📜
२३. नागवग्गो
१. अत्तदन्तवत्थु
अहं ¶ ¶ ¶ नागो वाति इमं धम्मदेसनं सत्था कोसम्बियं विहरन्तो अत्तानं आरब्भ कथेसि. वत्थु अप्पमादवग्गस्स आदिगाथावण्णनाय वित्थारितमेव. वुत्तञ्हेतं तत्थ (ध. प. अट्ठ. १.सामावतिवत्थु) –
मागण्डिया तासं किञ्चि कातुं असक्कुणित्वा ‘‘समणस्स गोतमस्सेव कत्तब्बं करिस्सामी’’ति नागरानं लञ्जं दत्वा ‘‘समणं गोतमं अन्तोनगरं पविसित्वा चरन्तं दासकम्मकरपोरिसेहि सद्धिं अक्कोसेत्वा परिभासेत्वा पलापेथा’’ति आणापेसि. मिच्छादिट्ठिका तीसु रतनेसु अप्पसन्ना अन्तोनगरं पविट्ठं सत्थारं अनुबन्धित्वा ‘‘चोरोसि बालोसि मूळ्होसि थेनोसि ओट्ठोसि गोणोसि गद्रभोसि नेरयिकोसि तिरच्छानगतोसि, नत्थि तुय्हं ¶ सुगति, दुग्गतियेव तुय्हं पाटिकङ्खा’’ति दसहि अक्कोसवत्थूहि अक्कोसन्ति परिभासन्ति. तं सुत्वा आयस्मा आनन्दो सत्थारं एतदवोच – ‘‘भन्ते, इमे नागरा अम्हे अक्कोसन्ति परिभासन्ति, इतो अञ्ञत्थ गच्छामा’’ति. ‘‘कुहिं, आनन्दा’’ति? ‘‘अञ्ञं नगरं, भन्ते’’ति. ‘‘तत्थ मनुस्सेसु अक्कोसन्तेसु परिभासन्तेसु पुन कत्थ गमिस्सामानन्दा’’ति. ‘‘ततोपि अञ्ञं नगरं, भन्ते’’ति. ‘‘तत्थ मनुस्सेसु अक्कोसन्तेसु परिभासन्तेसु कुहिं गमिस्सामानन्दा’’ति. ‘‘ततोपि अञ्ञं नगरं, भन्ते’’ति. ‘‘आनन्द, न एवं कातुं वट्टति, यत्थ अधिकरणं उप्पन्नं, तत्थेव तस्मिं वूपसन्ते अञ्ञत्थ गन्तुं वट्टति, के पन ते, आनन्द, अक्कोसन्ती’’ति. ‘‘भन्ते, दासकम्मकरे उपादाय सब्बे अक्कोसन्ती’’ति. ‘‘अहं, आनन्द, सङ्गामं ओतिण्णहत्थिसदिसो. सङ्गामं ओतिण्णहत्थिनो हि चतूहि दिसाहि आगते सरे सहितुं भारो, तथेव बहूहि दुस्सीलेहि कथितकथानं सहनं नाम ¶ मय्हं भारो’’ति वत्वा अत्तानं आरब्भ धम्मं देसेन्तो इमा गाथा अभासि –
‘‘अहं नागोव सङ्गामे, चापतो पतितं सरं;
अतिवाक्यं तितिक्खिस्सं, दुस्सीलो हि बहुज्जनो.
‘‘दन्तं ¶ ¶ नयन्ति समितिं, दन्तं राजाभिरूहति;
दन्तो सेट्ठो मनुस्सेसु, योतिवाक्यं तितिक्खति.
‘‘वरमस्सतरा दन्ता, आजानीया च सिन्धवा;
कुञ्जरा च महानागा, अत्तदन्तो ततो वर’’न्ति.
तत्थ नागोवाति हत्थी विय. चापतो पतितन्ति धनुतो मुत्तं. अतिवाक्यन्ति अट्ठअनरियवोहारवसेन पवत्तं वीतिक्कमवचनं. तितिक्खिस्सन्ति यथा सङ्गामावचरो सुदन्तो महानागो खमो सत्तिपहारादीनि चापतो मुच्चित्वा अत्तनि पतिते सरे अविहञ्ञमानो तितिक्खति, एवमेव एवरूपं अतिवाक्यं तितिक्खिस्सं, सहिस्सामीति अत्थो. दुस्सीलो हीति अयञ्हि लोकियमहाजनो बहुदुस्सीलो अत्तनो अत्तनो रुचिवसेन वाचं निच्छारेत्वा घट्टेन्तो चरति, तत्थ अधिवासनं अज्झुपेक्खनमेव मम भारो. समितिन्ति उय्यानकीळमण्डलादीसु महाजनमज्झं गच्छन्ता ¶ दन्तमेव गोणजातिं वा अस्सजातिं वा याने योजेत्वा नयन्ति. राजाति तथारूपेहेव वाहनेहि गच्छन्तो राजापि दन्तमेव अभिरूहति. मनुस्सेसूति मनुस्सेसुपि चतूहि अरियमग्गेहि दन्तो निब्बिसेवनोव सेट्ठो. योतिवाक्यन्ति यो एवरूपं अतिक्कमवचनं पुनप्पुनं वुच्चमानम्पि तितिक्खति न पटिप्फरति न विहञ्ञति, एवरूपो दन्तो सेट्ठोति अत्थो.
अस्सतराति वळवाय गद्रभेन जाता. आजानीयाति यं अस्सदमसारथि कारणं कारेति, तस्स खिप्पं जाननसमत्था. सिन्धवाति सिन्धवरट्ठे जाता अस्सा. महानागाति कुञ्जरसङ्खाता महाहत्थिनो. अत्तदन्तोति एते अस्सतरा च सिन्धवा च कुञ्जरा च दन्ताव वरं, न अदन्ता. यो पन चतूहि अरियमग्गेहि अत्तनो दन्तताय अत्तदन्तो निब्बिसेवनो, अयं ततोपि वरं, सब्बेहिपि एतेहि उत्तरितरोति अत्थो.
देसनावसाने लञ्जं गहेत्वा वीथिसिङ्घाटकादीसु ठत्वा ¶ अक्कोसन्तो परिभासन्तो सब्बोपि सो महाजनो सोतापत्तिफलादीनि पापुणीति.
अत्तदन्तवत्थु पठमं.
२. हत्थाचरियपुब्बकभिक्खुवत्थु
न ¶ ¶ हि एतेहीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं हत्थाचरियपुब्बकं भिक्खुं आरब्भ कथेसि.
