📜
२२. निरयवग्गो
१. सुन्दरीपरिब्बाजिकावत्थु
अभूतवादीति ¶ ¶ ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो सुन्दरिं परिब्बाजिकं आरब्भ कथेसि.
‘‘तेन खो पन समयेन भगवा सक्कतो होति गरुकतो मानितो पूजितो’’ति वत्थु वित्थारतो उदाने (उदा. ३८) आगतमेव. अयं पनेत्थ सङ्खेपो – भगवतो किर भिक्खुसङ्घस्स च पञ्चन्नं महानदीनं महोघसदिसे लाभसक्कारे उप्पन्ने हतलाभसक्कारा अञ्ञतित्थिया सूरियुग्गमनकाले खज्जोपनका विय निप्पभा हुत्वा एकतो सन्निपतित्वा मन्तयिंसु – ‘‘मयं समणस्स गोतमस्स उप्पन्नकालतो पट्ठाय हतलाभसक्कारा, न नो कोचि अत्थिभावम्पि जानाति, केन नु खो सद्धिं एकतो हुत्वा समणस्स गोतमस्स अवण्णं उप्पादेत्वा लाभसक्कारमस्स अन्तरधापेय्यामा’’ति. अथ नेसं एतदहोसि – ‘‘सुन्दरिया सद्धिं एकतो हुत्वा सक्कुणिस्सामा’’ति. ते एकदिवसं सुन्दरिं तित्थियारामं पविसित्वा वन्दित्वा ठितं नालपिंसु. सा पुनप्पुनं ¶ सल्लपन्तीपि पटिवचनं अलभित्वा ‘‘अपि पनय्या, केनचि विहेठितत्था’’ति पुच्छि. ‘‘किं, भगिनि, समणं गोतमं अम्हे विहेठेत्वा हतलाभसक्कारे कत्वा विचरन्तं न पस्ससी’’ति? ‘‘मया एत्थ किं कातुं वट्टती’’ति? ‘‘त्वं खोसि, भगिनि, अभिरूपा सोभग्गप्पत्ता, समणस्स गोतमस्स अयसं आरोपेत्वा महाजनं तव कथं गाहापेत्वा हतलाभसक्कारं करोही’’ति. सा तं सुत्वा ‘‘साधू’’ति सम्पटिच्छित्वा पक्कन्ता ततो पट्ठाय मालागन्धविलेपनकप्पूरकटुकफलादीनि गहेत्वा सायं महाजनस्स सत्थु धम्मदेसनं सुत्वा नगरं पविसनकाले जेतवनाभिमुखी गच्छति, ‘‘कहं गच्छसी’’ति च पुट्ठा ‘‘समणस्स गोतमस्स सन्तिकं गमिस्सामि, अहञ्हि तेन सद्धिं एकगन्धकुटियं वसामी’’ति वत्वा अञ्ञतरस्मिं तित्थियारामे वसित्वा पातोव जेतवनमग्गं ओतरित्वा नगराभिमुखी आगच्छन्ती ‘‘किं, सुन्दरि, कहं गतासी’’ति पुट्ठा ‘‘समणेन गोतमेन सद्धिं एकगन्धकुटियं वसित्वा तं किलेसरतिया रमापेत्वा आगताम्ही’’ति वदति.
