📜
२०. मग्गवग्गो
१. पञ्चसतभिक्खुवत्थु
मग्गानट्ठङ्गिकोति ¶ ¶ ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चसते भिक्खू आरब्भ कथेसि.
ते किर सत्थरि जनपदचारिकं चरित्वा पुन सावत्थिं आगते उपट्ठानसालाय निसीदित्वा ‘‘असुकगामतो असुकगामस्स मग्गो समो, असुकगामस्स मग्गो विसमो, ससक्खरो, असक्खरो’’तिआदिना नयेन अत्तनो विचरितमग्गं आरब्भ मग्गकथं कथेसुं. सत्था तेसं अरहत्तस्सूपनिस्सयं दिस्वा तं ठानं आगन्त्वा पञ्ञत्तासने निसिन्नो ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, अयं बाहिरकमग्गो, भिक्खुना नाम अरियमग्गे कम्मं कातुं वट्टति, एवञ्हि करोन्तो भिक्खु सब्बदुक्खा पमुच्चती’’ति वत्वा इमा गाथा अभासि –
‘‘मग्गानट्ठङ्गिको ¶ सेट्ठो, सच्चानं चतुरो पदा;
विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा.
‘‘एसेव मग्गो नत्थञ्ञो, दस्सनस्स विसुद्धिया;
एतञ्हि तुम्हे पटिपज्जथ, मारस्सेतं पमोहनं.
‘‘एतञ्हि तुम्हे पटिपन्ना, दुक्खस्सन्तं करिस्सथ;
अक्खातो वो मया मग्गो, अञ्ञाय सल्लकन्तनं.
‘‘तुम्हेहि किच्चमातप्पं, अक्खातारो तथागता;
पटिपन्ना पमोक्खन्ति, झायिनो मारबन्धना’’ति.
तत्थ ¶ मग्गानट्ठङ्गिकोति जङ्घमग्गादयो वा होन्तु द्वासट्ठि दिट्ठिगतमग्गा वा, तेसं सब्बेसम्पि मग्गानं सम्मादिट्ठिआदीहि अट्ठहि अङ्गेहि मिच्छादिट्ठिआदीनं अट्ठन्नं पहानं करोन्तो निरोधं आरम्मणं कत्वा चतूसुपि सच्चेसु दुक्खपरिजाननादिकिच्चं साधयमानो अट्ठङ्गिको मग्गो सेट्ठो ¶ उत्तमो. सच्चानं चतुरो पदाति ‘‘सच्चं भणे न कुज्झेय्या’’ति ¶ (ध. प. २२४) आगतं वचीसच्चं वा होतु, ‘‘सच्चो ब्राह्मणो सच्चो खत्तियो’’तिआदिभेदं सम्मुतिसच्चं वा ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति (ध. स. ११४४; म. नि. २.१८७-१८८) दिट्ठिसच्चं वा ‘‘दुक्खं अरियसच्च’’न्तिआदिभेदं परमत्थसच्चं वा होतु, सब्बेसम्पि इमेसं सच्चानं परिजानितब्बट्ठेन सच्छिकातब्बट्ठेन पहातब्बट्ठेन भावेतब्बट्ठेन एकपटिवेधट्ठेन च तथपटिवेधट्ठेन च दुक्खं अरियसच्चन्तिआदयो चतुरो पदा सेट्ठा नाम. विरागो सेट्ठो धम्मानन्ति ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति (इतिवु. ९०; अ. नि. ४.३४) वचनतो सब्बधम्मानं निब्बानसङ्खातो विरागो सेट्ठो. द्विपदानञ्च चक्खुमाति सब्बेसं देवमनुस्सादिभेदानं द्विपदानं पञ्चहि चक्खूहि चक्खुमा तथागतोव सेट्ठो. च-सद्दो सम्पिण्डनत्थो, अरूपधम्मे सम्पिण्डेति. तस्मा अरूपधम्मानम्पि तथागतो सेट्ठो उत्तमो.
दस्सनस्स विसुद्धियाति मग्गफलदस्सनस्स विसुद्धत्थं यो मया ‘‘सेट्ठो’’ति वुत्तो, एसोव मग्गो, नत्थञ्ञो. एतञ्हि तुम्हेति तस्मा तुम्हे एतमेव पटिपज्जथ. मारस्सेतं पमोहनन्ति एतं मारमोहनं मारमन्थनन्ति ¶ वुच्चति. दुक्खस्सन्तन्ति सकलस्सपि वट्टदुक्खस्स अन्तं परिच्छेदं करिस्सथाति अत्थो. अञ्ञाय सल्लकन्तनन्ति रागसल्लादीनं कन्तनं निम्मथनं अब्बूहणं एतं मग्गं, मया विना अनुस्सवादीहि अत्तपच्चक्खतो ञत्वाव अयं मग्गो अक्खातो, इदानि तुम्हेहि किलेसानं आतापनेन ‘‘आतप्प’’न्ति सङ्खं गतं तस्स अधिगमत्थाय सम्मप्पधानवीरियं किच्चं करणीयं. केवलञ्हि अक्खातारोव तथागता. तस्मा तेहि अक्खातवसेन ये पटिपन्ना द्वीहि झानेहि झायिनो, ते तेभूमकवट्टसङ्खाता मारबन्धना पमोक्खन्तीति अत्थो.
देसनावसाने ते भिक्खू अरहत्ते पतिट्ठहिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
पञ्चसतभिक्खुवत्थु पठमं.
२. अनिच्चलक्खणवत्थु
सब्बे ¶ ¶ ¶ सङ्खारा अनिच्चाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चसते भिक्खू आरब्भ कथेसि.
ते किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा गन्त्वा अरञ्ञे वायमन्तापि अरहत्तं अप्पत्वा ‘‘विसेसेत्वा कम्मट्ठानं उग्गण्हिस्सामा’’ति सत्थु सन्तिकं आगमिंसु. सत्था ‘‘किं नु खो इमेसं सप्पाय’’न्ति वीमंसन्तो ‘‘इमे कस्सपबुद्धकाले वीसति वस्ससहस्सानि अनिच्चलक्खणे अनुयुञ्जिंसु, तस्मा अनिच्चलक्खणेनेव तेसं एकं गाथं देसेतुं वट्टती’’ति चिन्तेत्वा, ‘‘भिक्खवे, कामभवादीसु सब्बेपि सङ्खारा हुत्वा अभावट्ठेन अनिच्चा एवा’’ति वत्वा इमं गाथमाह –
‘‘सब्बे सङ्खारा अनिच्चाति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति.
तत्थ सब्बे सङ्खाराति कामभवादीसु उप्पन्ना खन्धा तत्थ तत्थेव निरुज्झनतो अनिच्चाति यदा विपस्सनापञ्ञाय पस्सति, अथ इमस्मिं खन्धपरिहरणदुक्खे निब्बिन्दति, निब्बिन्दन्तो दुक्खपरिजाननादिवसेन सच्चानि पटिविज्झति. एस मग्गो विसुद्धियाति विसुद्धत्थाय वोदानत्थाय एस मग्गोति अत्थो.