सो किर एकदिवसं अचिरवतीनदीतीरे हत्थिदमकं ‘‘एकं हत्थिं दमेस्सामी’’ति अत्तना इच्छितं कारणं सिक्खापेतुं असक्कोन्तं दिस्वा समीपे ठिते भिक्खू आमन्तेत्वा आह – ‘‘आवुसो, सचे अयं हत्थाचरियो इमं हत्थिं असुकट्ठाने नाम विज्झेय्य, खिप्पमेव इमं कारणं सिक्खापेय्या’’ति. सो तस्स कथं सुत्वा तथा कत्वा तं हत्थिं सुदन्तं दमेसि. ते भिक्खू तं पवत्तिं सत्थु आरोचेसुं. सत्था तं भिक्खुं पक्कोसापेत्वा ‘‘सच्चं किर तया एवं वुत्त’’न्ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते विगरहित्वा ‘‘किं ते, मोघपुरिस, हत्थियानेन वा अञ्ञेन वा दन्तेन. न हि एतेहि यानेहि अगतपुब्बं ठानं गन्तुं समत्था ¶ नाम अत्थि, अत्तना पन सुदन्तेन सक्का अगतपुब्बं ठानं गन्तुं, तस्मा अत्तानमेव दमेहि, किं ते एतेसं दमनेना’’ति वत्वा इमं गाथमाह –
‘‘न हि एतेहि यानेहि, गच्छेय्य अगतं दिसं;
यथात्तना सुदन्तेन, दन्तो दन्तेन गच्छती’’ति.
तस्सत्थो – यानि तानि हत्थियानादीनि यानानि, न हि एतेहि यानेहि कोचि पुग्गलो सुपिनन्तेनपि अगतपुब्बत्ता ‘‘अगत’’न्ति सङ्खातं निब्बानदिसं तथा गच्छेय्य, यथा पुब्बभागे इन्द्रियदमेन अपरभागे अरियमग्गभावनाय सुदन्तेन दन्तो निब्बिसेवनो सप्पञ्ञो पुग्गलो तं अगतपुब्बं दिसं गच्छति, दन्तभूमिं पापुणाति. तस्मा अत्तदमनमेव ततो वरन्ति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
हत्थाचरियपुब्बकभिक्खुवत्थु दुतियं.
३. परिजिण्णब्राह्मणपुत्तवत्थु
धनपालोति ¶ ¶ ¶ इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो अञ्ञतरस्स परिजिण्णब्राह्मणस्स पुत्ते आरब्भ कथेसि.
सावत्थियं किरेको ब्राह्मणो अट्ठसतसहस्सविभवो वयप्पत्तानं चतुन्नं पुत्तानं आवाहं कत्वा चत्तारि सतसहस्सानि अदासि. अथस्स ब्राह्मणिया कालकताय पुत्ता सम्मन्तयिंसु – ‘‘सचे अयं अञ्ञं ब्राह्मणिं आनेस्सति, तस्सा कुच्छियं निब्बत्तानं वसेन कुलसन्तकं भिज्जिस्सति, हन्द नं मयं सङ्गण्हिस्सामा’’ति ते तं पणीतेहि घासच्छादनादीहि उपट्ठहन्ता हत्थपादसम्बाहनादीनि करोन्ता उपट्ठहित्वा एकदिवसमस्स दिवा निद्दायित्वा वुट्ठितस्स हत्थपादे सम्बाहन्ता पाटियेक्कं घरावासे आदीनवं वत्वा ‘‘मयं तुम्हे इमिना नीहारेन यावजीवं उपट्ठहिस्साम, सेसधनम्पि नो देथा’’ति याचिंसु. ब्राह्मणो पुन एकेकस्स सतसहस्सं दत्वा अत्तनो निवत्थपारुपनमत्तं ठपेत्वा सब्बं उपभोगपरिभोगं चत्तारो कोट्ठासे कत्वा निय्यादेसि. तं जेट्ठपुत्तो कतिपाहं उपट्ठहि. अथ नं एकदिवसं न्हत्वा आगच्छन्तं द्वारकोट्ठके ¶ ठत्वा सुण्हा एवमाह – ‘‘किं तया जेट्ठपुत्तस्स सतं वा सहस्सं वा अतिरेकं दिन्नं अत्थि, ननु सब्बेसं द्वे द्वे सतसहस्सानि दिन्नानि, किं सेसपुत्तानं घरस्स मग्गं न जानासी’’ति. सोपि ‘‘नस्स वसली’’ति कुज्झित्वा अञ्ञस्स घरं अगमासि. ततोपि कतिपाहच्चयेन इमिनाव उपायेन पलापितो अञ्ञस्साति एवं एकघरम्पि पवेसनं अलभमानो पण्डरङ्गपब्बज्जं पब्बजित्वा भिक्खाय चरन्तो कालानमच्चयेन जराजिण्णो दुब्भोजनदुक्खसेय्याहि मिलातसरीरो भिक्खाय चरन्तो आगम्म पीठिकाय निपन्नो निद्दं ओक्कमित्वा उट्ठाय निसिन्नो अत्तानं ओलोकेत्वा पुत्तेसु अत्तनो पतिट्ठं अपस्सन्तो चिन्तेसि – ‘‘समणो किर गोतमो अब्भाकुटिको उत्तानमुखो सुखसम्भासो पटिसन्थारकुसलो, सक्का समणं गोतमं उपसङ्कमित्वा पटिसन्थारं लभितु’’न्ति. सो निवासनपारुपनं सण्ठापेत्वा भिक्खभाजनं गहेत्वा दण्डमादाय भगवतो सन्तिकं अगमासि. वुत्तम्पि चेतं (सं. नि. १.२००) –
अथ ¶ खो अञ्ञतरो ब्राह्मणमहासालो लूखो लूखपावुरणो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा एकमन्तं निसीदि. सत्था एकमन्तं निसिन्नेन तेन सद्धिं पटिसन्थारं कत्वा एतदवोच – ‘‘किन्नु त्वं ¶ , ब्राह्मण, लूखो लूखपावुरणो’’ति. इध मे, भो गोतम, चत्तारो पुत्ता ¶ , ते मं दारेहि संपुच्छ घरा निक्खामेन्तीति. तेन हि त्वं, ब्राह्मण, इमा गाथायो परियापुणित्वा सभायं महाजनकाये सन्निपतिते पुत्तेसु च सन्निसिन्नेसु भासस्सु –
‘‘येहि जातेहि नन्दिस्सं, येसञ्च भवमिच्छिसं;
ते मं दारेहि संपुच्छ, साव वारेन्ति सूकरं.
‘‘असन्ता किर मं जम्मा, तात ताताति भासरे;
रक्खसा पुत्तरूपेन, ते जहन्ति वयोगतं.
‘‘अस्सोव जिण्णो निब्भोगो, खादना अपनीयति;
बालकानं पिता थेरो, परागारेसु भिक्खति.
‘‘दण्डोव किर मे सेय्यो, यञ्चे पुत्ता अनस्सवा;
चण्डम्पि गोणं वारेति, अथो चण्डम्पि कुक्कुरं.