अथ ¶ ¶ ते कतिपाहच्चयेन ¶ धुत्तानं कहापणे दत्वा ‘‘गच्छथ सुन्दरिं मारेत्वा समणस्स गोतमस्स गन्धकुटिया समीपे मालाकचवरन्तरे निक्खिपित्वा एथा’’ति वदिंसु. ते तथा अकंसु. ततो तित्थिया ‘‘सुन्दरिं न पस्सामा’’ति कोलाहलं कत्वा रञ्ञो आरोचेत्वा ‘‘कहं वो आसङ्का’’ति वुत्ता ‘‘इमेसु दिवसेसु जेतवने वसति, तत्थस्सा पवत्तिं न जानामा’’ति वत्वा ‘‘तेन हि गच्छथ, नं विचिनथा’’ति रञ्ञा अनुञ्ञाता अत्तनो उपट्ठाके गहेत्वा जेतवनं गन्त्वा विचिनन्ता मालाकचवरन्तरे तं दिस्वा मञ्चकं आरोपेत्वा नगरं पवेसेत्वा ‘‘समणस्स गोतमस्स सावका ‘सत्थारा कतं पापकम्मं पटिच्छादेस्सामा’ति सुन्दरिं मारेत्वा मालाकचवरन्तरे निक्खिपिंसू’’ति रञ्ञो आरोचयिंसु. राजा ‘‘तेन हि गच्छथ, नगरं आहिण्डथा’’ति आह. ते नगरवीथीसु ‘‘पस्सथ समणानं सक्यपुत्तियानं कम्म’’न्तिआदीनि वत्वा पुन रञ्ञो निवेसनद्वारं आगमिंसु. राजा सुन्दरिया सरीरं आमकसुसाने अट्टकं आरोपेत्वा रक्खापेसि. सावत्थिवासिनो ठपेत्वा अरियसावके सेसा येभुय्येन ‘‘पस्सथ समणानं सक्यपुत्तियानं कम्म’’न्तिआदीनि वत्वा अन्तोनगरेपि बहिनगरेपि भिक्खू ¶ अक्कोसन्ता विचरन्ति. भिक्खू तं पवत्तिं तथागतस्स आरोचेसुं. सत्था ‘‘तेन हि तुम्हेपि ते मनुस्से एवं पटिचोदेथा’’ति वत्वा इमं गाथमाह –
‘‘अभूतवादी निरयं उपेति,
यो वापि कत्वा न करोमिचाह;
उभोपि ते पेच्च समा भवन्ति,
निहीनकम्मा मनुजा परत्था’’ति.
तत्थ अभूतवादीति परस्स दोसं अदिस्वाव मुसावादं कत्वा तुच्छेन परं अब्भाचिक्खन्तो. कत्वाति यो वा पन पापकम्मं कत्वा ‘‘नाहं एतं करोमी’’ति आह. पेच्च समा भवन्तीति ते उभोपि जना परलोकं गन्त्वा निरयं उपगमनेन गतिया समा भवन्ति. गतियेव नेसं परिच्छिन्ना, आयु पन नेसं न परिच्छिन्नं. बहुकञ्हि पापकम्मं कत्वा चिरं निरये पच्चन्ति, परित्तं कत्वा अप्पमत्तकमेव कालं. यस्मा पन नेसं उभिन्नम्पि ¶ लामकमेव कम्मं, तेन वुत्तं – ‘‘निहीनकम्मा मनुजा परत्था’’ति. परत्थाति इमस्स पन पदस्स पुरतो पेच्चपदेन सम्बन्धो. पेच्च परत्थ इतो गन्त्वा ते निहीनकम्मा परलोके समा भवन्तीति अत्थो. देसनावसाने ¶ बहू सोतापत्तिफलादीनि पापुणिंसूति.
राजा ‘‘सुन्दरिया अञ्ञेहि मारितभावं जानाथा’’ति पुरिसे उय्योजेसि. अथ ते धुत्ता तेहि ¶ कहापणेहि सुरं पिवन्ता अञ्ञमञ्ञं कलहं करिंसु. एको एकं आह – ‘‘त्वं सुन्दरिं एकप्पहारेनेव मारेत्वा मालाकचवरन्तरे निक्खिपित्वा ततो लद्धकहापणेहि सुरं पिवसि, होतु होतू’’ति. राजपुरिसा ते धुत्ते गहेत्वा रञ्ञो दस्सेसुं. अथ ने राजा ‘‘तुम्हेहि सा मारिता’’ति पुच्छि. ‘‘आम, देवा’’ति. ‘‘केहि मारापिता’’ति? ‘‘अञ्ञतित्थियेहि, देवा’’ति. राजा तित्थिये पक्कोसापेत्वा पुच्छि. ते तथेव वदिंसु. तेन हि गच्छथ तुम्हे एवं वदन्ता नगरं आहिण्डथ – ‘‘अयं सुन्दरी समणस्स गोतमस्स अवण्णं आरोपेतुकामेहि अम्हेहि मारापिता, नेव समणस्स गोतमस्स, न सावकानं दोसो अत्थि, अम्हाकमेव दोसो’’ति. ते तथा करिंसु. बालमहाजनो तदा सद्दहि, तित्थियापि धुत्तापि पुरिसवधदण्डं पापुणिंसु. ततो पट्ठाय बुद्धानं सक्कारो महा अहोसीति.