देसनावसाने ¶ ते भिक्खू अरहत्ते पतिट्ठहिंसु, सम्पत्तपरिसानम्पि सात्थिका धम्मदेसना अहोसीति.
अनिच्चलक्खणवत्थु दुतियं.
३. दुक्खलक्खणवत्थु
दुतियगाथायपि एवरूपमेव वत्थु. तदा हि भगवा तेसं भिक्खूनं दुक्खलक्खणे कताभियोगभावं ञत्वा, ‘‘भिक्खवे, सब्बेपि खन्धा पटिपीळनट्ठेन दुक्खा एवा’’ति वत्वा इमं गाथमाह –
‘‘सब्बे ¶ ¶ सङ्खारा दुक्खाति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति.
तत्थ दुक्खाति पटिपीळनट्ठेन दुक्खा. सेसं पुरिमसदिसमेव.
दुक्खलक्खणवत्थु ततियं.
४. अनत्तलक्खणवत्थु
ततियगाथायपि एसेव नयो. केवलञ्हि एत्थ भगवा तेसं भिक्खूनं पुब्बे अनत्तलक्खणे अनुयुत्तभावं ञत्वा, ‘‘भिक्खवे, सब्बेपि खन्धा अवसवत्तनट्ठेन अनत्ता एवा’’ति वत्वा इमं गाथमाह –
‘‘सब्बे ¶ धम्मा अनत्ताति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति.
तत्थ सब्बे धम्माति पञ्चक्खन्धा एव अधिप्पेता. अनत्ताति ‘‘मा जीयन्तु मा मीयन्तू’’ति वसे वत्तेतुं न सक्काति अवसवत्तनट्ठेन अनत्ता अत्तसुञ्ञा अस्सामिका अनिस्सराति अत्थो. सेसं पुरिमसदिसमेवाति.
अनत्तलक्खणवत्थु चतुत्थं.
५. पधानकम्मिकतिस्सत्थेरवत्थु
उट्ठानकालम्हीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पधानकम्मिकतिस्सत्थेरं आरब्भ कथेसि.
सावत्थिवासिनो किर पञ्चसता कुलपुत्ता सत्थु सन्तिके पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्ञं अगमंसु. तेसु एको तत्थेव ओहीयि. अवसेसा अरञ्ञे समणधम्मं करोन्ता अरहत्तं पत्वा ‘‘पटिलद्धगुणं सत्थु आरोचेस्सामा’’ति पुन सावत्थिं अगमंसु. ते सावत्थितो योजनमत्ते ¶ एकस्मिं गामके पिण्डाय चरन्ते दिस्वा एको उपासको यागुभत्तादीहि पतिमानेत्वा अनुमोदनं सुत्वा पुनदिवसत्थायपि निमन्तेसि. ते तदहेव सावत्थिं ¶ गन्त्वा पत्तचीवरं पटिसामेत्वा सायन्हसमये ¶ सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदिंसु. सत्था तेहि सद्धिं अतिविय तुट्ठिं पवेदयमानो पटिसन्थारं अकासि.
अथ नेसं तत्थ ओहीनो सहायकभिक्खु चिन्तेसि – ‘‘सत्थु इमेहि सद्धिं पटिसन्थारं करोन्तस्स मुखं नप्पहोति, मय्हं पन मग्गफलाभावेन मया सद्धिं न कथेति, अज्जेव अरहत्तं पत्वा सत्थारं उपसङ्कमित्वा मया सद्धिं कथापेस्सामी’’ति. तेपि भिक्खू, ‘‘भन्ते, मयं आगमनमग्गे एकेन उपासकेन स्वातनाय निमन्तिता, तत्थ पातोव गमिस्सामा’’ति सत्थारं अपलोकेसुं. अथ नेसं सहायको भिक्खु सब्बरत्तिं चङ्कमन्तो निद्दावसेन चङ्कमकोटियं एकस्मिं पासाणफलके पति, ऊरुट्ठि भिज्जि. सो महासद्देन विरवि. तस्स ते सहायका भिक्खू सद्दं सञ्जानित्वा इतो चितो च उपधाविंसु. तेसं दीपं जालेत्वा तस्स कत्तब्बकिच्चं करोन्तानंयेव अरुणो उट्ठहि, ते तं गामं गन्तुं ओकासं न लभिंसु. अथ ने सत्था आह – ‘‘किं, भिक्खवे, भिक्खाचारगामं न गमित्था’’ति. ते ‘‘आम, भन्ते’’ति तं पवत्तिं आरोचेसुं. सत्था ‘‘न, भिक्खवे, एस ¶ इदानेव तुम्हाकं लाभन्तरायं करोति, पुब्बेपि अकासियेवा’’ति वत्वा तेहि याचितो अतीतं आहरित्वा –
‘‘यो पुब्बे करणीयानि, पच्छा सो कातुमिच्छति;
वरुणकट्ठभञ्जोव, स पच्छा मनुतप्पती’’ति. (जा. १.१.७१) –
जातकं वित्थारेसि. तदा किर ते भिक्खू पञ्चसता माणवका अहेसुं, कुसीतमाणवको अयं भिक्खु अहोसि, आचरियो पन तथागतोव अहोसीति.
सत्था इमं धम्मदेसनं आहरित्वा, ‘‘भिक्खवे, यो हि उट्ठानकाले उट्ठानं न करोति, संसन्नसङ्कप्पो होति, कुसीतो सो झानादिभेदं विसेसं नाधिगच्छती’’ति वत्वा इमं गाथमाह –
‘‘उट्ठानकालम्हि अनुट्ठहानो,
युवा बली आलसियं उपेतो;
संसन्नसङ्कप्पमनो कुसीतो,
पञ्ञाय मग्गं अलसो न विन्दती’’ति.
तत्थ ¶ ¶ अनुट्ठहानोति अनुट्ठहन्तो अवायमन्तो. युवा बलीति पठमयोब्बने ठितो बलसम्पन्नोपि हुत्वा ¶ अलसभावेन उपेतो होति, भुत्वा सयति. संसन्नसङ्कप्पमनोति तीहि मिच्छावितक्केहि सुट्ठु अवसन्नसम्मासङ्कप्पचित्तो. कुसीतोति निब्बीरियो. अलसोति महाअलसो पञ्ञाय दट्ठब्बं अरियमग्गं अपस्सन्तो न विन्दति, न पटिलभतीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
पधानकम्मिकतिस्सत्थेरवत्थु पञ्चमं.
६. सूकरपेतवत्थु
वाचानुरक्खीति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सूकरपेतं आरब्भ कथेसि.