‘‘अन्धकारे पुरे होति, गम्भीरे गाधमेधति;
दण्डस्स आनुभावेन, खलित्वा पतितिट्ठती’’ति. (सं. नि. १.२००);
सो ¶ भगवतो सन्तिके ता गाथायो उग्गण्हित्वा तथारूपे ब्राह्मणानं समागमदिवसे सब्बालङ्कारपटिमण्डितेसु पुत्तेसु तं सभं ओगाहित्वा ब्राह्मणानं मज्झे महारहेसु आसनेसु निसिन्नेसु ‘‘अयं मे कालो’’ति सभाय मज्झे पविसित्वा हत्थं उक्खिपित्वा ‘‘अहं, भो, तुम्हाकं गाथायो भासितुकामो, सुणिस्सथा’’ति वत्वा ‘‘भासस्सु, ब्राह्मण, सुणोमा’’ति वुत्ते ठितकोव अभासि. तेन च समयेन मनुस्सानं वत्तं होति ‘‘यो मातापितूनं सन्तकं खादन्तो मातापितरो न पोसेति, सो मारेतब्बो’’ति. तस्मा ते ब्राह्मणपुत्ता पितु पादेसु पतित्वा ‘‘जीवितं नो, तात, देथा’’ति याचिंसु. सो पितु हदयमुदुताय ‘‘मा मे, भो, पुत्तके विनासयित्थ, पोसेस्सन्ति म’’न्ति आह. अथस्स पुत्ते मनुस्सा आहंसु – ‘‘सचे, भो ¶ , अज्ज पट्ठाय पितरं न सम्मा पटिजग्गिस्सथ, घातेस्साम वो’’ति. ते भीता पितरं पीठे निसीदापेत्वा सयं उक्खिपित्वा गेहं नेत्वा ¶ सरीरं तेलेन अब्भञ्जित्वा उब्बट्टेत्वा गन्धचुण्णादीहि न्हापेत्वा ब्राह्मणियो पक्कोसापेत्वा ‘‘अज्ज पट्ठाय अम्हाकं पितरं सम्मा पटिजग्गथ, सचे तुम्हे पमादं आपज्जिस्सथ, निग्गण्हिस्साम वो’’ति वत्वा पणीतभोजनं भोजेसुं.
ब्राह्मणो ¶ सुभोजनञ्च सुखसेय्यञ्च आगम्म कतिपाहच्चयेन सञ्जातबलो पीणिन्द्रियो अत्तभावं ओलोकेत्वा ‘‘अयं मे सम्पत्ति समणं गोतमं निस्साय लद्धा’’ति पण्णाकारत्थाय एकं दुस्सयुगं आदाय भगवतो सन्तिकं गन्त्वा कतपटिसन्थारो एकमन्तं निसिन्नो तं दुस्सयुगं भगवतो पादमूले ठपेत्वा ‘‘मयं, भो गोतम, ब्राह्मणा नाम आचरियस्स आचरियधनं परियेसाम, पटिग्गण्हातु मे भवं गोतमो आचरियो आचरियधन’’न्ति आह. भगवा तस्स अनुकम्पाय तं पटिग्गहेत्वा धम्मं देसेसि. देसनावसाने ब्राह्मणो सरणेसु पतिट्ठाय एवमाह – ‘‘भो गोतम, मय्हं पुत्तेहि चत्तारि धुवभत्तानि दिन्नानि, ततो अहं द्वे तुम्हाकं दम्मी’’ति. अथ नं सत्था ‘‘कल्याणं, ब्राह्मण, मयं पन रुच्चनट्ठानमेव गमिस्सामा’’ति वत्वा उय्योजेसि. ब्राह्मणो घरं गन्त्वा पुत्ते आह – ‘‘ताता, समणो गोतमो ¶ मय्हं सहायो, तस्स मे द्वे धुवभत्तानि दिन्नानि, तुम्हे तस्मिं सम्पत्ते मा पमज्जित्था’’ति. ते ‘‘साधू’’ति सम्पटिच्छिंसु.
सत्था पुनदिवसे पिण्डाय चरन्तो जेट्ठपुत्तस्स घरद्वारं अगमासि. सो सत्थारं दिस्वा पत्तमादाय घरं पवेसेत्वा महारहे पल्लङ्के निसीदापेत्वा पणीतभोजनमदासि. सत्था पुनदिवसे इतरस्स इतरस्साति पटिपाटिया सब्बेसं घरानि अगमासि. सब्बे ते तथेव सक्कारं अकंसु. एकदिवसं जेट्ठपुत्तो मङ्गले पच्चुपट्ठिते पितरं आह – ‘‘तात, कस्स मङ्गलं देमा’’ति? ‘‘नाहं अञ्ञे जानामि, समणो गोतमो मय्हं सहायो’’ति. ‘‘तेन हि तं स्वातनाय पञ्चहि भिक्खुसतेहि सद्धिं निमन्तेथा’’ति. ब्राह्मणो तथा अकासि. सत्था पुनदिवसे सपरिवारो तस्स गेहं अगमासि. सो हरितुपलित्ते सब्बालङ्कारपटिमण्डिते गेहे बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा अप्पोदकमधुपायसेन ¶ चेव पणीतेन खादनीयेन च परिविसि. अन्तराभत्तस्मिंयेव ब्राह्मणस्स चत्तारो पुत्ता सत्थु सन्तिके निसीदित्वा आहंसु – ‘‘भो गोतम, मयं अम्हाकं पितरं पटिजग्गाम न पमज्जाम ¶ , पस्सथिमस्स अत्तभाव’’न्ति.
सत्था ‘‘कल्याणं वो कतं, मातापितुपोसनं नाम पोराणकपण्डितानं आचिण्णमेवा’’ति वत्वा ‘‘तस्स नागस्स विप्पवासेन, विरूळ्हा सल्लकी च कुटजा चा’’ति इमं एकादसनिपाते मातुपोसकनागराजजातकं (चरिया. २.१ आदयो; जा. १.११.१ आदयो) वित्थारेन कथेत्वा इमं गाथं अभासि –
‘‘धनपालो नाम कुञ्जरो,
कटुकभेदनो दुन्निवारयो;
बद्धो ¶ कबळं न भुञ्जति,
सुमरति नागवनस्स कुञ्जरो’’ति.
