्थम्भभूता, एतासम्पि ब्यसनं करिस्सामी’’ति एकदिवसं रञ्ञो सुरापानट्ठाने उपट्ठानं करोन्ती चूळपितु सासनं पहिणि ‘‘अत्थो मे किर कुक्कुटेहि ¶ , अट्ठ मतकुक्कुटे, अट्ठ सजीवकुक्कुटे च गहेत्वा आगच्छतु, आगन्त्वा च सोपानमत्थके ठत्वा आगतभावं निवेदेत्वा ‘पविसतू’ति वुत्तेपि अपविसित्वा पठमं अट्ठ सजीवकुक्कुटे पहिणतु, ‘पच्छा इतरे’’’ति. चूळापट्ठाकस्स च ‘‘मम वचनं करेय्यासी’’ति लञ्जं अदासि. मागण्डियो आगन्त्वा, रञ्ञो निवेदापेत्वा, ‘‘पविसतू’’ति वुत्ते, ‘‘रञ्ञो आपानभूमिं न पविसिस्सामी’’ति आह. इतरा चूळुपट्ठाकं ¶ पहिणि ¶ – ‘‘गच्छ, तात, मम चूळपितु सन्तिक’’न्ति. सो गन्त्वा तेन दिन्ने अट्ठ सजीवकुक्कुटे आनेत्वा, ‘‘देव, पुरोहितेन पण्णाकारो पहितो’’ति आह. राजा ‘‘भद्दको वत नो उत्तरिभङ्गो उप्पन्नो, को नु खो पचेय्या’’ति आह. मागण्डिया, ‘‘महाराज, सामावतिप्पमुखा पञ्चसता इत्थियो निक्कम्मिका विचरन्ति, तासं पेसेहि, ता पचित्वा आहरिस्सन्ती’’ति आह. राजा ‘‘गच्छ, तासं दत्वा अञ्ञस्स किर हत्थे अदत्वा सयमेव मारेत्वा पचन्तू’’ति पेसेसि. चूळुपट्ठाको ‘‘साधु देवा’’ति गन्त्वा तथा वत्वा ताहि ‘‘मयं पाणातिपातं न करोमा’’ति पटिक्खित्तो आगन्त्वा तमत्थं रञ्ञो आरोचेसि. मागण्डिया ‘‘दिट्ठं ते, महाराज, इदानि तासं पाणातिपातस्स करणं वा अकरणं वा जानिस्ससि, ‘समणस्स गोतमस्स पचित्वा पेसेन्तू’ति वदेहि देवा’’ति आह. राजा तथा वत्वा पेसेसि. इतरो ते गहेत्वा गच्छन्तो विय हुत्वा गन्त्वा ते कुक्कुटे पुरोहितस्स दत्वा मतकुक्कुटे तासं सन्तिकं नेत्वा, ‘‘इमे किर कुक्कुटे पचित्वा सत्थु सन्तिकं पहिणथा’’ति आह. ता, ‘‘सामि, आहर, इदं नाम अम्हाकं किच्च’’न्ति पच्चुग्गन्त्वा गण्हिंसु. सो रञ्ञो सन्तिकं गन्त्वा, ‘‘किं, ताता’’ति पुट्ठो, ‘‘समणस्स गोतमस्स पचित्वा पेसेथाति वुत्तमत्तेयेव पटिमग्गं आगन्त्वा गण्हिंसू’’ति आचिक्खि. मागण्डिया ‘‘पस्स, महाराज, न ता तुम्हादिसानं करोन्ति, बहिद्धा पत्थना तासं अत्थीति वुत्ते न सद्दहसी’’ति आह. राजा तं सुत्वापि अधिवासेत्वा ¶ तुण्हीयेव अहोसि. मागण्डिया ‘‘किं नु खो करिस्सामी’’ति चिन्तेसि.
तदा पन राजा ‘‘सामावतिया वासुलदत्ताय मागण्डियाय चा’’ति तिस्सन्नम्पि एतासं पासादतले वारेन वारेन सत्ताहं सत्ताहं वीतिनामेति ¶ . अथ नं ‘‘स्वे वा परसुवे वा सामावतिया पासादतलं गमिस्सती’’ति ञत्वा मागण्डिया चूळपितु सासनं पहिणि – ‘‘अगदेन किर दाठा धोवित्वा एकं सप्पं पेसेतू’’ति. सो तथा कत्वा पेसेसि. राजा अत्तनो गमनट्ठानं हत्थिकन्तवीणं आदाययेव गच्छति, तस्सा पोक्खरे एकं छिद्दं अत्थि. मागण्डिया तेन छिद्देन सप्पं पवेसेत्वा छिद्दं मालागुळेन थकेसि. सप्पो द्वीहतीहं अन्तोवीणायमेव अहोसि. मागण्डिया रञ्ञो गमनदिवसे ‘‘अज्ज कतरिस्सित्थिया पासादं गमिस्ससि देवा’’ति पुच्छित्वा ‘‘सामावतिया’’ति वुत्ते, ‘‘अज्ज मया, महाराज, अमनापो सुपिनो दिट्ठो. न सक्का तत्थ गन्तुं, देवा’’ति? ‘‘गच्छामेवा’’ति. सा याव ततियं वारेत्वा, ‘‘एवं सन्ते अहम्पि तुम्हेहि सद्धिं गमिस्सामि, देवा’’ति वत्वा निवत्तियमानापि अनिवत्तित्वा, ‘‘न जानामि, किं भविस्सति देवा’’ति रञ्ञा सद्धिंयेव अगमासि.
राजा सामावतिमिस्सिकाहि दिन्नानि वत्थपुप्फगन्धाभरणानि धारेत्वा सुभोजनं भुञ्जित्वा वीणं ¶ उस्सीसके ठपेत्वा सयने निपज्जि. मागण्डिया अपरापरं विचरन्ती विय हुत्वा वीणाछिद्दतो पुप्फगुळं अपनेसि. सप्पो द्वीहतीहं निराहारो तेन छिद्देन निक्खमित्वा पस्ससन्तो फणं कत्वा सयनपिट्ठे निपज्जि ¶ . मागण्डिया तं दिस्वा, ‘‘धी धी, देव, सप्पो’’ति महासद्दं कत्वा राजानञ्च ता च अक्कोसन्ती, ‘‘अयं अन्धबालराजा अलक्खिको मय्हं वचनं न सुणाति, इमापि निस्सिरीका दुब्बिनीता, किं नाम रञ्ञो सन्तिका न लभन्ति, किं नु तुम्हे इमस्मिं मतेयेव सुखं जीविस्सथ, जीवन्ते दुक्खं जीवथ, ‘अज्ज मया पापसुपिनो दिट्ठो, सामावतिया पासादं गन्तुं न वट्टती’ति वारेन्तियापि मे वचनं न सुणसि, देवा’’ति आह. राजा सप्पं दिस्वा मरणभयतज्जितो ‘‘एवरूपम्पि नाम इमा करिस्सन्ति, अहो पापा, अहं इमासं पापभावं आचिक्खन्तियापि इमिस्सा वचनं न सद्दहिं, पठमं अत्तनो गब्भेसु छिद्दानि कत्वा निसिन्ना, पुन मया पेसिते कुक्कुटे पटिपहिणिंसु, अज्ज सयने सप्पं विस्सज्जिंसू’’ति कोधेन सम्पज्जलितो विय अहोसि.
सामावतीपि ¶ पञ्चन्नं इत्थिसतानं ओवादं अदासि – ‘‘अम्मा, अम्हाकं अञ्ञं पटिसरणं नत्थि, नरिन्दे च देविया च अत्तनि च सममेव मेत्तचित्तं पवत्तेथ, मा कस्सचि कोपं करित्था’’ति. राजा सहस्सथामं सिङ्गधनुं आदाय जियं पोथेत्वा विसपीतं सरं सन्नय्हित्वा सामावतिं धुरे कत्वा सब्बा ¶ ता पटिपाटिया ठपापेत्वा सामावतिया उरे सरं विस्सज्जेसि. सो तस्सा मेत्तानुभावेन पटिनिवत्तित्वा आगतमग्गाभिमुखोव हुत्वा रञ्ञो हदयं पविसन्तो विय अट्ठासि. राजा चिन्तेसि – ‘‘मया खित्तो सरो सिलम्पि विनिविज्झित्वा गच्छति, आकासे पटिहननकट्ठानं नत्थि, अथ च पनेस निवत्तित्वा मम हदयाभिमुखो जातो, अयञ्हि नाम निस्सत्तो निज्जीवो सरोपि एतिस्सा गुणं जानाति, अहं मनुस्सभूतोपि न जानामी’’ति, सो धनुं छड्डेत्वा अञ्जलिं पग्गय्ह सामावतिया पादमूले उक्कुटिकं निसीदित्वा इमं गाथमाह –
‘‘सम्मुय्हामि पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;
सामावति मं तायस्सु, त्वञ्च मे सरणं भवा’’ति.
सा तस्स वचनं सुत्वा, ‘‘साधु, देव, मं सरणं गच्छा’’ति अवत्वा, ‘‘यमहं, महाराज, सरणं गता, तमेव त्वम्पि सरणं गच्छाही’’ति इदं वत्वा सामावती सम्मासम्बुद्धसाविका –
‘‘मा ¶ मं त्वं सरणं गच्छ, यमहं सरणं गता;
एस बुद्धो महाराज, एस बुद्धो अनुत्तरो;
सरणं गच्छ तं बुद्धं, त्वञ्च मे सरणं भवा’’ति. –
आह ¶ . राजा तस्स वचनं सुत्वा, ‘‘इदानाहं अतिरेकतरं भायामी’’ति वत्वा इमं गाथमाह –
‘‘एस भिय्यो पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;
सामावति मं तायस्सु, त्वञ्च मे सरणं भवा’’ति.
अथ नं सा पुरिमनयेनेव पुन पटिक्खिपित्वा, ‘‘तेन हि त्वञ्च सरणं गच्छामि, सत्थारञ्च सरणं गच्छामि, वरञ्च ते दम्मी’’ति वुत्ते, ‘‘वरो गहितो होतु, महाराजा’’ति आह. सो सत्थारं उपसङ्कमित्वा सरणं गन्त्वा निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं महादानं दत्वा ¶ सामावतिं आमन्तेत्वा, ‘‘उट्ठेहि, वरं गण्हा’’ति आह. ‘‘महाराज, मय्हं हिरञ्ञादीहि अत्थो नत्थि, इमं पन मे वरं देहि, तथा करोहि, यथा सत्था निबद्धं पञ्चहि भिक्खुसतेहि सद्धिं इधागच्छति, धम्मं सुणिस्सामी’’ति. राजा सत्थारं वन्दित्वा, ‘‘भन्ते, पञ्चहि भिक्खुसतेहि सद्धिं निबद्धं इधागच्छथ, सामावतिमिस्सिका ‘धम्मं सुणिस्सामा’ति वदन्ती’’ति आह. ‘‘महाराज, बुद्धानं नाम एकस्मिं ठाने निबद्धं गन्तुं न वट्टति, महाजनो सत्थारं आगमनत्थाय पच्चासीसती’’ति. ‘‘तेन हि, भन्ते, एकं भिक्खुं आणापेथा’’ति. सत्था आनन्दत्थेरं आणापेसि. सो ततो पट्ठाय पञ्च भिक्खुसतानि आदाय निबद्धं राजकुलं गच्छति. तापि देवियो निबद्धं थेरं सपरिवारं भोजेन्ति, धम्मं सुणन्ति. ता एकदिवसं थेरस्स धम्मकथं सुत्वा पसीदित्वा, पञ्चहि उत्तरासङ्गसतेहि धम्मपूजं अकंसु ¶ . एकेको उत्तरासङ्गो पञ्च सतानि पञ्च सतानि अग्घति.
ता एकवत्था दिस्वा राजा पुच्छि – ‘‘कुहिं वो उत्तरासङ्गो’’ति. ‘‘अय्यस्स नो दिन्ना’’ति. ‘‘तेन सब्बे गहिता’’ति? ‘‘आम, गहिता’’ति. राजा थेरं उपसङ्कमित्वा वन्दित्वा ताहि उत्तरासङ्गानं दिन्नभावं पुच्छित्वा ताहि दिन्नभावञ्च थेरेन गहितभावञ्च सुत्वा, ‘‘ननु, भन्ते, अतिबहूनि वत्थानि, एत्तकेहि किं करिस्सथा’’ति पुच्छि. ‘‘अम्हाकं पहोनकानि वत्थानि गण्हित्वा सेसानि जिण्णचीवरिकानं भिक्खूनं दस्सामि, महाराजा’’ति. ‘‘ते अत्तनो जिण्णचीवरानि किं करिस्सन्ती’’ति? ‘‘जिण्णतरचीवरिकानं दस्सन्ती’’ति. ‘‘ते ¶ अत्तनो जिण्णतरचीवरानि किं करिस्सन्ती’’ति? ‘‘पच्चत्थरणानि करिस्सन्ती’’ति. ‘‘पुराणपच्चत्थरणानि किं करिस्सन्ती’’ति? ‘‘भूमत्थरणानि करिस्सन्ती’’ति. ‘‘पुराणभूमत्थरणानि किं करिस्सन्ती’’ति? ‘‘पादपुञ्छनानि करिस्सन्ति, महाराजा’’ति. ‘‘पुराणपादपुञ्छनानि किं करिस्सन्ती’’ति? ‘‘खण्डाखण्डिकं कोट्टेत्वा मत्तिकाय मद्दित्वा भित्तिं लिम्पिस्सन्ती’’ति. ‘‘भन्ते, एत्तकानि कत्वापि अय्यानं दिन्नानि न नस्सन्ती’’ति? ‘‘आम, महाराजा’’ति. राजा पसन्नो अपरानिपि पञ्च वत्थसतानि आहरापेत्वा थेरस्स पादमूले ठपापेसि. थेरो किर पञ्चसतग्घनकानेव वत्थानि पञ्चसतभागेन ¶ पादमूले ठपेत्वा दिन्नानि पञ्चसतक्खत्तुं लभि, सहस्सग्घनकानि सहस्सभागेन पादमूले ठपेत्वा दिन्नानि ¶ सहस्सक्खत्तुं लभि, सतसहस्सग्घनकानि सतसहस्सभागेन पादमूले ठपेत्वा दिन्नानि सतसहस्सक्खत्तुं लभि. एकं द्वे तीणि चत्तारि पञ्च दसातिआदिना नयेन लद्धानं पन गणना नाम नत्थि. तथागते किर परिनिब्बुते थेरो सकलजम्बुदीपं विचरित्वा सब्बविहारेसु भिक्खूनं अत्तनो सन्तकानेव पत्तचीवरानि अदासि.
तदा मागण्डियापि ‘‘यमहं करोमि. तं तथा अहुत्वा अञ्ञथाव होति, इदानि किं नु खो करिस्सामी’’ति चिन्तेत्वा, ‘‘अत्थेसो उपायो’’ति रञ्ञे उय्यानकीळं गच्छन्ते चूळपितु सासनं पहिणि – ‘‘सामावतिया पासादं गन्त्वा, दुस्सकोट्ठागारानि च तेलकोट्ठागारानि च विवरापेत्वा, दुस्सानि तेलचाटीसु तेमेत्वा तेमेत्वा थम्भे वेठेत्वा ता सब्बापि एकतो कत्वा द्वारं पिदहित्वा बहि यन्तकं दत्वा दण्डदीपिकाहि गेहे अग्गिं ददमानो ओतरित्वा गच्छतू’’ति. सो पासादं अभिरुय्ह कोट्ठागारानि ¶ विवरित्वा वत्थानि तेलचाटीसु तेमेत्वा तेमेत्वा थम्भे वेठेतुं आरभि. अथ नं सामावतिप्पमुखा इत्थियो ‘‘किं एतं चूळपिता’’ति वदन्तियो उपसङ्कमिंसु. ‘‘अम्मा, राजा दळ्हिकम्मत्थाय इमे थम्भे तेलपिलोतिकाहि वेठापेति, राजगेहे नाम सुयुत्तं दुयुत्तं दुज्जानं, मा मे सन्तिके होथ, अम्मा’’ति एवं वत्वा ता आगता गब्भे पवेसेत्वा द्वारानि पिदहित्वा बहि यन्तकं दत्वा आदितो पट्ठाय अग्गिं देन्तो ओतरि. सामावती तासं ओवादं अदासि – ‘‘अम्हाकं अनमतग्गे संसारे विचरन्तीनं एवमेव अग्गिना झायमानानं अत्तभावानं परिच्छेदो बुद्धञाणेनपि न सुकरो, अप्पमत्ता होथा’’ति. ता गेहे झायन्ते वेदनापरिग्गहकम्मट्ठानं मनसिकरोन्तियो काचि दुतियफलं, काचि ततियफलं पापुणिंसु. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘इध, भन्ते, रञ्ञो उतेनस्स उय्यानगतस्स अन्तेपुरं दड्ढं, पञ्च च इत्थिसतानि कालकतानि ¶ सामावतिप्पमुखानि. तासं, भन्ते, उपासिकानं का गति, को अभिसम्परायो’ति? सन्तेत्थ, भिक्खवे, उपासिकायो सोतापन्ना ¶ , सन्ति सकदागामियो, सन्ति अनागामियो, सब्बा ता, भिक्खवे ¶ , उपासिकायो अनिप्फला कालकता’’ति. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘मोहसम्बन्धनो लोको, भब्बरूपोव दिस्सति;
उपधीबन्धनो बालो, तमसा परिवारितो;
सस्सतोरिव खायति, पस्सतो नत्थि किञ्चन’’न्ति. (उदा. ७०);
एवञ्च पन वत्वा, ‘‘भिक्खवे, सत्ता नाम वट्टे विचरन्ता निच्चकालं अप्पमत्ता हुत्वा पुञ्ञकम्ममेव न करोन्ति, पमादिनो हुत्वा पापकम्मम्पि करोन्ति. तस्मा वट्टे विचरन्ता सुखम्पि दुक्खम्पि अनुभवन्ती’’ति धम्मं देसेसि.
