📜

२५. भिक्खुवग्गो

१. पञ्चभिक्खुवत्थु

चक्खुनासंवरोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्च भिक्खू आरब्भ कथेसि.

तेसु किर एकेको चक्खुद्वारादीसु पञ्चसु द्वारेसु एकेकमेव रक्खि. अथेकदिवसं सन्निपतित्वा ‘‘अहं दुरक्खं रक्खामि, अहं दुरक्खं रक्खामी’’ति विवदित्वा ‘‘सत्थारं पुच्छित्वा इममत्थं जानिस्सामा’’ति सत्थारं उपसङ्कमित्वा, ‘‘भन्ते, मयं चक्खुद्वारादीनि रक्खन्ता अत्तनो अत्तनो रक्खनद्वारमेव दुरक्खन्ति मञ्ञाम, को नु खो अम्हेसु दुरक्खं रक्खती’’ति पुच्छिंसु. सत्था एकं भिक्खुम्पि अनोसादेत्वा, ‘‘भिक्खवे, सब्बानि पेतानि दुरक्खानेव, अपि च खो पन तुम्हे न इदानेव पञ्चसु ठानेसु असंवुता, पुब्बेपि असंवुता, असंवुतत्तायेव च पण्डितानं ओवादे अवत्तित्वा जीवितक्खयं पापुणित्था’’ति वत्वा ‘‘कदा, भन्ते’’ति तेहि याचितो अतीते तक्कसिलजातकस्स वत्थुं वित्थारेत्वा रक्खसीनं वसेन राजकुले जीवितक्खयं पत्ते पत्ताभिसेकेन महासत्तेन सेतच्छत्तस्स हेट्ठा राजासने निसिन्नेन अत्तनो सिरिसम्पत्तिं ओलोकेत्वा ‘‘वीरियं नामेतं सत्तेहि कत्तब्बमेवा’’ति उदानवसेन उदानितं –

‘‘कुसलूपदेसे धितिया दळ्हाय च,

अनिवत्तितत्ताभयभीरुताय च;

न रक्खसीनं वसमागमिम्हसे,

स सोत्थिभावो महता भयेन मे’’ति. (जा. १.१.१३२) –

इमं गाथं दस्सेत्वा ‘‘तदापि तुम्हेव पञ्च जना तक्कसिलायं रज्जगहणत्थाय निक्खन्तं महासत्तं आवुधहत्था परिवारेत्वा मग्गं गच्छन्ता अन्तरामग्गे रक्खसीहि चक्खुद्वारादिवसेन उपनीतेसु रूपारम्मणादीसु असंवुता पण्डितस्स ओवादे अवत्तित्वा ओलीयन्ता रक्खसीहि खादिता जीवितक्खयं पापुणित्थ. तेसु पन आरम्मणेसु सुसंवुतो पिट्ठितो पिट्ठितो अनुबन्धन्तिं देववण्णिं यक्खिनिं अनादियित्वा सोत्थिना तक्कसिलं गन्त्वा रज्जं पत्तो राजा अहमेवा’’ति जातकं समोधानेत्वा, ‘‘भिक्खवे, भिक्खुना नाम सब्बानि द्वारानि संवरितब्बानि. एतानि हि संवरन्तो एव सब्बदुक्खा पमुच्चती’’ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि –

३६०.

‘‘चक्खुना संवरो साधु, साधु सोतेन संवरो;

घानेन संवरो साधु, साधु जिव्हाय संवरो.

३६१.

‘‘कायेन संवरो साधु, साधु वाचाय संवरो;

मनसा संवरो साधु, साधु सब्बत्थ संवरो;

सब्बत्थ संवुतो भिक्खु, सब्बदुक्खा पमुच्चती’’ति.

तत्थ चक्खुनाति यदा हि भिक्खुनो चक्खुद्वारे रूपारम्मणं आपाथमागच्छति, तदा इट्ठारम्मणे अरज्जन्तस्स अनिट्ठारम्मणे अदुस्सन्तस्स असमपेक्खनेन मोहं अनुप्पादेन्तस्स तस्मिं द्वारे संवरो थकनं पिदहनं गुत्ति कता नाम होति. तस्स सो एवरूपो चक्खुना संवरो साधु. एस नयो सोतद्वारादीसुपि. चक्खुद्वारादीसुयेव पन संवरो वा असंवरो वा नुप्पज्जति, परतो पन जवनवीथियं एस लब्भति. तदा हि असंवरो उप्पज्जन्तो अस्सद्धा अक्खन्ति कोसज्जं मुट्ठसच्चं अञ्ञाणन्ति अकुसलवीथियं अयं पञ्चविधो लब्भति. संवरो उप्पज्जन्तो सद्धा खन्ति वीरियं सति ञाणन्ति कुसलवीथियं अयं पञ्चविधो लब्भति.

कायेन संवरोति एत्थ पन पसादकायोपि चोपनकायोपि लब्भति. उभयम्पि पनेतं कायद्वारमेव. तत्थ पसादद्वारे संवरासंवरो कथितोव. चोपनद्वारेपि तंवत्थुका पाणातिपातअदिन्नादानकामेसुमिच्छाचारा. तेहि पन सद्धिं अकुसलवीथियं उप्पज्जन्तेहि तं द्वारं असंवुतं होति, कुसलवीथियं उप्पज्जन्तेहि पाणातिपातावेरमणिआदीहि संवुतं. साधु वाचायाति एत्थापि चोपनवाचापि वाचा. ताय सद्धिं उप्पज्जन्तेहि मुसावादादीहि तं द्वारं असंवुतं होति, मुसावादावेरमणिआदीहि संवुतं. मनसा संवरोति एत्थापि जवनमनतो अञ्ञेन मनेन सद्धिं अभिज्झादयो नत्थि. मनोद्वारे पन जवनक्खणे उप्पज्जमानेहि अभिज्झादीहि तं द्वारं असंवुतं होति, अनभिज्झादीहि संवुतं होति. साधु सब्बत्थाति तेसु चक्खुद्वारादीसु सब्बेसुपि संवरो साधु. एत्तावता हि अट्ठ संवरद्वारानि अट्ठ च असंवरद्वारानि कथितानि. तेसु अट्ठसु असंवरद्वारेसु ठितो भिक्खु सकलवट्टमूलकदुक्खतो न मुच्चति, संवरद्वारेसु पन ठितो सब्बस्मापि वट्टमूलकदुक्खा मुच्चति. तेन वुत्तं – ‘‘सब्बत्थ संवुतो भिक्खु, सब्बदुक्खा पमुच्चती’’ति.

देसनावसाने ते पञ्च भिक्खू सोतापत्तिफले पतिट्ठहिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.

पञ्चभिक्खुवत्थु पठमं.

२. हंसघातकभिक्खुवत्थु

हत्थसंयतोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं हंसघातकं भिक्खुं आरब्भ कथेसि.

सावत्थिवासिनो किर द्वे सहायका भिक्खूसु पब्बजित्वा लद्धूपसम्पदा येभुय्येन एकतो विचरन्ति. ते एकदिवसं अचिरवतिं गन्त्वा न्हत्वा आतपे तप्पमाना सारणीयकथं कथेन्ता अट्ठंसु. तस्मिं खणे द्वे हंसा आकासेन गच्छन्ति. अथेको दहरभिक्खु सक्खरं गहेत्वा ‘‘एकस्स हंसपोतकस्स अक्खिं पहरिस्सामी’’ति आह, इतरो ‘‘न सक्खिस्सामी’’ति आह. तिट्ठतु इमस्मिं पस्से अक्खि, परपस्से अक्खिं पहरिस्सामीति. इदम्पि न सक्खिस्ससियेवाति. ‘‘तेन हि उपधारेही’’ति दुतियं सक्खरं गहेत्वा हंसस्स पच्छाभागे खिपि, हंसो सक्खरसद्दं सुत्वा निवत्तित्वा ओलोकेसि. अथ नं इतरं वट्टसक्खरं गहेत्वा परपस्से अक्खिम्हि पहरित्वा ओरिमक्खिना निक्खामेसि. हंसो विरवन्तो परिवत्तित्वा तेसं पादमूलेयेव पति. तत्थ तत्थ ठिता भिक्खू दिस्वा, ‘‘आवुसो, बुद्धसासने पब्बजित्वा अननुच्छविकं वो कतं पाणातिपातं करोन्तेही’’ति वत्वा ते आदाय गन्त्वा तथागतस्स दस्सेसुं.