तत्थ धनपालो नामाति तदा कासिकरञ्ञा हत्थाचरियं पेसेत्वा रमणीये नागवने गाहापितस्स हत्थिनो एतं नामं. कटुकभेदनोति तिखिणमदो. हत्थीनञ्हि मदकाले कण्णचूळिका पभिज्जन्ति, पकतियापि हत्थिनो तस्मिं काले अङ्कुसे वा ¶ कुन्ततोमरे वा न गणेन्ति, चण्डा भवन्ति. सो पन अतिचण्डोयेव. तेन वुत्तं – कटुकभेदनो दुन्निवारयोति. बद्धो कबळं न भुञ्जतीति सो बद्धो हत्थिसालं पन नेत्वा विचित्रसाणिया परिक्खिपापेत्वा कतगन्धपरिभण्डाय उपरि बद्धविचित्रवितानाय भूमिया ठपितो रञ्ञा राजारहेन नानग्गरसेन भोजनेन उपट्ठापितोपि किञ्चि भुञ्जितुं न इच्छि, तमत्थं सन्धाय ‘‘बद्धो कबळं न भुञ्जती’’ति वुत्तं. सुमरति नागवनस्साति सो रमणीयं मे वसनट्ठानन्ति नागवनं सरति. ‘‘माता पन मे अरञ्ञे पुत्तवियोगेन दुक्खप्पत्ता अहोसि, मातापितुउपट्ठानधम्मो न मे पूरति, किं मे इमिना भोजनेना’’ति धम्मिकं मातापितुउपट्ठानधम्ममेव सरि. तं पन यस्मा तस्मिं नागवनेयेव ¶ ठितो सक्का पूरेतुं, तेन वुत्तं – सुमरति नागवनस्स कुञ्जरोति. सत्थरि इमं अत्तनो पुब्बचरियं ¶ आनेत्वा कथेन्ते कथेन्तेयेव सब्बेपि ते अस्सुधारा पवत्तेत्वा मुदुहदया ओहितसोता भविंसु. अथ नेसं भगवा सप्पायं विदित्वा सच्चानि पकासेत्वा धम्मं देसेसि.
देसनावसाने सद्धिं पुत्तेहि चेव सुणिसाहि च ब्राह्मणो सोतापत्तिफले पतिट्ठहीति.
परिजिण्णब्राह्मणपुत्तवत्थु ततियं.
४. पसेनदिकोसलवत्थु
मिद्धी यदा होतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो राजानं पसेनदिकोसलं आरब्भ कथेसि.
एकस्मिञ्हि समये राजा तण्डुलदोणस्स ओदनं तदुपियेन सूपब्यञ्जनेन भुञ्जति. सो एकदिवसं भुत्तपातरासो भत्तसम्मदं अविनोदेत्वाव सत्थु सन्तिकं गन्त्वा किलन्तरूपो इतो चितो च सम्परिवत्तति, निद्दाय अभिभुय्यमानोपि ¶ उजुकं निपज्जितुं असक्कोन्तो एकमन्तं ¶ निसीदि. अथ नं सत्था आह – ‘‘किं, महाराज, अविस्समित्वाव आगतोसी’’ति? ‘‘आम, भन्ते, भुत्तकालतो पट्ठाय मे महादुक्खं होती’’ति. अथ नं सत्था, ‘‘महाराज, अतिबहुभोजनं एवं दुक्खं होती’’ति वत्वा इमं गाथमाह –
‘‘मिद्धी यदा होति महग्घसो च,
निद्दायिता सम्परिवत्तसायी;
महावराहोव निवापपुट्ठो,
पुनप्पुनं गब्भमुपेति मन्दो’’ति.
तत्थ मिद्धीति थिनमिद्धाभिभूतो. महग्घसो चाति महाभोजनो आहरहत्थकअलंसाटकतत्रवट्टककाकमासकभुत्तवमितकानं अञ्ञतरो विय. निवापपुट्ठोति कुण्डकादिना सूकरभत्तेन पुट्ठो. घरसूकरो हि दहरकालतो पट्ठाय पोसियमानो थूलसरीरकाले गेहा बहि निक्खमितुं अलभन्तो हेट्ठामञ्चादीसु सम्परिवत्तित्वा ¶ अस्ससन्तो पस्ससन्तो सयतेव. इदं वुत्तं होति – यदा पुरिसो मिद्धी च ¶ होति महग्घसो च, निवापपुट्ठो महावराहो विय च अञ्ञेन इरियापथेन यापेतुं असक्कोन्तो निद्दायनसीलो सम्परिवत्तसायी, तदा सो ‘‘अनिच्चं दुक्खं अनत्ता’’ति तीणि लक्खणानि मनसिकातुं न सक्कोति. तेसं अमनसिकारा मन्दपञ्ञो पुनप्पुनं गब्भमुपेति, गब्भवासतो न परिमुच्चतीति. देसनावसाने सत्था रञ्ञो उपकारवसेन –
‘‘मनुजस्स सदा सतीमतो, मत्तं जानतो लद्धभोजने;
तनुकस्स भवन्ति वेदना, सणिकं जीरति आयु पालय’’न्ति. (सं. नि. १.१२४);
इमं गाथं वत्वा उत्तरमाणवं उग्गण्हापेत्वा ‘‘इमं गाथं रञ्ञो भोजनवेलाय पवेदेय्यासि, इमिना उपायेन भोजनं परिहापेय्यासी’’ति उपायं आचिक्खि, सो तथा अकासि. राजा अपरेन समयेन नाळिकोदनपरमताय सण्ठितो सुसल्लहुकसरीरो सुखप्पत्तो सत्थरि उप्पन्नविस्सासो सत्ताहं असदिसदानं पवत्तेसि. दानानुमोदनाय महाजनो महन्तं विसेसं पापुणीति.
पसेनदिकोसलवत्थु चतुत्थं.
५. सानुसामणेरवत्थु
इदं ¶ ¶ पुरेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सानुं नाम सामणेरं आरब्भ कथेसि.
सो किर एकिस्सा उपासिकाय एकपुत्तको अहोसि. अथ नं सा दहरकालेयेव पब्बाजेसि. सो पब्बजितकालतो पट्ठाय सीलवा अहोसि वत्तसम्पन्नो, आचरियुपज्झायआगन्तुकानं वत्तं कतमेव होति. मासस्स अट्ठमे दिवसे पातोव उट्ठाय उदकमाळके उदकं उपट्ठापेत्वा धम्मस्सवनग्गं सम्मज्जित्वा आसनं पञ्ञापेत्वा दीपं जालेत्वा मधुरस्सरेन धम्मस्सवनं घोसेति. भिक्खू तस्स थामं ञत्वा ¶ ‘‘सरभञ्ञं भण सामणेरा’’ति अज्झेसन्ति. सो ‘‘मय्हं हदयवातो रुजति, कायो वा बाधती’’ति किञ्चि पच्चाहारं अकत्वा धम्मासनं अभिरूहित्वा आकासगङ्गं ओतारेन्तो विय सरभञ्ञं वत्वा ओतरन्तो ‘‘मय्हं मातापितूनं इमस्मिं सरभञ्ञे पत्तिं दम्मी’’ति वदति. तस्स मनुस्सा मातापितरो पत्तिया दिन्नभावं ¶ न जानन्ति. अनन्तरत्तभावे पनस्स माता यक्खिनी हुत्वा निब्बत्ता, सा देवताहि सद्धिं आगन्त्वा धम्मं सुत्वा ‘‘सामणेरेन दिन्नपत्तिं अनुमोदामि, ताता’’ति वदति. ‘‘सीलसम्पन्नो च नाम भिक्खु सदेवकस्स लोकस्स पियो होती’’ति तस्मिं सामणेरे देवता सलज्जा सगारवा महाब्रह्मानं विय अग्गिक्खन्धं विय च नं मञ्ञन्ति. सामणेरे गारवेन तञ्च यक्खिनिं गरुकं कत्वा पस्सन्ति. ता धम्मस्सवनयक्खसमागमादीसु ‘‘सानुमाता सानुमाता’’ति यक्खिनिया अग्गासनं अग्गोदकं अग्गपिण्डं देन्ति. महेसक्खापि यक्खा तं दिस्वा मग्गा ओक्कमन्ति, आसना वुट्ठहन्ति.