एकस्मिञ्हि दिवसे महामोग्गल्लानत्थेरो लक्खणत्थेरेन सद्धिं गिज्झकूटा ओरोहन्तो एकस्मिं पदेसे सितं पात्वाकासि. ‘‘को नु खो, आवुसो, हेतु सितस्स पातुकम्माया’’ति लक्खणत्थेरेन पुट्ठो ‘‘अकालो, आवुसो, इमस्स पञ्हस्स, सत्थु सन्तिके मं पुच्छेय्याथा’’ति वत्वा लक्खणत्थेरेन ¶ सद्धिंयेव राजगहे पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो वेळुवनं गन्त्वा सत्थारं वन्दित्वा निसीदि. अथ नं लक्खणत्थेरो तमत्थं पुच्छि. सो आह – ‘‘आवुसो, अहं एकं पेतं अद्दसं, तस्स तिगावुतप्पमाणं सरीरं, तं मनुस्ससरीरसदिसं. सीसं पन सूकरस्स विय, तस्स मुखे नङ्गुट्ठं जातं, ततो पुळवा पग्घरन्ति. स्वाहं ‘न मे एवरूपो सत्तो दिट्ठपुब्बो’ति तं दिस्वा सितं पात्वाकासि’’न्ति. सत्था ‘‘चक्खुभूता वत, भिक्खवे, मम सावका विहरन्ती’’ति वत्वा ‘‘अहम्पेतं सत्तं बोधिमण्डेयेव अद्दसं. ‘ये पन मे न सद्दहेय्युं, तेसं अहिताय अस्सा’ति परेसं अनुकम्पाय न कथेसिं. इदानि मोग्गल्लानं सक्खिं कत्वा कथेमि. सच्चं, भिक्खवे, मोग्गल्लानो आहा’’ति कथेसि. तं सुत्वा भिक्खू सत्थारं पुच्छिंसु – ‘‘किं ¶ पन, भन्ते, तस्स पुब्बकम्म’’न्ति. सत्था ‘‘तेन हि, भिक्खवे, सुणाथा’’ति अतीतं आहरित्वा तस्स पुब्बकम्मं कथेसि.
कस्सपबुद्धकाले किर एकस्मिं गामकावासे द्वे थेरा समग्गवासं वसिंसु. तेसु एको सट्ठिवस्सो, एको एकूनसट्ठिवस्सो ¶ . एकूनसट्ठिवस्सो इतरस्स पत्तचीवरं आदाय विचरि, सामणेरो विय सब्बं वत्तपटिवत्तं अकासि. तेसं एकमातुकुच्छियं वुत्थभातूनं विय समग्गवासं ¶ वसन्तानं वसनट्ठानं एको धम्मकथिको आगमि. तदा च धम्मस्सवनदिवसो होति. थेरा नं सङ्गण्हित्वा ‘‘धम्मकथं नो कथेहि सप्पुरिसा’’ति आहंसु. सो धम्मकथं कथेसि. थेरा ‘‘धम्मकथिको नो लद्धो’’ति तुट्ठचित्ता पुनदिवसे तं आदाय धुरगामं पिण्डाय पविसित्वा तत्थ कतभत्तकिच्चा, ‘‘आवुसो, हिय्यो कथितट्ठानतोव थोकं धम्मं कथेही’’ति मनुस्सानं धम्मं कथापेसुं. मनुस्सा धम्मकथं सुत्वा पुनदिवसत्थायपि निमन्तयिंसु. एवं समन्ता भिक्खाचारगामेसु द्वे द्वे दिवसे तं आदाय पिण्डाय चरिंसु.
धम्मकथिको चिन्तेसि – ‘‘इमे द्वेपि अतिमुदुका, मया उभोपेते पलापेत्वा इमस्मिं विहारे वसितुं वट्टती’’ति. सो सायं थेरूपट्ठानं गन्त्वा भिक्खूनं उट्ठाय गतकाले निवत्तित्वा महाथेरं उपसङ्कमित्वा, ‘‘भन्ते, किञ्चि वत्तब्बं अत्थी’’ति वत्वा ‘‘कथेहि, आवुसो’’ति वुत्ते थोकं चिन्तेत्वा, ‘‘भन्ते, कथा नामेसा महासावज्जा’’ति वत्वा अकथेत्वाव पक्कामि. अनुथेरस्सापि सन्तिकं गन्त्वा तथेव अकासि. सो दुतियदिवसे तथेव कत्वा ततियदिवसे तेसं अतिविय ¶ कोतुहले उप्पन्ने महाथेरं उपसङ्कमित्वा, ‘‘भन्ते, किञ्चि वत्तब्बं अत्थि, तुम्हाकं पन सन्तिके वत्तुं न विसहामी’’ति वत्वा थेरेन ‘‘होतु, आवुसो, कथेही’’ति निप्पीळितो आह – ‘‘किं पन, भन्ते, अनुथेरो तुम्हेहि सद्धिं संभोगो’’ति. सप्पुरिस, किं नामेतं कथेसि, मयं एकमातुकुच्छियं वुत्थपुत्ता विय, अम्हेसु एकेन यं लद्धं, इतरेनापि लद्धमेव होति. मया एतस्स एत्तकं कालं अगुणो नाम न दिट्ठपुब्बोति? एवं, भन्तेति. आमावुसोति. भन्ते मं अनुथेरो एवमाह – ‘‘सप्पुरिस, त्वं कुलपुत्तो, अयं महाथेरो लज्जी पेसलोति एतेन सद्धिं संभोगं करोन्तो ¶ उपपरिक्खित्वा करेय्यासी’’ति एवमेस मं आगतदिवसतो पट्ठाय वदतीति.
महाथेरो तं सुत्वाव कुद्धमानसो दण्डाभिहतं कुलालभाजनं विय भिज्जि. इतरोपि उट्ठाय अनुथेरस्स सन्तिकं गन्त्वा तथेव अवोच, सोपि तथेव भिज्जि. तेसु किञ्चापि एत्तकं कालं एकोपि विसुं पिण्डाय पविट्ठपुब्बो नाम नत्थि, पुनदिवसे पन विसुं पिण्डाय पविसित्वा अनुथेरो पुरेतरं आगन्त्वा उपट्ठानसालाय अट्ठासि, महाथेरो पच्छा अगमासि. तं दिस्वा अनुथेरो चिन्तेसि – ‘‘किं नु खो इमस्स पत्तचीवरं पटिग्गहेतब्बं, उदाहु नो’’ति. सो ‘‘न ¶ इदानि पटिग्गहेस्सामी’’ति चिन्तेत्वापि ‘‘होतु, न मया एवं कतपुब्बं, मया अत्तनो वत्तं हापेतुं न वट्टती’’ति चित्तं मुदुकं कत्वा थेरं उपसङ्कमित्वा, ‘‘भन्ते, पत्तचीवरं देथा’’ति आह. इतरो ‘‘गच्छ, दुब्बिनीत, न त्वं मम पत्तचीवरं पटिग्गहेतुं युत्तरूपो’’ति अच्छरं पहरित्वा तेनपि ‘‘आम, भन्ते, अहम्पि तुम्हाकं पत्तचीवरं न पटिग्गण्हामीति ¶ चिन्तेसि’’न्ति वुत्ते, ‘‘आवुसो नवक, किं त्वं चिन्तेसि, मम इमस्मिं विहारे कोचि सङ्गो अत्थी’’ति आह. इतरोपि ‘‘तुम्हे पन, भन्ते, किं एवं मञ्ञथ ‘मम इमस्मिं विहारे कोचि सङ्गो अत्थी’ति, एसो ते विहारो’’ति वत्वा पत्तचीवरं आदाय निक्खमि. इतरोपि निक्खमि. ते उभोपि एकमग्गेनापि अगन्त्वा एको पच्छिमद्वारेन मग्गं गण्हि, एको पुरत्थिमद्वारेन. धम्मकथिको, ‘‘भन्ते, मा एवं करोथ, मा एवं करोथा’’ति वत्वा ‘‘तिट्ठावुसो’’ति वुत्ते निवत्ति. सो पुनदिवसे धुरगामं पविट्ठो मनुस्सेहि, ‘‘भन्ते, भद्दन्ता कुहि’’न्ति वुत्ते, ‘‘आवुसो, मा पुच्छथ, तुम्हाकं ¶ कुलुपका हिय्यो कलहं कत्वा निक्खमिंसु, अहं याचन्तोपि निवत्तेतुं नासक्खि’’न्ति आह. तेसु बाला तुण्ही अहेसुं. पण्डिता पन ‘‘अम्हेहि एत्तकं कालं भद्दन्तानं किञ्चि खलितं नाम न दिट्ठपुब्बं, तेसं भयं इमं निस्साय उप्पन्नं भविस्सती’’ति दोमनस्सप्पत्ता अहेसुं.