राजा ‘‘सामावतिया गेहं किर झायती’’ति सुत्वा वेगेनागच्छन्तोपि अदड्ढे सम्पापुणितुं नासक्खि. आगन्त्वा पन गेहं निब्बापेन्तो उप्पन्नबलवदोमनस्सो अमच्चगणपरिवुतो निसीदित्वा सामावतिया गुणे अनुस्सरन्तो, ‘‘कस्स नु खो इदं कम्म’’न्ति चिन्तेत्वा – ‘‘मागण्डियाय कारितं भविस्सती’’ति ञत्वा, ‘‘तासेत्वा पुच्छियमाना न कथेस्सति, सणिकं उपायेन पुच्छिस्सामी’’ति चिन्तेत्वा अमच्चे ¶ आह – ‘‘अम्भो, अहं इतो पुब्बे उट्ठाय समुट्ठाय आसङ्कितपरिसङ्कितोव होमि, सामावती मे निच्चं ओतारमेव गवेसति, इदानि पन मे चित्तं निब्बुतं भविस्सति, सुखेन च वसितुं लभिस्सामी’’ति, ते ‘‘केन नु खो, देव, इदं कत’’न्ति आहंसु. ‘‘मयि सिनेहेन केनचि कतं भविस्सती’’ति. मागण्डियापि समीपे ठिता तं सुत्वा, ‘‘नाञ्ञो कोचि कातुं सक्खिस्सति, मया कतं, देव, अहं चूळपितरं आणापेत्वा कारेसि’’न्ति आह. ‘‘तं ठपेत्वा अञ्ञो मयि सिनेहो सत्तो नाम नत्थि, पसन्नोस्मि, वरं ते दम्मि, अत्तनो ञातिगणं पक्कोसापेही’’ति. सा ञातकानं सासनं पहिणि – ‘‘राजा मे पसन्नो वरं देति, सीघं आगच्छन्तू’’ति. राजा आगतागतानं महन्तं सक्कारं कारेसि. तं दिस्वा तस्सा अञ्ञातकापि लञ्जं दत्वा ‘‘मयं मागण्डियाय ञातका’’ति आगच्छिंसु. राजा ते सब्बे गाहापेत्वा राजङ्गणे नाभिप्पमाणे आवाटे खणापेत्वा ते तत्थ निसीदापेत्वा पंसूहि पूरेत्वा उपरि पलाले विकिरापेत्वा अग्गिं दापेसि. चम्मस्स दड्ढकाले अयनङ्गलेन ¶ कसापेत्वा खण्डाखण्डं हीराहीरं कारेसि. मागण्डियाय ¶ सरीरतोपि तिखिणेन ¶ सत्थेन घनघनट्ठानेसु मंसं उप्पाटेत्वा तेलकपालं उद्धनं आरोपेत्वा पूवे विय पचापेत्वा तमेव खादापेसि.
धम्मसभायम्पि भिक्खू कथं समुट्ठापेसुं, ‘‘अननुच्छविकं वत, आवुसो, एवरूपाय सद्धाय पसन्नाय उपासिकाय एवरूपं मरण’’न्ति. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते ‘‘भिक्खवे, इमस्मिं अत्तभावे सामावतिप्पमुखानं इत्थीनं एतं अयुत्तं सम्पत्तं. पुब्बे कतकम्मस्स पन युत्तमेव एताहि लद्ध’’न्ति वत्वा, ‘‘किं, भन्ते, एताहि पुब्बे कतं, तं आचिक्खथा’’ति तेहि याचितो अतीतं आहरि –
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते राजगेहे निबद्धं अट्ठ पच्चेकबुद्धा भुञ्जन्ति. पञ्चसता इत्थियो ते उपट्ठहन्ति. तेसु सत्त पच्चेकबुद्धा हिमवन्तं गच्छन्ति, एको नदीतीरे एकं तिणगहनं अत्थि, तत्थ झानं समापज्जित्वा निसीदि. अथेकदिवसं राजा पच्चेकबुद्धेसु गतेसु ता इत्थियो आदाय नदियं उदककीळं ¶ कीळितुं गतो. तत्थ ता इत्थियो दिवसभागं उदके कीळित्वा उत्तरित्वा सीतपीळिता अग्गिं विसिब्बेतुकामा ‘‘अम्हाकं अग्गिकरणट्ठानं ओलोकेथा’’ति अपरापरं विचरन्तियो तं तिणगहनं दिस्वा, ‘‘तिणरासी’’ति सञ्ञाय तं परिवारेत्वा ठिता अग्गिं अदंसु. तिणेसु झायित्वा पतन्तेसु पच्चेकबुद्धं दिस्वा, ‘‘नट्ठाम्हा, अम्हाकं रञ्ञो पच्चेकबुद्धो झायति, राजा ञत्वा अम्हे नासेस्सति, सुदड्ढं नं करिस्सामा’’ति सब्बा ता इत्थियो इतो चितो च दारूनि आहरित्वा तस्स उपरि दारुरासिं करिंसु. महादारुरासि अहोसि. अथ नं आलिम्पेत्वा, ‘‘इदानि झायिस्सती’’ति पक्कमिंसु. ता पठमं असञ्चेतनिका हुत्वा कम्मुना न बज्झिंसु, इदानि पच्छा सञ्चेतनाय कम्मुना बज्झिंसु. पच्चेकबुद्धं पन अन्तोसमापत्तियं सकटसहस्सेहि दारूनि आहरित्वा आलिम्पेन्तापि उस्माकारमत्तम्पि गहेतुं न सक्कोन्ति. तस्मा सो सत्तमे दिवसे उट्ठाय यथासुखं अगमासि. ता तस्स कम्मस्स कतत्ता बहूनि वस्ससतसहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन अत्तभावसते इमिनाव नियामेन गेहे झायमाने झायिंसु. इदं एतासं पुब्बकम्मन्ति.
एवं ¶ वुत्ते भिक्खू सत्थारं पटिपुच्छिंसु – ‘‘खुज्जुत्तरा पन, भन्ते, केन कम्मेन खुज्जा जाता, केन कम्मेन महापञ्ञा, केन कम्मेन सोतापत्तिफलं अधिगता, केन कम्मेन परेसं पेसनकारिता ¶ जाता’’ति? भिक्खवे, तस्सेव रञ्ञो बाराणसियं रज्जं करणकाले स्वेव ¶ पच्चेकबुद्धो थोकं खुज्जधातुको अहोसि. अथेका उपट्ठायिका इत्थी कम्बलं पारुपित्वा सुवण्णसरणं गहेत्वा, ‘‘अम्हाकं पच्चेकबुद्धो एवञ्च एवञ्च विचरती’’ति खुज्जा हुत्वा तस्स विचरणाकारं दस्सेसि. तस्स निस्सन्देन खुज्जा जाता. ते पन पच्चेकबुद्धे पठमदिवसे राजगेहे निसीदापेत्वा पत्ते गाहापेत्वा पायासस्स पूरेत्वा दापेसि. उण्हपायासस्स पूरे पत्ते पच्चेकबुद्धा परिवत्तेत्वा परिवत्तेत्वा गण्हन्ति. सा इत्थी ते तथा करोन्ते दिस्वा अत्तनो सन्तकानि अट्ठ दन्तवलयानि दत्वा, ‘‘इध ठपेत्वा गण्हथा’’ति आह. तेसु तथा कत्वा तं ओलोकेत्वा ठितेसु तेसं अधिप्पायं ञत्वा, ‘‘नत्थि, भन्ते, अम्हाकं एतेहि अत्थो. तुम्हाकञ्ञेव एतानि परिच्चत्तानि, गहेत्वा गच्छथा’’ति आह. ते गहेत्वा नन्दमूलकपब्भारं अगमंसु. अज्जतनापि तानि वलयानि अरोगानेव. सा तस्स कम्मस्स निस्सन्देन इदानि तिपिटकधरा महापञ्ञा जाता. पच्चेकबुद्धानं कतउपट्ठानस्स निस्सन्देन पन सोतापत्तिफलं पत्ता. इदमस्सा बुद्धन्तरे पुब्बकम्मं.
कस्सपसम्मासम्बुद्धकाले पन एका बाराणसिसेट्ठिनो धीता वड्ढमानकच्छायाय आदासं गहेत्वा अत्तानं अलङ्करोन्ती निसीदि. अथस्सा विस्सासिका एका खीणासवा ¶ भिक्खुनी तं दट्ठुं अगमासि. भिक्खुनियो हि खीणासवापि सायन्हसमये उपट्ठाककुलानि दट्ठुकामा होन्ति. तस्मिं पन खणे सेट्ठिधीताय सन्तिके काचि पेसनकारिका नत्थि, सा ‘‘वन्दामि, अय्ये, एतं ताव मे पसाधनपेळकं गहेत्वा देथा’’ति आह. थेरी चिन्तेसि – ‘‘सचस्सा इमं गण्हित्वा न दस्सामि, मयि आघातं कत्वा निरये निब्बत्तिस्सति. सचे पन दस्सामि, परस्स पेसनकारिका हुत्वा निब्बत्तिस्सति. निरयसन्तापतो खो पन परस्स पेसनभावोव सेय्यो’’ति. ‘‘सा अनुदयं पटिच्च तं गहेत्वा तस्सा अदासि. तस्स कम्मस्स निस्सन्देन परेसं पेसनकारिका जाता’’ति.
अथ ¶ पुनेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘सामावतिप्पमुखा पञ्चसता इत्थियो गेहे अग्गिना झायिंसु, मागण्डियाय ञातका उपरि पलालग्गिं दत्वा अयनङ्गलेहि भिन्ना, मागण्डिया पक्कुथिततेले पक्का, के नु खो एत्थ जीवन्ति नाम, के मता नामा’’ति. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, ये केचि पमत्ता, ते वस्ससतं जीवन्तापि मतायेव नाम. ये अप्पमत्ता, ते मतापि जीवन्तियेव. तस्मा मागण्डिया जीवन्तीपि मतायेव नाम, सामावतिप्पमुखा पञ्चसता इत्थियो मतापि जीवन्तियेव नाम. न हि, भिक्खवे, अप्पमत्ता मरन्ति नामा’’ति वत्वा इमा गाथा अभासि –
‘‘अप्पमादो ¶ ¶ अमतपदं, पमादो मच्चुनो पदं;
अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता.
‘‘एवं विसेसतो ञत्वा, अप्पमादम्हि पण्डिता;
अप्पमादे पमोदन्ति, अरियानं गोचरे रता.
‘‘ते झायिनो साततिका, निच्चं दळ्हपरक्कमा;
फुसन्ति धीरा निब्बानं, योगक्खेमं अनुत्तर’’न्ति.
तत्थ अप्पमादोति पदं महन्तं अत्थं दीपेति, महन्तं अत्थं गहेत्वा तिट्ठति. सकलम्पि हि तेपिटकं बुद्धवचनं आहरित्वा कथियमानं अप्पमादपदमेव ओतरति. तेन वुत्तं –
‘‘सेय्यथापि, भिक्खवे, यानि कानिचि जङ्गलानं पाणानं पदजातानि, सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति यदिदं महन्तत्तेन. एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बेते अप्पमादमूलका अप्पमादसमोसरणा, अप्पमादो तेसं धम्मानं अग्गमक्खायती’’ति (सं. नि. ५.१४०).
सो पनेस अत्थतो सतिया अविप्पवासो नाम. निच्चं उपट्ठिताय सतिया चेतं नामं. अमतपदन्ति अमतं वुच्चति निब्बानं. तञ्हि अजातत्ता नु जीयति न मीयति, तस्मा अमतन्ति वुच्चति. पज्जन्ति इमिनाति पदं, अमतं ¶ पापुणन्तीति अत्थो. अमतस्स पदं अमतपदं, अमतस्स अधिगमूपायोति वुत्तं होति, पमादोति पमज्जनभावो, मुट्ठस्सतिसङ्खातस्स सतिया वोसग्गस्सेतं नामं. मच्चुनोति ¶ मरणस्स. पदन्ति उपायो मग्गो. पमत्तो हि जातिं नातिवत्तति, जातो जीयति चेव मीयति चाति पमादो मच्चुनो पदं नाम होति, मरणं उपेति. अप्पमत्ता न मीयन्तीति सतिया समन्नागता हि अप्पमत्ता न मरन्ति. अजरा अमरा होन्तीति न सल्लक्खेतब्बं. न हि कोचि सत्तो अजरो अमरो नाम अत्थि, पमत्तस्स पन वट्टं नाम अपरिच्छिन्नं, अप्पमत्तस्स परिच्छिन्नं. तस्मा पमत्ता जातिआदीहि अपरिमुत्तत्ता जीवन्तापि मतायेव नाम. अप्पमत्ता पन अप्पमादलक्खणं वड्ढेत्वा खिप्पं मग्गफलानि सच्छिकत्वा दुतियततियअत्तभावेसु न निब्बत्तन्ति. तस्मा ते जीवन्तापि मतापि न मीयन्तियेव नाम. ये पमत्ता यथा मताति ये पन सत्ता पमत्ता, ते पमादमरणेन मतत्ता, यथा हि जीवितिन्द्रियुपच्छेदेन मता दारुक्खन्धसदिसा अपगतविञ्ञाणा ¶ , तथेव होन्ति. तेसम्पि हि मतानं विय गहट्ठानं ताव ‘‘दानं दस्साम, सीलं रक्खिस्साम, उपोसथकम्मं करिस्सामा’’ति एकचित्तम्पि न उप्पज्जति, पब्बजितानम्पि ‘‘आचरियुपज्झायवत्तादीनि पूरेस्साम, धुतङ्गानि समादियिस्साम, भावनं वड्ढेस्सामा’’ति न उप्पज्जतीति मतेन ते किं नानाकरणाव होन्ति. तेन वुत्तं – ‘‘ये पमत्ता यथा मता’’ति.
एवं विसेसतो ञत्वाति पमत्तस्स वट्टतो निस्सरणं नत्थि, अप्पमत्तस्स अत्थीति एवं ¶ विसेसतोव जानित्वा. के पनेतं विसेसं जानन्तीति? अप्पमादम्हि पण्डिताति ये पण्डिता मेधाविनो सप्पञ्ञा अत्तनो अप्पमादे ठत्वा अप्पमादं वड्ढेन्ति, ते एवं विसेसकारणं जानन्ति. अप्पमादे पमोदन्तीति ते एवं ञत्वा तस्मिं अत्तनो अप्पमादे पमोदन्ति, पहंसितमुखा तुट्ठपहट्ठा होन्ति. अरियानं गोचरे रताति ते एवं अप्पमादे पमोदन्ता तं अप्पमादं वड्ढेत्वा अरियानं बुद्धपच्चेकबुद्धबुद्धसावकानं गोचरसङ्खाते चतुसतिपट्ठानादिभेदे सत्ततिंस बोधिपक्खियधम्मे नवविधलोकुत्तरधम्मे च रता निरता, अभिरता होन्तीति अत्थो.
ते ¶ झायिनोति ते अप्पमत्ता पण्डिता अट्ठसमापत्तिसङ्खातेन आरम्मणूपनिज्झानेन विपस्सनामग्गफलसङ्खातेन लक्खणूपनिज्झानेन चाति दुविधेनपि झानेन झायिनो. साततिकाति अभिनिक्खमनकालतो पट्ठाय याव अरहत्तमग्गा सततं पवत्तकायिकचेतसिकवीरिया. निच्चं दळ्हपरक्कमाति यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं, न तं अपापुणित्वा वीरियस्स सण्ठानं भविस्सतीति एवरूपेन वीरियेन अन्तरा अनोसक्कित्वा निच्चप्पवत्तेन दळ्हपरक्कमेन समन्नागता. फुसन्तीति एत्थ द्वे फुसना ञाणफुसना च, विपाकफुसना च. तत्थ चत्तारो मग्गा ञाणफुसना नाम, चत्तारि फलानि विपाकफुसना नाम. तेसु इध विपाकफुसना अधिप्पेता. अरियफलेन निब्बानं सच्छिकरोन्तो ¶ धीरा पण्डिता ताय विपाकफुसनाय फुसन्ति, निब्बानं सच्छिकरोन्ति. योगक्खेमं अनुत्तरन्ति ये चत्तारो योगा महाजनं वट्टे ओसीदापेन्ति, तेहि खेमं निब्भयं सब्बेहि लोकियलोकुत्तरधम्मेहि सेट्ठत्ता अनुत्तरन्ति.
देसनापरियोसाने बहू सोतापन्नादयो अहेसुं. देसना महाजनस्स सात्थिका जाताति.
सामावतीवत्थु पठमं.
२. कुम्भघोसकसेट्ठिवत्थु
उट्ठानवतोति ¶ इमं धम्मदेसनं सत्था वेळुवने विहरन्तो कुम्भघोसकं आरब्भ कथेसि. राजगहनगरस्मिञ्हि राजगहसेट्ठिनो गेहे अहिवातरोगो उप्पज्जि, तस्मिं उप्पन्ने मक्खिका आदिं कत्वा याव गावा पठमं तिरच्छानगता मरन्ति, ततो दासकम्मकरो, सब्बपच्छा गेहसामिका, तस्मा सो रोगो सब्बपच्छा सेट्ठिञ्च जायञ्च गण्हि. ते रोगेन फुट्ठा पुत्तं सन्तिके ठितं ओलोकेत्वा अस्सुपुण्णेहि नेत्तेहि तं आहंसु – ‘‘तात, इमस्मिं किर रोगे उप्पन्ने भित्तिं भिन्दित्वा पलायन्ताव जीवितं लभन्ति, त्वं अम्हे अनोलोकेत्वा पलायित्वा जीवन्तो पुनागन्त्वा अम्हाकं असुकट्ठाने नाम चत्तालीस धनकोटियो ¶ निदहित्वा ठपिता, ता उद्धरित्वा जीविकं कप्पेय्यासी’’ति. सो ¶ तेसं वचनं सुत्वा रुदमानो मातापितरो वन्दित्वा मरणभयभीतो भित्तिं भिन्दित्वा पलायित्वा पब्बतगहनं गन्त्वा द्वादस वस्सानि तत्थ वसित्वा मातापितुवसनट्ठानं पच्चागञ्छि.