सुन्दरीपरिब्बाजिकावत्थु पठमं.
२. दुच्चरितफलपीळितवत्थु
कासावकण्ठाति ¶ इमं धम्मदेसनं सत्था वेळुवने विहरन्तो दुच्चरितफलानुभावेन पीळिते सत्ते आरब्भ कथेसि.
आयस्मा हि मोग्गल्लानो लक्खणत्थेरेन सद्धिं गिज्झकूटा ओरोहन्तो अट्ठिसङ्खलिकपेतादीनं अत्तभावे दिस्वा सितं करोन्तो लक्खणत्थेरेन सितकारणं पुट्ठो ‘‘अकालो, आवुसो, इमस्स पञ्हस्स, तथागतस्स सन्तिके मं पुच्छेय्यासी’’ति वत्वा तथागतस्स सन्तिके थेरेन पुट्ठो अट्ठिसङ्खलिकपेतादीनं दिट्ठभावं आचिक्खित्वा ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं भिक्खुं वेहासं ¶ गच्छन्तं, तस्स सङ्घाटिपि आदित्ता सम्पज्जलिता सजोतिभूता…पे… कायोपि आदित्तो’’तिआदिना (पारा. २३०; सं. नि. २.२१८) नयेन सद्धिं पत्तचीवरकायबन्धनादीहि डय्हमाने पञ्च सहधम्मिके आरोचेसि. सत्था तेसं कस्सपदसबलस्स सासने पब्बजित्वा पब्बज्जाय अनुरूपं कातुं असक्कोन्तानं पापभावं आचिक्खित्वा तस्मिं खणे तत्थ निसिन्नानं बहूनं पापभिक्खूनं दुच्चरितकम्मस्स विपाकं दस्सेन्तो इमं गाथमाह –
‘‘कासावकण्ठा बहवो, पापधम्मा असञ्ञता;
पापा पापेहि कम्मेहि, निरयं ते उपपज्जरे’’ति.
तत्थ ¶ ¶ कासावकण्ठाति कासावेन पलिवेठितकण्ठा. पापधम्माति लामकधम्मा. असञ्ञताति कायादिसंयमरहिता, तथारूपा पापपुग्गला अत्तना कतेहि अकुसलकम्मेहि निरयं उपपज्जन्ति, ते तत्थ पच्चित्वा ततो चुता विपाकावसेसेन पेतेसुपि एवं पच्चन्तीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
दुच्चरितफलपीळितवत्थु दुतियं.
३. वग्गुमुदातीरियभिक्खुवत्थु
सेय्यो अयोगुळोति इमं धम्मदेसनं सत्था वेसालिं उपनिस्साय महावने विहरन्तो वग्गुमुदातीरिये भिक्खू आरब्भ कथेसि. वत्थु उत्तरिमनुस्सधम्मपाराजिके (पारा. १९३ आदयो) आगतमेव.
तदा हि सत्था ते भिक्खू ‘‘किं पन तुम्हे, भिक्खवे, उदरस्सत्थाय गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णं भासित्था’’ति वत्वा तेहि ‘‘आम, भन्ते’’ति वुत्ते ते भिक्खू अनेकपरियायेन गरहित्वा इमं गाथमाह –
‘‘सेय्यो ¶ अयोगुळो भुत्तो, तत्तो अग्गिसिखूपमो;
यञ्चे भुञ्जेय्य दुस्सीलो, रट्ठपिण्डमसञ्ञतो’’ति.
तत्थ ¶ यञ्चे भुञ्जेय्याति यं दुस्सीलो निस्सीलपुग्गलो कायादीहि असञ्ञतो रट्ठवासीहि सद्धाय दिन्नं रट्ठपिण्डं ‘‘समणोम्ही’’ति पटिजानन्तो गहेत्वा भुञ्जेय्य, तत्तो आदित्तो अग्गिवण्णो अयोगुळोव भुत्तो सेय्यो सुन्दरतरो. किं कारणा? तप्पच्चया हि एकोव अत्तभावो झायेय्य, दुस्सीलो पन सद्धादेय्यं भुञ्जित्वा अनेकानिपि जातिसतानि निरये पच्चेय्याति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
वग्गुमुदातीरियभिक्खुवत्थु ततियं.