सत्था ‘‘सच्चं किर तया भिक्खु पाणातिपातो कतो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु कस्मा एवरूपे निय्यानिकसासने पब्बजित्वा एवमकासि, पोराणकपण्डिता अनुप्पन्ने बुद्धे अगारमज्झे वसमाना अप्पमत्तकेसुपि ठानेसु कुक्कुच्चं करिंसु , त्वं पन एवरूपे बुद्धसासने पब्बजित्वा कुक्कुच्चमत्तम्पि न अकासी’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते कुरुरट्ठे इन्दपत्तनगरे धनञ्चये रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गहेत्वा अनुपुब्बेन विञ्ञुतं पत्तो तक्कसिलायं सिप्पानि उग्गहेत्वा पितरा उपरज्जे पतिट्ठापितो अपरभागे पितु अच्चयेन रज्जं पत्वा दस राजधम्मे अकोपेन्तो कुरुधम्मे वत्तित्थ. कुरुधम्मो नाम पञ्चसीलानि, तानि बोधिसत्तो परिसुद्धानि कत्वा रक्खि. यथा च बोधिसत्तो, एवमस्स माता अग्गमहेसी कनिट्ठभाता उपराजा पुरोहितो ब्राह्मणो रज्जुगाहको अमच्चो सारथि सेट्ठि दोणमापको महामत्तो दोवारिको नगरसोभिनी वण्णदासीति एवमेतेसु एकादससु जनेसु कुरुधम्मं रक्खन्तेसु कलिङ्गरट्ठे दन्तपुरनगरे कलिङ्गे रज्जं कारेन्ते तस्मिं रट्ठे देवो न वस्सि. महासत्तस्स पन अञ्जनसन्निभो नाम मङ्गलहत्थी महापुञ्ञो होति. रट्ठवासिनो ‘‘तस्मिं आनीते देवो वस्सिस्सती’’ति सञ्ञाय रञ्ञो आरोचयिंसु. राजा तस्स हत्थिस्स आनयनत्थाय ब्राह्मणे पहिणि. ते गन्त्वा महासत्तं हत्थिं याचिंसु. सत्था तेसं याचनकारणं दस्सेतुं आह –

‘‘तव सद्धञ्च सीलञ्च, विदित्वान जनाधिप;

वण्णं अञ्जनवण्णेन, कलिङ्गस्मिं निमिम्हसे’’ति. (जा. १.३.७६) –

इमं तिकनिपाते जातकं कथेसि. हत्थिम्हि पन आनीतेपि देवे अवस्सन्ते ‘‘सो राजा कुरुधम्मं रक्खति, तेनस्स रट्ठे देवो वस्सती’’ति सञ्ञाय ‘‘यं सो कुरुधम्मं रक्खति, तं सुवण्णपट्टे लिखित्वा आनेथा’’ति पुन कालिङ्गो ब्राह्मणे च अमच्चे च पेसेसि. तेसु गन्त्वा याचन्तेसु राजानं आदिं कत्वा सब्बेपि ते अत्तनो अत्तनो सीलेसु किञ्चि कुक्कुच्चमत्तं कत्वा ‘‘अपरिसुद्धं नो सील’’न्ति पटिक्खिपित्वापि ‘‘न एत्तावता सीलभेदो होती’’ति तेहि पुनप्पुनं याचिता अत्तनो अत्तनो सीलानि कथयिंसु. कालिङ्गो सुवण्णपट्टे लिखापेत्वा आभतं कुरुधम्मं दिस्वाव समादाय साधुकं पूरेसि. तस्स रट्ठे देवो पावस्सि, रट्ठं खेमं सुभिक्खं अहोसि. सत्था इमं अतीतं आहरित्वा –

‘‘गणिका उप्पलवण्णा, पुण्णो दोवारिको तदा;

रज्जुगाहो च कच्चानो, दोणमापको च कोलितो.

‘‘सारिपुत्तो तदा सेट्ठी, अनुरुद्धो च सारथी;

ब्राह्मणो कस्सपो थेरो, उपराजानन्दपण्डितो.

‘‘महेसी राहुलमाता, मायादेवी जनेत्तिका;

कुरुराजा बोधिसत्तो, एवं धारेथ जातक’’न्ति. –

जातकं समोधानेत्वा ‘‘भिक्खु एवं पुब्बेपि पण्डिता अप्पमत्तकेपि कुक्कुच्चे उप्पन्ने अत्तनो सीलभेदे आसङ्कं करिंसु, त्वं पन मादिसस्स बुद्धस्स सासने पब्बजित्वा पाणातिपातं करोन्तो अतिभारियं कम्ममकासि, भिक्खुना नाम हत्थेहि पादेहि वाचाय च संयतेन भवितब्ब’’न्ति वत्वा इमं गाथमाह –

३६२.

‘‘हत्थसंयतो पादसंयतो,

वाचासंयतो संयतुत्तमो;

अज्झत्तरतो समाहितो,

एको सन्तुसितो तमाहु भिक्खु’’न्ति.

तत्थ हत्थसंयतोति हत्थकीळापनादीनं वा हत्थेन परेसं पहरणादीनं वा अभावेन हत्थसंयतो. दुतियपदेपि एसेव नयो. वाचाय पन मुसावादादीनं अकरणतो वाचाय संयतो. संयतुत्तमोति संयतत्तभावो, कायचलनसीसुक्खिपनभमुकविकारादीनं अकारकोति अत्थो. अज्झत्तरतोति गोचरज्झत्तसङ्खाताय कम्मट्ठानभावनाय रतो. समाहितोति सुट्ठु ठपितो. एको सन्तुसितोति एकविहारी हुत्वा सुट्ठु तुसितो विपस्सनाचारतो पट्ठाय अत्तनो अधिगमेन तुट्ठमानसो. पुथुज्जनकल्याणकञ्हि आदिं कत्वा सब्बेपि सेखा अत्तनो अधिगमेन सन्तुस्सन्तीति सन्तुसिता, अरहा पन एकन्तसन्तुसितोव. तं सन्धायेतं वुत्तं.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

हंसघातकभिक्खुवत्थु दुतियं.

३. कोकालिकवत्थु

योमुखसंयतोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कोकालिकं आरब्भ कथेसि. वत्थु ‘‘अथ खो कोकालिको भिक्खु येन भगवा तेनुपसङ्कमी’’ति सुत्ते (सं. नि. १.१८१; सु. नि. कोकालिकसुत्त; अ. नि. १०.८९) आगतमेव. अत्थोपिस्स अट्ठकथाय वुत्तनयेनेव वेदितब्बो.

कोकालिके पन पदुमनिरये उप्पन्ने धम्मसभायं कथं समुट्ठापेसुं ‘‘अहो कोकालिको भिक्खु अत्तनो मुखं निस्साय विनासं पत्तो, द्वे अग्गसावके अक्कोसन्तस्सेव हिस्स पथवी विवरं अदासी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि कोकालिको भिक्खु अत्तनो मुखमेव निस्साय नट्ठो’’ति वत्वा तमत्थं सोतुकामेहि भिक्खूहि याचितो तस्स पकासनत्थं अतीतं आहरि.

अतीते हिमवन्तपदेसे एकस्मिं सरे कच्छपो वसति. द्वे हंसपोतका गोचराय चरन्ता तेन सद्धिं विस्सासं कत्वा दळ्हविस्सासिका हुत्वा एकदिवसं कच्छपं पुच्छिंसु – ‘‘सम्म, अम्हाकं हिमवन्ते चित्तकूटपब्बततले कञ्चनगुहाय वसनट्ठानं, रमणियो पदेसो, गच्छिस्ससि अम्हेहि सद्धि’’न्ति. ‘‘सम्म, अहं कथं गमिस्सामी’’ति? ‘‘मयं तं नेस्साम, सचे मुखं रक्खितुं सक्खिस्ससी’’ति. ‘‘रक्खिस्सामि, सम्मा गहेत्वा मं गच्छथा’’ति. ते ‘‘साधू’’ति वत्वा एकं दण्डकं कच्छपेन डंसापेत्वा सयं तस्स उभो कोटियो डंसित्वा आकासं पक्खन्दिंसु. तं तथा हंसेहि नीयमानं गामदारका दिस्वा ‘‘द्वे हंसा कच्छपं दण्डेन हरन्ती’’ति आहंसु. कच्छपो ‘‘यदि मं सहायका नेन्ति, तुम्हाकं एत्थ किं होति दुट्ठचेटका’’ति वत्तुकामो हंसानं सीघवेगताय बाराणसिनगरे राजनिवेसनस्स उपरिभागं सम्पत्तकाले दट्ठट्ठानतो दण्डकं विस्सज्जेत्वा आकासङ्गणे पतित्वा द्वेधा भिज्जि. सत्था इमं अतीतं आहरित्वा –

‘‘अवधी वत अत्तानं, कच्छपो ब्याहरं गिरं;

सुग्गहीतस्मिं कट्ठस्मिं, वाचाय सकियावधी.