तेपि थेरा गतट्ठाने चित्तसुखं नाम न लभिंसु. महाथेरो चिन्तेसि – ‘‘अहो नवकस्स भिक्खुनो भारियं कम्मं कतं, मुहुत्तं दिट्ठं नाम आगन्तुकभिक्खुं आह – ‘महाथेरेन सद्धिं संभोगं मा अकासी’’’ति. इतरोपि चिन्तेसि – ‘‘अहो महाथेरस्स भारियं कम्मं कतं, मुहुत्तं दिट्ठं नाम आगन्तुकभिक्खुं आह – ‘इमिना सद्धिं संभोगं मा अकासी’’’ति. तेसं ¶ नेव सज्झायो न मनसिकारो अहोसि. ते वस्ससतच्चयेन पच्छिमदिसाय एकं विहारं अगमंसु. तेसं एकमेव सेनासनं पापुणि. महाथेरे पविसित्वा मञ्चके निसिन्ने इतरोपि पाविसि. महाथेरो तं दिस्वाव सञ्जानित्वा अस्सूनि सन्धारेतुं नासक्खि. इतरोपि महाथेरं सञ्जानित्वा अस्सुपुण्णेहि नेत्तेहि ‘‘कथेमि नु खो मा कथेमी’’ति चिन्तेत्वा ‘‘न तं सद्धेय्यरूप’’न्ति थेरं वन्दित्वा ‘‘अहं, भन्ते, एत्तकं ¶ कालं तुम्हाकं पत्तचीवरं गहेत्वा विचरिं, अपि नु खो मे कायद्वारादीसु तुम्हेहि किञ्चि असारुप्पं दिट्ठपुब्ब’’न्ति. ‘‘न दिट्ठपुब्बं, आवुसो’’ति. अथ कस्मा धम्मकथिकं अवचुत्थ ‘‘मा एतेन सद्धिं संभोगमकासी’’ति? ‘‘नाहं, आवुसो, एवं कथेमि, तया किर मम अन्तरे एवं वुत्त’’न्ति. ‘‘अहम्पि, भन्ते, न वदामी’’ति. ते तस्मिं खणे ‘‘तेन अम्हे भिन्दितुकामेन एवं वुत्तं भविस्सती’’ति ञत्वा अञ्ञमञ्ञं अच्चयं देसयिंसु. ते वस्ससतं चित्तस्सादं अलभन्ता तं दिवसं समग्गा हुत्वा ‘‘आयाम, नं ततो विहारा निक्कड्ढिस्सामा’’ति पक्कमित्वा अनुपुब्बेन तं विहारं अगमंसु.
धम्मकथिकोपि थेरे दिस्वा पत्तचीवरं पटिग्गहेतुं उपगच्छि. थेरा ‘‘न त्वं इमस्मिं विहारे वसितुं युत्तरूपो’’ति अच्छरं पहरिंसु. सो सण्ठातुं असक्कोन्तो तावदेव निक्खमित्वा ¶ पलायि. अथ नं वीसति वस्ससहस्सानि कतो समणधम्मो सन्धारेतुं नासक्खि, ततो चवित्वा अवीचिम्हि निब्बत्तो एकं बुद्धन्तरं पच्चित्वा इदानि गिज्झकूटे वुत्तप्पकारेन अत्तभावेन दुक्खं अनुभोतीति.
सत्था इदं तस्स पुब्बकम्मं आहरित्वा, ‘‘भिक्खवे, भिक्खुना नाम कायादीहि उपसन्तरूपेन भवितब्ब’’न्ति वत्वा इमं गाथमाह –
‘‘वाचानुरक्खी ¶ मनसा सुसंवुतो,
कायेन च नाकुसलं कयिरा;
एते तयो कम्मपथे विसोधये,
आराधये मग्गमिसिप्पवेदित’’न्ति.
तस्सत्थो – चतुन्नं वचीदुच्चरितानं वज्जनेन वाचानुरक्खी अभिज्झादीनं अनुप्पादनेन मनसा च सुट्ठु संवुतो पाणातिपातादयो पजहन्तो कायेन ¶ च अकुसलं न कयिरा. एवं एते तयो कम्मपथे विसोधये. एवं विसोधेन्तो हि सीलक्खन्धादीनं एसकेहि बुद्धादीहि इसीहि पवेदितं अट्ठङ्गिकमग्गं आराधेय्याति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
सूकरपेतवत्थु छट्ठं.
७. पोट्ठिलत्थेरवत्थु
योगा वेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पोट्ठिलं नाम थेरं आरब्भ कथेसि.
सो किर सत्तन्नम्पि बुद्धानं सासने तेपिटको पञ्चन्नं भिक्खुसतानं धम्मं वाचेसि. सत्था चिन्तेसि ¶ – ‘‘इमस्स भिक्खुनो ‘अत्तनो दुक्खनिस्सरणं करिस्सामी’ति चित्तम्पि नत्थि संवेजेस्सामि न’’न्ति. ततो पट्ठाय तं थेरं अत्तनो उपट्ठानं आगतकाले ‘‘एहि, तुच्छपोट्ठिल, वन्द, तुच्छपोट्ठिल, निसीद, तुच्छपोट्ठिल, याहि, तुच्छपोट्ठिला’’ति वदति. उट्ठाय गतकालेपि ‘‘तुच्छपोट्ठिलो गतो’’ति वदति. सो चिन्तेसि – ‘‘अहं साट्ठकथानि तीणि ¶ पिटकानि धारेमि, पञ्चन्नं भिक्खुसतानं अट्ठारस महागणे धम्मं वाचेमि, अथ पन मं सत्था अभिक्खणं, ‘तुच्छपोट्ठिला’ति वदेति, अद्धा मं सत्था झानादीनं अभावेन एवं वदेती’’ति. सो उप्पन्नसंवेगो ‘‘दानि अरञ्ञं पविसित्वा समणधम्मं करिस्सामी’’ति सयमेव पत्तचीवरं संविदहित्वा पच्चूसकाले सब्बपच्छा धम्मं उग्गण्हित्वा निक्खमन्तेन भिक्खुना सद्धिं निक्खमि. परिवेणे निसीदित्वा सज्झायन्ता नं ‘‘आचरियो’’ति न सल्लक्खेसुं. सो वीसयोजनसतमग्गं गन्त्वा एकस्मिं अरञ्ञावासे तिंस भिक्खू वसन्ति, ते उपसङ्कमित्वा सङ्घत्थेरं वन्दित्वा, ‘‘भन्ते, अवस्सयो मे होथा’’ति आह. आवुसो, त्वं धम्मकथिको, अम्हेहि नाम ¶ तं निस्साय किञ्चि जानितब्बं भवेय्य, कस्मा एवं वदेसीति? मा, भन्ते, एवं करोथ, अवस्सयो मे होथाति. ते पन सब्बे खीणासवाव. अथ नं महाथेरो ‘‘इमस्स उग्गहं निस्साय मानो अत्थियेवा’’ति अनुथेरस्स सन्तिकं पहिणि. सोपि नं तथेवाह. इमिना ¶ नीहारेन सब्बेपि तं पेसेन्ता दिवाट्ठाने निसीदित्वा सूचिकम्मं करोन्तस्स सब्बनवकस्स सत्तवस्सिकसामणेरस्स सन्तिकं पहिणिंसु. एवमस्स मानं नीहरिंसु.