अथ खो सामणेरो वुड्ढिमन्वाय परिपक्किन्द्रियो अनभिरतिया पीळितो अनभिरतिं विनोदेतुं असक्कोन्तो परुळ्हकेसनखो किलिट्ठनिवासनपारुपनो कस्सचि अनारोचेत्वा पत्तचीवरमादाय एककोव मातुघरं अगमासि. उपासिका पुत्तं दिस्वा वन्दित्वा आह – ‘‘किं, तात, त्वं पुब्बे ¶ आचरियुपज्झायेहि वा दहरसामणेरेहि वा सद्धिं इधागच्छसि, कस्मा एककोव अज्ज आगतोसी’’ति? सो उक्कण्ठितभावं आरोचेसि. सा उपासिका नानप्पकारेन घरावासे आदीनवं दस्सेत्वा पुत्तं ओवदमानापि सञ्ञापेतुं असक्कोन्ती ‘‘अप्पेव नाम अत्तनो धम्मतायपि सल्लक्खेय्या’’ति अनुय्योजेत्वा ‘‘तिट्ठ, तात, याव ते यागुभत्तं सम्पादेमि, यागुं पिवित्वा कतभत्तकिच्चस्स ते मनापानि वत्थानि नीहरित्वा दस्सामी’’ति वत्वा आसनं पञ्ञापेत्वा अदासि. निसीदि सामणेरो. उपासिका मुहुत्तेनेव यागुखज्जकं ¶ सम्पादेत्वा अदासि. अथ ‘‘भत्तं सम्पादेस्सामी’’ति अविदूरे निसिन्ना तण्डुले धोवति. तस्मिं समये सा यक्खिनी ‘‘कहं नु खो सामणेरो, कच्चि भिक्खाहारं लभति, नो’’ति आवज्जमाना तस्स विब्भमितुकामताय निसिन्नभावं ञत्वा ‘‘सामणेरो मे महेसक्खानं देवतानं अन्तरे लज्जं उप्पादेय्य, गच्छामिस्स विब्भमने अन्तरायं करिस्सामी’’ति आगन्त्वा तस्स सरीरे अधिमुच्चित्वा ¶ गीवं परिवत्तेत्वा खेळेन पग्घरन्तेन भूमियं ¶ निपति. उपासिका पुत्तस्स तं विप्पकारं दिस्वा वेगेन गन्त्वा पुत्तं आलिङ्गेत्वा ऊरूसु निपज्जापेसि. सकलगामवासिनो आगन्त्वा बलिकम्मादीनि करिंसु. उपासिका पन परिदेवमाना इमा गाथा अभासि –
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं उपवसन्ति, ब्रह्मचरियं चरन्ति ये;
न तेहि यक्खा कीळन्ति, इति मे अरहतं सुतं;
सा दानि अज्ज पस्सामि, यक्खा कीळन्ति सानुना’’ति. (सं. नि. १.२३९);
उपासिकाय वचनं सुत्वा –
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं उपवसन्ति, ब्रह्मचरियं चरन्ति ये;
न तेहि यक्खा कीळन्ति, साहु ते अरहतं सुत’’न्ति. (सं. नि. १.२३९) –
वत्वा आह –
‘‘सानुं पबुद्धं वज्जासि, यक्खानं वचनं इदं;
माकासि पापकं कम्मं, आवि वा यदि वा रहो.
‘‘सचे ¶ च पापकं कम्मं, करिस्ससि करोसि वा;
न ते दुक्खा पमुत्यत्थि, उप्पच्चापि पलायतो’’ति. (सं. नि. १.२३९);
एवं ¶ पापकं कम्मं कत्वा सकुणस्स विय उप्पतित्वा पलायतोपि ते मोक्खो नत्थीति वत्वा सा यक्खिनी सामणेरं मुञ्चि. सो अक्खीनि उम्मीलेत्वा मातरं केसे विकिरिय अस्ससन्तिं पस्ससन्तिं रोदमानं सकलगामवासिनो च सन्निपतिते दिस्वा अत्तनो यक्खेन गहितभावं अजानन्तो ‘‘अहं पुब्बे पीठे निसिन्नो, माता मे अविदूरे निसीदित्वा तण्डुले धोवि, इदानि पनम्हि भूमियं निपन्नो, किं नु खो एत’’न्ति निपन्नकोव मातरं आह –
‘‘मतं ¶ वा अम्म रोदन्ति, यो वा जीवं न दिस्सति;
जीवन्तं अम्म पस्सन्ती, कस्मा मं अम्म रोदसी’’ति. (थेरगा. ४४; सं. नि. १.२३९);
अथस्स माता वत्थुकामकिलेसकामे पहाय पब्बजितस्स पुन विब्भमनत्थं आगमने आदीनवं दस्सेन्ती आह –
‘‘मतं वा पुत्त रोदन्ति, यो वा जीवं न दिस्सति;
यो च कामे चजित्वान, पुनरागच्छते इध;
तं वापि पुत्त रोदन्ति, पुन जीवं मतो हि सो’’ति. (सं. नि. १.२३९);
एवञ्च ¶ पन वत्वा घरावासं कुक्कुळसदिसञ्चेव नरकसदिसञ्च कत्वा घरावासे आदीनवं दस्सेन्ती पुन आह –
‘‘कुक्कुळा उब्भतो तात, कुक्कुळं पतितुमिच्छसि;
नरका उब्भतो तात, नरकं पतितुमिच्छसी’’ति. (सं. नि. १.२३९);
अथ नं, ‘‘पुत्त, भद्दं तव होतु, मया पन ‘अयं नो पुत्तको डय्हमानो’ति गेहा भण्डं ¶ विय नीहरित्वा बुद्धसासने पब्बाजितो, घरावासे पुन डय्हितुं इच्छसि. अभिधावथ परित्तायथ नोति इममत्थं कस्स उज्झापयाम कं निज्झापयामा’’ति दीपेतुं इमं गाथमाह –
‘‘अभिधावथ भद्दन्ते, कस्स उज्झापयामसे;
आदित्ता नीहतं भण्डं, पुन डय्हितुमिच्छसी’’ति. (सं. नि. १.२३९);
सो मातरि कथेन्तिया कथेन्तिया सल्लक्खेत्वा ‘‘नत्थि मय्हं गिहिभावेन अत्थो’’ति आह. अथस्स माता ‘‘साधु, ताता’’ति तुट्ठा पणीतभोजनं भोजेत्वा ‘‘कतिवस्सोसि, ताता’’ति पुच्छित्वा परिपुण्णवस्सभावं ञत्वा तिचीवरं पटियादेसि. सो परिपुण्णपत्तचीवरो उपसम्पदं लभि. अथस्स अचिरूपसम्पन्नस्स सत्था चित्तनिग्गहे उस्साहं जनेन्तो ‘‘चित्तं ¶ नामेतं नानारम्मणेसु दीघरत्तं चारिकं चरन्तं अनिग्गण्हन्तस्स सोत्थिभावो नाम नत्थि, तस्मा अङ्कुसेन मत्तहत्थिनो विय चित्तस्स निग्गण्हने योगो करणीयो’’ति वत्वा इमं गाथमाह –
‘‘इदं ¶ पुरे चित्तमचारि चारिकं,
येनिच्छकं यत्थकामं यथासुखं;
तदज्जहं निग्गहेस्सामि योनिसो,
हत्थिप्पभिन्नं विय अङ्कुसग्गहो’’ति.