‘‘एतम्पि दिस्वा नरवीरियसेट्ठ,

वाचं पमुञ्चे कुसलं नातिवेलं;

पस्ससि बहुभाणेन, कच्छपं ब्यसनं गत’’न्ति. (जा. १.२.१२९-१३०);

इमं दुकनिपाते बहुभाणिजातकं वित्थारेत्वा, ‘‘भिक्खवे, भिक्खुना नाम मुखसंयतेन समचारिना अनुद्धतेन निब्बुतचित्तेन भवितब्ब’’न्ति वत्वा इमं गाथमाह –

३६३.

‘‘यो मुखसंयतो भिक्खु, मन्तभाणी अनुद्धतो;

अत्थं धम्मञ्च दीपेति, मधुरं तस्स भासित’’न्ति.

तत्थ मुखसंयतोति दासचण्डालादयोपि ‘‘त्वं दुज्जातो, त्वं दुस्सीलो’’तिआदीनं अवचनताय मुखेन संयतो. मन्तभाणीति मन्ता वुच्चति पञ्ञा, ताय भणनसीलो. अनुद्धतोति निब्बुतचित्तो. अत्थं धम्मञ्च दीपेतीति भासितत्थञ्चेव देसनाधम्मञ्च कथेति. मधुरन्ति एवरूपस्स भिक्खुनो भासितं मधुरं नाम. यो पन अत्थमेव सम्पादेति, न पाळिं, पाळिंयेव सम्पादेति, न अत्थं, उभयं वा पन न सम्पादेति, तस्स भासितं मधुरं नाम न होतीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

कोकालिकवत्थु ततियं.

४. धम्मारामत्थेरवत्थु

धम्मारामोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो धम्मारामत्थेरं आरब्भ कथेसि.

सत्थारा किर ‘‘इतो मे चतुमासच्चयेन परिनिब्बानं भविस्सती’’ति आरोचिते अनेकसहस्सा भिक्खू सत्थारं परिवारेत्वा विचरिंसु. तत्थ पुथुज्जना भिक्खू अस्सूनि सन्धारेतुं नासक्खिंसु, खीणासवानं धम्मसंवेगो उप्पज्जि. सब्बेपि ‘‘किं नु खो करिस्सामा’’ति वग्गबन्धनेन विचरन्ति. एको पन धम्मारामो नाम भिक्खु भिक्खूनं सन्तिकं न उपसङ्कमति. भिक्खूहि ‘‘किं, आवुसो’’ति वुच्चमानो पटिवचनम्पि अदत्वा ‘‘सत्था किर चतुमासच्चयेन परिनिब्बायिस्सति, अहञ्चम्हि अवीतरागो, सत्थरि धरमानेयेव वायमित्वा अरहत्तं पापुणिस्सामी’’ति एककोव विहरन्तो सत्थारा देसितं धम्मं आवज्जेति चिन्तेति अनुस्सरति. भिक्खू तथागतस्स आरोचेसुं – ‘‘भन्ते, धम्मारामस्स तुम्हेसु सिनेहमत्तम्पि नत्थि, ‘सत्था किर परिनिब्बायिस्सति, किं नु खो करिस्सामा’ति अम्हेहि सद्धिं सम्मन्तनमत्तम्पि न करोती’’ति. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं एवं करोसी’’ति पुच्छि. ‘‘सच्चं, भन्ते’’ति. ‘‘किं कारणा’’ति? तुम्हे किर चतुमासच्चयेन परिनिब्बायिस्सथ, अहञ्चम्हि अवीतरागो, तुम्हेसु धरन्तेसुयेव वायमित्वा अरहत्तं पापुणिस्सामीति तुम्हेहि देसितं धम्मं आवज्जामि चिन्तेमि अनुस्सरामीति.

सत्था ‘‘साधु साधू’’ति तस्स साधुकारं दत्वा, ‘‘भिक्खवे, अञ्ञेनापि मयि सिनेहवन्तेन भिक्खुना नाम धम्मारामसदिसेनेव भवितब्बं. न हि मय्हं मालागन्धादीहि पूजं करोन्ता मम पूजं करोन्ति नाम, धम्मानुधम्मं पटिपज्जन्तायेव पन मं पूजेन्ति नामा’’ति वत्वा इमं गाथमाह –

३६४.

‘‘धम्मारामो धम्मरतो, धम्मं अनुविचिन्तयं;

धम्मं अनुस्सरं भिक्खु, सद्धम्मा न परिहायती’’ति.

तत्थ निवासनट्ठेन समथविपस्सनाधम्मो आरामो अस्साति धम्मारामो. तस्मिंयेव धम्मे रतोति धम्मरतो. तस्सेव धम्मस्स पुनप्पुनं विचिन्तनताय धम्मं अनुविचिन्तयं, तं धम्मं आवज्जेन्तो मनसिकरोन्तोति अत्थो. अनुस्सरन्ति तमेव धम्मं अनुस्सरन्तो. सद्धम्माति एवरूपो भिक्खु सत्ततिंसभेदा बोधिपक्खियधम्मा नवविधलोकुत्तरधम्मा च न परिहायतीति अत्थो.

देसनावसाने सो भिक्खु अरहत्ते पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.

धम्मारामत्थेरवत्थु चतुत्थं.

५. विपक्खसेवकभिक्खुवत्थु

सलाभन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अञ्ञतरं विपक्खसेवकं भिक्खुं आरब्भ कथेसि.

तस्स किरेको देवदत्तपक्खिको भिक्खु सहायो अहोसि. सो तं भिक्खूहि सद्धिं पिण्डाय चरित्वा कतभत्तकिच्चं आगच्छन्तं दिस्वा ‘‘कुहिं गतोसी’’ति पुच्छि. ‘‘असुकट्ठानं नाम पिण्डाय चरितु’’न्ति. ‘‘लद्धो ते पिण्डपातो’’ति? ‘‘आम, लद्धो’’ति. ‘‘इध अम्हाकं महालाभसक्कारो, कतिपाहं इधेव होही’’ति. सो तस्स वचनेन कतिपाहं तत्थ वसित्वा सकट्ठानमेव अगमासि . अथ नं भिक्खू ‘‘अयं, भन्ते, देवदत्तस्स उप्पन्नलाभसक्कारं परिभुञ्जति, देवदत्तस्स पक्खिको एसो’’ति तथागतस्स आरोचेसुं. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं एवमकासी’’ति पुच्छि. ‘‘आम, भन्ते, अहं तत्थ एकं दहरं निस्साय कतिपाहं वसिं, न च पन देवदत्तस्स लद्धिं रोचेमी’’ति. अथ नं भगवा ‘‘किञ्चापि त्वं लद्धिं न रोचेसि, दिट्ठदिट्ठकानंयेव पन लद्धिं रोचेन्तो विय विचरसि. न त्वं इदानेव एवं करोसि, पुब्बेपि एवरूपोयेवा’’ति वत्वा ‘‘इदानि ताव, भन्ते, अम्हेहि सामं दिट्ठो, पुब्बे पनेस केसं लद्धिं रोचेन्तो विय विचरि, आचिक्खथ नो’’ति भिक्खूहि याचितो अतीतं आहरित्वा –

‘‘पुराणचोरान वचो निसम्म,

महिळामुखो पोथयमन्वचारी;

सुसञ्ञतानञ्हि वचो निसम्म,

गजुत्तमो सब्बगुणेसु अट्ठा’’ति. (जा. १.१.२६) –

इमं महिळामुखजातकं वित्थारेत्वा, ‘‘भिक्खवे, भिक्खुना नाम सकलाभेनेव सन्तुट्ठेन भवितब्बं, परलाभं पत्थेतुं न वट्टति. परलाभं पत्थेन्तस्स हि झानविपस्सनामग्गफलेसु एकधम्मोपि नुप्पज्जति, सकलाभसन्तुट्ठस्सेव पन झानादीनि उप्पज्जन्ती’’ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि –

३६५.

‘‘सलाभं नातिमञ्ञेय्य, नाञ्ञेसं पिहयं चरे;

अञ्ञेसं पिहयं भिक्खु, समाधिं नाधिगच्छति.

३६६.

‘‘अप्पलाभोपि चे भिक्खु, सलाभं नातिमञ्ञति;

तं वे देवा पसंसन्ति, सुद्धाजीविं अतन्दित’’न्ति.