अथ नं दहरकाले गन्त्वा परूळ्हकेसमस्सुकाले आगतत्ता न कोचि सञ्जानि. सो मातापितूहि दिन्नसञ्ञावसेन धनट्ठानं गन्त्वा धनस्स अरोगभावं ञत्वा चिन्तेसि – ‘‘मं न कोचि सञ्जानाति, सचाहं धनं उद्धरित्वा वलञ्जिस्सामि, ‘एकेन दुग्गतेन निधि उद्धटो’ति मं गहेत्वा विहेठेय्युं, यंनूनाहं भतिं कत्वा जीवेय्य’’न्ति. अथेकं पिलोतिकं निवासेत्वा, ‘‘अत्थि कोचि भतकेन अत्थिको’’ति पुच्छन्तो भतकवीथिं पापुणि. अथ नं भतका दिस्वा, ‘‘सचे अम्हाकं एकं कम्मं करिस्ससि, भत्तवेतनं ते दस्सामा’’ति आहंसु. ‘‘किं कम्मं नामा’’ति? ‘‘पबोधनचोदनकम्मं. सचे उस्सहसि, पातोव उट्ठाय ‘ताता, उट्ठहथ, सकटानि सन्नय्हथ, गोणे योजेथ, हत्थिअस्सानं तिणत्थाय गमनवेला; अम्मा, तुम्हेपि उट्ठहथ, यागुं पचथ, भत्तं पचथा’ति विचरित्वा आरोचेही’’ति. सो ‘‘साधू’’ति सम्पटिच्छि. अथस्स वसनत्थाय एकं घरं अदंसु. सो देवसिकं तं कम्मं अकासि.
अथस्स एकदिवसं राजा बिम्बिसारो सद्दमस्सोसि. सो पन सब्बरवञ्ञू अहोसि. तस्मा ‘‘महाधनस्स पुरिसस्सेस सद्दो’’ति आह. अथस्स सन्तिके ठिता एका परिचारिका ‘‘राजा यं वा ¶ तं वा न कथेस्सति, इदं मया ञातुं वट्टती’’ति चिन्तेत्वा – ‘‘गच्छ, तात, एतं जानाही’’ति एकं पुरिसं पहिणि. सो वेगेन गन्त्वा तं दिस्वा आगन्त्वा, ‘‘एको भतकानं भतिकारको कपणमनुस्सो एसो’’ति आरोचेसि. राजा तस्स वचनं सुत्वा तुण्ही हुत्वा दुतियदिवसेपि ततियदिवसेपि तं तस्स सद्दं सुत्वा तथेव आह. सापि परिचारिका ¶ तथेव चिन्तेत्वा पुनप्पुनं पेसेत्वा, ‘‘कपणमनुस्सो एसो’’ति वुत्ते चिन्तेसि – ‘‘राजा ‘कपणमनुस्सो एसो’ति वचनं सुत्वापि न सद्दहति, पुनप्पुनं ‘महाधनस्स पुरिसस्सेस सद्दो’ति वदति, भवितब्बमेत्थ कारणेन, यथासभावतो एतं ञातुं वट्टती’’ति. सा राजानं आह, ‘‘देव ¶ , अहं सहस्सं लभमाना धीतरं आदाय गन्त्वा एतं धनं राजकुलं पवेसेस्सामी’’ति. राजा तस्सा सहस्सं दापेसि.
सा तं गहेत्वा धीतरं एकं मलिनधातुकं वत्थं निवासापेत्वा ताय सद्धिं राजगेहतो निक्खमित्वा मग्गपटिपन्ना विय भतकवीथिं गन्त्वा एकं घरं पविसित्वा, ‘‘अम्म, मयं मग्गपटिपन्ना, एकाहद्वीहं इध विस्समित्वा गमिस्सामा’’ति आह. ‘‘अम्म, बहूनि घरमानुसकानि, न सक्का इध वसितुं, एतं कुम्भघोसकस्स गेहं तुच्छं, तत्थ गच्छथा’’ति. सा तत्थ गन्त्वा, ‘‘सामि, मयं मग्गपटिपन्नका, एकाहद्वीहं इध वसिस्सामा’’ति वत्वा तेन पुनप्पुनं पटिक्खित्तापि, ‘‘सामि, अज्जेकदिवसमत्तं वसित्वा पातोव गमिस्सामा’’ति निक्खमितुं न इच्छि. सा तत्थेव वसित्वा पुनदिवसे तस्स अरञ्ञगमनवेलाय, ‘‘सामि, तव निवापं दत्वा याहि ¶ , आहारं ते पचिस्सामी’’ति वत्वा, ‘‘अलं, अम्म, अहमेव पचित्वा भुञ्जिस्सामी’’ति वुत्ते पुनप्पुनं निबन्धित्वा तेन दिन्ने गहितमत्तकेयेव कत्वा अन्तरापणतो भाजनानि चेव परिसुद्धतण्डुलादीनि च आहरापेत्वा राजकुले पचननियामेन सुपरिसुद्धं ओदनं, साधुरसानि च द्वे तीणि सूपब्यञ्जनानि पचित्वा तस्स अरञ्ञतो आगतस्स अदासि. अथ नं भुञ्जित्वा मुदुचित्ततं आपन्नं ञत्वा, ‘‘सामि, किलन्तम्ह, एकाहद्वीहं इधेव होमा’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छि.
अथस्स सायम्पि पुनदिवसेपि मधुरभत्तं पचित्वा अदासि. अथ मुदुचित्ततं तस्स ञत्वा ‘‘सामि, कतिपाहं इधेव वसिस्सामा’’ति. तत्थ वसमाना तिखिणेन सत्थेन तस्स मञ्चवाणं हेट्ठाअटनियं तहं तहं छिन्दि. मञ्चो तस्मिं आगन्त्वा निसिन्नमत्तेयेव हेट्ठा ओलम्बि. सो ‘‘कस्मा अयं मञ्चो एवं छिज्जित्वा गतो’’ति आह. ‘‘सामि, दहरदारके वारेतुं न सक्कोमि, एत्थेव सन्निपतन्ती’’ति. ‘‘अम्म, इदं मे दुक्खं तुम्हे निस्साय जातं. अहञ्हि पुब्बे कत्थचि गच्छन्तो द्वारं पिदहित्वा गच्छामी’’ति. ‘‘किं करोमि, तात, वारेतुं न सक्कोमी’’ति. सा इमिनाव नियामेन द्वे तयो दिवसे छिन्दित्वा तेन उज्झायित्वा खीयित्वा वुच्चमानापि तथेव वत्वा पुन एकं द्वे रज्जुके ठपेत्वा सेसे छिन्दि. तं दिवसं ¶ तस्मिं निसिन्नमत्तेयेव सब्बं वाणं भूमियं पति, सीसं जण्णुकेहि सद्धिं एकतो अहोसि, सो उट्ठाय, ‘‘किं करोमि, इदानि कुहिं गमिस्सामि ¶ , निपज्जनमञ्चस्सपि तुम्हेहि असामिको ¶ विय कतोम्ही’’ति आह. ‘‘तात, किं करोमि, पटिविस्सकदारके वारेतुं न सक्कोमि, होतु, मा चिन्तयि, इमाय नाम वेलाय कुहिं गमिस्ससी’’ति धीतरं आमन्तेत्वा, ‘‘अम्म, तव भातिकस्स निपज्जनोकासं करोही’’ति आह. सा एकपस्से सयित्वा ‘‘इधागच्छ, सामी’’ति आह. इतरोपि नं ‘‘गच्छ, तात, भगिनिया सद्धिं निपज्जा’’ति वदेसि. सो ताय सद्धिं एकमञ्चे निपज्जित्वा तं दिवसञ्ञेव सन्थवं अकासि, कुमारिका परोदि. अथ नं माता पुच्छि – ‘‘किं, अम्म, रोदसी’’ति? ‘‘अम्म, इदं नाम जात’’न्ति. ‘‘होतु, अम्म, किं सक्का कातुं, तयापि एकं भत्तारं इमिनापेकं पादपरिचारिकं लद्धुं वट्टती’’ति तं जामातरं अकासि. ते समग्गवासं वसिंसु.
सा कतिपाहच्चयेन रञ्ञो सासनं पेसेसि – ‘‘भतकवीथियं छणं करोन्तु. यस्स पन घरे छणो न करीयति, तस्स एत्तको नाम दण्डोति घोसनं कारेतू’’ति. राजा तथा कारेसि. अथ नं सस्सु आह – ‘‘तात, भतकवीथियं राजाणाय छणो कत्तब्बो जातो, किं करोमा’’ति? ‘‘अम्म, अहं भतिं करोन्तोपि जीवितुं न सक्कोमि, किं करिस्सामी’’ति? ‘‘तात, घरावासं वसन्ता नाम इणम्पि गण्हन्ति, रञ्ञो ¶ आणा अकातुं न लब्भा. इणतो नाम येन केनचि उपायेन मुच्चितुं सक्का, गच्छ, कुतोचि एकं वा द्वे वा कहापणे आहरा’’ति आह. सो उज्झायन्तो खीयन्तो गन्त्वा चत्तालीसकोटिधनट्ठानतो एकमेव कहापणं आहरि. सा तं कहापणं रञ्ञो पेसेत्वा अत्तनो कहापणेन छणं कत्वा पुन कतिपाहच्चयेन तथेव सासनं पहिणि. पुन राजा तथेव ‘‘छणं करोन्तु, अकरोन्तानं एत्तको दण्डो’’ति आणापेसि. पुनपि सो ताय तथेव वत्वा निप्पीळियमानो गन्त्वा तयो कहापणे आहरि. सा तेपि कहापणे रञ्ञो पेसेत्वा पुन कतिपाहच्चयेन तथेव सासनं पहिणि – ‘‘इदानि पुरिसे पेसेत्वा इमं पक्कोसापेतू’’ति. राजा पेसेसि. पुरिसा गन्त्वा, ‘‘कुम्भघोसको नाम कतरो’’ति पुच्छित्वा परियेसन्ता तं दिस्वा ‘‘एहि, भो राजा, तं पक्कोसती’’ति आहंसु. सो भीतो ‘‘न मं राजा जानाती’’तिआदीनि वत्वा गन्तुं न इच्छि. अथ नं बलक्कारेन हत्थादीसु गहेत्वा ¶ आकड्ढिंसु. सा इत्थी ते दिस्वा, ‘‘अरे, दुब्बिनीता, तुम्हे मम जामातरं हत्थादीसु गहेतुं अननुच्छविका’’ति तज्जेत्वा, ‘‘एहि, तात, मा भायि, राजानं दिस्वा तव हत्थादिगाहकानं हत्थेयेव छिन्दापेस्सामी’’ति धीतरं आदाय पुरतो हुत्वा राजगेहं पत्वा वेसं परिवत्तेत्वा सब्बालङ्कारपटिमण्डिता एकमन्तं अट्ठासि. इतरम्पि परिकड्ढित्वा आनयिंसुयेव.
अथ नं वन्दित्वा ठितं राजा आह – ‘‘त्वं कुम्भघोसको नामा’’ति? ‘‘आम, देवा’’ति ¶ . ‘‘किं कारणा महाधनं वञ्चेत्वा खादसी’’ति ¶ ? ‘‘कुतो मे, देव, धनं भतिं कत्वा जीवन्तस्सा’’ति? ‘‘मा एवं करि, किं अम्हे वञ्चेसी’’ति? ‘‘न वञ्चेमि, देव, नत्थि मे धन’’न्ति. अथस्स राजा ते कहापणे दस्सेत्वा, ‘‘इमे कस्स कहापणा’’ति आह. सो सञ्जानित्वा, ‘‘अहो बालोम्हि, कथं नु खो इमे रञ्ञो हत्थं पत्ता’’ति इतो चितो च ओलोकेन्तो ता द्वेपि पटिमण्डितपसाधना गब्भद्वारमूले ठिता दिस्वा, ‘‘भारियं वतिदं कम्मं, इमाहि रञ्ञा पयोजिताहि भवितब्ब’’न्ति चिन्तेसि. अथ नं राजा ‘‘वदेहि, भो, कस्मा एवं करोसी’’ति आह. ‘‘निस्सयो मे नत्थि, देवा’’ति. ‘‘मादिसो निस्सयो भवितुं न वट्टती’’ति. ‘‘कल्याणं, देव, सचे मे देवो अवस्सयो होती’’ति. ‘‘होमि, भो, कित्तकं ते धन’’न्ति? ‘‘चत्तालीसकोटियो, देवा’’ति. ‘‘किं लद्धुं वट्टती’’ति? ‘‘सकटानि देवा’’ति? राजा अनेकसतानि सकटानि योजापेत्वा पहिणित्वा तं धनं आहरापेत्वा राजङ्गणे रासिं कारापेत्वा राजगहवासिनो सन्निपातापेत्वा, ‘‘अत्थि कस्सचि इमस्मिं नगरे ‘‘एत्तकं धन’’न्ति पुच्छित्वा ‘‘नत्थि, देवा’’ति. ‘‘किं पनस्स कातुं वट्टती’’ति? ‘‘सक्कारं, देवा’’ति वुत्ते महन्तेन सक्कारेन तं सेट्ठिट्ठाने ठपेत्वा धीतरं तस्सेव दत्वा तेन सद्धिं सत्थु सन्तिकं गन्त्वा वन्दित्वा ‘‘भन्ते, पस्सथिमं पुरिसं, एवरूपो धितिमा नाम नत्थि, चत्तालीसकोटिविभवो होन्तोपि उप्पिलाविताकारं वा अस्मिमानमत्तं वा न करोति, कपणो विय पिलोतिकं ¶ निवासेत्वा भतकवीथियं भतिं कत्वा जीवन्तो मया इमिना नाम उपायेन ञातो. जानित्वा च पन पक्कोसापेत्वा सधनभावं सम्पटिच्छापेत्वा तं धनं आहरापेत्वा ¶ सेट्ठिट्ठाने ठपितो, धीता चस्स मया दिन्ना. भन्ते, मया च एवरूपो धितिमा न दिट्ठपुब्बो’’ति आह.
तं सुत्वा सत्था ‘‘एवं जीवन्तस्स जीविकं धम्मिकजीविकं नाम, महाराज, चोरिकादिकम्मं पन इधलोके चेव पीळेति हिंसेति, परलोके च, ततोनिदानं सुखं नाम नत्थि. पुरिसस्स हि धनपारिजुञ्ञकाले कसिं वा भतिं वा कत्वा जीविकमेव धम्मिकजीविकं नाम. एवरूपस्स हि वीरियसम्पन्नस्स सतिसम्पन्नस्स कायवाचाहि परिसुद्धकम्मस्स पञ्ञाय निसम्मकारिनो कायादीहि सञ्ञतस्स धम्मजीविकं जीवन्तस्स सतिअविप्पवासे ठितस्स इस्सरियं वड्ढतियेवा’’ति वत्वा इमं गाथमाह –
‘‘उट्ठानवतो सतीमतो,
सुचिकम्मस्स निसम्मकारिनो;
सञ्ञतस्स ¶ धम्मजीविनो,
अप्पमत्तस्स यसोभिवड्ढती’’ति.
तत्थ उट्ठानवतोति उट्ठानवीरियवन्तस्स. सतिमतोति सतिसम्पन्नस्स. सुचिकम्मस्साति निद्दोसेहि निरपराधेहि कायकम्मादीहि समन्नागतस्स. निसम्मकारिनोति एवञ्चे भविस्सति, एवं करिस्सामीति वा, इमस्मिं कम्मे एवं कते इदं नाम भविस्सतीति वा एवं निदानं सल्लक्खेत्वा रोगतिकिच्छनं ¶ विय सब्बकम्मानि निसामेत्वा उपधारेत्वा करोन्तस्स. सञ्ञतस्साति कायादीहि सञ्ञतस्स निच्छिद्दस्स. धम्मजीविनोति अगारिकस्स तुलाकूटादीनि वज्जेत्वा कसिगोरक्खादीहि, अनगारिकस्स वेज्जकम्मदूतकम्मादीनि वज्जेत्वा धम्मेन समेन भिक्खाचरियाय जीविकं कप्पेन्तस्स. अप्पमत्तस्साति अविप्पवुत्थसतिनो. यसोभिवड्ढतीति इस्सरियभोगसम्पन्नसङ्खातो चेव कित्तिवण्णभणनसङ्खातो च यसो अभिवड्ढतीति.
गाथापरियोसाने कुम्भघोसको सोतापत्तिफले पतिट्ठहि. अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसु. एवं महाजनस्स सात्थिका धम्मदेसना जाताति.
कुम्भघोसकसेट्ठिवत्थु दुतियं.
३. चूळपन्थकत्थेरवत्थु
उट्ठानेनप्पमादेनाति ¶ इमं धम्मदेसनं सत्था वेळुवने विहरन्तो चूळपन्थकत्थेरं आरब्भ कथेसि.
राजगहे किर धनसेट्ठिकुलस्स धीता वयप्पत्तकाले मातापितूहि सत्तभूमिकस्स पासादस्स उपरिमतले अतिविय रक्खियमाना योब्बनमदमत्तताय पुरिसलोला हुत्वा अत्तनो ¶ दासेनेव सद्धिं सन्थवं कत्वा, ‘‘अञ्ञेपि मे इदं कम्मं जानेय्यु’’न्ति भीता एवमाह – ‘‘अम्हेहि इमस्मिं ठाने न सक्का वसितुं. सचे मे मातापितरो इमं दोसं जानिस्सन्ति, खण्डाखण्डिकं मं करिस्सन्ति. विदेसं गन्त्वा वसिस्सामा’’ति. ते हत्थसारं गहेत्वा अग्गद्वारेन निक्खमित्वा, ‘‘यत्थ वा तत्थ वा अञ्ञेहि अजाननट्ठानं गन्त्वा वसिस्सामा’’ति उभोपि अगमंसु. तेसं एकस्मिं ठाने वसन्तानं संवासमन्वाय तस्सा कुच्छिस्मिं गब्भो पतिट्ठासि. सा गब्भपरिपाकं आगम्म तेन सद्धिं मन्तेसि, ‘‘गब्भो मे परिपाकं गतो, ञातिबन्धुविरहिते ¶ ठाने गब्भवुट्ठानं नाम उभिन्नम्पि अम्हाकं दुक्खावहं, कुलगेहमेव गच्छामा’’ति. सो ‘‘सचाहं तत्थ गमिस्सामि, जीवितं मे नत्थी’’ति भयेन ‘‘अज्ज गच्छाम, स्वे गच्छामा’’ति दिवसे अतिक्कामेसि. सा चिन्तेसि – ‘‘अयं बालो अत्तनो दोसमहन्तताय गन्तुं न उस्सहति, मातापितरो नाम एकन्तहिताव, अयं गच्छतु वा, मा वा, अहं गमिस्सामी’’ति. सा तस्मिं गेहा निक्खन्ते गेहपरिक्खारं पटिसामेत्वा अत्तनो कुलघरं गतभावं अनन्तरगेहवासीनं आरोचेत्वा मग्गं पटिपज्जि.