४. खेमकसेट्ठिपुत्तवत्थु
चत्तारि ¶ ठानानीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अनाथपिण्डिकस्स भागिनेय्यं खेमकं नाम सेट्ठिपुत्तं आरब्भ कथेसि.
सो किर अभिरूपो अहोसि, येभुय्येन इत्थियो तं दिस्वा रागाभिभूता सकभावेन सण्ठातुं नासक्खिंसु. सोपि परदारकम्माभिरतोव अहोसि. अथ नं रत्तिं राजपुरिसा गहेत्वा रञ्ञो दस्सेसुं. राजा महासेट्ठिस्स लज्जामीति तं किञ्चि अवत्वा विस्सज्जापेसि. सो पन नेव विरमि ¶ . अथ नं दुतियम्पि ततियम्पि राजपुरिसा गहेत्वा रञ्ञो दस्सेसुं. राजा विस्सज्जापेसियेव. महासेट्ठि, तं पवत्तिं सुत्वा तं आदाय सत्थु सन्तिकं गन्त्वा तं पवत्तिं आरोचेत्वा, ‘‘भन्ते, इमस्स धम्मं देसेथा’’ति आह. सत्था तस्स संवेगकथं वत्वा परदारसेवनाय दोसं दस्सेन्तो इमा गाथा अभासि –
‘‘चत्तारि ठानानि नरो पमत्तो,
आपज्जति परदारूपसेवी;
अपुञ्ञलाभं न निकामसेय्यं,
निन्दं ततीयं निरयं चतुत्थं.
‘‘अपुञ्ञलाभो ¶ च गती च पापिका,
भीतस्स भीताय रती च थोकिका;
राजा च दण्डं गरुकं पणेति,
तस्मा नरो परदारं न सेवे’’ति.
तत्थ ठानानीति दुक्खकारणानि. पमत्तोति सतिवोस्सग्गेन समन्नागतो. आपज्जतीति पापुणाति. परदारूपसेवीति परदारं उपसेवन्तो उप्पथचारी. अपुञ्ञलाभन्ति अकुसललाभं. न निकामसेय्यन्ति यथा इच्छति, एवं सेय्यं अलभित्वा अनिच्छितं परित्तकमेव कालं सेय्यं लभति. अपुञ्ञलाभो चाति एवं तस्स अयञ्च अपुञ्ञलाभो, तेन च अपुञ्ञेन निरयसङ्खाता पापिका गति होति. रती च थोकिकाति या तस्स भीतस्स भीताय इत्थिया सद्धिं रति, सापि थोकिका परित्ता होति. गरुकन्ति राजा च हत्थच्छेदादिवसेन गरुकं दण्डं ¶ पणेति. तस्माति यस्मा परदारं सेवन्तो एतानि अपुञ्ञादीनि पापुणाति, तस्मा परदारं न सेवेय्याति अत्थो.
देसनावसाने ¶ खेमको सोतापत्तिफले पतिट्ठहि. ततो पट्ठाय महाजनो सुखं वीतिनामेसि. किं पनस्स पुब्बकम्मन्ति? सो किर कस्सपबुद्धकाले उत्तममल्लो हुत्वा द्वे सुवण्णपटाका दसबलस्स कञ्चनथूपे आरोपेत्वा पत्थनं पट्ठपेसि ‘‘ठपेत्वा ञातिसालोहितित्थियो अवसेसा मं दिस्वा रज्जन्तू’’ति. इदमस्स पुब्बकम्मन्ति. तेन तं निब्बत्तनिब्बत्तट्ठाने दिस्वा परेसं इत्थियो सकभावेन सण्ठातुं नासक्खिंसूति.
खेमकसेट्ठिपुत्तवत्थु चतुत्थं.
५. दुब्बचभिक्खुवत्थु
कुसो यथाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं दुब्बचभिक्खुं आरब्भ कथेसि.