तत्थ सलाभन्ति अत्तनो उप्पज्जनकलाभं. सपदानचारञ्हि परिवज्जेत्वा अनेसनाय जीविकं कप्पेन्तो सलाभं अतिमञ्ञति हीळेति जिगुच्छति नाम. तस्मा एवं अकरणेन सलाभं नातिमञ्ञेय्य. अञ्ञेसं पिहयन्ति अञ्ञेसं लाभं पत्थेन्तो न चरेय्याति अत्थो. समाधिं नाधिगच्छतीति अञ्ञेसञ्हि लाभं पिहयन्तो तेसं चीवरादिकरणे उस्सुक्कं आपन्नो भिक्खु अप्पनासमाधिं वा उपचारसमाधिं वा नाधिगच्छति. सलाभं नातिमञ्ञतीति अप्पलाभोपि समानो उच्चनीचकुले पटिपाटिया सपदानं चरन्तो भिक्खु सलाभं नातिमञ्ञति नाम. तं वेति तं एवरूपं भिक्खुं सारजीवितताय सुद्धाजीविं जङ्घबलं निस्साय जीवितकप्पनेन अकुसीतताय अतन्दितं देवा पसंसन्ति थोमेन्तीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

विपक्खसेवकभिक्खुवत्थु पञ्चमं.

६. पञ्चग्गदायकब्राह्मणवत्थु

सब्बसोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चग्गदायकं नाम ब्राह्मणं आरब्भ कथेसि.

सो किर सस्से खेत्ते ठितकालेयेव खेत्तग्गं नाम देति, खलकाले खलग्गं नाम देति, खलभण्डकाले खलभण्डग्गं नाम देति, उक्खलिककाले कुम्भग्गं नाम देति, पातियं वड्ढितकाले पातग्गं नाम देतीति इमानि पञ्च अग्गदानानि देति, सम्पत्तस्स अदत्वा नाम न भुञ्जति. तेनस्स पञ्चग्गदायकोत्वेव नामं अहोसि. सत्था तस्स च ब्राह्मणिया चस्स तिण्णं फलानं उपनिस्सयं दिस्वा ब्राह्मणस्स भोजनवेलायं गन्त्वा द्वारे अट्ठासि. सोपि द्वारपमुखे अन्तोगेहाभिमुखो निसीदित्वा भुञ्जति, सत्थारं द्वारे ठितं न पस्सति. ब्राह्मणी पन तं परिविसमाना सत्थारं दिस्वा चिन्तेसि – ‘‘अयं ब्राह्मणो पञ्चसु ठानेसु अग्गं दत्वा भुञ्जति, इदानि च समणो गोतमो आगन्त्वा द्वारे ठितो. सचे ब्राह्मणो एतं दिस्वा अत्तनो भत्तं हरित्वा दस्सति, पुनपाहं पचितुं न सक्खिस्सामी’’ति. सा ‘‘एवं अयं समणं गोतमं न पस्सिस्सती’’ति सत्थु पिट्ठिं दत्वा तस्स पच्छतो तं पटिच्छादेन्ती ओनमित्वा पुण्णचन्दं पाणिना पटिच्छादेन्ती विय अट्ठासि. तथा ठिता एव च पन ‘‘गतो नु खो नो’’ति सत्थारं अड्ढक्खिकेन ओलोकेसि. सत्था तत्थेव अट्ठासि. ब्राह्मणस्स पन सवनभयेन ‘‘अतिच्छथा’’ति न वदेति, ओसक्कित्वा पन सणिकमेव ‘‘अतिच्छथा’’ति आह . सत्था ‘‘न गमिस्सामी’’ति सीसं चालेसि. लोकगरुना बुद्धेन ‘‘न गमिस्सामी’’ति सीसे चालिते सा सन्धारेतुं असक्कोन्ती महाहसितं हसि. तस्मिं खणे सत्था गेहाभिमुखं ओभासं मुञ्चि. ब्राह्मणोपि पिट्ठिं दत्वा निसिन्नोयेव ब्राह्मणिया हसितसद्दं सुत्वा छब्बण्णानञ्च रस्मीनं ओभासं ओलोकेत्वा सत्थारं अद्दस. बुद्धा हि नाम गामे वा अरञ्ञे वा हेतुसम्पन्नानं अत्तानं अदस्सेत्वा न पक्कमन्ति. ब्राह्मणोपि सत्थारं दिस्वा, ‘‘भोति नासितोम्हि तया, राजपुत्तं आगन्त्वा द्वारे ठितं मय्हं अनाचिक्खन्तिया भारियं ते कम्मं कत’’न्ति वत्वा अड्ढभुत्तं भोजनपातिं आदाय सत्थु सन्तिकं गन्त्वा, ‘‘भो गोतम, अहं पञ्चसु ठानेसु अग्गं दत्वाव भुञ्जामि, इतो च मे मज्झे भिन्दित्वा एकोव भत्तकोट्ठासो भुत्तो, एको कोट्ठासो अवसिट्ठो, पटिग्गण्हिस्ससि मे इदं भत्त’’न्ति. सत्था ‘‘न मे तव उच्छिट्ठभत्तेन अत्थो’’ति अवत्वा, ‘‘ब्राह्मण, अग्गम्पि मय्हमेव अनुच्छविकं, मज्झे भिन्दित्वा अड्ढभुत्तभत्तम्पि, चरिमकभत्तपिण्डोपि मय्हमेव अनुच्छविको. मयञ्हि, ब्राह्मण, परदत्तूपजीविपेतसदिसा’’ति वत्वा इमं गाथमाह –

‘‘यदग्गतो मज्झतो सेसतो वा,

पिण्डं लभेथ परदत्तूपजीवी;

नालं थुतुं नोपि निपच्चवादी,

तं वापि धीरा मुनि वेदयन्ती’’ति. (सु. नि. २१९);

ब्राह्मणो तं सुत्वाव पसन्नचित्तो हुत्वा ‘‘अहो अच्छरियं, दीपसामिको नाम राजपुत्तो ‘न मे तव उच्छिट्ठभत्तेन अत्थो’ति अवत्वा एवं वक्खती’’ति द्वारे ठितकोव सत्थारं पञ्हं पुच्छि – ‘‘भो गोतम , तुम्हे अत्तनो सावके भिक्खूति वदथ, कित्तावता भिक्खु नाम होती’’ति. सत्था ‘‘कथंरूपा नु खो इमस्स धम्मदेसना सप्पाया’’ति उपधारेन्तो ‘‘इमे द्वेपि जना कस्सपबुद्धकाले ‘नामरूप’न्ति वदन्तानं कथं सुणिंसु, नामरूपं अविस्सज्जित्वाव नेसं धम्मं देसेतुं वट्टती’’ति, ‘‘ब्राह्मण, नामे च रूपे च अरज्जन्तो असज्जन्तो असोचन्तो भिक्खु नाम होती’’ति वत्वा इमं गाथमाह –

३६७.

‘‘सब्बसो नामरूपस्मिं, यस्स नत्थि ममायितं;

असता च न सोचति, स वे भिक्खूति वुच्चती’’ति.

तत्थ सब्बसोति सब्बस्मिम्पि वेदनादीनं चतुन्नं, रूपक्खन्धस्स चाति पञ्चन्नं खन्धानं वसेन पवत्ते नामरूपे. ममायितन्ति यस्स अहन्ति वा ममन्ति वा गाहो नत्थि. असता च न सोचतीति तस्मिञ्च नामरूपे खयवयं पत्ते ‘‘मम रूपं खीणं…पे… मम विञ्ञाणं खीण’’न्ति न सोचति न विहञ्ञति, ‘‘खयवयधम्मं मे खीण’’न्ति पस्सति. स वेति सो एवरूपो विज्जमानेपि नामरूपे ममायितरहितोपि असतापि तेन असोचन्तो भिक्खूति वुच्चतीति अत्थो.

देसनावसाने उभोपि जयम्पतिका अनागामिफले पतिट्ठहिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.

पञ्चग्गदायकब्राह्मणवत्थु छट्ठं.

७. सम्बहुलभिक्खुवत्थु

मेत्ताविहारीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सम्बहुले भिक्खू आरब्भ कथेसि.

एकस्मिञ्हि समये आयस्मन्ते महाकच्चाने अवन्तिजनपदे कुररघरं निस्साय पवत्तपब्बते विहरन्ते सोणो नाम कोटिकण्णो उपासको थेरस्स धम्मकथाय पसीदित्वा थेरस्स सन्तिके पब्बजितुकामो थेरेन ‘‘दुक्करं खो, सोण, यावजीवं एकभत्तं एकसेय्यं ब्रह्मचरिय’’न्ति वत्वा द्वे वारे पटिक्खित्तोपि पब्बज्जाय अतिविय उस्साहजातो ततियवारे थेरं याचित्वा पब्बजित्वा अप्पभिक्खुकत्ता दक्खिणापथे तिण्णं वस्सानं अच्चयेन लद्धूपसम्पदो सत्थारं सम्मुखा दट्ठुकामो हुत्वा उपज्झायं आपुच्छित्वा तेन दिन्नं सासनं गहेत्वा अनुपुब्बेन जेतवनं गन्त्वा सत्थारं वन्दित्वा कतपटिसन्थारो सत्थारा एकगन्धकुटियंयेव अनुञ्ञातसेनासनो बहुदेव रत्तिं अज्झोकासे वीथिनामेत्वा रत्तिभागे गन्धकुटिं पविसित्वा अत्तनो पत्तसेनासने तं रत्तिभागं वीतिनामेत्वा पच्चूससमये सत्थारा अज्झिट्ठो सोळस अट्ठकवग्गिकानि (सु. नि. ७७२ आदयो) सब्बानेव सरभञ्ञेन अभणि. अथस्स भगवा सरभञ्ञपरियोसाने अब्भानुमोदेन्तो – ‘‘साधु साधु, भिक्खू’’ति साधुकारं अदासि. सत्थारा दिन्नसाधुकारं सुत्वा भूमट्ठकदेवा नागा सुपण्णाति एवं याव ब्रह्मलोका एकसाधुकारमेव अहोसि.