सो निहतमानो सामणेरस्स सन्तिके अञ्जलिं पग्गहेत्वा ‘‘अवस्सयो मे होहि सप्पुरिसा’’ति आह. अहो, आचरिय, किं नामेतं कथेथ, तुम्हे महल्लका बहुस्सुता, तुम्हाकं सन्तिके मया किञ्चि कारणं जानितब्बं भवेय्याति. मा एवं करि, सप्पुरिस, होहियेव मे अवस्सयोति. भन्ते, सचेपि ओवादक्खमा भविस्सथ, भविस्सामि वो अवस्सयोति. होमि, सप्पुरिस, अहं ‘‘अग्गिं पविसा’’ति वुत्ते अग्गिं पविसामियेवाति. अथ नं सो अविदूरे एकं सरं दस्सेत्वा, ‘‘भन्ते, यथानिवत्थपारुतोव इमं सरं पविसथा’’ति आह. सो हिस्स महग्घानं दुपट्टचीवरानं निवत्थपारुतभावं ञत्वापि ‘‘ओवादक्खमो ¶ नु खो’’ति वीमंसन्तो एवमाह. थेरोपि एकवचनेनेव उदकं ओतरि. अथ नं चीवरकण्णानं तेमितकाले ‘‘एथ, भन्ते’’ति वत्वा एकवचनेनेव आगन्त्वा ठितं आह – ‘‘भन्ते, एकस्मिं वम्मिके छ छिद्दानि, तत्थ एकेन छिद्देन गोधा अन्तो पविट्ठा, तं गण्हितुकामो इतरानि पञ्च छिद्दानि थकेत्वा छट्ठं भिन्दित्वा पविट्ठछिद्देनेव गण्हाति, एवं तुम्हेपि छद्वारिकेसु आरम्मणेसु सेसानि पञ्चद्वारानि पिधाय मनोद्वारे कम्मं पट्ठपेथा’’ति. बहुस्सुतस्स भिक्खुनो एत्तकेनेव पदीपुज्जलनं विय अहोसि. सो ‘‘एत्तकमेव होतु सप्पुरिसा’’ति करजकाये ञाणं ओतारेत्वा समणधम्मं आरभि.
सत्था वीसयोजनसतमत्थके निसिन्नोव तं भिक्खुं ओलोकेत्वा ‘‘यथेवायं भिक्खु भूरिपञ्ञो ¶ , एवमेवं अनेन अत्तानं पतिट्ठापेतुं वट्टती’’ति चिन्तेत्वा तेन सद्धिं कथेन्तो विय ओभासं फरित्वा इमं गाथमाह –
‘‘योगा वे जायती भूरि, अयोगा भूरिसङ्खयो;
एतं द्वेधापथं ञत्वा, भवाय विभवाय च;
तथात्तानं निवेसेय्य, यथा भूरि पवड्ढती’’ति.
तत्थ ¶ ¶ योगाति अट्ठतिंसाय आरम्मणेसु योनिसो मनसिकारा. भूरीति पथवीसमाय वित्थताय पञ्ञायेतं नामं. सङ्खयोति विनासो. एतं द्वेधापथन्ति एतं योगञ्च अयोगञ्च. भवाय विभवाय चाति वुद्धिया च अवुद्धिया च. तथाति यथा अयं भूरिसङ्खाता पञ्ञा पवड्ढति, एवं अत्तानं निवेसेय्याति अत्थो.
देसनावसाने पोट्ठिलत्थेरो अरहत्ते पतिट्ठहीति.
पोट्ठिलत्थेरवत्थु सत्तमं.
८. पञ्चमहल्लकत्थेरवत्थु
वनं छिन्दथाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सम्बहुले महल्लके भिक्खू आरब्भ कथेसि.
ते किर गिहिकाले सावत्थियं कुटुम्बिका महद्धना अञ्ञमञ्ञसहायका एकतो पुञ्ञानि करोन्ता सत्थु धम्मदेसनं सुत्वा ‘‘मयं महल्लका, किं नो घरावासेना’’ति सत्थारं पब्बज्जं याचित्वा पब्बजिंसु, महल्लकभावेन पन धम्मं परियापुणितुं असक्कोन्ता विहारपरियन्ते पण्णसालं कारेत्वा एकतोव वसिंसु. पिण्डाय चरन्तापि येभुय्येन पुत्तदारस्सेव ¶ गेहं गन्त्वा भुञ्जिंसु. तेसु एकस्स पुराणदुतियिका मधुरपाचिका नाम, सा तेसं सब्बेसम्पि उपकारिका अहोसि. कस्मा सब्बेपि अत्तना लद्धाहारं गहेत्वा तस्सा एव गेहे निसीदित्वा भुञ्जन्ति? सापि नेसं यथासन्निहितं सूपब्यञ्जनं देति. सा अञ्ञतराबाधेन फुट्ठा कालमकासि. अथ ते महल्लकत्थेरा सहायकस्स थेरस्स पण्णसालाय सन्निपतित्वा अञ्ञमञ्ञं गीवासु गहेत्वा ‘‘मधुरपाचिका उपासिका कालकता’’ति विलपन्ता रोदिंसु ¶ . भिक्खूहि च समन्ततो उपधावित्वा ‘‘किं इदं, आवुसो’’ति पुट्ठा, ‘‘भन्ते, सहायकस्स नो पुराणदुतियिका कालकता, सा अम्हाकं अतिविय उपकारिका. इदानि कुतो तथारूपिं लभिस्सामाति इमिना कारणेन रोदामा’’ति आहंसु.