तस्सत्थो – इदं चित्तं नाम इतो पुब्बे रूपादीसु च आरम्मणेसु रागादीनं येन कारणेन इच्छति, यत्थेवस्स कामो उप्पज्जति, तस्स वसेन यत्थ कामं यथारुचि चरन्तस्स सुखं होति, तथेव विचरणतो यथासुखं दीघरत्तं चारिकं चरि, तं अज्ज अहं पभिन्नं मत्तहत्थिं हत्थाचरियसङ्खातो छेको अङ्कुसग्गहो अङ्कुसेन विय योनिसोमनसिकारेन निग्गहेस्सामि, नास्स वीतिक्कमितुं दस्सामीति.
देसनावसाने सानुना सद्धिं धम्मस्सवनाय उपसङ्कमन्तानं ¶ बहूनं देवतानं धम्माभिसमयो अहोसि. सोपायस्मा तेपिटकं बुद्धवचनं उग्गण्हित्वा महाधम्मकथिको हुत्वा वीसवस्ससतं ठत्वा सकलजम्बुदीपं सङ्खोभेत्वा परिनिब्बायीति.
सानुसामणेरवत्थु पञ्चमं.
६. पावेय्यकहत्थिवत्थु
अप्पमादरताति ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो कोसलरञ्ञो पावेय्यकं नाम हत्थिं आरब्भ कथेसि.
सो किर हत्थी तरुणकाले महाबलो हुत्वा अपरेन समयेन जरावातवेगब्भाहतो हुत्वा एकं महन्तं सरं ओरुय्ह कलले लग्गित्वा उत्तरितुं नासक्खि. महाजनो तं दिस्वा ‘‘एवरूपोपि नाम हत्थी इमं दुब्बलभावं पत्तो’’ति कथं समुट्ठापेसि. राजा तं पवत्तिं सुत्वा हत्थाचरियं आणापेसि – ‘‘गच्छ, आचरिय, तं हत्थिं कललतो उद्धराही’’ति. सो गन्त्वा तस्मिं ठाने सङ्गामसीसं दस्सेत्वा सङ्गामभेरिं आकोटापेसि. मानजातिको हत्थी वेगेनुट्ठाय थले पतिट्ठहि. भिक्खू तं कारणं दिस्वा सत्थु आरोचेसुं. सत्था ‘‘तेन, भिक्खवे ¶ , हत्थिना ¶ पकतिपङ्कदुग्गतो अत्ता उद्धटो, तुम्हे पन किलेसदुग्गे पक्खन्दा. तस्मा योनिसो पदहित्वा तुम्हेपि ततो अत्तानं उद्धरथा’’ति वत्वा इमं गाथमाह –
‘‘अप्पमादरता होथ, सचित्तमनुरक्खथ;
दुग्गा उद्धरथत्तानं, पङ्के सन्नोव कुञ्जरो’’ति.
तत्थ अप्पमादरताति सतिया अविप्पवासे अभिरता होथ. सचित्तन्ति रूपादीसु आरम्मणेसु अत्तनो चित्तं यथा वीतिक्कमं न करोति, एवं रक्खथ. दुग्गाति यथा सो पङ्के सन्नो कुञ्जरो हत्थेहि च पादेहि च वायामं कत्वा पङ्कदुग्गतो अत्तानं उद्धरित्वा थले पतिट्ठितो, एवं तुम्हेपि किलेसदुग्गतो अत्तानं उद्धरथ, निब्बानथले पतिट्ठापेथाति अत्थो.
देसनावसाने ते भिक्खू अरहत्ते पतिट्ठहिंसूति.
पावेय्यकहत्थिवत्थु छट्ठं.
७. सम्बहुलभिक्खुवत्थु
सचे लभेथाति इमं धम्मदेसनं सत्था पालिलेय्यकं निस्साय रक्खितवनसण्डे विहरन्तो सम्बहुले ¶ भिक्खू आरब्भ कथेसि. वत्थु ¶ यमकवग्गे ‘‘परे च न विजानन्ती’’ति गाथावण्णनाय आगतमेव. वुत्तञ्हेतं (ध. प. अट्ठ. १.५ कोसम्बकवत्थु) –
तथागतस्स तत्थ हत्थिनागेन उपट्ठियमानस्स वसनभावो सकलजम्बुदीपे पाकटो अहोसि. सावत्थिनगरतो ‘‘अनाथपिण्डिको विसाखा महाउपासिका’’ति एवमादीनि महाकुलानि आनन्दत्थेरस्स सासनं पहिणिंसु ‘‘सत्थारं नो, भन्ते, दस्सेथा’’ति. दिसावासिनोपि पञ्चसता भिक्खू वुट्ठवस्सा आनन्दत्थेरं उपसङ्कमित्वा ‘‘चिरस्सुता नो, आवुसो आनन्द, भगवतो सम्मुखा धम्मी कथा, साधु मयं, आवुसो आनन्द, लभेय्याम भगवतो सम्मुखा धम्मिं कथं सवनाया’’ति याचिंसु. थेरो ते भिक्खू आदाय तत्थ गन्त्वा ‘‘तेमासं ¶ एकविहारिनो तथागतस्स सन्तिकं एत्तकेहि भिक्खूहि सद्धिं उपसङ्कमनं अयुत्त’’न्ति चिन्तेत्वा ते भिक्खू बहि ठपेत्वा एककोव सत्थारं उपसङ्कमि. पालिलेय्यको तं दिस्वा दण्डमादाय पक्खन्दि. तं सत्था ओलोकेत्वा ‘‘अपेहि, अपेहि, पालिलेय्यक, मा वारयि, बुद्धुपट्ठाको एसो’’ति आह. सो तत्थेव दण्डं छड्डेत्वा पत्तचीवरपटिग्गहणं आपुच्छि. थेरो नादासि. नागो ‘‘सचे उग्गहितवत्तो भविस्सति, सत्थु निसीदनपासाणफलके अत्तनो परिक्खारं न ठपेस्सती’’ति चिन्तेसि. थेरो पत्तचीवरं भूमियं ठपेसि. वत्तसम्पन्ना हि गरूनं आसने वा सयने वा अत्तनो परिक्खारं न ठपेन्ति.