सोपि घरं आगन्त्वा तं अदिस्वा पटिविस्सके पुच्छित्वा, ‘‘सा कुलघरं गता’’ति सुत्वा वेगेन अनुबन्धित्वा अन्तरामग्गे सम्पापुणि. तस्सापि तत्थेव गब्भवुट्ठानं अहोसि. सो ‘‘किं इदं, भद्दे’’ति ¶ पुच्छि. ‘‘सामि, मे एको पुत्तो जातो’’ति. ‘‘इदानि किं करिस्सामा’’ति? ‘‘यस्सत्थाय मयं कुलघरं गच्छेय्याम, तं कम्मं अन्तरामग्गेव निप्फन्नं, तत्थ गन्त्वा किं करिस्साम, निवत्तिस्सामा’’ति द्वेपि एकचित्ता हुत्वा निवत्तिंसु. तस्स च दारकस्स पन्थे जातत्ता पन्थकोति नामं करिंसु. तस्सा नचिरस्सेव अपरोपि गब्भो पतिट्ठहि. सब्बं ¶ पुरिमनयेनेव वित्थारेतब्बं. तस्सपि दारकस्स पन्थे जातत्ता पठमजातस्स महापन्थकोति नामं कत्वा इतरस्स चूळपन्थकोति नामं करिंसु. ते द्वेपि दारके गहेत्वा अत्तनो वसनट्ठानमेव गता. तेसं तत्थ वसन्तानं महापन्थकदारको अञ्ञे दारके ‘‘चूळपिता महापिताति, अय्यको अय्यिका’’ति च वदन्ते सुत्वा मातरं पुच्छि – ‘‘अम्म, अञ्ञे दारका ‘अय्यको अय्यिका’तिपि, ‘महापिता चूळपिता’तिपि वदन्ति, कच्चि अम्हाकञ्ञेव ञातका नत्थी’’ति? ‘‘आम, तात, अम्हाकं एत्थ ञातका नत्थि. राजगहनगरे पन वो धनसेट्ठि नाम अय्यको, तत्थ अम्हाकं बहू ञातका’’ति. ‘‘कस्मा तत्थ न गच्छथ, अम्मा’’ति? सा अत्तनो अगमनकारणं पुत्तस्स अकथेत्वा पुत्तेसु पुनप्पुनं कथेन्तेसु सामिकं आह – ‘‘इमे दारका ¶ मं अतिविय किलमेन्ति, किं नो मातापितरो दिस्वा मंसं खादिस्सन्ति, एहि, दारकानं अय्यककुलं दस्सेस्सामा’’ति? ‘‘अहं सम्मुखा भवितुं न सक्खिस्सामि, ते पन नयिस्सामी’’ति. ‘‘साधु येन केनचि उपायेन दारकानं अय्यककुलमेव दट्ठुं वट्टती’’ति. द्वेपि जना दारके आदाय अनुपुब्बेन राजगहं पत्वा नगरद्वारे एकिस्सा सालाय पविसित्वा दारकमाता द्वे दारके गहेत्वा अत्तनो आगतभावं मातापितूनं आरोचापेसि. ते तं सासनं सुत्वा, ‘‘संसारे विचरन्तानं न पुत्तो न धीता भूतपुब्बा नाम नत्थि, ते अम्हाकं महापराधिका, न सक्का तेहि अम्हाकं चक्खुपथे ठातुं, एत्तकं नाम धनं गहेत्वा द्वेपि जना फासुकट्ठानं गन्त्वा जीवन्तु, दारके पन इध पेसेन्तू’’ति धनं दत्वा दूतं पाहेसुं.
तेहि ¶ पेसितं धनं गहेत्वा दारके आगतदूतानञ्ञेव हत्थे दत्वा पहिणिंसु. दारका अय्यककुले वड्ढन्ति. तेसु चूळपन्थको अतिदहरो, महापन्थको पन अय्यकेन सद्धिं दसबलस्स धम्मकथं सोतुं गच्छति. तस्स निच्चं सत्थु सन्तिकं गच्छन्तस्स पब्बज्जाय चित्तं नमि. सो अय्यकं आह – ‘‘सचे मं अनुजानेय्याथ, अहं पब्बजेय्य’’न्ति ¶ . ‘‘किं वदेसि, तात, सकलस्स लोकस्सपि मे पब्बज्जातो तव पब्बज्जा भद्दिका. सचे सक्कोसि पब्बजाही’’ति. तं ¶ सत्थु सन्तिकं नेत्वा, ‘‘किं, गहपति, दारको ते लद्धो’’ति वुत्ते, ‘‘आम, भन्ते, अयं मे नत्ता तुम्हाकं सन्तिके पब्बजितुकामो’’ति आह. सत्था अञ्ञतरं पिण्डपातचारिकं भिक्खुं ‘‘इमं दारकं पब्बाजेही’’ति आणापेसि. थेरो तस्स तचपञ्चककम्मट्ठानं आचिक्खित्वा पब्बाजेसि. सो बहुं बुद्धवचनं उग्गण्हित्वा परिपुण्णवस्सो उपसम्पदं लभित्वा योनिसोमनसिकारेन कम्मट्ठानं करोन्तो अरहत्तं पापुणि. सो झानसुखेन फलसुखेन वीतिनामेन्तो चिन्तेसि – ‘‘सक्का नु खो इदं सुखं चूळपन्थकस्स दातु’’न्ति! ततो अय्यकसेट्ठिस्स सन्तिकं गन्त्वा एवमाह – ‘‘महासेट्ठि, सचे अनुजानेय्याथ, अहं चूळपन्थकं पब्बाजेय्य’’न्ति. ‘‘पब्बाजेथ, भन्ते’’ति. सेट्ठि किर सासने च सुप्पसन्नो, ‘‘कतरधीताय वो एते पुत्ता’’ति पुच्छियमानो च ‘‘पलातधीताया’’ति वत्तुं लज्जति, तस्मा सुखेनेव तेसं पब्बज्जं अनुजानि. थेरो चूळपन्थकं पब्बाजेत्वा ¶ सीलेसु पतिट्ठापेसि. सो पब्बजित्वाव दन्धो अहोसि.
‘‘पद्मं यथा कोकनदं सुगन्धं,
पातो सिया फुल्लमवीतगन्धं;
अङ्गीरसं पस्स विरोचमानं,
तपन्तमादिच्चमिवन्तलिक्खे’’ति. (सं. नि. १.१२३; अ. नि. ५.१९५) –
इमं एकं गाथं चतूहि मासेहि उग्गण्हितुं नासक्खि. सो किर कस्सपसम्मासम्बुद्धकाले पब्बजित्वा पञ्ञवा हुत्वा अञ्ञतरस्स दन्धभिक्खुनो उद्देसग्गहणकाले परिहासकेळिं अकासि. सो भिक्खु तेन परिहासेन लज्जितो नेव उद्देसं गण्हि, न सज्झायमकासि. तेन कम्मेन अयं पब्बजित्वाव दन्धो जातो, गहितगहितं पदं उपरूपरिपदं गण्हन्तस्स नस्सति. तस्स इममेव गाथं उग्गहेतुं वायमन्तस्स चत्तारो मासा अतिक्कन्ता. अथ नं महापन्थको, ‘‘चूळपन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकं गाथम्पि गण्हितुं ¶ न सक्कोसि, पब्बजितकिच्चं पन कथं मत्थकं पापेस्ससि, निक्खम इतो’’ति विहारा निक्कड्ढि. चूळपन्थको बुद्धसासने सिनेहेन गिहिभावं न पत्थेति.
तस्मिञ्च काले महापन्थको भत्तुद्देसको अहोसि. जीवको कोमारभच्चो बहुं मालागन्धविलेपनं आदाय अत्तनो अम्बवनं ¶ गन्त्वा सत्थारं पूजेत्वा धम्मं सुत्वा उट्ठायासना दसबलं वन्दित्वा महापन्थकं उपसङ्कमित्वा, ‘‘कित्तका ¶ , भन्ते, सत्थु सन्तिके भिक्खू’’ति पुच्छि. ‘‘पञ्चमत्तानि भिक्खुसतानी’’ति. ‘‘स्वे, भन्ते, बुद्धप्पमुखानि पञ्च भिक्खुसतानि आदाय अम्हाकं निवेसने भिक्खं गण्हथा’’ति. ‘‘उपासक, चूळपन्थको नाम भिक्खु दन्धो अविरुळ्हिधम्मो, तं ठपेत्वा सेसानं निमन्तनं सम्पटिच्छामी’’ति थेरो आह. तं सुत्वा चूळपन्थको चिन्तेसि – ‘‘थेरो एत्तकानं भिक्खूनं निमन्तनं सम्पटिच्छन्तो मं बाहिरं कत्वा सम्पटिच्छति, निस्संसयं मय्हं भातिकस्स मयि चित्तं भिन्नं भविस्सति, किं दानि मय्हं इमिना सासनेन, गिही हुत्वा दानादीनि पुञ्ञानि करोन्तो जीविस्सामी’’ति? सो पुनदिवसे पातोव विब्भमितुं पायासि.
सत्था पच्चूसकालेयेव लोकं वोलोकेन्तो इमं कारणं दिस्वा पठमतरं गन्त्वा चूळपन्थकस्स गमनमग्गे द्वारकोट्ठके चङ्कमन्तो अट्ठासि. चूळपन्थको गच्छन्तो सत्थारं दिस्वा उपसङ्कमित्वा वन्दित्वा अट्ठासि. अथ नं सत्था ‘‘कुहिं पन त्वं, चूळपन्थक, इमाय वेलाय गच्छसी’’ति आह. ‘‘भाता मं, भन्ते, निक्कड्ढति, तेनाहं विब्भमितुं गच्छामी’’ति. ‘‘चूळपन्थक, तव पब्बज्जा नाम मम सन्तका, भातरा निक्कड्ढितो कस्मा मम सन्तिकं नागञ्छि, एहि, किं ते गिहिभावेन, मम सन्तिके भविस्ससी’’ति चक्कङ्किततलेन पाणिना तं सिरसि परामसित्वा आदाय गन्त्वा गन्धकुटिप्पमुखे निसीदापेत्वा, ‘‘चूळपन्थक, पुरत्थाभिमुखो हुत्वा इमं पिलोतिकं ‘रजोहरणं रजोहरण’न्ति परिमज्जन्तो इधेव होही’’ति इद्धिया अभिसङ्खतं परिसुद्धं ¶ पिलोतिकं दत्वा काले आरोचिते भिक्खुसङ्घपरिवुतो जीवकस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि. चूळपन्थकोपि सूरियं ओलोकेन्तो तं पिलोतिकं ‘‘रजोहरणं रजोहरण’’न्ति परिमज्जन्तो निसीदि. तस्स तं पिलोतिकखण्डं परिमज्जन्तस्स किलिट्ठं अहोसि. ततो चिन्तेसि – ‘‘इदं पिलोतिकखण्डं अतिविय परिसुद्धं, इमं पन अत्तभावं निस्साय पुरिमपकतिं विजहित्वा एवं किलिट्ठं जातं, अनिच्चा वत सङ्खारा’’ति खयवयं पट्ठपेन्तो विपस्सनं वड्ढेसि. सत्था ‘‘चूळपन्थकस्स चित्तं विपस्सनं आरुळ्ह’’न्ति ञत्वा, ‘‘चूळपन्थक, त्वं पिलोतिकखण्डमेव संकिलिट्ठं ‘रजं रज’न्ति ¶ मा सञ्ञं करि, अब्भन्तरे पन ते रागरजादयो अत्थि, ते हराही’’ति ¶ वत्वा ओभासं विस्सज्जेत्वा पुरतो निसिन्नो विय पञ्ञायमानरूपो हुत्वा इमा गाथा अभासि –
‘‘रागो रजो न च पन रेणु वुच्चति,
रागस्सेतं अधिवचनं रजोति;
एतं रज्जं विप्पजहित्व भिक्खवो,
विहरन्ति ते विगतरजस्स सासने.
‘‘दोसो रजो न च पन रेणु वुच्चति,
दोसस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्व भिक्खवो,
विहरन्ति ते विगतरजस्स सासने.
‘‘मोहो रजो न च पन रेणु वुच्चति,
मोहस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्व भिक्खवो,
विहरन्ति ते विगतरजस्स सासने’’ति. (महानि. २०९);
गाथापरियोसाने ¶ चूळपन्थको सह पटिसम्भिदाहि अरहत्तं पापुणि. सह पटिसम्भिदाहियेवस्स तीणि पिटकानि आगमिंसु.
सो किर पुब्बे राजा हुत्वा नगरं पदक्खिणं करोन्तो नलाटतो सेदे मुच्चन्ते परिसुद्धेन साटकेन नलाटन्तं पुञ्छि, साटको किलिट्ठो अहोसि. सो ‘‘इमं सरीरं निस्साय एवरूपो परिसुद्धो साटको पकतिं जहित्वा किलिट्ठो जातो, अनिच्चा वत सङ्खारा’’ति अनिच्चसञ्ञं पटिलभि. ते कारणेनस्स रजोहरणमेव पच्चयो जातो.
जीवकोपि खो कोमारभच्चो दसबलस्स दक्खिणोदकं उपनामेसि. सत्था ‘‘ननु, जीवक, विहारे भिक्खू अत्थी’’ति हत्थेन पत्तं पिदहि. महापन्थको ‘‘ननु, भन्ते, विहारे भिक्खू नत्थी’’ति आह. सत्था ‘‘अत्थि, जीवका’’ति आह. जीवको ‘‘तेन हि भणे गच्छ, विहारे भिक्खूनं अत्थिभावं वा नत्थिभावं वा त्वञ्ञेव जानाही’’ति पुरिसं पेसेसि. तस्मिं ¶ खणे चूळपन्थको ‘‘मय्हं भातिको ‘विहारे भिक्खू नत्थी’ति भणति ¶ , विहारे भिक्खूनं अत्थिभावमस्स पकासेस्सामी’’ति सकलं अम्बवनं भिक्खूनञ्ञेव पूरेसि. एकच्चे भिक्खू चीवरकम्मं करोन्ति, एकच्चे रजनकम्मं करोन्ति, एकच्चे सज्झायं करोन्ति. एवं अञ्ञमञ्ञअसदिसं भिक्खुसहस्सं मापेसि. सो पुरिसो विहारे बहू भिक्खू दिस्वा निवत्तित्वा, ‘‘अय्य, सकलं अम्बवनं भिक्खूहि परिपुण्ण’’न्ति जीवकस्स आरोचेसि. थेरोपि खो तत्थेव –
‘‘सहस्सक्खत्तुमत्तानं ¶ , निम्मिनित्वान पन्थको;
निसीदम्बवने रम्मे, याव कालप्पवेदना’’ति.
अथ सत्था तं पुरिसं आह – ‘‘विहारं गन्त्वा ‘सत्था चूळपन्थकं नाम पक्कोसती’ति वदेही’’ति. तेन गन्त्वा तथा वुत्ते, ‘‘अहं चूळपन्थको, अहं चूळपन्थको’’ति मुखसहस्सं उट्ठहि. सो पुरिसो पुन गन्त्वा, ‘‘सब्बेपि किर, भन्ते, चूळपन्थकायेव नामा’’ति आह. ‘‘तेन हि गन्त्वा यो ‘अहं चूळपन्थको’ति पठमं वदति, तं हत्थे गण्ह, अवसेसा अन्तरधायिस्सन्ती’’ति. सो तथा अकासि. तावदेव सहस्समत्ता भिक्खू अन्तरधायिंसु. थेरोपि तेन पुरिसेन सद्धिं अगमासि. सत्था भत्तकिच्चपरियोसाने जीवकं आमन्तेसि – ‘‘जीवक, चूळपन्थकस्स पत्तं गण्हाहि, अयं ते अनुमोदनं करिस्सती’’ति. जीवको तथा अकासि. थेरो सीहनादं नदन्तो तरुणसीहो विय तीहि पिटकेहि सङ्खोभेत्वा अनुमोदनमकासि. सत्था उट्ठायासना भिक्खुसङ्घपरिवुतो विहारं गन्त्वा भिक्खूहि वत्ते दस्सिते गन्धकुटिप्पमुखे ठत्वा भिक्खुसङ्घस्स सुगतोवादं दत्वा कम्मट्ठानं कथेत्वा भिक्खुसङ्घं उय्योजेत्वा सुरभिगन्धवासितं गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सीहसेय्यं उपगतो. अथ सायन्हसमये भिक्खू इतो चितो च समोसरित्वा रत्तकम्बलसाणिया परिक्खित्ता विय ¶ निसीदित्वा सत्थु गुणकथं आरभिंसु, ‘‘आवुसो, महापन्थको चूळपन्थकस्स अज्झासयं अजानन्तो चतूहि मासेहि एकं गाथं उग्गण्हापेतुं न सक्कोति, ‘दन्धो अय’न्ति विहारा निक्कड्ढि, सम्मासम्बुद्धो पन अत्तनो अनुत्तरधम्मराजताय एकस्मिंयेवस्स अन्तरभत्ते सह पटिसम्भिदाहि अरहत्तं अदासि, तीणि पिटकानि सह पटिसम्भिदाहियेव आगतानि, अहो बुद्धानं बलं नाम महन्त’’न्ति.