भिक्खू धम्मसभायं कथं समुट्ठापेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ¶ ‘‘न, भिक्खवे, इदानेव, पुब्बेपि ते काकयोनियं निब्बत्तित्वा समुद्दतीरे चरमाना समुद्दऊमिया समुद्दं पवेसेत्वा ¶ मारिताय काकिया रोदित्वा परिदेवित्वा तं नीहरिस्सामाति मुखतुण्डकेहि महासमुद्दं उस्सिञ्चन्ता किलमिंसू’’ति अतीतं आहरित्वा –
‘‘अपि नु हनुका सन्ता, मुखञ्च परिसुस्सति;
ओरमाम न पारेम, पूरतेव महोदधी’’ति. (जा. १.१.१४६);
इमं काकजातकं वित्थारेत्वा ते भिक्खू आमन्तेत्वा, ‘‘भिक्खवे, रागदोसमोहवनं निस्साय तुम्हेहि इदं दुक्खं पत्तं, तं वनं छिन्दितुं वट्टति, एवं निद्दुक्खा भविस्सथा’’ति वत्वा इमा गाथा अभासि –
‘‘वनं छिन्दथ मा रुक्खं, वनतो जायते भयं;
छेत्वा वनञ्च वनथञ्च, निब्बना होथ भिक्खवो.
‘‘याव हि वनथो न छिज्जति,
अणुमत्तोपि नरस्स नारिसु;
पटिबद्धमनोव ताव सो,
वच्छो खीरपकोव मातरी’’ति.
तत्थ ¶ मा रुक्खन्ति सत्थारा हि ‘‘वनं छिन्दथा’’ति वुत्ते तेसं अचिरपब्बजितानं ‘‘सत्था अम्हे वासिआदीनि गहेत्वा वनं छिन्दापेती’’ति रुक्खं छिन्दितुकामता उप्पज्जि. अथ ने ‘‘मया रागादिकिलेसवनं सन्धायेतं वुत्तं, न रुक्खे’’ति पटिसेधेन्तो ‘‘मा रुक्ख’’न्ति आह. वनतोति यथा पाकतिकवनतो सीहादिभयं जायति, एवं जातिआदिभयम्पि किलेसवनतो जायतीति अत्थो. वनञ्च वनथञ्चाति एत्थ महन्ता रुक्खा वनं ¶ नाम, खुद्दका तस्मिं वने ठितत्ता वनथा नाम. पुब्बुप्पत्तिकरुक्खा वा वनं नाम, अपरापरुप्पत्तिका वनथा नाम. एवमेव महन्तमहन्ता भवाकड्ढनका किलेसा वनं नाम, पवत्तियं विपाकदायका वनथा नाम. पुब्बप्पत्तिका वनं नाम, अपरापरुप्पत्तिका वनथा नाम. तं उभयं चतुत्थमग्गञाणेन छिन्दितब्बं. तेनाह – ‘‘छेत्वा वनञ्च वनथञ्च, निब्बना होथ भिक्खवो’’ति. निब्बना होथाति निक्किलेसा होथ. याव हि वनथोति याव एस अणुमत्तोपि किलेसवनथो नरस्स नारीसु न छिज्जति ¶ , ताव सो खीरपको वच्छो मातरि विय पटिबद्धमनो लग्गचित्तोव होतीति अत्थो.
देसनावसाने ¶ पञ्चपि ते महल्लकत्थेरा सोतापत्तिफले पतिट्ठहिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
पञ्चमहल्लकत्थेरवत्थु अट्ठमं.
९. सुवण्णकारत्थेरवत्थु
उच्छिन्दाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरस्स सद्धिविहारिकं आरब्भ कथेसि.
एको किर सुवण्णकारपुत्तो अभिरूपो सारिपुत्तत्थेरस्स सन्तिके पब्बजि. थेरो ‘‘तरुणानं रागो उस्सन्नो होती’’ति चिन्तेत्वा तस्स रागपटिघाताय असुभकम्मट्ठानं अदासि. तस्स पन तं असप्पायं. तस्मा अरञ्ञं पविसित्वा तेमासं वायमन्तो चित्तेकग्गमत्तम्पि अलभित्वा पुन थेरस्स सन्तिकं आगन्त्वा थेरेन ‘‘उपट्ठितं ते, आवुसो, कम्मट्ठान’’न्ति वुत्ते तं पवत्तिं आरोचेसि. अथस्स थेरो ‘‘कम्मट्ठानं न सम्पज्जतीति वोसानं आपज्जितुं न वट्टती’’ति वत्वा पुन तदेव कम्मट्ठानं साधुकं कथेत्वा अदासि. सो दुतियवारेपि किञ्चि विसेसं निब्बत्तेतुं असक्कोन्तो आगन्त्वा थेरस्स आरोचेसि. अथस्स थेरोपि सकारणं सउपमं ¶ कत्वा तदेव कम्मट्ठानं आचिक्खि. सो पुनपि आगन्त्वा कम्मट्ठानस्स असम्पज्जनभावं कथेसि. थेरो चिन्तेसि – ‘‘कारको भिक्खु अत्तनि विज्जमाने कामच्छन्दादयो विज्जमानाति अविज्जमाने अविज्जमानाति पजानाति. अयं भिक्खु कारको, नो अकारको, पटिपन्नो, नो अप्पटिपन्नो, अहं पनेतस्स अज्झासयं न जानामि, बुद्धवेनेय्यो एसो भविस्सती’’ति तं आदाय सायन्हसमये सत्थारं उपसङ्कमित्वा ‘‘अयं, भन्ते ¶ , मम सद्धिविहारिको, इमस्स मया इमिना कारणेन इदं नाम कम्मट्ठानं दिन्न’’न्ति सब्बं तं पवत्तिं आरोचेसि.
अथ नं सत्था ‘‘आसयानुसयञाणं नामेतं पारमियो पूरेत्वा दससहस्सिलोकधातुं उन्नादेत्वा सब्बञ्ञुतं पत्तानं बुद्धानंयेव विसयो’’ति ¶ वत्वा ‘‘कतरकुला नु खो एस पब्बजितो’’ति आवज्जेन्तो ‘‘सुवण्णकारकुला’’ति ञत्वा अतीते अत्तभावे ओलोकेन्तो तस्स सुवण्णकारकुलेयेव पटिपाटिया निब्बत्तानि पञ्च अत्तभावसतानि दिस्वा ‘‘इमिना दहरेन दीघरत्तं सुवण्णकारकम्मं करोन्तेन कणिकारपुप्फपदुमपुप्फादीनि करिस्सामीति रत्तसुवण्णमेव सम्परिवत्तितं, तस्मा इमस्स असुभपटिकूलकम्मट्ठानं न वट्टति, मनापमेवस्स कम्मट्ठानं सप्पाय’’न्ति चिन्तेत्वा, ‘‘सारिपुत्त, तया कम्मट्ठानं दत्वा चत्तारो मासे किलमितं भिक्खुं अज्ज पच्छाभत्तेयेव अरहत्तं पत्तं पस्सिस्ससि, गच्छ त्व’’न्ति थेरं उय्योजेत्वा इद्धिया चक्कमत्तं ¶ सुवण्णपदुमं मापेत्वा पत्तेहि चेव नालेहि च उदकबिन्दूनि मुञ्चन्तं विय कत्वा ‘‘भिक्खु इमं पदुमं आदाय विहारपच्चन्ते वालुकरासिम्हि ठपेत्वा सम्मुखट्ठाने पल्लङ्केन निसीदित्वा ‘लोहितकं लोहितक’न्ति परिकम्मं करोही’’ति अदासि. तस्स सत्थुहत्थतो पदुमं गण्हन्तस्सेव चित्तं पसीदि. सो विहारपच्चन्तं गन्त्वा वालुकं उस्सापेत्वा तत्थ पदुमनालं पवेसेत्वा सम्मुखे पल्लङ्केन निसिन्नो ‘‘लोहितकं लोहितक’’न्ति परिकम्मं आरभि. अथस्स तङ्खणञ्ञेव नीवरणानि विक्खम्भिंसु, उपचारज्झानं उप्पज्जि. तदनन्तरं पठमज्झानं निब्बत्तेत्वा पञ्चहाकारेहि वसीभावं पापेत्वा यथानिसिन्नोव दुतियज्झानादीनिपि पत्वा वसीभूतो चतुत्थज्झानेन झानकीळं कीळन्तो निसीदि.