थेरो सत्थारं वन्दित्वा एकमन्तं ¶ निसीदि. सत्था ‘‘एककोव आगतोसी’’ति पुच्छित्वा पञ्चहि भिक्खुसतेहि आगतभावं सुत्वा ‘‘कहं पन ते’’ति पुच्छित्वा ‘‘तुम्हाकं चित्तं अजानन्तो बहि ठपेत्वा आगतोम्ही’’ति वुत्ते ‘‘पक्कोसाहि ने’’ति आह. थेरो तथा अकासि. सत्था तेहि भिक्खूहि सद्धिं पटिसन्थारं कत्वा तेहि भिक्खूहि, ‘‘भन्ते, भगवा बुद्धसुखुमालो चेव खत्तियसुखुमालो च, तुम्हेहि तेमासं एककेहि तिट्ठन्तेहि निसीदन्तेहि च दुक्करं कतं, वत्तपटिवत्तकारकोपि मुखोदकादिदायकोपि नाहोसि मञ्ञे’’ति वुत्ते, ‘‘भिक्खवे, पालिलेय्यकहत्थिना मम सब्बकिच्चानि कतानि. एवरूपञ्हि सहायं लभन्तेन एककोव वसितुं युत्तं, अलभन्तस्स एकचारिकभावोव सेय्यो’’ति वत्वा नागवग्गे इमा गाथा अभासि –
‘‘सचे लभेथ निपकं सहायं,
सद्धिंचरं साधुविहारि धीरं;
अभिभुय्य सब्बानि परिस्सयानि,
चरेय्य तेनत्तमनो सतीमा.
‘‘नो ¶ चे लभेथ निपकं सहायं,
सद्धिंचरं साधुविहारि धीरं;
राजाव रट्ठं विजितं पहाय,
एको चरे मातङ्गरञ्ञेव नागो.
नत्थि बाले सहायता;
एको चरे न च पापानि कयिरा,
अप्पोस्सुक्को मातङ्गरञ्ञेव नागो’’ति.
तत्थ निपकन्ति नेपक्कपञ्ञाय समन्नागतं. साधुविहारि धीरन्ति भद्दकविहारिं पण्डितं. परिस्सयानीति तादिसं मेत्ताविहारिं सहायं लभन्तो सीहब्यग्घादयो पाकटपरिस्सये च रागभयदोसभयमोहभयादयो पटिच्छन्नपरिस्सये चाति सब्बेव परिस्सये अभिभवित्वा तेन सद्धिं अत्तमनो उपट्ठितसती हुत्वा चरेय्य, विहरेय्याति अत्थो.
राजाव रट्ठन्ति रट्ठं हित्वा गतो महाजनकराजा विय. इदं वुत्तं होति – यथा विजितभूमिपदेसो राजा ‘‘इदं रज्जं नाम महन्तं पमादट्ठानं, किं मे रज्जेन कारितेना’’ति विजितं रट्ठं पहाय एककोव महारञ्ञं पविसित्वा तापसपब्बज्जं पब्बजित्वा चतूसु इरियापथेसु एककोव चरति, एवं एककोव चरेय्याति. मातङ्गरञ्ञेव नागोति यथा च ‘‘अहं खो आकिण्णो विहरामि हत्थीहि हत्थिनीहि ¶ हत्थिकळभेहि हत्थिच्छापेहि, छिन्नग्गानि चेव तिणानि खादामि, ओभग्गोभग्गञ्च मे साखाभङ्गं खादन्ति, आविलानि च पानीयानि पिवामि, ओगाहा च मे उत्तिण्णस्स हत्थिनियो कायं उपनिघंसन्तियो गच्छन्ति, यंनूनाहं एककोव गणम्हा वूपकट्ठो विहरेय्य’’न्ति (महाव. ४६७; उदा. ३५) एवं पटिसञ्चिक्खित्वा गमनतो मातङ्गोति लद्धनामो इमस्मिं अरञ्ञे अयं हत्थिनागो यूथं पहाय सब्बिरियापथेसु एककोव सुखं चरति, एवम्पि एकोव चरेय्याति अत्थो.
एकस्साति पब्बजितस्स हि पब्बजितकालतो पट्ठाय एकीभावाभिरतस्स एककस्सेव चरितं सेय्यो. नत्थि बाले सहायताति चूळसीलं मज्झिमसीलं महासीलं दस कथावत्थूनि तेरस धुतङ्गगुणानि विपस्सनाञाणं चत्तारो मग्गा चत्तारि फलानि तिस्सो विज्जा छ अभिञ्ञा अमतमहानिब्बानन्ति अयञ्हि सहायता नाम. सा बाले ¶ निस्साय अधिगन्तुं ¶ न सक्काति ¶ नत्थि बाले सहायता. एकोति इमिना कारणेन सब्बिरियापथेसु एककोव चरेय्य, अप्पमत्तकानिपि न च पापानि कयिरा. यथा सो अप्पोस्सुक्को निरालयो इमस्मिं अरञ्ञे मातङ्गनागो इच्छितिच्छितट्ठाने सुखं चरति, एवं एककोव हुत्वा चरेय्य, अप्पमत्तकानिपि न च पापानि करेय्याति अत्थो. तस्मा तुम्हेहि पतिरूपं सहायं अलभन्तेहि एकचारीहेव भवितब्बन्ति इममत्थं दस्सेन्तो सत्था तेसं भिक्खूनं इमं धम्मदेसनं देसेसि.
देसनावसाने पञ्चसतापि ते भिक्खू अरहत्ते पतिट्ठहिंसूति.
सम्बहुलभिक्खुवत्थु सत्तमं.
८. मारवत्थु
अत्थम्हीति इमं धम्मदेसनं सत्था हिमवन्तपदेसे अरञ्ञकुटिकायं विहरन्तो मारं आरब्भ कथेसि.