अथ ¶ भगवा धम्मसभायं इमं कथापवत्तिं ञत्वा, ‘‘अज्ज मया गन्तुं वट्टती’’ति बुद्धसेय्याय उट्ठाय सुरत्तदुपट्टं निवासेत्वा विज्जुलतं विय कायबन्धनं बन्धित्वा रत्तकम्बलसदिसं सुगतमहाचीवरं पारुपित्वा सुरभिगन्धकुटितो निक्खम्म मत्तवरवारणसीहविजम्भितविलासेन ¶ अनन्ताय बुद्धलीळाय धम्मसभं गन्त्वा अलङ्कतमण्डलमाळमज्झे सुपञ्ञत्तवरबुद्धासनं अभिरुय्ह छब्बण्णबुद्धरंसियो विस्सज्जेन्तो अण्णवकुच्छिं खोभयमानो युगन्धरमत्थके बालसूरियो विय आसनमज्झे निसीदि. सम्मासम्बुद्धे पन आगतमत्ते भिक्खुसङ्घो कथं पच्छिन्दित्वा तुण्ही अहोसि. सत्था मुदुकेन मेत्तचित्तेन ¶ परिसं ओलोकेत्वा, ‘‘अयं परिसा अतिविय सोभति, एकस्सपि हत्थकुक्कुच्चं वा पादकुक्कुच्चं वा उक्कासितसद्दो वा खिपितसद्दो वा नत्थि, सब्बेपि इमे बुद्धगारवेन सगारवा, बुद्धतेजेन तज्जिता. मयि आयुकप्पम्पि अकथेत्वा निसिन्ने पठमं कथं समुट्ठापेत्वा न कथेस्सन्ति. कथासमुट्ठापनवत्तं नाम मयाव जानितब्बं, अहमेव पठमं कथेस्सामी’’ति मधुरेन ब्रह्मस्सरेन भिक्खू आमन्तेत्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, चूळपन्थको इदानेव दन्धो, पुब्बेपि दन्धोयेव. न केवलञ्चस्साहं इदानेव अवस्सयो जातो, पुब्बेपि अवस्सयो अहोसिमेव. पुब्बे पनाहं इमं लोकियकुटुम्बस्स सामिकं अकासिं, इदानि लोकुत्तरकुटुम्बस्सा’’ति वत्वा तमत्थं वित्थारतो सोतुकामेहि भिक्खूहि आयाचितो अतीतं आहरि –
‘‘अतीते, भिक्खवे, बाराणसिनगरवासी एको माणवो तक्कसिलं गन्त्वा सिप्पुग्गहणत्थाय दिसापामोक्खस्स आचरियस्स धम्मन्तेवासिको हुत्वा पञ्चन्नं माणवकसतानं अन्तरे अतिविय आचरियस्स उपकारको अहोसि, पादपरिकम्मादीनि सब्बकिच्चानि करोति. दन्धताय पन किञ्चि उग्गण्हितुं न सक्को’’ति. आचरियो ‘‘अयं मम बहूपकारो, सिक्खापेस्सामि न’’न्ति वायमन्तोपि किञ्चि सिक्खापेतुं ¶ न सक्कोति. सो चिरं वसित्वा एकगाथम्पि उग्गण्हितुं असक्कोन्तो उक्कण्ठित्वा ‘‘गमिस्सामी’’ति आचरियं आपुच्छि. आचरियो चिन्तेसि – ‘‘अयं मय्हं उपकारको, पण्डितभावमस्स पच्चासीसामि, न नं कातुं सक्कोमि ¶ , अवस्सं मया इमस्स पच्चुपकारो कातब्बो, एकमस्स मन्तं बन्धित्वा दस्सामी’’ति सो तं अरञ्ञं नेत्वा ‘‘घट्टेसि घट्टेसि, किं कारणा घट्टेसि? अहम्पि तं जानामि जानामी’’ति इमं मन्तं बन्धित्वा उग्गण्हापेन्तो अनेकसतक्खत्तुं परिवत्तापेत्वा, ‘‘पञ्ञायति ते’’ति पुच्छित्वा, ‘‘आम, पञ्ञायती’’ति वुत्ते ‘‘दन्धेन नाम वायामं कत्वा पगुणं कतं सिप्पं न पलायती’’ति चिन्तेत्वा मग्गपरिब्बयं दत्वा, ‘‘गच्छ, इमं मन्तं निस्साय जीविस्ससि, अपलायनत्थाय पनस्स निच्चं सज्झायं करेय्यासी’’ति वत्वा तं उय्योजेसि. अथस्स माता बाराणसियं सम्पत्तकाले ‘‘पुत्तो मे सिप्पं सिक्खित्वा आगतो’’ति महासक्कारसम्मानं अकासि.
तदा ¶ बाराणसिराजा ‘‘अत्थि नु खो मे कायकम्मादीसु कोचि दोसो’’ति पच्चवेक्खन्तो अत्तनो अरुच्चनकं किञ्चि कम्मं अदिस्वा ‘‘अत्तनो वज्जं नाम अत्तनो न पञ्ञायति, परेसं पञ्ञायति, नागरानं परिग्गण्हिस्सामी’’ति चिन्तेत्वा सायं अञ्ञातकवेसेन निक्खमित्वा, ‘‘सायमासं भुञ्जित्वा निसिन्नमनुस्सानं कथासल्लापो नाम नानप्पकारको होति, ‘सचाहं अधम्मेन रज्जं कारेमि, पापेन अधम्मिकेन रञ्ञा दण्डबलिआदीहि हतम्हा’ति वक्खन्ति. ‘सचे धम्मेन रज्जं कारेमि, दीघायुको होतु नो राजा’तिआदीनि ¶ वत्वा मम गुणं कथेस्सन्ती’’ति तेसं तेसं गेहानं भित्तिअनुसारेनेव विचरति.
तस्मिं खणे उमङ्गचोरा द्विन्नं गेहानं अन्तरे उमङ्गं भिन्दन्ति एकउमङ्गेनेव द्वे गेहानि पविसनत्थाय. राजा ते दिस्वा गेहच्छायाय अट्ठासि. तेसं उमङ्गं भिन्दित्वा गेहं पविसित्वा भण्डकं ओलोकितकाले माणवो पबुज्झित्वा तं मन्तं सज्झायन्तो ‘‘घट्टेसि घट्टेसि, किं कारणा घट्टेसि? अहम्पि तं जानामि जानामी’’ति आह. ते तं सुत्वा, ‘‘इमिना किरम्हा ञाता, इदानि नो नासेस्सती’’ति निवत्थवत्थानिपि छड्डेत्वा भीता सम्मुखसम्मुखट्ठानेनेव पलायिंसु. राजा ते पलायन्ते दिस्वा इतरस्स च मन्तसज्झायनसद्दं सुत्वा गेहञ्ञेव ववत्थपेत्वा नागरानं परिग्गण्हित्वा निवेसनं पाविसि. सो विभाताय पन रत्तिया पातोवेकं पुरिसं पक्कोसित्वा आह – ‘‘गच्छ भणे, असुकवीथियं नाम यस्मिं गेहे उमङ्गो भिन्नो, तत्थ तक्कसिलतो सिप्पं उग्गण्हित्वा आगतमाणवो अत्थि, तं आनेही’’ति. सो ¶ गन्त्वा ‘‘राजा तं पक्कोसती’’ति वत्वा माणवं आनेसि. अथ नं राजा आह – ‘‘त्वं, तात, तक्कसिलतो सिप्पं उग्गण्हित्वा आगतमाणवो’’ति? ‘‘आम, देवा’’ति. ‘‘अम्हाकम्पि तं सिप्पं देही’’ति. ‘‘साधु, देव, समानासने निसीदित्वा गण्हाही’’ति. राजापि तथा कत्वा मन्तं गहेत्वा ‘‘अयं ते ¶ आचरियभागो’’ति सहस्सं अदासि.
तदा सेनापति रञ्ञो कप्पकं आह – ‘‘कदा रञ्ञो मस्सुं करिस्ससी’’ति? ‘‘स्वे वा परसुवे वा’’ति. सो तस्स सहस्सं दत्वा ‘‘किच्चं मे अत्थी’’ति वत्वा, ‘‘किं, सामी’’ति वुत्ते ‘‘रञ्ञो मस्सुकम्मं करोन्तो विय हुत्वा खुरं अतिविय पहंसित्वा गलनाळिं छिन्द, त्वं सेनापति भविस्ससि, अहं राजा’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा रञ्ञो मस्सुकम्मकरणदिवसे गन्धोदकेन मस्सुं तेमेत्वा खुरं पहंसित्वा नलाटन्ते गहेत्वा, ‘‘खुरो थोकं कुण्ठधारो, एकप्पहारेनेव गलनाळिं छिन्दितुं वट्टती’’ति पुन एकमन्तं ठत्वा खुरं पहंसि. तस्मिं खणे राजा अत्तनो मन्तं सरित्वा सज्झायं करोन्तो ‘‘घट्टेसि घट्टेसि, किं कारणा ¶ घट्टेसि? अहम्पि तं जानामि जानामी’’ति आह. न्हापितस्स नलाटतो सेदा मुच्चिंसु. सो ‘‘जानाति मम कारणं राजा’’ति भीतो खुरं भूमियं खिपित्वा पादमूले उरेन निपज्जि. राजानो नाम छेका होन्ति, तेन तं एवमाह – ‘‘अरे, दुट्ठ, न्हापित, ‘न मं राजा जानाती’ति सञ्ञं करोसी’’ति. ‘‘अभयं मे देहि, देवा’’ति. ‘‘होतु, मा भायि, कथेही’’ति. सेनापति मे, देव, सहस्सं दत्वा, ‘‘रञ्ञो मस्सुं करोन्तो विय गलनाळिं छिन्द, अहं राजा हुत्वा तं सेनापतिं करिस्सामी’’ति आहाति. राजा तं सुत्वा ‘‘आचरियं मे निस्साय जीवितं लद्ध’’न्ति चिन्तेत्वा सेनापतिं ¶ पक्कोसापेत्वा, ‘‘अम्भो, सेनापति, किं नाम तया मम सन्तिका न लद्धं, इदानि तं दट्ठुं न सक्कोमि, मम रट्ठा निक्खमाही’’ति तं रट्ठा पब्बाजेत्वा आचरियं पक्कोसापेत्वा, ‘‘आचरिय, तं निस्साय मया जीवितं लद्ध’’न्ति वत्वा महन्तं सक्कारं करित्वा तस्स सेनापतिट्ठानं अदासि. ‘‘सो तदा चूळपन्थको अहोसि, सत्था दिसापामोक्खो आचरियो’’ति.
सत्था इमं अतीतं आहरित्वा, ‘‘एवं, भिक्खवे, पुब्बेपि चूळपन्थको दन्धोयेव अहोसि, तदापिस्साहं अवस्सयो हुत्वा तं लोकियकुटुम्बे ¶ पतिट्ठापेसि’’न्ति वत्वा पुन एकदिवसं ‘‘अहो सत्था चूळपन्थकस्स अवस्सयो जातो’’ति कथाय समुट्ठिताय चूळसेट्ठिजातके अतीतवत्थुं कथेत्वा –
‘‘अप्पकेनापि मेधावी, पाभतेन विचक्खणो;
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति. (जा. १.१.४) –
गाथं वत्वा, ‘‘न, भिक्खवे, इदानेवाहं इमस्स अवस्सयो जातो, पुब्बेपि अवस्सयो अहोसिमेव. पुब्बे पनाहं इमं लोकियकुटुम्बस्स सामिकं अकासिं, इदानि लोकुत्तरकुटुम्बस्स. तदा हि चूळन्तेवासिको चूळपन्थको अहोसि, चूळसेट्ठि पन पण्डितो ब्यत्तो नक्खत्तकोविदो अहमेवा’’ति जातकं समोधानेसि.
पुनेकदिवसं धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, चूळपन्थको चतूहि मासेहि चतुप्पदं गाथं गहेतुं असक्कोन्तोपि वीरियं अनोस्सज्जित्वाव अरहत्ते पतिट्ठितो ¶ , इदानि लोकुत्तरधम्मकुटुम्बस्स सामिको जातो’’ति. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मम सासने आरद्धवीरियो भिक्खु लोकुत्तरधम्मस्स सामिको होतियेवा’’ति वत्वा इमं गाथमाह –
‘‘उट्ठानेनप्पमादेन ¶ , संयमेन दमेन च;
दीपं कयिराथ मेधावी, यं ओघो नाभिकीरती’’ति.
तत्थ दीपं कयिराथाति वीरियसङ्खातेन उट्ठानेन, सतिया अविप्पवासाकारसङ्खातेन अप्पमादेन, चतुपारिसुद्धिसीलसङ्खातेन संयमेन, इन्द्रियदमेन चाति इमेहि कारणभूतेहि चतूहि धम्मेहि धम्मोजपञ्ञाय समन्नागतो मेधावी इमस्मिं अतिविय दुल्लभपतिट्ठताय अतिगम्भीरे संसारसागरे अत्तनो पतिट्ठानभूतं अरहत्तफलं दीपं कयिराथ करेय्य, कातुं सक्कुणेय्याति अत्थो. कीदिसं? यं ओघो नाभिकीरतीति यं चतुब्बिधोपि किलेसोघो अभिकिरितुं विद्धंसेतुं न सक्कोति. न हि सक्का अरहत्तं ओघेन अभिकिरितुन्ति.
गाथापरियोसाने ¶ बहू सोतापन्नादयो अहेसुं. एवं देसना सम्पत्तपरिसाय सात्थिका जाताति.
चूळपन्थकत्थेरवत्थु ततियं.
४. बालनक्खत्तसङ्घुट्ठवत्थु
पमादमनुयुञ्जन्तीति ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो बालनक्खत्तं आरब्भ कथेसि.
एकस्मिञ्हि समये सावत्थियं बालनक्खत्तं नाम सङ्घुट्ठं. तस्मिं नक्खत्ते बाला दुम्मेधिनो जना छारिकाय चेव गोमयेन च सरीरं मक्खेत्वा सत्ताहं असब्भं भणन्ता विचरन्ति. किञ्चि ञाति सुहज्जं वा पब्बजितं वा दिस्वा लज्जन्ता नाम नत्थि. द्वारे द्वारे ठत्वा असब्भं भणन्ति. मनुस्सा तेसं असब्भं सोतुं असक्कोन्ता यथाबलं अड्ढं वा पादं वा कहापणं वा पेसेन्ति. ते तेसं द्वारे लद्धं लद्धं गहेत्वा पक्कमन्ति. तदा पन सावत्थियं पञ्च कोटिमत्ता अरियसावका वसन्ति, ते सत्थु सन्तिकं सासनं पेसयिंसु – ‘‘भगवा, भन्ते, सत्ताहं भिक्खुसङ्घेन सद्धिं नगरं अप्पविसित्वा विहारेयेव होतू’’ति. तञ्च पन सत्ताहं भिक्खुसङ्घस्स विहारेयेव यागुभत्तादीनि सम्पादेत्वा पहिणिंसु, सयम्पि गेहा न निक्खमिंसु. ते नक्खत्ते पन परियोसिते अट्ठमे दिवसे बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा नगरं पवेसेत्वा महादानं दत्वा एकमन्तं निसिन्ना, ‘‘भन्ते, अतिदुक्खेन नो सत्त दिवसानि अतिक्कन्तानि, बालानं असब्भानि सुणन्तानं ¶ कण्णा भिज्जनाकारप्पत्ता होन्ति, कोचि कस्सचि ¶ न लज्जति, तेन मयं तुम्हाकं अन्तोनगरं पविसितुं नादम्ह, मयम्पि गेहतो न निक्खमिम्हा’’ति आहंसु. सत्था तेसं कथं सुत्वा, ‘‘बालानं दुम्मेधानं किरिया नाम एवरूपा होति, मेधाविनो पन धनसारं विय अप्पमादं रक्खित्वा अमतमहानिब्बानसम्पत्तिं पापुणन्ती’’ति वत्वा इमा गाथा अभासि –
‘‘पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना;
अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति.
‘‘मा ¶ पमादमनुयुञ्जेथ, मा कामरतिसन्थवं;
अप्पमत्तो हि झायन्तो, पप्पोति विपुलं सुख’’न्ति.
तत्थ बालाति बाल्येन समन्नागता इधलोकपरलोकत्थं अजानन्ता. दुम्मेधिनोति निप्पञ्ञा. ते पमादे आदीनवं अपस्सन्ता पमादं अनुयुञ्जन्ति पवत्तेन्ति, पमादेन कालं वीतिनामेन्ति. मेधावीति धम्मोजपञ्ञाय समन्नागतो पन पण्डितो कुलवंसागतं सेट्ठं उत्तमं सत्तरतनधनं विय अप्पमादं रक्खति. यथा हि उत्तमं धनं निस्साय ‘‘कामगुणसम्पत्तिं पापुणिस्साम, पुत्तदारं पोसेस्साम, परलोकगमनमग्गं सोधेस्सामा’’ति धने आनिसंसं पस्सन्ता तं रक्खन्ति, एवं पण्डितोपि अप्पमत्तो ‘‘पठमज्झानादीनि ¶ पटिलभिस्सामि, मग्गफलादीनि पापुणिस्सामि, तिस्सो विज्जा, छ अभिञ्ञा सम्पादेस्सामी’’ति अप्पमादे आनिसंसं पस्सन्तो धनं सेट्ठंव अप्पमादं रक्खतीति अत्थो. मा पमादन्ति तस्मा तुम्हे मा पमादमनुयुञ्जेथ मा पमादेन कालं वीतिनामयित्थ. मा कामरतिसन्थवन्ति वत्थुकामकिलेसकामेसु रतिसङ्खातं तण्हासन्थवम्पि मा अनुयुञ्जेथ मा चिन्तयित्थ मा पटिलभित्थ. अप्पमत्तो हीति उपट्ठितस्सतिताय हि अप्पमत्तो झायन्तो पुग्गलो विपुलं उळारं निब्बानसुखं पापुणातीति.
गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.
बालनक्खत्तसङ्घुट्ठवत्थु चतुत्थं.
५. महाकस्सपत्थेरवत्थु
पमादं ¶ अप्पमादेनाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो महाकस्सपत्थेरं आरब्भ कथेसि.
एकस्मिञ्हि दिवसे थेरो पिप्फलिगुहायं विहरन्तो राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आलोकं वड्ढेत्वा पमत्ते च अप्पमत्ते च उदकपथवीपब्बतादीसु चवनके उपपज्जनके च सत्ते ¶ दिब्बेन चक्खुना ओलोकेन्तो निसीदि. सत्था जेतवने निसिन्नकोव ¶ ‘‘केन नु खो विहारेन अज्ज मम पुत्तो कस्सपो विहरती’’ति दिब्बेन चक्खुना उपधारेन्तो ‘‘सत्तानं चुतूपपातं ओलोकेन्तो विहरती’’ति ञत्वा ‘‘सत्तानं चुतूपपातो नाम बुद्धञाणेनपि अपरिच्छिन्नो, मातुकुच्छियं पटिसन्धिं गहेत्वा मातापितरो अजानापेत्वा चवनसत्तानं परिच्छेदो कातुं न सक्का, ते जानितुं तव अविसयो, कस्सप, अप्पमत्तको तव विसयो, सब्बसो पन चवन्ते च उपपज्जन्ते च जानितुं पस्सितुं बुद्धानमेव विसयो’’ति वत्वा ओभासं फरित्वा सम्मुखे निसिन्नो विय हुत्वा इमं गाथमाह –
‘‘पमादं अप्पमादेन, यदा नुदति पण्डितो;
पञ्ञापासादमारुय्ह, असोको सोकिनिं पजं;
पब्बतट्ठोव भूमट्ठे, धीरो बाले अवेक्खती’’ति.
तत्थ नुदतीति यथा नाम पोक्खरणिं पविसन्तं नवोदकं पुराणोदकं खोभेत्वा तस्सोकासं अदत्वा तं अत्तनो मत्थकमत्थकेन पलायन्तं नुदति नीहरति, एवमेव पण्डितो अप्पमादलक्खणं ब्रूहेन्तो पमादस्सोकासं अदत्वा यदा अप्पमादवेगेन तं नुदति नीहरति, अथ सो पनुन्नपमादो अच्चुग्गतत्थेन परिसुद्धं दिब्बचक्खुसङ्खातं पञ्ञापासादं तस्स अनुच्छविकं पटिपदं पूरेन्तो ताय पटिपदाय निस्सेणिया पासादं विय आरुय्ह पहीनसोकसल्लताय असोको, अप्पहीनसोकसल्लताय सोकिनिं पजं सत्तनिकायं चवमानञ्चेव उपपज्जमानञ्च दिब्बचक्खुना अवेक्खति पस्सति. यथा किं? पब्बतट्ठोव ¶ भूमट्ठेति पब्बतमुद्धनि ठितो भूमियं ठिते, उपरिपासादे वा पन ठितो पासादपरिवेणे ठिते अकिच्छेन अवेक्खति, तथा सोपि धीरो पण्डितो महाखीणासवो असमुच्छिन्नवट्टबीजे बाले चवन्ते च उपपज्जन्ते च अकिच्छेन अवेक्खतीति.
गाथापरियोसाने ¶ बहू सोतापत्तिफलादीनि सच्छिकरिंसूति.
महाकस्सपत्थेरवत्थु पञ्चमं.
६. पमत्तापमत्तद्वेसहायकवत्थु
अप्पमत्तो ¶ पमत्तेसूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो द्वे सहायके भिक्खू आरब्भ कथेसि.
ते किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा आरञ्ञकविहारं पविसिंसु. तेसु एको किर कालस्सेव दारूनि आहरित्वा अङ्गारकपल्लं सज्जेत्वा दहरसामणेरेहि सद्धिं सल्लपन्तो पठमयामं विसिब्बमानो निसीदति. एको अप्पमत्तो समणधम्मं करोन्तो इतरं ओवदति, ‘‘आवुसो, मा एवं करि, पमत्तस्स हि चत्तारो अपाया सकघरसदिसा. बुद्धा नाम साठेय्येन आराधेतुं न सक्का’’ति सो तस्सोवादं न सुणाति. इतरो ‘‘नायं वचनक्खमो’’ति तं अवत्वा अप्पमत्तोव समणधम्ममकासि. अलसत्थेरोपि ¶ पठमयामे विसिब्बेत्वा इतरस्स चङ्कमित्वा गब्भं पविट्ठकाले पविसित्वा, ‘‘महाकुसीत, त्वं निपज्जित्वा सयनत्थाय अरञ्ञं पविट्ठोसि, किं बुद्धानं सन्तिके कम्मट्ठानं गहेत्वा उट्ठाय समणधम्मं कातुं वट्टती’’ति वत्वा अत्तनो वसनट्ठानं पविसित्वा निपज्जित्वा सुपति. इतरोपि मज्झिमयामे विस्समित्वा पच्छिमयामे पच्चुट्ठाय समणधम्मं करोति. सो एवं अप्पमत्तो विहरन्तो न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. इतरो पमादेनेव कालं वीतिनामेसि. ते वुट्ठवस्सा सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सत्था तेहि सद्धिं पटिसन्थारं कत्वा, ‘‘कच्चि, भिक्खवे, अप्पमत्ता समणधम्मं करित्थ, कच्चि वो पब्बजितकिच्चं मत्थकं पत्त’’न्ति पुच्छि. पठमं पमत्तो भिक्खु आह – ‘‘कुतो, भन्ते, एतस्स अप्पमादो, गतकालतो पट्ठाय निपज्जित्वा निद्दायन्तो कालं वीतिनामेसी’’ति. ‘‘त्वं पन भिक्खू’’ति. ‘‘अहं, भन्ते, कालस्सेव दारूनि आहरित्वा अङ्गारकपल्लं सज्जेत्वा पठमयामे विसिब्बेन्तो निसीदित्वा अनिद्दायन्तोव कालं वीतिनामेसि’’न्ति. अथ नं सत्था ‘‘त्वं पमत्तो कालं वीतिनामेत्वा ‘अप्पमत्तोम्ही’ति वदसि, अप्पमत्तं पन पमत्तं करोसी’’ति आह. पुन पमादे दोसे, अप्पमादे आनिसंसे पकासेतुं, ‘‘त्वं मम पुत्तस्स ¶ सन्तिके जवच्छिन्नो दुब्बलस्सो विय, एस पन तव सन्तिके सीघजवस्सो विया’’ति वत्वा इमं गाथमाह –
‘‘अप्पमत्तो ¶ ¶ पमत्तेसु, सुत्तेसु बहुजागरो;
अबलस्संव सीघस्सो, हित्वा याति सुमेधसो’’ति.
तत्थ अप्पमत्तोति सतिवेपुल्लप्पत्तताय अप्पमादसम्पन्ने खीणासवो. पमत्तेसूति सतिवोसग्गे ठितेसु सत्तेसु. सुत्तेसूति सतिजागरियाभावेन सब्बिरियापथेसु निद्दायन्तेसु. बहुजागरोति महन्ते सतिवेपुल्ले जागरिये ठितो. अबलस्संवाति कुण्ठपादं छिन्नजवं दुब्बलस्सं सीघजवो सिन्धवाजानीयो विय. सुमेधसोति उत्तमपञ्ञो. तथारूपं पुग्गलं आगमेनपि अधिगमेनपि हित्वा याति. मन्दपञ्ञस्मिञ्हि एकं सुत्तं गहेतुं वायमन्तेयेव सुमेधसो एकं वग्गं गण्हाति, एवं ताव आगमेन हित्वा याति. मन्दपञ्ञे पन रत्तिट्ठानदिवाट्ठानानि कातुं वायमन्तेयेव कम्मट्ठानं उग्गहेत्वा सज्झायन्तेयेव च सुमेधसो पुब्बभागेपि परेन कतं रत्तिट्ठानं वा दिवाट्ठानं वा पविसित्वा कम्मट्ठानं सम्मसन्तो सब्बकिलेसे खेपेत्वा नेव लोकुत्तरधम्मे हत्थगते ¶ करोति, एवं अधिगमेनपि हित्वा याति. वट्टे पन नं हित्वा छड्डेत्वा वट्टतो निस्सरन्तो यातियेवाति.
गाथापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
पमत्तापमत्तद्वेसहायकवत्थु छट्ठं.
७. मघवत्थु
अप्पमादेन मघवाति इमं धम्मदेसनं सत्था वेसालियं उपनिस्साय कूटागारसालायं विहरन्तो सक्कं देवराजानं आरब्भ कथेसि.
वेसालियञ्हि महालि नाम लिच्छवी वसति, सो तथागतस्स सक्कपञ्हसुत्तन्तदेसनं (दी. नि. २.३४४ आदयो) सुत्वा ‘‘सम्मासम्बुद्धो सक्कसम्पत्तिं महतिं कत्वा कथेसि, ‘दिस्वा नु खो कथेसि, उदाहु अदिस्वा. जानाति नु खो सक्कं, उदाहु नो’ति पुच्छिस्सामि न’’न्ति चिन्तेसि. अथ खो, महालि, लिच्छवी येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो, महालि, लिच्छवी भगवन्तं एतदवोच – ‘‘दिट्ठो ¶ खो, भन्ते, भगवता सक्को देवानमिन्दो’’ति? ‘‘दिट्ठो खो मे ¶ , महालि, सक्को देवानमिन्दो’’ति. ‘‘सो हि नुन, भन्ते, सक्कपतिरूपको भविस्सति ¶ . दुद्दसो हि, भन्ते, सक्को देवानमिन्दो’’ति. ‘‘सक्कञ्च ख्वाहं, महालि, पजानामि सक्ककरणे च धम्मे, येसं धम्मानं समादिन्नत्ता सक्को सक्कत्तं अज्झगा, तञ्च पजानामि’’.
सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो मघो नाम माणवो अहोसि, तस्मा ‘‘मघवा’’ति वुच्चति.
सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो पुरे दानं अदासि, तस्मा ‘‘पुरिन्ददो’’ति वुच्चति.
सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो सक्कच्चं दानं अदासि, तस्मा ‘‘सक्को’’ति वुच्चति.
सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो आवसथं अदासि, तस्मा ‘‘वासवो’’ति वुच्चति.
सक्को, महालि, देवानमिन्दो सहस्सम्पि अत्थं मुहुत्तेन चिन्तेति, तस्मा ‘‘सहस्सक्खो’’ति वुच्चति.
सक्कस्स, महालि, देवानमिन्दस्स सुजा नाम असुरकञ्ञा, पजापति, तस्मा ‘‘सुजम्पती’’ति वुच्चति.
सक्को, महालि, देवानमिन्दो देवानं तावतिंसानं इस्सरियाधिपच्चं रज्जं कारेति, तस्मा ‘‘देवानमिन्दो’’ति वुच्चति.
सक्कस्स, महालि, देवानमिन्दस्स पुब्बे मनुस्सभूतस्स सत्त वतपदानि समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं ¶ अज्झगा. कतमानि सत्त वतपदानि? यावजीवं मातापेत्तिभरो अस्सं, यावजीवं कुले जेट्ठापचायी अस्सं, यावजीवं सण्हवाचो अस्सं, यावजीवं अपिसुणवाचो अस्सं, यावजीवं विगतमलमच्छेरेन चेतसा अगारं अज्झावसेय्यं, मुत्तचागो पयतपाणि वोसग्गरतो याचयोगो दानसंविभागरतो अस्सं. यावजीवं ¶ सच्चवाचो अस्सं, यावजीवं अक्कोधनो अस्सं, ‘‘सचेपि मे कोधो उप्पज्जेय्य, खिप्पमेव न पटिविनेय्य’’न्ति. सक्कस्स, महालि, देवानमिन्दस्स पुब्बे मनुस्सभूतस्स इमानि ¶ सत्त वतपदानि समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं अज्झगाति.
‘‘मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिनं;
सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.
‘‘मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;
तं वे देवा तावतिंसा, आहु सप्पुरिसो इती’’ति. (सं. नि. १.२५७) –
इदं, महालि, सक्केन मघमाणवकाले कतकम्मन्ति वत्वा पुन तेन ‘‘कथं, भन्ते, मघमाणवो पटिपज्जी’’ति? तस्स पटिपत्तिं वित्थारतो सोतुकामेन पुट्ठो ‘‘तेन हि, महालि, सुणाही’’ति वत्वा अतीतं आहरि –
अतीते मगधरट्ठे मचलगामे मघो नाम माणवो ¶ गामकम्मकरणट्ठानं गन्त्वा अत्तनो ठितट्ठानं पादन्तेन पंसुं वियूहित्वा रमणीयं कत्वा अट्ठासि. अपरो तं बाहुना पहरित्वा ततो अपनेत्वा सयं तत्थ अट्ठासि. सो तस्स अकुज्झित्वाव अञ्ञं ठानं रमणीयं कत्वा ठितो. ततोपि नं अञ्ञो आगन्त्वा बाहुना पहरित्वा अपनेत्वा सयं अट्ठासि. सो तस्सपि अकुज्झित्वाव अञ्ञं ठानं रमणीयं कत्वा ठितो, इति तं गेहतो निक्खन्ता निक्खन्ता पुरिसा बाहुना पहरित्वा ठितठितट्ठानतो अपनेसुं. सो ‘‘सब्बेपेते मं निस्साय सुखिता जाता, इमिना कम्मेन मय्हं सुखदायकेन पुञ्ञकम्मेन भवितब्ब’’न्ति चिन्तेत्वा, पुनदिवसे कुदालं आदाय खलमण्डलमत्तं ठानं रमणीयं अकासि. सब्बे गन्त्वा तत्थेव अट्ठंसु. अथ नेसं सीतसमये अग्गिं कत्वा अदासि, गिम्हकाले उदकं. ततो ‘‘रमणीयं ठानं नाम सब्बेसं पियं, कस्सचि अप्पियं नाम नत्थि, इतो पट्ठाय मया मग्गं समं करोन्तेन विचरितुं वट्टती’’ति चिन्तेत्वा, पातोव निक्खमित्वा, मग्गं समं करोन्तो छिन्दित्वा, हरितब्बयुत्तका रुक्खसाखा हरन्तो विचरति. अथ नं अपरो दिस्वा आह – ‘‘सम्म, किं करोसी’’ति? ‘‘मय्हं सग्गगामिनं मग्गं करोमि, सम्मा’’ति. ‘‘तेन हि अहम्पि ते सहायो होमी’’ति. ‘‘होहि, सम्म, सग्गो नाम बहूनम्पि मनापो सुखबहुलो’’ति. ततो पट्ठाय द्वे जना ¶ अहेसुं. ते दिस्वा ¶ तथेव पुच्छित्वा च सुत्वा च अपरोपि ¶ तेसं सहायो जातो, एवं अपरोपि अपरोपीति सब्बेपि तेत्तिंस जना जाता. ते सब्बेपि कुदालादिहत्था मग्गं समं करोन्ता एकयोजनद्वियोजनमत्तट्ठानं गच्छन्ति.
ते दिस्वा गामभोजको चिन्तेसि – ‘‘इमे मनुस्सा अयोगे युत्ता, सचे इमे अरञ्ञतो मच्छमंसादीनि वा आहरेय्युं. सुरं वा कत्वा पिवेय्युं, अञ्ञं वा तादिसं कम्मं करेय्युं, अहम्पि किञ्चि किञ्चि लभेय्य’’न्ति. अथ ने पक्कोसापेत्वा पुच्छि – ‘‘किं करोन्ता विचरथा’’ति? ‘‘सग्गमग्गं, सामी’’ति. ‘‘घरावासं वसन्तेहि नाम एवं कातुं न वट्टति, अरञ्ञतो मच्छमंसादीनि आहरितुं, सुरं कत्वा पातुं, नानप्पकारे च कम्मन्ते कातुं वट्टती’’ति. ते तस्स वचनं पटिक्खिपिंसु, एवं पुनप्पुनं वुच्चमानापि पटिक्खिपिंसुयेव. सो कुज्झित्वा ‘‘नासेस्सामि ने’’ति रञ्ञो सन्तिकं गन्त्वा, ‘‘चोरे ते, देव, वग्गबन्धनेन विचरन्ते पस्सामी’’ति वत्वा, ‘‘गच्छ, ते गहेत्वा आनेही’’ति वुत्ते तथा कत्वा सब्बे ते बन्धित्वा आनेत्वा रञ्ञो दस्सेसि. राजा अवीमंसित्वाव ‘‘हत्थिना मद्दापेथा’’ति आणापेसि. मघो सेसानं ओवादमदासि – ‘‘सम्मा, ठपेत्वा मेत्तं अञ्ञो अम्हाकं अवस्सयो नत्थि, तुम्हे कत्थचि कोपं अकत्वा रञ्ञे च गामभोजके च मद्दनहत्थिम्हि च अत्तनि च मेत्तचित्तेन समचित्ताव होथा’’ति. ते तथा करिंसु. अथ नेसं मेत्तानुभावेन हत्थी उप्पसङ्कमितुम्पि न विसहि. राजा तमत्थं सुत्वा बहू ¶ मनुस्से दिस्वा मद्दितुं न विसहिस्सति? ‘‘गच्छथ, ने किलञ्जेन पटिच्छादेत्वा मद्दापेथा’’ति आह. ते किलञ्जेन पटिच्छादेत्वा मद्दितुं पेसियमानोपि हत्थी दूरतोव पटिक्कमि.