सत्था तस्स झानानं उप्पन्नभावं ञत्वा ‘‘सक्खिस्सति नु खो एस अत्तनो धम्मताय उत्तरि विसेसं निब्बत्तेतु’’न्ति ओलोकेन्तो ‘‘न सक्खिस्सती’’ति ञत्वा ‘‘तं पदुमं मिलायतू’’ति अधिट्ठहि. तं हत्थेहि मद्दितपदुमं मिलायन्तं विय काळवण्णं अहोसि. सो झाना वुट्ठाय तं ओलोकेत्वा ‘‘किं नु खो इमं पदुमं जराय पहटं पञ्ञायति, अनुपादिण्णकेपि एवं जराय अभिभुय्यमाने उपादिण्णके कथाव नत्थि. इदम्पि हि जरा अभिभविस्सती’’ति अनिच्चलक्खणं पस्सि ¶ . तस्मिं पन दिट्ठे दुक्खलक्खणञ्च अनत्तलक्खणञ्च दिट्ठमेव होति. तस्स तयो भवा आदित्ता विय कण्डे बद्धकुणपा विय च खायिंसु. तस्मिं खणे तस्स अविदूरे कुमारका एकं सरं ओतरित्वा कुमुदानि भञ्जित्वा थले रासिं करोन्ति. सो जले च थले च कुमुदानि ओलोकेसि. अथस्स जले कुमुदानि अभिरूपानि उदकपग्घरन्तानि विय उपट्ठहिंसु, इतरानि अग्गग्गेसु परिमिलातानि ¶ ¶ . सो ‘‘अनुपादिण्णकं जरा एवं पहरति, उपादिण्णकं किं पन न पहरिस्सती’’ति सुट्ठुतरं अनिच्चलक्खणादीनि अद्दस. सत्था ‘‘पाकटीभूतं इदानि इमस्स भिक्खुनो कम्मट्ठान’’न्ति ञत्वा गन्धकुटियं निसिन्नकोव ओभासं मुञ्चि, सो तस्स मुखं पहरि. अथस्स ‘‘किं नु खो एत’’न्ति ओलोकेन्तस्स सत्था आगन्त्वा सम्मुखे ठितो विय अहोसि. सो उट्ठाय अञ्जलिं पग्गण्हि. अथस्स सत्था सप्पायं सल्लक्खेत्वा इमं गाथमाह –
‘‘उच्छिन्द सिनेहमत्तनो, कुमुदं सारदिकंव पाणिना;
सन्तिमग्गमेव ब्रूहय, निब्बानं सुगतेन देसित’’न्ति.
तत्थ उच्छिन्दाति अरहत्तमग्गेन उच्छिन्द. सारदिकन्ति सरदकाले निब्बत्तं. सन्तिमग्गन्ति निब्बानगामिं ¶ अट्ठङ्गिकं मग्गं. ब्रूहयाति वड्ढय. निब्बानञ्हि सुगतेन देसितं, तस्मा तस्स मग्गं भावेहीति अत्थो.
देसनावसाने सो भिक्खु अरहत्ते पतिट्ठहि.
सुवण्णकारत्थेरवत्थु नवमं.
१०. महाधनवाणिजवत्थु
इध वस्सन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो महाधनवाणिजं नाम आरब्भ कथेसि.
सो किर बाराणसितो कुसुम्भरत्तानं वत्थानं पञ्च सकटसतानि पूरेत्वा वणिज्जाय सावत्थिं आगतो नदीतीरं पत्वा ‘‘स्वे नदिं उत्तरिस्सामी’’ति तत्थेव सकटानि मोचेत्वा वसि. रत्तिं महामेघो उट्ठहित्वा वस्सि. नदी सत्ताहं उदकस्स पूरा अट्ठासि. नागरापि सत्ताहं नक्खत्तं कीळिंसु. कुसुम्भरत्तेहि वत्थेहि किच्चं न निट्ठितं. वाणिजो चिन्तेसि – ‘‘अहं दूरं आगतो. सचे पुन गमिस्सामि, पपञ्चो भविस्सति. इधेव वस्सञ्च हेमन्तञ्च गिम्हञ्च ¶ मम कम्मं करोन्तो वसित्वा इमानि विक्किणिस्सामी’’ति. सत्था नगरे पिण्डाय चरन्तो तस्स चित्तं ञत्वा सितं पातुकरित्वा आनन्दत्थेरेन सितकारणं पुट्ठो आह – ‘‘दिट्ठो ¶ ते, आनन्द, महाधनवाणिजो’’ति? ‘‘आम, भन्ते’’ति. सो अत्तनो जीवितन्तरायं अजानित्वा ¶ इमं संवच्छरं इधेव वसित्वा भण्डं विक्किणितुं चित्तमकासीति. ‘‘किं पन तस्स, भन्ते, अन्तरायो भविस्सती’’ति? सत्था ‘‘आमानन्द, सत्ताहमेव जीवित्वा सो मच्चुमुखे पतिस्सती’’ति वत्वा इमा गाथा अभासि –
‘‘अज्जेव किच्चमातप्पं, को जञ्ञा मरणं सुवे;
न हि नो सङ्गरं तेन, महासेनेन मच्चुना.
‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं;
तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति. (म. नि. ३.२७२);
गच्छामिस्स, भन्ते, आरोचेस्सामीति. विस्सत्थो गच्छानन्दाति. थेरो सकटट्ठानं गन्त्वा भिक्खाय चरि. वाणिजो थेरं आहारेन पतिमानेसि. अथ नं थेरो आह – ‘‘कित्तकं कालं इध वसिस्ससी’’ति? ‘‘भन्ते, अहं दूरतो आगतो’’. सचे पुन गमिस्सामि, पपञ्चो भविस्सति, इमं संवच्छरं इध वसित्वा भण्डं विक्किणित्वा गमिस्सामीति. उपासक, दुज्जानो जीवितन्तरायो, अप्पमादं कातुं वट्टतीति. ‘‘किं पन, भन्ते, अन्तरायो भविस्सती’’ति. ‘‘आम, उपासक, सत्ताहमेव ते जीवितं पवत्तिस्सतीति’’ ¶ . सो संविग्गमानसो हुत्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा सत्ताहं महादानं दत्वा अनुमोदनत्थाय पत्तं गण्हि. अथस्स सत्था अनुमोदनं करोन्तो, ‘‘उपासक, पण्डितेन नाम ‘इधेव वस्सादीनि वसिस्सामि, इदञ्चिदञ्च कम्मं पयोजेस्सामी’ति चिन्तेतुं न वट्टति, अत्तनो पन जीवितन्तरायमेव चिन्तेतुं वट्टती’’ति वत्वा इमं गाथमाह –
‘‘इध वस्सं वसिस्सामि, इध हेमन्तगिम्हिसु;
इति बालो विचिन्तेति, अन्तरायं न बुज्झती’’ति.