तस्मिं खणे जेतवनतो वीसयोजनसतमत्थके कुररघरनगरे थेरस्स मातु महाउपासिकाय गेहे अधिवत्था देवतापि महन्तेन सद्देन साधुकारमदासि. अथ नं उपासिका आह – ‘‘को एस साधुकारं देती’’ति? अहं, भगिनीति. कोसि त्वन्ति? तव गेहे अधिवत्था, देवताति. त्वं इतो पुब्बे मय्हं साधुकारं अदत्वा अज्ज कस्मा देसीति? नाहं तुय्हं साधुकारं दम्मीति. अथ कस्स ते साधुकारो दिन्नोति? तव पुत्तस्स कोटिकण्णस्स सोणत्थेरस्साति. किं मे पुत्तेन कतन्ति? पुत्तो ते अज्ज सत्थारा सद्धिं एकगन्धकुटियं वसित्वा धम्मं देसेसि, सत्था तव पुत्तस्स धम्मं सुत्वा पसन्नो साधुकारमदासि. तेनस्स मयापि साधुकारो दिन्नो. सम्मासम्बुद्धस्स हि साधुकारं सम्पटिच्छित्वा भूमट्ठकदेवे आदिं कत्वा याव ब्रह्मलोका एकसाधुकारमेव जातन्ति. किं पन, सामि, मम पुत्तेन सत्थु धम्मो कथितो, सत्थारा मम पुत्तस्स कथितोति? तव पुत्तेन सत्थु कथितोति. एवं देवताय कथेन्तियाव उपासिकाय पञ्चवण्णा पीति उप्पज्जित्वा सकलसरीरं फरि.

अथस्सा एतदहोसि – ‘‘सचे मे पुत्तो सत्थारा सद्धिं एकगन्धकुटियं वसित्वा सत्थु धम्मं कथेतुं सक्खि , मय्हम्पि कथेतुं सक्खिस्सतियेव . पुत्तस्स आगतकाले धम्मस्सवनं कारेत्वा धम्मकथं सुणिस्सामी’’ति. सोणत्थेरोपि खो सत्थारा साधुकारे दिन्ने ‘‘अयं मे उपज्झायेन दिन्नसासनं आरोचेतुं कालो’’ति भगवन्तं पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पदं आदिं कत्वा (महाव. २५९) पञ्च वरे याचित्वा कतिपाहं सत्थु सन्तिकेयेव वसित्वा ‘‘उपज्झायं पस्सिस्सामी’’ति सत्थारं आपुच्छित्वा जेतवना निक्खमित्वा अनुपुब्बेन उपज्झायस्स सन्तिकं अगमासि.

थेरो पुनदिवसे तं आदाय पिण्डाय चरन्तो मातु उपासिकाय गेहद्वारं अगमासि. सापि पुत्तं दिस्वा तुट्ठमानसा वन्दित्वा सक्कच्चं परिविसित्वा पुच्छि – ‘‘सच्चं किर त्वं, तात, सत्थारा सद्धिं एकगन्धकुटियं वसित्वा सत्थु धम्मकथं कथेसी’’ति. ‘‘उपासिके, तुय्हं केन इदं कथित’’न्ति? ‘‘तात, इमस्मिं गेहे अधिवत्था देवता महन्तेन सद्देन साधुकारं दत्वा मया ‘को एसो’ति वुत्ते ‘अह’न्ति वत्वा एवञ्च एवञ्च कथेसि. तं सुत्वा मय्हं एतदहोसि – ‘सचे मे पुत्तो सत्थु धम्मकथं कथेसि, मय्हम्पि कथेतुं सक्खिस्सती’ति. अथ नं आह – ‘तात, यतो तया सत्थु सम्मुखा धम्मो कथितो, मय्हम्पि कथेतुं सक्खिस्ससि एव. असुकदिवसे नाम धम्मस्सवनं कारेत्वा तव धम्मं सुणिस्सामि, ताता’’’ति. सो अधिवासेसि. उपासिका भिक्खुसङ्घस्स दानं दत्वा पूजं कत्वा ‘‘पुत्तस्स मे धम्मकथं सुणिस्सामी’’ति एकमेव दासिं गेहरक्खिकं ठपेत्वा सब्बं परिजनं आदाय अन्तोनगरे धम्मस्सवनत्थाय कारिते मण्डपे अलङ्कतधम्मासनं अभिरुय्ह धम्मं देसेन्तस्स पुत्तस्स धम्मकथं सोतुं अगमासि.

तस्मिं पन काले नवसता चोरा तस्सा उपासिकाय गेहे ओतारं ओलोकेन्ता विचरन्ति. तस्सा पन गेहं सत्तहि पाकारेहि परिक्खित्तं सत्तद्वारकोट्ठकयुत्तं, तत्थ तेसु तेसु ठानेसु चण्डसुनखे बन्धित्वा ठपयिंसु. अन्तोगेहे छदनस्स उदकपातट्ठाने पन परिखं खणित्वा तिपुना पूरयिंसु. तं दिवा आतपेन विलीनं पक्कुथितं विय तिट्ठति, रत्तिं कठिनं कक्खळं हुत्वा तिट्ठति. तस्सानन्तरा महन्तानि अयसङ्घाटकानि निरन्तरं भूमियं ओदहिंसु. इति इमञ्चारक्खं उपासिकाय च अन्तोगेहे ठितभावं पटिच्च ते चोरा ओकासं अलभन्ता तं दिवसं तस्सा गतभावं ञत्वा उमङ्गं भिन्दित्वा तिपुपरिखाय च अयसङ्घाटकानञ्च हेट्ठाभागेनेव गेहं पविसित्वा चोरजेट्ठकं तस्सा सन्तिकं पहिणिंसु ‘‘सचे सा अम्हाकं इध पविट्ठभावं सुत्वा निवत्तित्वा गेहाभिमुखी आगच्छति, असिना नं पहरित्वा मारेथा’’ति. सो गन्त्वा तस्सा सन्तिके अट्ठासि.

चोरापि अन्तोगेहे दीपं जालेत्वा कहापणगब्भद्वारं विवरिंसु. सा दासी चोरे दिस्वा उपासिकाय सन्तिकं गन्त्वा, ‘‘अय्ये, बहू चोरा गेहं पविसित्वा कहापणगब्भद्वारं विवरिंसू’’ति आरोचेसि. ‘‘चोरा अत्तना दिट्ठकहापणे हरन्तु, अहं मम पुत्तस्स धम्मकथं सुणामि, मा मे धम्मस्स अन्तरायं करि, गेहं गच्छा’’ति तं पहिणि. चोरापि कहापणगब्भं तुच्छं कत्वा रजतगब्भं विवरिंसु. सा पुनपि गन्त्वा तमत्थं आरोचेसि. उपासिकापि ‘‘चोरा अत्तना इच्छितं हरन्तु, मा मे अन्तरायं करी’’ति पुन तं पहिणि. चोरा रजतगब्भम्पि तुच्छं कत्वा सुवण्णगब्भं विवरिंसु. सा पुनपि गन्त्वा उपासिकाय तमत्थं आरोचेसि. अथ नं उपासिका आमन्तेत्वा, ‘‘भोति जे त्वं अनेकवारं मम सन्तिकं आगता, ‘चोरा यथारुचितं हरन्तु, अहं मम पुत्तस्स धम्मकथं सुणामि, मा मे अन्तरायं करी’ति मया वुत्तापि मम कथं अनादियित्वा पुनप्पुनं आगच्छसियेव. सचे इदानि त्वं आगच्छिस्ससि, जानिस्सामि ते कत्तब्बं, गेहमेव गच्छा’’ति पहिणि.