राजा तं पवत्तिं सुत्वा ‘‘कारणेनेत्थ भवितब्ब’’न्ति ते पक्कोसापेत्वा पुच्छि – ‘‘ताता, मं निस्साय तुम्हे किं न लभथा’’ति? ‘‘किं नामेतं, देवा’’ति? ‘‘तुम्हे किर वग्गबन्धनेन चोरा हुत्वा अरञ्ञे विचरथा’’ति? ‘‘को एवमाह, देवा’’ति? ‘‘गामभोजको, ताता’’ति. ‘‘न मयं, देव, चोरा, मयं पन अत्तनो सग्गमग्गं सोधेन्ता इदञ्चिदञ्च करोम, गामभोजको अम्हे अकुसलकिरियाय नियोजेत्वा अत्तनो वचनं अकरोन्ते नासेतुकामो कुज्झित्वा एवमाहा’’ति. अथ राजा तेसं कथं सुत्वा सोमनस्सप्पत्तो हुत्वा, ‘‘ताता, अयं तिरच्छानो तुम्हाकं ¶ गुणे जानाति, अहं मनुस्सभूतो जानितुं नासक्खिं, खमथ मे’’ति. एवञ्च पन वत्वा सपुत्तदारं गामभोजकं तेसं दासं, हत्थिं आरोहनियं, तञ्च गामं यथासुखं परिभोगं कत्वा अदासि. ते ‘‘इधेव नो कतपुञ्ञस्सानिसंसो दिट्ठो’’ति भिय्योसोमत्ताय पसन्नमानसा हुत्वा तं हत्थिं वारेन वारेन अभिरुय्ह गच्छन्ता मन्तयिंसु ¶ ‘‘इदानि अम्हेहि ¶ अतिरेकतरं पुञ्ञं कातब्बं, किं करोम? चतुमहापथे थावरं कत्वा महाजनस्स विस्समनसालं करिस्सामा’’ति. ते वड्ढकिं पक्कोसापेत्वा सालं पट्ठपेसुं. मातुगामेसु पन विगतच्छन्दताय तस्सा सालाय मातुगामानं पत्तिं नादंसु.
मघस्स पन गेहे नन्दा, चित्ता, सुधम्मा, सुजाति चतस्सो इत्थियो होन्ति. तासु सुधम्मा वड्ढकिना सद्धिं एकतो हुत्वा, ‘‘भातिक, इमिस्सा सालाय मं जेट्ठिकं करोही’’ति वत्वा लञ्जं अदासि. सो ‘‘साधू’’ति सम्पटिच्छित्वा पठममेव कण्णिकत्थाय रुक्खं सुक्खापेत्वा तच्छेत्वा विज्झित्वा कण्णिकं निट्ठापेत्वा, ‘‘सुधम्मा नाम अयं साला’’ति अक्खरानि छिन्दित्वा वत्थेन पलिवेठेत्वा ठपेसि. अथ ने वड्ढकी सालं निट्ठापेत्वा कण्णिकारोपनदिवसे ‘‘अहो, अय्या, एकं करणीयं न सरिम्हा’’ति आह. ‘‘किं नाम, भो’’ति? ‘‘कण्णिक’’न्ति. ‘‘होतु तं आहरिस्सामा’’ति. ‘‘इदानि छिन्नरुक्खेन कातुं न सक्का, पुब्बेयेव तं छिन्दित्वा तच्छेत्वा विज्झित्वा ठपितकण्णिका लद्धुं वट्टती’’ति. ‘‘इदानि किं कातब्ब’’न्ति? ‘‘सचे कस्सचि गेहे निट्ठापेत्वा ठपिता विक्कायिककण्णिका ¶ अत्थि, सा परियेसितब्बा’’ति. ते परियेसन्ता सुधम्माय गेहे दिस्वा सहस्सं दत्वापि मूलेन न लभिंसु. ‘‘सचे मं सालाय पत्तिं करोथ, दस्सामी’’ति वुत्ते पन ‘‘मयं मातुगामानं पत्तिं न दम्मा’’ति आहंसु.
अथ ने वड्ढकी आह – ‘‘अय्या, तुम्हे किं कथेथ, ठपेत्वा ब्रह्मलोकं अञ्ञं मातुगामरहितट्ठानं नाम नत्थि, गण्हथ कण्णिकं. एवं सन्ते अम्हाकं कम्मं निट्ठं गमिस्सती’’ति. ते ‘‘साधू’’ति कण्णिकं गहेत्वा सालं निट्ठापेत्वा तिधा विभजिंसु. एकस्मिं कोट्ठासे इस्सरानं वसनट्ठानं करिंसु, एकस्मिं दुग्गतानं, एकस्मिं गिलानानं. तेत्तिंस जना तेत्तिंस फलकानि पञ्ञपेत्वा हत्थिस्स सञ्ञं अदंसु – ‘‘आगन्तुको आगन्त्वा यस्स अत्थतफलके निसीदति, तं गहेत्वा फलकसामिकस्सेव ¶ गेहे पतिट्ठपेहि, तस्स पादपरिकम्मपिट्ठिपरिकम्मपानीयखादनीयभोजनीयसयनानि सब्बानि फलकसामिकस्सेव भारो भविस्सती’’ति. हत्थी आगतागतं गहेत्वा फलकसामिकस्सेव घरं नेति. सो तस्स तं दिवसं कत्तब्बं करोति. मघो सालाय अविदूरे कोविळाररुक्खं रोपेत्वा तस्स मूले पासाणफलकं अत्थरि. सालं पविट्ठपविट्ठा जना कण्णिकं ओलोकेत्वा अक्खरानि वाचेत्वा, ‘‘सुधम्मा नामेसा साला’’ति वदन्ति. तेत्तिंसजनानं नामं न पञ्ञायति. नन्दा चिन्तेसि – ‘‘इमे सालं करोन्ता अम्हे अपत्तिका करिंसु, सुधम्मा ¶ पन अत्तनो ब्यत्तताय कण्णिकं कत्वा पत्तिका जाता, मयापि किञ्चि कातुं वट्टति, किं नु खो करिस्सामी’’ति? अथस्सा एतदहोसि ¶ – ‘‘सालं आगतागतानं पानीयञ्चेव न्हानोदकञ्च लद्धुं वट्टति, पोक्खरणिं खणापेस्सामी’’ति. सा पोक्खरणिं कारेसि. चित्ता चिन्तेसि – ‘‘सुधम्माय कण्णिका दिन्ना, नन्दाय पोक्खरणी कारिता, मयापि किञ्चि कातुं वट्टति, किं नु खो करिस्सामी’’ति? अथस्सा एतदहोसि – ‘‘सालं आगतागतेहि पानीयं पिवित्वा न्हत्वा गमनकालेपि मालं पिलन्धित्वा गन्तुं वट्टति, पुप्फारामं कारापेस्सामी’’ति. सा रमणीयं पुप्फारामं कारेसि. येभुय्येन तस्मिं आरामे ‘‘असुको नाम पुप्फूपगफलूपगरुक्खो नत्थी’’ति नाहोसि.
सुजा पन ‘‘अहं मघस्स मातुलधीता चेव पादपरिचारिका च, एतेन कतं कम्मं मय्हमेव, मया कतं एतस्सेवा’’ति चिन्तेत्वा, किञ्चि अकत्वा अत्तभावमेव मण्डयमाना कालं वीतिनामेसि. मघोपि मातापितुउपट्ठानं कुले जेट्ठापचायनकम्मं सच्चवाचं अफरुसवाचं अपि, सुणवाचं मच्छेरविनयं अक्कोधनन्ति इमानि सत्त वतपदानि पूरेत्वा –
‘‘मातापेत्तिभरं ¶ जन्तुं, कुले जेट्ठापचायिनं;
सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.
‘‘मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;
तं वे देवा तावतिंसा, आहु ‘सप्पुरिसो’इती’’ति. (सं. नि. १.२५७) –
एवं पसंसियभावं आपज्जित्वा जीवितपरियोसाने तावतिंसभवने सक्को देवराजा हुत्वा निब्बत्ति, तेपिस्स सहायका तत्थेव ¶ निब्बत्तिंसु, वड्ढकी विस्सकम्मदेवपुत्तो हुत्वा निब्बत्ति. तदा तावतिंसभवने असुरा वसन्ति. ते ‘‘अभिनवा देवपुत्ता निब्बत्ता’’ति दिब्बपानं सज्जयिंसु. सक्को अत्तनो परिसाय कस्सचि अपिवनत्थाय सञ्ञमदासि. असुरा दिब्बपानं पिवित्वा मज्जिंसु. सक्को ‘‘किं मे इमेहि साधारणेन रज्जेना’’ति अत्तनो परिसाय सञ्ञं दत्वा ते पादेसु गाहापेत्वा महासमुद्दे खिपापेसि. ते अवंसिरा समुद्दे पतिंसु. अथ नेसं पुञ्ञानुभावेन सिनेरुनो हेट्ठिमतले असुरविमानं नाम निब्बत्ति, चित्तपाटलि नाम निब्बत्ति.
देवासुरसङ्गामे पन असुरेसु पराजितेसु दसयोजनसहस्सं तावतिंसदेवनगरं नाम निब्बत्ति. तस्स पन नगरस्स पाचीनपच्छिमद्वारानं अन्तरा दसयोजनसहस्सं होति, तथा दक्खिणुत्तरद्वारानं. तं खो पन नगरं द्वारसहस्सयुत्तं अहोसि आरामपोक्खरणिपटिमण्डितं. तस्स ¶ मज्झे सालाय ¶ निस्सन्देन तियोजनसतुब्बेधेहि धजेहि पटिमण्डितो सत्तरतनमयो सत्तयोजनसतुब्बेधो वेजयन्तो नाम पासादो उग्गञ्छि. सुवण्णयट्ठीसु मणिधजा अहेसुं, मणियट्ठीसु सुवण्णधजा; पवाळयट्ठीसु मुत्तधजा, मुत्तयट्ठीसु पवाळधजा; सत्तरतनमयासु यट्ठीसु सत्तरतनधजा, मज्झे ठितो धजो तियोजनसतुब्बेधो अहोसि. इति सालाय निस्सन्देन योजनसहस्सुब्बेधो पासादो सत्तरतनमयोव हुत्वा निब्बत्ति, कोविळाररुक्खस्स निस्सन्देन समन्ता तियोजनसतपरिमण्डलो पारिच्छत्तको निब्बत्ति, पासाणफलकस्स निस्सन्देन पारिच्छत्तकमूले दीघतो सट्ठियोजना पुथुलतो पण्णासयोजना बहलतो पञ्चदसयोजना जयसुमनरत्तकम्बलवण्णा पण्डुकम्बलसिला निब्बत्ति. तत्थ निसिन्नकाले उपड्ढकायो पविसति, उट्ठितकाले ऊनं परिपूरति.
हत्थी पन एरावणो नाम देवपुत्तो हुत्वा निब्बत्ति. देवलोकस्मिञ्हि तिरच्छानगता न होन्ति. तस्मा सो उय्यानकीळाय निक्खमनकाले अत्तभावं विजहित्वा दियड्ढयोजनसतिको एरावणो नाम हत्थी अहोसि. सो तेत्तिंसजनानं अत्थाय तेत्तिंस कुम्भे मापेसि ¶ आवट्टेन तिगावुतअड्ढयोजनप्पमाणे, सब्बेसं मज्झे सक्कस्स अत्थाय सुदस्सनं नाम तिंसयोजनिकं कुम्भं मापेसि. तस्स उपरि द्वादसयोजनिको रतनमण्डपो ¶ होति. तत्थ अन्तरन्तरा सत्तरतनमया योजनुब्बेधा धजा उट्ठहन्ति. परियन्ते किङ्किणिकजालं ओलम्बति. यस्स मन्दवातेरितस्स पञ्चङ्गिकतूरियसद्दसंमिस्सो दिब्बगीतसद्दो विय रवो निच्छरति. मण्डपमज्झे सक्कस्सत्थाय योजनिको मणिपल्लङ्को पञ्ञत्तो होति, तत्थ सक्को निसीदि. तेत्तिंस देवपुत्ता अत्तनो कुम्भे रतनपल्लङ्के निसीदिंसु. तेत्तिंसाय कुम्भानं एकेकस्मिं कुम्भे सत्त सत्त दन्ते मापेसि. तेसु एकेको पण्णासयोजनायामो, एकेकस्मिञ्चेत्थ दन्ते सत्त सत्त पोक्खरणियो होन्ति, एकेकाय पोक्खरणिया सत्त सत्त पदुमिनीगच्छानि, एकेकस्मिं गच्छे सत्त सत्त पुप्फानि होन्ति, एकेकस्मिं पुप्फे सत्त सत्त पत्तानि, एकेकस्मिं पत्ते सत्त सत्त देवधीतरो नच्चन्ति. एवं समन्ता पण्णासयोजनठानेसु हत्थिदन्तेसुयेव नटसमज्जा होन्ति. एवं महन्तं यसं अनुभवन्तो सक्को देवराजा विचरति.
सुधम्मापि कालं कत्वा गन्त्वा तत्थेव निब्बत्ति. तस्सा सुधम्मा नाम नव योजनसतिका देवसभा निब्बत्ति. ततो रमणीयतरं किर अञ्ञं ठानं नाम नत्थि ¶ , मासस्स अट्ठ दिवसे धम्मस्सवनं तत्थेव होति. यावज्जतना अञ्ञतरं रमणीयं ठानं दिस्वा, ‘‘सुधम्मा देवसभा विया’’ति वदन्ति. नन्दापि कालं कत्वा गन्त्वा तत्थेव निब्बत्ति, तस्सा पञ्चयोजनसतिका नन्दा नाम पोक्खरणी निब्बत्ति. चित्तापि कालं कत्वा गन्त्वा तत्थेव निब्बत्ति ¶ , तस्सापि पञ्चयोजनसतिकं चित्तलतावनं नाम निब्बत्ति, तत्थ उप्पन्नपुब्बनिमित्ते देवपुत्ते नेत्वा मोहयमाना विचरन्ति. सुजा पन कालं कत्वा एकिस्सा गिरिकन्दराय एका बकसकुणिका हुत्वा निब्बत्ति. सक्को अत्तनो परिचारिका ओलोकेन्तो ‘‘सुधम्मा इधेव निब्बत्ता, तथा नन्दा च चित्ता च, सुजा नु खो कुहिं निब्बत्ता’’ति चिन्तेन्तो तं तत्थ निब्बत्तं दिस्वा, ‘‘बाला किञ्चि पुञ्ञं अकत्वा इदानि तिरच्छानयोनियं निब्बत्ता, इदानि पन तं पुञ्ञं कारेत्वा इधानेतुं वट्टती’’ति अत्तभावं विजहित्वा अञ्ञातकवेसेन तस्सा ¶ सन्तिकं गन्त्वा, ‘‘किं करोन्ती इध विचरसी’’ति पुच्छि. ‘‘को पन त्वं, सामी’’ति? ‘‘अहं ते सामिको मघो’’ति. ‘‘कुहिं निब्बत्तोसि, सामी’’ति? ‘‘अहं तावतिंसदेवलोके निब्बत्तो’’. ‘‘तव सहायिकानं पन निब्बत्तट्ठानं जानासी’’ति? ‘‘न जानामि, सामी’’ति. ‘‘तापि ममेव सन्तिके निब्बत्ता, पस्सिस्ससि ता सहायिका’’ति. ‘‘कथाहं तत्थ गमिस्सामी’’ति? सक्को ‘‘अहं तं तत्थ नेस्सामी’’ति वत्वा हत्थतले ठपेत्वा देवलोकं नेत्वा नन्दाय पोक्खरणिया तीरे विस्सज्जेत्वा इतरासं तिस्सन्नं आरोचेसि – ‘‘तुम्हाकं सहायिकं सुजं पस्सिस्सथा’’ति. ‘‘कुहिं सा, देवा’’ति ¶ ? ‘‘नन्दाय पोक्खरणिया तीरे ठिता’’ति आह. ता तिस्सोपि गन्त्वा, ‘‘अहो अय्याय एवरूपं अत्तभावमण्डनस्स फलं, इदानिस्सा तुण्डं पस्सथ, पादे पस्सथ, जङ्घा पस्सथ, सोभति वतस्सा अत्तभावो’’ति केळिं कत्वा पक्कमिंसु.
पुन सक्को तस्सा सन्तिकं गन्त्वा, ‘‘दिट्ठा ते सहायिका’’ति वत्वा ‘‘दिट्ठा मं उप्पण्डेत्वा गता, तत्थेव मं नेही’’ति वुत्ते तं तत्थेव नेत्वा उदके विस्सज्जेत्वा, ‘‘दिट्ठा ते तासं सम्पत्ती’’ति पुच्छि. ‘‘दिट्ठा, देवा’’ति? ‘‘तयापि तत्थ निब्बत्तनूपायं कातुं वट्टती’’ति. ‘‘किं करोमि, देवा’’ति? ‘‘मया दिन्नं ओवादं रक्खिस्ससी’’ति. ‘‘रक्खिस्सामि, देवा’’ति. अथस्सा पञ्च सीलानि दत्वा, ‘‘अप्पमत्ता रक्खाही’’ति वत्वा पक्कामि. सा ततो पट्ठाय सयंमतमच्छकेयेव परियेसित्वा खादति. सक्को कतिपाहच्चयेन तस्सा वीमंसनत्थाय गन्त्वा, वालुकापिट्ठे मतमच्छको विय हुत्वा उत्तानो निपज्जि. सा तं दिस्वा ‘‘मतमच्छको’’ति सञ्ञाय अग्गहेसि. मच्छो गिलनकाले नङ्गुट्ठं चालेसि. सा ‘‘सजीवमच्छको’’ति उदके विस्सज्जेसि. सो थोकं वीतिनामेत्वा पुन तस्सा पुरतो उत्तानो हुत्वा निपज्जि. पुन सा ‘‘मतमच्छको’’ति सञ्ञाय गहेत्वा गिलनकाले अग्गनङ्गुट्ठं चालेसि. तं दिस्वा ‘‘सजीवमच्छो’’ति विस्सज्जेसि. एवं तिक्खत्तुं वीमंसित्वा ‘‘साधुकं सीलं रक्खती’’ति अत्तानं जानापेत्वा ‘‘अहं तव वीमंसनत्थाय आगतो, साधुकं सीलं रक्खसि, एवं रक्खमाना ¶ न चिरस्सेव मम सन्तिके निब्बत्तिस्ससि, अप्पमत्ता होही’’ति वत्वा पक्कामि.