एको किर भिक्खु असञ्चिच्च एकं तिणं छिन्दित्वा कुक्कुच्चे उप्पन्ने एकं भिक्खुं उपसङ्कमित्वा, ‘‘आवुसो, यो तिणं छिन्दति, तस्स किं होती’’ति तं अत्तना कतभावं आरोचेत्वा पुच्छि. अथ नं इतरो ‘‘त्वं ¶ तिणस्स छिन्नकारणा किञ्चि होतीति सञ्ञं करोसि, न एत्थ किञ्चि होति, देसेत्वा पन मुच्चती’’ति वत्वा सयम्पि ¶ उभोहि हत्थेहि तिणं लुञ्चित्वा अग्गहेसि. भिक्खू तं पवत्तिं सत्थु आरोचेसुं. सत्था तं भिक्खुं अनेकपरियायेन विगरहित्वा धम्मं देसेन्तो इमा गाथा अभासि –
‘‘कुसो यथा दुग्गहितो, हत्थमेवानुकन्तति;
सामञ्ञं दुप्परामट्ठं, निरयायुपकड्ढति.
‘‘यं किञ्चि सिथिलं कम्मं, संकिलिट्ठञ्च यं वतं;
सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फलं.
‘‘कयिरा ¶ चे कयिराथेनं, दळ्हमेनं परक्कमे;
सिथिलो हि परिब्बाजो, भिय्यो आकिरते रज’’न्ति.
तत्थ कुसोति यं किञ्चि तिखिणधारं तिणं अन्तमसो तालपण्णम्पि, यथा सो कुसो येन दुग्गहितो, तस्स हत्थं अनुकन्तति फालेति, एवमेव समणधम्मसङ्खातं सामञ्ञम्पि खण्डसीलादिताय दुप्परामट्ठं निरयायुपकड्ढति, निरये निब्बत्तापेतीति अत्थो. सिथिलन्ति ओलीयित्वा करणेन सिथिलगाहं कत्वा कतं यंकिञ्चि कम्मं. संकिलिट्ठन्ति ¶ वेसियादिकेसु अगोचरेसु चरणेन संकिलिट्ठं. सङ्कस्सरन्ति सङ्काहि सरितब्बं, उपोसथकिच्चादीसु अञ्ञतरकिच्चेन सन्निपतितम्पि सङ्घं दिस्वा ‘‘अद्धा इमे मम चरियं ञत्वा मं उक्खिपितुकामाव सन्निपतिता’’ति एवं अत्तनो आसङ्काहि सरितं उस्सङ्कितं परिसङ्कितं. न तं होतीति तं एवरूपं समणधम्मसङ्खातं ब्रह्मचरियं तस्स पुग्गलस्स महप्फलं न होति, तस्स महप्फलाभावेनेव भिक्खदायकानम्पिस्स न महप्फलं होतीति अत्थो. कयिरा चेति तस्मा यं कम्मं करेय्य, तं करेय्याथेव. दळ्हमेनं परक्कमेति थिरकतमेव कत्वा अवत्तसमादानो हुत्वा एनं कयिरा. परिब्बाजोति सिथिलभावेन कतो खण्डादिभावप्पत्तो समणधम्मो. भिय्यो आकिरते रजन्ति अब्भन्तरे विज्जमानं रागरजादिं एवरूपो समणधम्मो अपनेतुं न सक्कोति, अथ खो तस्स उपरि अपरम्पि रागरजादिं आकिरतीति अत्थो.
देसनावसाने ¶ बहू सोतापत्तिफलादीनि पापुणिंसु, सोपि भिक्खु संवरे ठत्वा पच्छा विपस्सनं वड्ढेत्वा अरहत्तं पापुणीति.
दुब्बचभिक्खुवत्थु पञ्चमं.
६. इस्सापकतित्थिवत्थु
अकतन्ति ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं इस्सापकतं इत्थिं आरब्भ कथेसि.