चोरजेट्ठको तस्सा कथं सुत्वा ‘‘एवरूपाय इत्थिया सन्तकं हरन्तानं असनि पतित्वा मत्थकं भिन्देय्या’’ति चोरानं सन्तिकं गन्त्वा ‘‘सीघं उपासिकाय सन्तकं पटिपाकतिकं करोथा’’ति आह. ते कहापणेहि कहापणगब्भं, रजतसुवण्णेहि रजतसुवण्णगब्भे पुन पूरयिंसु. धम्मता किरेसा, यं धम्मो धम्मचारिनं रक्खति. तेनेवाह –

‘‘धम्मो हवे रक्खति धम्मचारिं,

धम्मो सुचिण्णो सुखमावहाति;

एसानिसंसो धम्मे सुचिण्णे,

न दुग्गतिं गच्छति धम्मचारी’’ति. (थेरगा. ३०३; जा. १.१०.१०२);

चोरापि गन्त्वा धम्मस्सवनट्ठाने अट्ठंसु. थेरोपि धम्मं कथेत्वा विभाताय रत्तिया आसना ओतरि. तस्मिं खणे चोरजेट्ठको उपासिकाय पादमूले निपज्जित्वा ‘‘खमाहि मे, अय्ये’’ति आह. ‘‘किं इदं, ताता’’ति? ‘‘अहञ्हि तुम्हेसु आघातं कत्वा तुम्हे मारेतुकामो अट्ठासि’’न्ति. ‘‘तेन हि ते, तात, खमामी’’ति. सेसचोरापि तथेव वत्वा, ‘‘ताता, खमामी’’ति वुत्ते आहंसु – ‘‘अय्ये, सचे नो खमथ, पुत्तस्स वो सन्तिके अम्हाकं पब्बज्जं दापेथा’’ति. सा पुत्तं वन्दित्वा आह – ‘‘तात, इमे चोरा मम गुणेसु तुम्हाकञ्च धम्मकथाय पसन्ना पब्बज्जं याचन्ति, पब्बाजेथ ने’’ति. थेरो ‘‘साधू’’ति वत्वा तेहि निवत्थवत्थानं दसानि छिन्दापेत्वा तम्बमत्तिकाय रजापेत्वा ते पब्बाजेत्वा सीलेसु पतिट्ठापेसि. उपसम्पन्नकाले च नेसं एकेकस्स विसुं विसुं कम्मट्ठानमदासि. ते नवसता भिक्खू विसुं विसुं नवसतकम्मट्ठानानि गहेत्वा एकं पब्बतं अभिरुय्ह तस्स तस्स रुक्खस्स छायाय निसीदित्वा समणधम्मं करिंसु.

सत्था वीसयोजनसतमत्थके जेतवनमहाविहारे निसिन्नोव ते भिक्खू ओलोकेत्वा तेसं चरियवसेन धम्मदेसनं ववत्थापेत्वा ओभासं फरित्वा सम्मुखे निसीदित्वा कथेन्तो विय इमा गाथा अभासि –

३६८.

‘‘मेत्ताविहारी यो भिक्खु, पसन्नो बुद्धसासने;

अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुखं.

३६९.

‘‘सिञ्च भिक्खु इमं नावं, सित्ता ते लहुमेस्सति;

छेत्वा रागञ्च दोसञ्च, ततो निब्बानमेहिसि.

३७०.

‘‘पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;

पञ्चसङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चति.

३७१.

‘‘झाय भिक्खु मा पमादो,

मा ते कामगुणे रमेस्सु चित्तं;

मा लोहगुळं गिली पमत्तो,

मा कन्दी दुक्खमिदन्ति दय्हमानो.

३७२.

‘‘नत्थि झानं अपञ्ञस्स, पञ्ञा नत्थि अझायतो;

यम्हि झानञ्च पञ्ञा च, स वे निब्बानसन्तिके.

३७३.

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रती होति, सम्मा धम्मं विपस्सतो.

३७४.

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानतं.

३७५.

‘‘तत्रायमादि भवति, इध पञ्ञस्स भिक्खुनो;

इन्द्रियगुत्ति सन्तुट्ठि, पातिमोक्खे च संवरो.

३७६.

‘‘मित्ते भजस्सु कल्याणे, सुद्धाजीवे अतन्दिते;

पटिसन्थारवुत्यस्स, आचारकुसलो सिया;

ततो पामोज्जबहुलो, दुक्खस्सन्तं करिस्सती’’ति.

तत्थ मेत्ताविहारीति मेत्ताकम्मट्ठाने कम्मं करोन्तोपि मेत्तावसेन तिकचतुक्कज्झाने निब्बत्तेत्वा ठितोपि मेत्ताविहारीयेव नाम. पसन्नोति यो पन बुद्धसासने पसन्नो होति, पसादं रोचेतियेवाति अत्थो. पदं सन्तन्ति निब्बानस्सेतं नामं. एवरूपो हि भिक्खु सन्तं कोट्ठासं सब्बसङ्खारानं उपसन्तताय सङ्खारूपसमं, परमसुखताय सुखन्ति लद्धनामं निब्बानं अधिगच्छति, विन्दतियेवाति अत्थो.

सिञ्च भिक्खु इमं नावन्ति भिक्खु इमं अत्तभावसङ्खातं नावं मिच्छावितक्कोदकं छड्डेन्तो सिञ्च. सित्ता ते लहुमेस्सतीति यथा हि महासमुद्दे उदकस्सेव भरिता नावा छिद्दानि पिदहित्वा उदकस्स सित्तताय सित्ता सल्लहुका हुत्वा महासमुद्दे अनोसीदित्वा सीघं सुपट्टनं गच्छति, एवं तवापि अयं मिच्छावितक्कोदकभरिता अत्तभावनावा चक्खुद्वारादिछिद्दानि संवरेन पिदहित्वा उप्पन्नस्स मिच्छावितक्कोदकस्स सित्तताय सित्ता सल्लहुका संसारवट्टे अनोसीदित्वा सीघं निब्बानं गमिस्सति. छेत्वाति रागदोसबन्धनानि छिन्द. एतानि हि छिन्दित्वा अरहत्तप्पत्तो ततो अपरभागे अनुपादिसेसनिब्बानमेव एहिसि, गमिस्ससीति अत्थो.

पञ्चछिन्देति हेट्ठाअपायसम्पापकानि पञ्चोरम्भागियसंयोजनानि पादे बद्धरज्जुं पुरिसो सत्थेन विय हेट्ठामग्गत्तयेन छिन्देय्य. पञ्च जहेति उपरिदेवलोकसम्पापकानि पञ्चुद्धम्भागियसंयोजनानि पुरिसो गीवाय बद्धरज्जुकं विय अरहत्तमग्गेन जहेय्य पजहेय्य, छिन्देय्याति अत्थो. पञ्च चुत्तरि भावयेति उद्धम्भागियसंयोजनानं पहानत्थाय सद्धादीनि पञ्चिन्द्रियानि उत्तरि भावेय्य. पञ्चसङ्गातिगोति एवं सन्ते पञ्चन्नं रागदोसमोहमानदिट्ठिसङ्गानं अतिक्कमनेन पञ्चसङ्गातिगो भिक्खु ओघतिण्णोति वुच्चति, चत्तारो ओघे तिण्णोयेवाति वुच्चतीति अत्थो.

झाय भिक्खूति भिक्खु त्वं द्विन्नं झानानं वसेन झाय चेव, कायकम्मादीसु च अप्पमत्तविहारिताय मा पमज्जि. रमेस्सूति पञ्चविधे च कामगुणे ते चित्तं मा रमेस्सु. मा लोहगुळन्ति सतिवोस्सग्गलक्खणेन हि पमादेन पमत्ता निरये तत्तं लोहगुळं गिलन्ति, तेन तं वदामि ‘‘मा पमत्तो हुत्वा लोहगुळं गिलि, मा निरये डय्हमानो ‘दुक्खमिद’न्ति कन्दी’’ति अत्थो.

नत्थि झानन्ति झानुप्पादिकाय वायामपञ्ञाय अपञ्ञस्स झानं नाम नत्थि. पञ्ञा नत्थीति अझायन्तस्स ‘‘समाहितो भिक्खु यथाभूतं जानाति पस्सती’’ति वुत्तलक्खणा पञ्ञा नत्थि. यम्हि झानञ्च पञ्ञा चाति यम्हि पुग्गले इदं उभयम्पि अत्थि, सो निब्बानस्स सन्तिके ठितोयेवाति अत्थो.

सुञ्ञागारं पविट्ठस्साति किस्मिञ्चिदेव विवित्तोकासे कम्मट्ठानं अविजहित्वा कम्मट्ठानमनसिकारेन निसिन्नस्स. सन्तचित्तस्साति निब्बुतचित्तस्स. सम्माति हेतुना कारणेन धम्मं विपस्सन्तस्स विपस्सनासङ्खाता अमानुसी रति अट्ठसमापत्तिसङ्खाता दिब्बापि रति होति उप्पज्जतीति अत्थो.