सा ¶ ¶ ततो पट्ठाय पन सयंमतमच्छं लभति वा, न वा. अलभमाना कतिपाहच्चयेनेव सुस्सित्वा कालं कत्वा तस्स सीलस्स फलेन बाराणसियं कुम्भकारस्स धीता हुत्वा निब्बत्ति. अथस्सा पन्नरससोळसवस्सुद्देसिककाले सक्को ‘‘कुहिं नु खो सा निब्बत्ता’’ति आवज्जेन्तो दिस्वा, ‘‘इदानि मया तत्थ गन्तुं वट्टती’’ति एळालुकवण्णेन पञ्ञायमानेहि सत्तहि रतनेहि यानकं पूरेत्वा तं पाजेन्तो बाराणसिं पविसित्वा, ‘‘अम्मताता, एळालुकानि गण्हथ गण्हथा’’ति उग्घोसेन्तो वीथिं पटिपज्जि. मुग्गमासादीनि गहेत्वा आगते पन ‘‘मूलेन न देमी’’ति वत्वा, ‘‘कथं देसी’’ति वुत्ते, ‘‘सीलरक्खिकाय इत्थिया दम्मी’’ति आह. ‘‘सीलं नाम, सामि, कीदिसं, किं काळं, उदाहु नीलादिवण्ण’’न्ति? ‘‘तुम्हे ‘सीलं कीदिस’न्तिपि न जानाथ, किमेव नं रक्खिस्सथ, सीलरक्खिकाय पन दस्सामी’’ति. ‘‘सामि, एसा कुम्भकारस्स धीता ‘सीलं रक्खामी’ति विचरति, एतिस्सा देही’’ति. सापि नं ‘‘तेन हि मय्हं देहि, सामी’’ति आह. ‘‘कासि त्व’’न्ति? ‘‘अहं अविजहितपञ्चसीला’’ति. ‘‘तुय्हमेवेतानि ¶ मया आनीतानी’’ति यानकं पाजेन्तो तस्सा घरं गन्त्वा अञ्ञेहि अनाहरियं कत्वा एळालुकवण्णेन देवदत्तियं धनं दत्वा अत्तानं जानापेत्वा, ‘‘इदं ते जीवितवुत्तिया धनं, पञ्चसीलानि अखण्डादीनि कत्वा रक्खाही’’ति वत्वा पक्कामि.
सापि ततो चवित्वा असुरभवने असुरजेट्ठकस्स धीता हुत्वा सक्कस्स वेरिघरे निब्बत्ति. द्वीसु पन अत्तभावेसु सीलस्स सुरक्खितत्ता अभिरूपा अहोसि सुवण्णवण्णा असाधारणाय रूपसिरिया समन्नागता. वेपचित्तिअसुरिन्दो आगतागतानं असुरानं ‘‘तुम्हे मम धीतु अनुच्छविका न होथा’’ति तं कस्सचि अदत्वा, ‘‘मम धीता अत्तनाव अत्तनो अनुच्छविकं सामिकं गहेस्सती’’ति असुरबलं सन्निपातापेत्वा, ‘‘तुय्हं अनुच्छविकं सामिकं गण्हा’’ति तस्सा, हत्थे पुप्फदामं अदासि. तस्मिं खणे सक्को तस्सा निब्बत्तट्ठानं ओलोकेन्तो तं पवत्तिं ञत्वा, ‘‘इदानि मया गन्त्वा तं आनेतुं वट्टती’’ति महल्लकअसुरवण्णं निम्मिनित्वा गन्त्वा परिसपरियन्ते अट्ठासि. सापि इतो चितो च ओलोकेन्ती तं दिट्ठमत्ताव पुब्बसन्निवासवसेन उप्पन्नेन पेमेन महोघेनेव अज्झोत्थटहदया हुत्वा, ‘‘एसो मे सामिको’’ति तस्स उपरि पुप्फदामं खिपि ¶ . असुरा ‘‘अम्हाकं राजा एत्तकं कालं धीतु अनुच्छविकं अलभित्वा इदानि लभि, अयमेवस्स धीतु पितामहतो महल्लको अनुच्छविको’’ति लज्जमाना ¶ अपक्कमिंसु. सक्कोपि तं हत्थे गहेत्वा ‘‘सक्कोहमस्मी’’ति नदित्वा आकासे पक्खन्दि. असुरा ‘‘वञ्चितम्हा जरसक्केना’’ति तं अनुबन्धिंसु. मातलि, सङ्गाहको वेजयन्तरथं आहरित्वा अन्तरामग्गे अट्ठासि. सक्को तं तत्थ आरोपेत्वा देवनगराभिमुखो पायासि. अथस्स सिप्पलिवनं सम्पत्तकाले रथसद्दं सुत्वा भीता गरुळपोतका ¶ विरविंसु. तेसं सद्दं सुत्वा सक्को मातलिं पुच्छि – ‘‘के एते विरवन्ती’’ति? ‘‘गरुळपोतका, देवा’’ति. ‘‘किं कारणा’’ति? ‘‘रथसद्दं सुत्वा मरणभयेना’’ति. ‘‘मं एकं निस्साय एत्तको दिजो रथवेगेन विचुण्णितो मा नस्सि, निवत्तेहि रथ’’न्ति. सोपि सिन्धवसहस्सस्स दण्डकसञ्ञं दत्वा रथं निवत्तेसि. तं दिस्वा असुरा ‘‘जरसक्को असुरपुरतो पट्ठाय पलायन्तो इदानि रथं निवत्तेसि, अद्धा तेन उपत्थम्भो लद्धो भविस्सती’’ति निवत्तेत्वा आगमनमग्गेनेव असुरपुरं पविसित्वा पुन सीसं न उक्खिपिंसु.
सक्कोपि सुजं असुरकञ्ञं देवनगरं नेत्वा अड्ढतेय्यानं अच्छराकोटीनं जेट्ठिकट्ठाने ठपेसि. सा सक्कं वरं याचि – ‘‘महाराज, मम इमस्मिं देवलोके मातापितरो वा भातिकभगिनियो वा नत्थि, यत्थ यत्थ गच्छसि, तत्थ तत्थ मं गहेत्वाव ¶ गच्छेय्यासी’’ति. सो ‘‘साधू’’ति तस्सा पटिञ्ञं अदासि. ततो पट्ठाय चित्तपाटलिया पुप्फिताय असुरा ‘‘अम्हाकं निब्बत्तट्ठाने दिब्बपारिच्छत्तकस्स पुप्फनकालो’’ति युद्धत्थाय सग्गं अभिरुहन्ति. सक्को हेट्ठासमुद्दे नागानं आरक्खं अदासि, ततो सुपण्णानं, ततो कुम्भण्डानं, ततो यक्खानं. ततो चतुन्नं महाराजानं. सब्बूपरि पन उपद्दवनिवत्तनत्थाय देवनगरद्वारेसु वजिरहत्था इन्दपटिमा ठपेसि. असुरा नागादयो जिनित्वा आगतापि इन्दपटिमा दूरतो दिस्वा ‘‘सक्को निक्खन्तो’’ति पलायन्ति. एवं, महालि, मघो माणवो अप्पमादपटिपदं पटिपज्जि. एवं अप्पमत्तो पनेस एवरूपं इस्सरियं पत्वा द्वीसु देवलोकेसु रज्जं कारेसि. अप्पमादो नामेस बुद्धादीहि पसत्थो. अप्पमादञ्हि निस्साय सब्बेसम्पि लोकियलोकुत्तरानं विसेसानं अधिगमो होतीति वत्वा इमं गाथमाह –
‘‘अप्पमादेन ¶ मघवा, देवानं सेट्ठतं गतो;
अप्पमादं पसंसन्ति, पमादो गरहितो सदा’’ति.
तत्थ अप्पमादेनाति मचलगामे भूमिप्पदेससोधनं आदिं कत्वा कतेन अप्पमादेन. मघवाति इदानि ‘‘मघवा’’तिपञ्ञातो मघो माणवो द्विन्नं देवलोकानं राजभावेन देवानं सेट्ठतं गतो. पसंसन्तीति बुद्धादयो पण्डिता अप्पमादमेव थोमेन्ति ¶ वण्णयन्ति. किं कारणा? सब्बेसं लोकियलोकुत्तरानं विसेसानं पटिलाभकारणत्ता. पमादो गरहितो सदाति पमादो पन तेहि अरियेहि निच्चं गरहितो निन्दितो. किं कारणा? सब्बविपत्तीनं मूलभावतो. मनुस्सदोभग्गं वा हि अपायुप्पत्ति वा सब्बा पमादमूलिकायेवाति.
गाथापरियोसाने ¶ महालि लिच्छवी सोतापत्तिफले पतिट्ठहि, सम्पत्तपरिसायपि बहू सोतापन्नादयो जाताति.
मघवत्थु सत्तमं.
८. अञ्ञतरभिक्खुवत्थु
अप्पमादरतो भिक्खूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि.
सो किर सत्थु सन्तिके याव अरहत्ता कम्मट्ठानं कथापेत्वा अरञ्ञं पविसित्वा घटेन्तो वायमन्तो अरहत्तं पत्तुं नासक्खि. सो ‘‘विसेसेत्वा कम्मट्ठानं कथापेस्सामी’’ति ततो निक्खमित्वा सत्थु सन्तिकं आगच्छन्तो अन्तरामग्गे महन्तं दावग्गिं उट्ठितं दिस्वा वेगेन एकं मुण्डपब्बतमत्थकं अभिरुय्ह निसिन्नो अरञ्ञं ¶ डय्हमानं अग्गिं दिस्वा आरम्मणं गण्हि – ‘‘यथा अयं अग्गि महन्तानि च खुद्दकानि च उपादानानि डहन्तो गच्छति, एवं अरियमग्गञाणग्गिनापि महन्तानि च खुद्दकानि च संयोजनानि डहन्तेन गन्तब्बं भविस्सती’’ति. सत्था गन्धकुटियं निसिन्नोव तस्स चित्ताचारं ञत्वा, ‘‘एवमेव, भिक्खु, महन्तानिपि खुद्दकानिपि उपादानानि विय इमेसं सत्तानं अब्भन्तरे उप्पज्जमानानि अणुंथूलानि संयोजनानि, तानि ¶ ञाणग्गिना झापेत्वा अभब्बुप्पत्तिकानि कातुं वट्टती’’ति वत्वा ओभासं विस्सज्जेत्वा तस्स भिक्खुनो अभिमुखे निसिन्नो विय पञ्ञायमानो इमं ओभासगाथमाह –
‘‘अप्पमादरतो भिक्खु, पमादे भयदस्सि वा;
संयोजनं अणुं थूलं, डहं अग्गीव गच्छती’’ति.
तत्थ अप्पमादरतोति अप्पमादे रतो अभिरतो, अप्पमादेन वीतिनामेन्तोति अत्थो. पमादे भयदस्सि वाति निरयुप्पत्तिआदिकं पमादे भयं भयतो पस्सन्तो, तासं वा उप्पत्तीनं मूलत्ता पमादं भयतो पस्सन्तो. संयोजनन्ति वट्टदुक्खेन सद्धिं योजनं बन्धनं पजानं वट्टे ओसीदापनसमत्थं दसविधं संयोजनं. अणुं थूलन्ति महन्तञ्च खुद्दकञ्च. डहं अग्गीव गच्छतीति यथा अयं अग्गी एतं महन्तञ्च ¶ खुद्दकञ्च उपादानं डहन्तोव गच्छति. एवमेसो ¶ अप्पमादरतो भिक्खु अप्पमादाधिगतेन ञाणग्गिना एतं संयोजनं डहन्तो अभब्बुप्पत्तिकं करोन्तो गच्छतीति अत्थो.
गाथापरियोसाने सो भिक्खु यथानिसिन्नोव सब्बसंयोजनानि झापेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा आकासेनागन्त्वा तथागतस्स सुवण्णवण्णं सरीरं थोमेत्वा वण्णेत्वा वन्दमानोव पक्कामीति.
अञ्ञतरभिक्खुवत्थु अट्ठमं.
९. निगमवासितिस्सत्थेरवत्थु
अप्पमादरतोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो निगमवासितिस्सत्थेरं नाम आरब्भ कथेसि.
एकस्मिञ्हि सावत्थितो अविदूरे निगमगामे जातसंवड्ढो एको कुलपुत्तो सत्थु सासने पब्बजित्वा लद्धूपसम्पदो ‘‘निगमवासितिस्सत्थेरो नाम अप्पिच्छो सन्तुट्ठो पविवित्तो आरद्धवीरियो’’ति पञ्ञायि. सो निबद्धं ञातिगामेयेव पिण्डाय विचरति. अनाथपिण्डिकादीसु महादानानि करोन्तेसु, पसेनदिकोसले असदिसदानं करोन्तेपि ¶ सावत्थिं नागच्छति. भिक्खू ‘‘अयं निगमवासितिस्सत्थेरो उट्ठाय समुट्ठाय ञातिसंसट्ठो विहरति, अनाथपिण्डिकादीसु महादानादीनि करोन्तेसु, पसेनदिकोसले असदिसदानं करोन्तेपि नेव आगच्छती’’ति कथं समुट्ठापेत्वा ¶ सत्थु आरोचयिंसु. सत्था तं पक्कोसापेत्वा, ‘‘सच्चं किर त्वं, भिक्खु, एवं करोसी’’ति पुच्छित्वा, ‘‘नत्थि, भन्ते, मय्हं ञातिसंसग्गो, अहं एते मनुस्से निस्साय अज्झोहरणीयमत्तं आहारं लभामि लूखे वा पणीते वा. यापनमत्ते लद्धे पुन किं आहारपरियेसनेनाति न गच्छामि, ञातीहि पन मे संसग्गो नाम नत्थि, भन्ते’’ति वुत्ते सत्था पकतियापि तस्स अज्झासयं विजानन्तो – ‘‘साधु साधु, भिक्खू’’ति तस्स साधुकारं दत्वा, ‘‘अनच्छरियं खो पनेतं भिक्खु, यं त्वं मादिसं आचरियं लभित्वा अप्पिच्छो अहोसि. अयञ्हि अप्पिच्छता नाम मम तन्ति, मम पवेणी’’ति वत्वा भिक्खूहि याचितो अतीतं आहरि –
अतीते हिमवन्ते गङ्गातीरे एकस्मिं उदुम्बरवने अनेकसहस्सा सुवा वसिंसु. तत्रेको सुवराजा ¶ अत्तनो निवासरुक्खस्स फलेसु खीणेसु यं यदेव अवसिट्ठं होति अङ्कुरो वा पत्तं वा तचो वा, तं तं खादित्वा गङ्गायं पानीयं पिवित्वा परमप्पिच्छो सन्तुट्ठो हुत्वा अञ्ञत्थ न गच्छति. तस्स अप्पिच्छसन्तुट्ठभावगुणेन सक्कस्स भवनं कम्पि. सक्को आवज्जमानो तं दिस्वा तस्स वीमंसनत्थं अत्तनो आनुभावेन तं रुक्खं सुक्खापेसि. रुक्खो ओभग्गो खाणुमत्तो छिद्दावछिद्दोव हुत्वा वाते पहरन्ते आकोटितो विय सद्दं निच्छारेन्तो अट्ठासि. तस्स छिद्देहि चुण्णानि निक्खमन्ति. सुवराजा ¶ तानि खादित्वा गङ्गायं पानीयं पिवित्वा अञ्ञत्थ अगन्त्वा वातातपं अगणेत्वा उदुम्बरखाणुमत्थके निसीदति. सक्को तस्स परमप्पिच्छभावं ञत्वा, ‘‘मित्तधम्मगुणं कथापेत्वा वरमस्स दत्वा उदुम्बरं अमतफलं कत्वा आगमिस्सामी’’ति एको हंसराजा हुत्वा सुजं असुरकञ्ञं पुरतो कत्वा उदुम्बरवनं गन्त्वा अविदूरे एकस्स रुक्खस्स साखाय निसीदित्वा तेन सद्धिं कथेन्तो इमं गाथमाह –
‘‘सन्ति रुक्खा हरिपत्ता, दुमानेकफला बहू;
कस्मा नु सुक्खे कोळापे, सुवस्स निरतो मनो’’ति. (जा. १.९.३०);
सब्बं ¶ सुवजातकं नवकनिपाते आगतनयेनेव वित्थारेतब्बं. अट्ठुप्पत्तियेव हि तत्थ च इध च नाना, सेसं तादिसमेव. सत्था इमं धम्मदेसनं आहरित्वा, ‘‘तदा सक्को आनन्दो अहोसि, सुवराजा अहमेवा’’ति वत्वा, ‘‘एवं, भिक्खवे, अप्पिच्छता नामेसा मम तन्ति, मम पवेणी, अनच्छरिया मम पुत्तस्स निगमवासितिस्सस्स मादिसं आचरियं लभित्वा अप्पिच्छता, भिक्खुना नाम निगमवासितिस्सेन विय अप्पिच्छेनेव भवितब्बं. एवरूपो हि भिक्खु अभब्बो समथविपस्सनाधम्मेहि वा मग्गफलेहि वा परिहानाय, अञ्ञदत्थु निब्बानस्सेव सन्तिके होती’’ति वत्वा इमं गाथमाह –
‘‘अप्पमादरतो भिक्खु, पमादे भयदस्सि वा;
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति.
तत्थ अभब्बो परिहानायाति सो एवरूपो भिक्खु समथविपस्सनाधम्मेहि वा मग्गफलेहि वा परिहानाय ¶ अभब्बो, नापि पत्तेहि परिहायति, न अप्पत्तानि न पापुणाति. निब्बानस्सेव सन्तिकेति किलेसपरिनिब्बानस्सपि अनुपादापरिनिब्बानस्सापि सन्तिकेयेवाति.
गाथापरियोसाने ¶ निगमवासितिस्सत्थेरो सह पटिसम्भिदाहि अरहत्तं पापुणि. अञ्ञेपि बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.
निगमवासितिस्सत्थेरवत्थु नवमं.
अप्पमादवग्गवण्णना निट्ठिता. दुतियो वग्गो.