तस्सा किर सामिको एकाय गेहदासिया सद्धिं सन्थवं अकासि. सा इस्सापकता तं दासिं हत्थपादेसु बन्धित्वा तस्सा कण्णनासं छिन्दित्वा एकस्मिं गुळ्हगब्भे पक्खिपित्वा द्वारं पिदहित्वा तस्स कम्मस्स अत्तना कतभावं पटिच्छादेतुं ‘‘एहि, अय्य, विहारं गन्त्वा धम्मं ¶ सुणिस्सामा’’ति सामिकं आदाय विहारं गन्त्वा धम्मं सुणन्ती निसीदि. अथस्सा आगन्तुकञातका गेहं आगन्त्वा द्वारं विवरित्वा तं विप्पकारं दिस्वा दासिं मोचयिंसु. सा विहारं गन्त्वा चतुपरिसमज्झे ठिता तमत्थं दसबलस्स आरोचेसि. सत्था तस्सा वचनं सुत्वा ‘‘दुच्चरितं नाम ‘इदं मे अञ्ञे न जानन्ती’ति अप्पमत्तकम्पि न कातब्बं, अञ्ञस्मिं अजानन्तेपि सुचरितमेव कातब्बं. पटिच्छादेत्वा कतम्पि हि दुच्चरितं नाम पच्छानुतापं करोति, सुचरितं पामोज्जमेव जनेती’’ति वत्वा इमं गाथमाह –
‘‘अकतं दुक्कटं सेय्यो, पच्छा तप्पति दुक्कटं;
कतञ्च सुकतं सेय्यो, यं कत्वा नानुतप्पती’’ति.
तत्थ दुक्कटन्ति सावज्जं अपायसंवत्तनिकं कम्मं अकतमेव सेय्यो वरं उत्तमं. पच्छा तप्पतीति ¶ तञ्हि अनुस्सरितानुस्सरितकाले तप्पतियेव. सुकतन्ति अनवज्जं पन सुखदायकं सुगतिसंवत्तनिकमेव कम्मं कतं सेय्यो. यं कत्वाति यं कम्मं कत्वा पच्छा अनुस्सरणकाले न तप्पति नानुतप्पति, सोमनस्सजातोव होति, तं कम्मं वरन्ति अत्थो.
देसनावसाने उपासको च सा च इत्थी सोतापत्तिफले पतिट्ठहिंसु. तञ्च पन दासिं तत्थेव भुजिस्सं कत्वा धम्मचारिनिं करिंसूति.
इस्सापकतित्थिवत्थु छट्ठं.
७. सम्बहुलभिक्खुवत्थु
नगरं ¶ यथाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सम्बहुले आगन्तुके भिक्खू आरब्भ कथेसि.
ते किर एकस्मिं पच्चन्ते वस्सं उपगन्त्वा पठममासे सुखं विहरिंसु. मज्झिममासे चोरा आगन्त्वा तेसं गोचरगामं पहरित्वा करमरे गहेत्वा अगमंसु. ततो पट्ठाय मनुस्सा चोरानं पटिबाहनत्थाय तं पच्चन्तनगरं अभिसङ्खरोन्ता ते भिक्खू सक्कच्चं उपट्ठातुं ओकासं न लभिंसु. ते अफासुकं वस्सं वसित्वा वुत्थवस्सा सत्थु दस्सनाय सावत्थिं ¶ गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सत्था तेहि सद्धिं कतपटिसन्थारो ‘‘किं, भिक्खवे ¶ , सुखं वसित्था’’ति पुच्छित्वा, ‘‘भन्ते, मयं पठममासमेव सुखं वसिम्हा, मज्झिममासे चोरा गामं पहरिंसु, ततो पट्ठाय मनुस्सा नगरं अभिसङ्खरोन्ता सक्कच्चं उपट्ठातुं ओकासं न लभिंसु. तस्मा अफासुकं वस्सं वसिम्हा’’ति वुत्ते ‘‘अलं, भिक्खवे, मा चिन्तयित्थ, फासुविहारो नाम निच्चकालं दुल्लभो, भिक्खुना नाम यथा ते मनुस्सा नगरं गोपयिंसु, एवं अत्तभावमेव गोपयितुं वट्टती’’ति वत्वा इमं गाथमाह –
‘‘नगरं यथा पच्चन्तं, गुत्तं सन्तरबाहिरं;
एवं गोपेथ अत्तानं, खणो वो मा उपच्चगा;
खणातीता हि सोचन्ति, निरयम्हि समप्पिता’’ति.