तत्थ इध वस्सन्ति इमस्मिं ठाने इदञ्चिदञ्च करोन्तो चतुमासं वस्सं वसिस्सामि. हेमन्तगिम्हिसूति हेमन्तगिम्हेसुपि ‘‘चत्तारो मासे इदञ्चिदञ्च करोन्तो इधेव वसिस्सामी’’ति एवं दिट्ठधम्मिकसम्परायिकं अत्थं अजानन्तो बालो विचिन्तेति. अन्तरायन्ति ‘‘असुकस्मिं नाम काले वा देसे वा वये वा मरिस्सामी’’ति अत्तनो जीवितन्तरायं न बुज्झतीति.
देसनावसाने ¶ सो वाणिजो सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसि ¶ . वाणिजोपि सत्थारं अनुगन्त्वा निवत्तित्वा ‘‘सीसरोगो विय मे उप्पन्नो’’ति सयने निपज्जि, तथानिपन्नोव कालं कत्वा तुसितविमाने निब्बत्ति.
महाधनवाणिजवत्थु दसमं.
११. किसागोतमीवत्थु
तं ¶ पुत्तपसुसम्मत्तन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो किसागोतमिं आरब्भ कथेसि. वत्थु सहस्सवग्गे –
‘‘यो च वस्ससतं जीवे, अपस्सं अमतं पदं;
एकाहं जीवितं सेय्यो, पस्सतो अमतं पद’’न्ति. (ध. प. ११४) –
गाथावण्णनाय वित्थारेत्वा कथितं. तदा हि सत्था ‘‘किसागोतमि लद्धा ते एकच्छरमत्ता सिद्धत्थका’’ति आह. ‘‘न लद्धा, भन्ते, सकलगामे जीवन्तेहि किर मतका एव बहुतरा’’ति. अथ नं सत्था ‘‘त्वं ‘ममेव पुत्तो मतो’ति सल्लक्खेसि, धुवधम्मो एस सब्बसत्तानं. मच्चुराजा हि सब्बसत्ते अपरिपुण्णज्झासये एव महोघो विय परिकड्ढमानो अपायसमुद्दे पक्खिपती’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘तं पुत्तपसुसम्मत्तं, ब्यासत्तमनसं नरं;
सुत्तं गामं महोघोव, मच्चु आदाय गच्छती’’ति.
तत्थ तं पुत्तपसुसम्मत्तन्ति तं रूपबलादिसम्पन्ने पुत्ते च पसू च लभित्वा ‘‘मम पुत्ता ¶ अभिरूपा बलसम्पन्ना पण्डिता सब्बकिच्चसमत्था, मम गोणा अभिरूपा अरोगा महाभारवहा, मम गावी बहुखीरा’’ति एवं पुत्तेहि च पसूहि च सम्मत्तं नरं. ब्यासत्तमनसन्ति हिरञ्ञसुवण्णादीसु वा पत्तचीवरादीसु वा किञ्चिदेव लभित्वा ततो उत्तरितरं पत्थनताय आसत्तमानसं वा, चक्खुविञ्ञेय्यादीसु आरम्मणेसु वुत्तप्पकारेसु वा परिक्खारेसु यं यं लद्धं होति, तत्थ तत्थेव लग्गनताय ब्यासत्तमानसं ¶ वा. सुत्तं गामन्ति निद्दं उपगतं सत्तनिकायं. महोघोवाति यथा एवरूपं गामं गम्भीरवित्थतो महन्तो महानदीनं ओघो ¶ अन्तमसो सुनखम्पि असेसेत्वा सब्बं आदाय गच्छति, एवं वुत्तप्पकारं नरं मच्चु आदाय गच्छतीति अत्थो.
देसनावसाने किसागोतमी सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
किसागोतमीवत्थु एकादसमं.
१२. पटाचारावत्थु
न ¶ सन्ति पुत्ताति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पटाचारं आरब्भ कथेसि. वत्थु सहस्सवग्गे –
‘‘यो च वस्ससतं जीवे, अपस्सं उदयब्बयं;
एकाहं जीवितं सेय्यो, पस्सतो उदयब्बय’’न्ति. (ध. प. ११३) –
गाथावण्णनाय वित्थारेत्वा कथितं. तदा पन सत्था पटाचारं तनुभूतसोकं ञत्वा ‘‘पटाचारे पुत्तादयो नाम परलोकं गच्छन्तस्स ताणं वा लेणं वा सरणं वा भवितुं न सक्कोन्ति, तस्मा विज्जमानापि ते न सन्तियेव. पण्डितेन पन सीलं विसोधेत्वा अत्तनो निब्बानगामिमग्गमेव सोधेतुं वट्टती’’ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि –
‘‘न सन्ति पुत्ता ताणाय, न पिता नापि बन्धवा;
अन्तकेनाधिपन्नस्स, नत्थि ञातीसु ताणता.
‘‘एतमत्थवसं ञत्वा, पण्डितो सीलसंवुतो;
निब्बानगमनं मग्गं, खिप्पमेव विसोधये’’ति.
तत्थ ताणायाति ताणभावाय पतिट्ठानत्थाय. बन्धवाति पुत्ते च मातापितरो च ठपेत्वा अवसेसा ञातिसुहज्जा. अन्तकेनाधिपन्नस्साति मरणेन अभिभूतस्स. पवत्तियञ्हि पुत्तादयो अन्नपानादिदानेन ¶ चेव उप्पन्नकिच्चनित्थरणेन च ताणा हुत्वापि मरणकाले केनचि उपायेन ¶ मरणं ¶ पटिबाहितुं असमत्थताय ताणत्थाय लेणत्थाय न सन्ति नाम. तेनेव वुत्तं – ‘‘नत्थि ञातीसु ताणता’’ति. एतमत्थवसन्ति एवं तेसं अञ्ञमञ्ञस्स ताणं भवितुं असमत्थभावसङ्खातं कारणं जानित्वा पण्डितो चतुपारिसुद्धिसीलेन संवुतो रक्खितगोपितो हुत्वा निब्बानगमनं अट्ठङ्गिकं मग्गं सीघं सीघं विसोधेय्याति अत्थो.
देसनावसाने पटाचारा सोतापत्तिफले पतिट्ठहि, अञ्ञे च बहू सोतापत्तिफलादीनि पापुणिंसूति.
पटाचारावत्थु द्वादसमं.
मग्गवग्गवण्णना निट्ठिता.
वीसतिमो वग्गो.