यतोयतो सम्मसतीति अट्ठतिंसाय आरम्मणेसु कम्मं करोन्तो येन येनाकारेन, पुरेभत्तादीसु वा कालेसु यस्मिं यस्मिं अत्तना अभिरुचिते काले, अभिरुचिते वा कम्मट्ठाने कम्मं करोन्तो सम्मसति. उदयब्बयन्ति पञ्चन्नं खन्धानं पञ्चवीसतिया लक्खणेहि उदयं , पञ्चवीसतिया एव च लक्खणेहि वयं. पीतिपामोज्जन्ति एवं खन्धानं उदयब्बयं सम्मसन्तो धम्मपीतिं धम्मपामोज्जञ्च लभति. अमतन्ति तं सप्पच्चये नामरूपे पाकटे हुत्वा उपट्ठहन्ते उप्पन्नं पीतिपामोज्जं अमतनिब्बानसम्पापकत्ता विजानतं पण्डितानं अमतमेवाति अत्थो.

तत्रायमादि भवतीति तत्र अयं आदि, इदं पुब्बट्ठानं होति. इध पञ्ञस्साति इमस्मिं सासने पण्डितभिक्खुनो. इदानि ‘‘तं आदी’’ति वुत्तं पुब्बट्ठानं दस्सेन्तो इन्द्रियगुत्तीतिआदिमाह. चतुपारिसुद्धिसीलञ्हि पुब्बट्ठानं नाम. तत्थ इन्द्रियगुत्तीति इन्द्रियसंवरो. सन्तुट्ठीति चतुपच्चयसन्तोसो. तेन आजीवपारिसुद्धि चेव पच्चयसन्निस्सितञ्च सीलं कथितं. पातिमोक्खेति पातिमोक्खसङ्खाते जेट्ठकसीले परिपूरकारिता कथिता.

मित्ते भजस्सु कल्याणेति विस्सट्ठकम्मन्ते अपतिरूपसहाये वज्जेत्वा साधुजीविताय सुद्धाजीवे जङ्घबलं निस्साय जीविककप्पनाय अकुसीते अतन्दिते कल्याणमित्ते भजस्सु, सेवस्सूति अत्थो. पटिसन्थारवुत्यस्साति आमिसपटिसन्थारेन च धम्मपटिसन्थारेन च सम्पन्नवुत्तिताय पटिसन्थारवुत्ति अस्स, पटिसन्थारस्स कारका भवेय्याति अत्थो. आचारकुसलोति सीलम्पि आचारो, वत्तपटिवत्तम्पि आचारो. तत्थ कुसलो सिया, छेको भवेय्याति अत्थो. ततो पामोज्जबहुलोति ततो पटिसन्थारवुत्तितो च आचारकोसल्लतो च उप्पन्नेन धम्मपामोज्जेन पामोज्जबहुलो हुत्वा तं सकलस्सापि वट्टदुक्खस्स अन्तं करिस्सतीति अत्थो.

एवं सत्थारा देसितासु इमासु गाथासु एकमेकिस्साय गाथाय परियोसाने एकमेकं भिक्खुसतं निसिन्ननिसिन्नट्ठानेयेव सह पटिसम्भिदाहि अरहत्तं पत्वा वेहासं अब्भुग्गन्त्वा सब्बेपि ते भिक्खू आकासेनेव वीसयोजनसतिकं कन्तारं अतिक्कमित्वा तथागतस्स सुवण्णवण्णं सरीरं वण्णेन्ता थोमेन्ता पादे वन्दिंसूति.

सम्बहुलभिक्खुवत्थु सत्तमं.

८. पञ्चसतभिक्खुवत्थु

वस्सिकाविय पुप्फानीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चसते भिक्खू आरब्भ कथेसि.

ते किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञे समणधम्मं करोन्ता पातोव पुप्फितानि वस्सिकपुप्फानि सायं वण्टतो मुच्चन्तानि दिस्वा ‘‘पुप्फानं वण्टेहि मुच्चनतो मयं पठमतरं रागादीहि मुच्चिस्सामा’’ति वायमिंसु. सत्था ते भिक्खू ओलोकेत्वा, ‘‘भिक्खवे, भिक्खुना नाम वण्टतो मुच्चनपुप्फेन विय दुक्खतो मुच्चितुं वायमितब्बमेवा’’ति वत्वा गन्धकुटियं निसिन्नोव आलोकं फरित्वा इमं गाथमाह –

३७७.

‘‘वस्सिका विय पुप्फानि, मद्दवानि पमुञ्चति;

एवं रागञ्च दोसञ्च, विप्पमुञ्चेथ भिक्खवो’’ति.

तत्थ वस्सिकाति सुमना. मद्दवानीति मिलातानि. इदं वुत्तं होति – यथा वस्सिका हिय्यो पुप्फितपुप्फानि पुनदिवसे पुराणभूतानि मुञ्चति, वण्टतो विस्सज्जेति, एवं तुम्हेपि रागादयो दोसे विप्पमुञ्चेथाति.

देसनावसाने सब्बेपि ते भिक्खू अरहत्ते पतिट्ठहिंसूति.

पञ्चसतभिक्खुवत्थु अट्ठमं.

९. सन्तकायत्थेरवत्थु

सन्तकायोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सन्तकायत्थेरं नाम आरब्भ कथेसि.

तस्स किर हत्थपादकुक्कुच्चं नाम नाहोसि, कायविजम्भनरहितो सन्तअत्तभावोव अहोसि. सो किर सीहयोनितो आगतो थेरो. सीहा किर एकदिवसं गोचरं गहेत्वा रजतसुवण्णमणिपवाळगुहानं अञ्ञतरं पविसित्वा मनोसिलातले हरितालचुण्णेसु सत्ताहं निपज्जित्वा सत्तमे दिवसे उट्ठाय निपन्नट्ठानं ओलोकेत्वा सचे नङ्गुट्ठस्स वा कण्णानं वा हत्थपादानं वा चलितत्ता मनोसिलाहरितालचुण्णानं विप्पकिण्णतं पस्सन्ति, ‘‘न ते इदं जातिया वा गोत्तस्स वा पतिरूप’’न्ति पुन सत्ताहं निराहारा निपज्जन्ति, चुण्णानं पन विप्पकिण्णभावे असति ‘‘इदं ते जातिगोत्तानं अनुच्छविक’’न्ति आसया निक्खमित्वा विजम्भित्वा दिसा अनुविलोकेत्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमन्ति. एवरूपाय सीहयोनिया आगतो अयं भिक्खु. तस्स कायसमाचारं दिस्वा भिक्खू सत्थु आरोचेसुं – ‘‘न नो, भन्ते, सन्तकायत्थेरसदिसो भिक्खु दिट्ठपुब्बो. इमस्स हि निसिन्नट्ठाने हत्थचलनं वा पादचलनं वा कायविजम्भिता वा नत्थी’’ति. तं सुत्वा सत्था, ‘‘भिक्खवे, भिक्खुना नाम सन्तकायत्थेरेन विय कायादीहि उपसन्तेनेव भवितब्ब’’न्ति वत्वा इमं गाथमाह –

३७८.

‘‘सन्तकायो सन्तवाचो, सन्तवा सुसमाहितो;

वन्तलोकामिसो भिक्खु, उपसन्तोति वुच्चती’’ति.

तत्थ सन्तकायोति पाणातिपातादीनं अभावेन सन्तकायो, मुसावादादीनं अभावेन सन्तवाचो, अभिज्झादीनं अभावेन सन्तवा, कायादीनं तिण्णम्पि सुट्ठु समाहितत्ता सुसमाहितो, चतूहि मग्गेहि लोकामिसस्स वन्तताय वन्तलोकामिसो भिक्खु अब्भन्तरे रागादीनं उपसन्तताय उपसन्तोति वुच्चतीति अत्थो.

देसनावसाने सो थेरो अरहत्ते पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.

सन्तकायत्थेरवत्थु नवमं.

१०. नङ्गलकुलत्थेरवत्थु

अत्तनाचोदयत्तानन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो नङ्गलकुलत्थेरं आरब्भ कथेसि.