तस्मिं किर काले राजानो मनुस्से पीळेत्वा रज्जं कारेन्ति. अथ भगवा अधम्मिकराजूनं रज्जे दण्डकरणपीळिते मनुस्से दिस्वा कारुञ्ञेन एवं चिन्तेसि ¶ – ‘‘सक्का नु खो रज्जं कारेतुं अहनं अघातयं, अजिनं अजापयं, असोचं असोचापयं धम्मेना’’ति, मारो पापिमा तं भगवतो परिवितक्कं ञत्वा ‘‘समणो गोतमो ‘सक्का नु खो रज्जं कारेतु’न्ति चिन्तेसि, इदानि रज्जं कारेतुकामो भविस्सति, रज्जञ्च नामेतं पमादट्ठानं, तं कारेन्ते सक्का ओकासं लभितुं, गच्छामि उस्साहमस्स जनेस्सामी’’ति चिन्तेत्वा सत्थारं उपसङ्कमित्वा आह – ‘‘कारेतु, भन्ते, भगवा रज्जं, कारेतु सुगतो रज्जं अहनं अघातयं, अजिनं अजापयं, असोचं असोचापयं धम्मेना’’ति. अथ नं सत्था ‘‘किं पन मे त्वं, पापिम, पस्ससि, यं मं त्वं एवं वदेसी’’ति वत्वा ‘‘भगवता खो, भन्ते, चत्तारो इद्धिपादा सुभाविता. आकङ्खमानो हि भगवा हिमवन्तं पब्बतराजं ‘सुवण्ण’न्ति अधिमुच्चेय्य, तञ्च सुवण्णमेव अस्स, अहम्पि खो धनेन धनकरणीयं करिस्सामि, तुम्हे धम्मेन रज्जं कारेस्सथा’’ति तेन वुत्ते –
‘‘पब्बतस्स ¶ सुवण्णस्स, जातरूपस्स केवलो;
द्वित्ताव नालमेकस्स, इति विद्वा समञ्चरे.
‘‘यो ¶ ¶ दुक्खमदक्खि यतोनिदानं,
कामेसु सो जन्तु कथं नमेय्य;
उपधिं विदित्वा सङ्गोति लोके,
तस्सेव जन्तु विनयाय सिक्खे’’ति. (सं. नि. १.१५६) –
इमाहि गाथाहि संवेजेत्वा ‘‘अञ्ञो एव खो, पापिम, तव ओवादो, अञ्ञो मम, तया सद्धिं धम्मसंसन्दना नाम नत्थि, अहञ्हि एवं ओवदामी’’ति वत्वा इमा गाथा अभासि –
‘‘अत्थम्हि जातम्हि सुखा सहाया,
तुट्ठी सुखा या इतरीतरेन;
पुञ्ञं सुखं जीवितसङ्खयम्हि,
सब्बस्स दुक्खस्स सुखं पहानं.
‘‘सुखा मत्तेय्यता लोके,
अथो पेत्तेय्यता सुखा;
सुखा सामञ्ञता लोके,
अथो ब्रह्मञ्ञता सुखा.
‘‘सुखं याव जरासीलं, सुखा सद्धा पतिट्ठिता;
सुखो पञ्ञाय पटिलाभो, पापानं अकरणं सुख’’न्ति.
तत्थ अत्थम्हीति पब्बजितस्सापि हि चीवरकरणादिके वा अधिकरणवूपसमादिके वा गिहिनोपि ¶ कसिकम्मादिके वा बलवपक्खसन्निस्सितेहि अभिभवनादिके वा किच्चे उप्पन्ने ये तं किच्चं निप्फादेतुं वा वूपसमेतुं वा सक्कोन्ति, एवरूपा सुखा सहायाति अत्थो. तुट्ठी सुखाति यस्मा पन गिहिनोपि सकेन असन्तुट्ठा सन्धिच्छेदादीनि आरभन्ति, पब्बजितापि नानप्पकारं अनेसनं. इति ते सुखं न विन्दन्तियेव. तस्मा या इतरीतरेन परित्तेन वा विपुलेन वा अत्तनो सन्तकेन सन्तुट्ठि, अयमेव सुखाति अत्थो. पुञ्ञन्ति मरणकाले पन यथाज्झासयेन पत्थरित्वा कतपुञ्ञकम्ममेव ¶ सुखं. सब्बस्साति सकलस्सपि पन वट्टदुक्खस्स पहानसङ्खातं अरहत्तमेव इमस्मिं लोके सुखं नाम.
मत्तेय्यताति ¶ मातरि सम्मा पटिपत्ति. पेत्तेय्यताति पितरि सम्मा पटिपत्ति. उभयेनपि मातापितूनं उपट्ठानमेव कथितं. मातापितरो हि पुत्तानं अनुपट्ठहनभावं ञत्वा अत्तनो सन्तकं भूमियं वा निदहन्ति, परेसं वा विस्सज्जेन्ति, ‘‘मातापितरो न उपट्ठहन्ती’’ति नेसं निन्दापि वड्ढति, कायस्स भेदा गूथनिरयेपि निब्बत्तन्ति. ये पन मातापितरो सक्कच्चं उपट्ठहन्ति, ते ¶ तेसं सन्तकं धनम्पि पापुणन्ति, पसंसम्पि लभन्ति, कायस्स भेदा सग्गे निब्बत्तन्ति. तस्मा उभयम्पेतं सुखन्ति वुत्तं. सामञ्ञताति पब्बजितेसु सम्मा पटिपत्ति. ब्रह्मञ्ञताति बाहितपापेसु बुद्धपच्चेकबुद्धसावकेसु सम्मा पटिपत्तियेव. उभयेनपि तेसं चतूहि पच्चयेहि पटिजग्गनभावो कथितो, इदम्पि लोके सुखं नाम कथिकं.
सीलन्ति मणिकुण्डलरत्तवत्थादयो हि अलङ्कारा तस्मिं तस्मिं वये ठितानंयेव सोभन्ति. न दहरानं अलङ्कारो महल्लककाले, महल्लकानं वा अलङ्कारो दहरकाले सोभति, ‘‘उम्मत्तको एस मञ्ञे’’ति गरहुप्पादनेन पन दोसमेव जनेति. पञ्चसीलदससीलादिभेदं पन सीलं दहरस्सापि महल्लकस्सापि सब्बवयेसु सोभतियेव, ‘‘अहो वतायं सीलवा’’ति पसंसुप्पादनेन सोमनस्समेव आवहति. तेन वुत्तं – सुखं याव जरा सीलन्ति. सद्धा पतिट्ठिताति लोकियलोकुत्तरतो दुविधापि सद्धा निच्चला हुत्वा पतिट्ठिता. सुखो पञ्ञाय पटिलाभोति लोकियलोकुत्तरपञ्ञाय पटिलाभो सुखो. पापानं ¶ अकरणन्ति सेतुघातवसेन पन पापानं अकरणं इमस्मिं लोके सुखन्ति अत्थो.
देसनावसाने बहूनं देवतानं धम्माभिसमयो अहोसीति.
मारवत्थु अट्ठमं.
नागवग्गवण्णना निट्ठिता.
तेवीसतिमो वग्गो.