तत्थ सन्तरबाहिरन्ति, भिक्खवे, यथा तेहि मनुस्सेहि तं पच्चन्तनगरं द्वारपाकारादीनि थिरानि करोन्तेहि सअन्तरं, अट्टालकपरिखादीनि थिरानि करोन्तेहि सबाहिरन्ति सन्तरबाहिरं सुगुत्तं कतं, एवं तुम्हेपि सतिं उपट्ठपेत्वा अज्झत्तिकानि छ द्वारानि पिदहित्वा द्वाररक्खिकं सतिं अविस्सज्जेत्वा यथा गय्हमानानि बाहिरानि छ आयतनानि अज्झत्तिकानं उपघाताय संवत्तन्ति, तथा अग्गहणेन तानिपि थिरानि कत्वा ¶ तेसं अप्पवेसाय द्वाररक्खिकं सतिं अप्पहाय विचरन्ता अत्तानं गोपेथाति अत्थो. खणो वो मा उपच्चगाति यो हि एवं अत्तानं न गोपेति, तं पुग्गलं अयं बुद्धुप्पादखणो मज्झिमदेसे उप्पत्तिखणो सम्मादिट्ठिया पटिलद्धखणो छन्नं आयतनानं अवेकल्लखणोति सब्बोपि अयं खणो ¶ अतिक्कमति, सो खणो तुम्हे मा अतिक्कमतु. खणातीताति ये हि तं खणं अतीता, ते च पुग्गले सो च खणो अतीतो, ते निरयम्हि समप्पिता हुत्वा तत्थ निब्बत्तित्वा सोचन्तीति अत्थो.
देसनावसाने ते भिक्खू उप्पन्नसंवेगा अरहत्ते पतिट्ठहिंसूति.
सम्बहुलभिक्खुवत्थु सत्तमं.
८. निगण्ठवत्थु
अलज्जितायेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो निगण्ठे आरब्भ कथेसि.
एकस्मिञ्हि ¶ दिवसे भिक्खू निगण्ठे दिस्वा कथं समुट्ठापेसुं, ‘‘आवुसो, सब्बसो अप्पटिच्छन्नेहि अचेलकेहि इमे निगण्ठा वरतरा, ये एकं पुरिमपस्सम्पि ताव पटिच्छादेन्ति, सहिरिका मञ्ञे एते’’ति. तं सुत्वा निगण्ठा ‘‘न मयं एतेन कारणेन पटिच्छादेम, पंसुरजादयो ¶ पन पुग्गला एव, जीवितिन्द्रियपटिबद्धा एव, ते नो भिक्खाभाजनेसु मा पतिंसूति इमिना कारणेन पटिच्छादेमा’’ति वत्वा तेहि सद्धिं वादपटिवादवसेन बहुं कथं कथेसुं. भिक्खू सत्थारं उपसङ्कमित्वा निसिन्नकाले तं पवत्तिं आरोचेसुं. सत्था, ‘‘भिक्खवे, अलज्जितब्बेन लज्जित्वा लज्जितब्बेन अलज्जमाना नाम दुग्गतिपरायणाव होन्ती’’ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि –
‘‘अलज्जिताये लज्जन्ति, लज्जिताये न लज्जरे;
मिच्छादिट्ठिसमादाना, सत्ता गच्छन्ति दुग्गतिं.
‘‘अभये भयदस्सिनो, भये चाभयदस्सिनो;
मिच्छादिट्ठिसमादाना, सत्ता गच्छन्ति दुग्गति’’न्ति.
तत्थ अलज्जितायेति अलज्जितब्बेन. भिक्खाभाजनञ्हि अलज्जितब्बं नाम, ते पन तं पटिच्छादेत्वा विचरन्ता तेन लज्जन्ति नाम. लज्जितायेति अपटिच्छन्नेन हिरिकोपीनङ्गेन लज्जितब्बेन. ते पन तं अपटिच्छादेत्वा विचरन्ता ¶ लज्जिताये न लज्जन्ति नाम. तेन तेसं अलज्जितब्बेन ¶ लज्जितं लज्जितब्बेन अलज्जितं तुच्छगहणभावेन च अञ्ञथागहणभावेन च मिच्छादिट्ठि होति. तं समादियित्वा विचरन्ता पन ते मिच्छादिट्ठिसमादाना सत्ता निरयादिभेदं दुग्गतिं गच्छन्तीति अत्थो. अभयेति भिक्खाभाजनं निस्साय रागदोसमोहमानदिट्ठिकिलेसदुच्चरितभयानं अनुप्पज्जनतो भिक्खाभाजनं अभयं नाम, भयेन तं पटिच्छादेन्ता पन अभये भयदस्सिनो नाम. हिरिकोपीनङ्गं पन निस्साय रागादीनं उप्पज्जनतो तं भयं नाम, तस्स अपटिच्छादनेन भये चाभयदस्सिनो. तस्स तं अयथागहणस्स समादिन्नत्ता मिच्छादिट्ठिसमादाना सत्ता दुग्गहिं गच्छन्तीति अत्थो.
देसनावसाने बहू निगण्ठा संविग्गमानसा पब्बजिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
निगण्ठवत्थु अट्ठमं.
९. तित्थियसावकवत्थु
अवज्जेति ¶ ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो तित्थियसावके आरब्भ कथेसि.
एकस्मिञ्हि समये अञ्ञतित्थियसावका अत्तनो पुत्ते सम्मादिट्ठिकानं उपासकानं पुत्तेहि सद्धिं सपरिवारे कीळमाने दिस्वा गेहं आगतकाले ‘‘न वो समणा सक्यपुत्तिया वन्दितब्बा, नापि तेसं विहारं पविसितब्ब’’न्ति सपथं कारयिंसु. ते एकदिवसं जेतवनविहारस्स बहिद्वारकोट्ठकसामन्ते कीळन्ता पिपासिता अहेसुं. अथेकं उपासकदारकं ‘‘त्वं एत्थ गन्त्वा पानीयं पिवित्वा अम्हाकम्पि आहराही’’ति पहिणिंसु. सो विहारं पविसित्वा सत्थारं वन्दित्वा पानीयं पिवित्वा तमत्थं आरोचेसि. अथ नं सत्था ‘‘त्वमेव पानीयं पिवित्वा गन्त्वा इतरेपि पानीयपिवनत्थाय इधेव पेसेही’’ति आह. सो तथा अकासि. ते आगन्त्वा पानीयं पिविंसु. सत्था ते पक्कोसापेत्वा तेसं सप्पायं धम्मकथं कथेत्वा ते अचलसद्धे कत्वा सरणेसु च सीलेसु च पतिट्ठापेसि. ते सकानि गेहानि गन्त्वा तमत्थं मातापितूनं आरोचेसुं ¶ ¶ . अथ नेसं मातापितरो ‘‘पुत्तका नो विपन्नदिट्ठिका जाता’’ति दोमनस्सप्पत्ता परिदेविंसु. अथ तेसं छेका सम्बहुला पटिविस्सका मनुस्सा आगन्त्वा दोमनस्सवूपसमनत्थाय धम्मं कथयिंसु. ते तेसं कथं सुत्वा ‘‘इमे दारके समणस्स गोतमस्सेव निय्यादेस्सामा’’ति महन्तेन ञातिगणेन सद्धिं विहारं नयिंसु. सत्था तेसं अज्झासयं ओलोकेत्वा धम्मं देसेन्तो इमा गाथा अभासि –
‘‘अवज्जे वज्जमतिनो, वज्जे चावज्जदस्सिनो;
मिच्छादिट्ठिसमादाना, सत्ता गच्छन्ति दुग्गतिं.
‘‘वज्जञ्च वज्जतो ञत्वा, अवज्जञ्च अवज्जतो;
सम्मादिट्ठिसमादाना, सत्ता गच्छन्ति सुग्गति’’न्ति.
तत्थ अवज्जेति दसवत्थुकाय सम्मादिट्ठिया, तस्सा उपनिस्सयभूते धम्मे च. वज्जमतिनोति वज्जं इदन्ति उप्पन्नमतिनो. दसवत्थुकाय मिच्छादिट्ठिया पन तस्सा उपनिस्सयभूते धम्मे च अवज्जदस्सिनो, एतिस्सा अवज्जं वज्जतो वज्जञ्च अवज्जतो ञत्वा ¶ गहणसङ्खाताय मिच्छादिट्ठिया समादिन्नत्ता मिच्छादिट्ठिसमादाना सत्ता दुग्गतिं गच्छन्तीति अत्थो. दुतियगाथाय वुत्तविपरियायेन अत्थो वेदितब्बो.
देसनावसाने ¶ सब्बेपि ते तीसु सरणेसु पतिट्ठाय अपरापरं धम्मं सुणन्ता सोतापत्तिफले पतिट्ठहिंसूति.
तित्थियसावकवत्थु नवमं.
निरयवग्गवण्णना निट्ठिता.
द्वावीसतिमो वग्गो.