एको किर दुग्गतमनुस्सो परेसं भतिं कत्वा जीवति, तं एको भिक्खु पिलोतिकखण्डनिवत्थं नङ्गलं उक्खिपित्वा गच्छन्तं दिस्वा एवमाह – ‘‘किं पन ते एवं जीवनतो पब्बजितुं न वर’’न्ति. को मं, भन्ते, एवं जीवन्तं पब्बाजेस्सतीति? सचे पब्बजिस्ससि , अहं तं पब्बाजेस्सामीति. साधु भन्ते , सचे मं पब्बाजेस्सथ, पब्बजिस्सामीति. अथ नं सो थेरो जेतवनं नेत्वा सहत्थेन, न्हापेत्वा माळके ठपेत्वा पब्बाजेत्वा निवत्थपिलोतिकखण्डेन सद्धिं नङ्गलं माळकसीमायमेव रुक्खसाखायं ठपापेसि. सो उपसम्पन्नकालेपि नङ्गलकुलत्थेरोत्वेव पञ्ञायि. सो बुद्धानं उप्पन्नलाभसक्कारं निस्साय जीवन्तो उक्कण्ठित्वा उक्कण्ठितं विनोदेतुं असक्कोन्तो ‘‘न दानि सद्धादेय्यानि कासायानि परिदहित्वा गमिस्सामी’’ति तं रुक्खमूलं गन्त्वा अत्तनाव अत्तानं ओवदि – ‘‘अहिरिक, निल्लज्ज, इदं निवासेत्वा विब्भमित्वा भतिं कत्वा जीवितुकामो जातो’’ति. तस्सेवं अत्तानं ओवदन्तस्सेव चित्तं तनुकभावं गतं. सो निवत्तित्वा पुन कतिपाहच्चयेन उक्कण्ठित्वा तथेव अत्तानं ओवदि, पुनस्स चित्तं निवत्ति. सो इमिनाव नीहारेन उक्कण्ठितउक्कण्ठितकाले तत्थ गन्त्वा अत्तानं ओवदि. अथ नं भिक्खू तत्थ अभिण्हं गच्छन्तं दिस्वा, ‘‘आवुसो, नङ्गलत्थेर कस्मा एत्थ गच्छसी’’ति पुच्छिंसु. सो ‘‘आचरियस्स सन्तिकं गच्छामि, भन्ते’’ति वत्वा कतिपाहेनेव अरहत्तं पापुणि.

भिक्खू तेन सद्धिं केळिं करोन्ता आहंसु – ‘‘आवुसो नङ्गलत्थेर, तव विचरणमग्गो अवळञ्जो विय जातो, आचरियस्स सन्तिकं न गच्छसि मञ्ञे’’ति. आम, भन्ते, मयं संसग्गे सति अगमिम्हा, इदानि पन सो संसग्गो छिन्नो, तेन न गच्छामाति. तं सुत्वा भिक्खू ‘‘एस अभूतं वत्वा अञ्ञं ब्याकरोती’’ति सत्थु तमत्थं आरोचेसुं. सत्था ‘‘आम, भिक्खवे, मम पुत्तो अत्तनाव अत्तानं चोदेत्वा पब्बजितकिच्चस्स मत्थकं पत्तो’’ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि –

३७९.

‘‘अत्तना चोदयत्तानं, पटिमंसेथ अत्तना;

सो अत्तगुत्तो सतिमा, सुखं भिक्खु विहाहिसि.

३८०.

‘‘अत्ता हि अत्तनो नाथो, को हि नाथो परो सिया;

अत्ता हि अत्तनो गति;

तस्मा संयममत्तानं, अस्सं भद्रंव वाणिजो’’ति.

तत्थ चोदयत्तानन्ति अत्तनाव अत्तानं चोदय सारय. पटिमंसेथाति अत्तनाव अत्तानं परिवीमंसथ. सोति सो त्वं, भिक्खु, एवं सन्ते अत्तनाव गुत्तताय अत्तगुत्तो, उपट्ठितसतिताय सतिमा हुत्वा सब्बिरियापथेसु सुखं विहरिस्ससीति अत्थो.

नाथोति अवस्सयो पतिट्ठा. को हि नाथो परोति यस्मा परस्स अत्तभावे पतिट्ठाय कुसलं वा कत्वा सग्गपरायणेन मग्गं वा भावेत्वा सच्छिकतफलेन भवितुं न सक्का, तस्मा को हि नाम परो नाथो भवेय्याति अत्थो. तस्माति यस्मा अत्ताव अत्तनो गति पतिट्ठा सरणं, तस्मा यथा भद्रं अस्साजानीयं निस्साय लाभं पत्थयन्तो वाणिजो तस्स विसमट्ठानचारं पच्छिन्दित्वा दिवसस्स तिक्खत्तुं नहापेन्तो भोजेन्तो संयमेति पटिजग्गति, एवं त्वम्पि अनुप्पन्नस्स अकुसलस्स उप्पादं निवारेन्तो सतिसम्मोसेन उप्पन्नं अकुसलं पजहन्तो अत्तानं संयम गोपय, एवं सन्ते पठमज्झानं आदिं कत्वा लोकियलोकुत्तरविसेसं अधिगमिस्ससीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

नङ्गलकुलत्थेरवत्थु दसमं.

११. वक्कलित्थेरवत्थु

पामोज्जबहुलोति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो वक्कलित्थेरं आरब्भ कथेसि.

सो किरायस्मा सावत्थियं ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो पिण्डाय पविट्ठं तथागतं दिस्वा सत्थु सरीरसम्पत्तिं ओलोकेत्वा सरीरसम्पत्तिदस्सनेन अतित्तो ‘‘एवाहं निच्चकालं तथागतं दट्ठुं लभिस्सामी’’ति सत्थु सन्तिके पब्बजित्वा यत्थ ठितेन सक्का दसबलं पस्सितुं, तत्थ ठितो सज्झायकम्मट्ठानमनसिकारादीनि पहाय सत्थारं ओलोकेन्तोव विचरति. सत्था तस्स ञाणपरिपाकं आगमेन्तो किञ्चि अवत्वा ‘‘इदानिस्स ञाणं परिपाकं गत’’न्ति ञत्वा ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन, यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सति. यो मं पस्सति, सो धम्मं पस्सती’’ति (सं. नि. ३.८७) वत्वा ओवदि. सो एवं ओवदितोपि सत्थु दस्सनं पहाय नेव अञ्ञत्थ गन्तुं सक्कोति. अथ नं सत्था ‘‘नायं भिक्खु संवेगं अलभित्वा बुज्झिस्सती’’ति उपकट्ठाय वस्सूपनायिकाय राजगहं गन्त्वा वस्सूपनायिकदिवसे ‘‘अपेहि, वक्कलि, अपेहि, वक्कली’’ति पणामेसि. सो ‘‘न मं सत्था आलपती’’ति तेमासं सत्थु सम्मुखे ठातुं असक्कोन्तो ‘‘किं मय्हं जीवितेन, पब्बता अत्तानं पातेस्सामी’’ति गिज्झकूटं अभिरुहि.

सत्था तस्स किलमनभावं ञत्वा ‘‘अयं भिक्खु मम सन्तिका अस्सासं अलभन्तो मग्गफलानं उपनिस्सयं नासेय्या’’ति अत्तानं दस्सेतुं ओभासं मुञ्चि. अथस्स सत्थु दिट्ठकालतो पट्ठाय तावमहन्तोपि सोको पहीयि. सत्था सुक्खतळाकं ओघेन पूरेन्तो विय थेरस्स बलवपीतिपामोज्जं उप्पादेतुं इमं गाथमाह –

३८१.

‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;

अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति.

तस्सत्थो – पकतियापि पामोज्जबहुलो भिक्खु बुद्धसासने पसादं रोचेति, सो एवं पसन्नो बुद्धसासने सन्तं पदं सङ्खारूपसमं सुखन्ति लद्धनामं निब्बानं अधिगच्छेय्याति. इमञ्च पन गाथं वत्वा सत्था वक्कलित्थेरस्स हत्थं पसारेत्वा –

‘‘एहि वक्कलि मा भायि, ओलोकेहि तथागतं;

अहं तं उद्धरिस्सामि, पङ्के सन्नंव कुञ्जरं.

‘‘एहि वक्कलि मा भायि, ओलोकेहि तथागतं;

अहं तं मोचयिस्सामि, राहुग्गहंव सूरियं.

‘‘एहि वक्कलि मा भायि, ओलोकेहि तथागतं;

अहं तं मोचयिस्सामि, राहुग्गहंव चन्दिम’’न्ति. –

इमा गाथा अभासि. सो ‘‘दसबलो मे दिट्ठो, एहीति च अव्हानम्पि लद्ध’’न्ति बलवपीतिं उप्पादेत्वा ‘‘कुतो नु खो गन्तब्ब’’न्ति गमनमग्गं अपस्सन्तो दसबलस्स सम्मुखे आकासे उप्पतित्वा पठमपादे पब्बते ठितेयेव सत्थारा वुत्तगाथा आवज्जेन्तो आकासेयेव पीतिं विक्खम्भेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा तथागतं वन्दमानोव ओतरित्वा सत्थु सन्तिके अट्ठासि. अथ नं सत्था अपरभागे सद्धाधिमुत्तानं अग्गट्ठाने ठपेसीति.

वक्कलित्थेरवत्थु एकादसमं.

१२. सुमनसामणेरवत्थु

योहवेति इमं धम्मदेसनं सत्था पुब्बारामे विहरन्तो सुमनसामणेरं आरब्भ कथेसि. तत्रायं अनुपुब्बी कथा –

पदुमुत्तरबुद्धकालस्मिञ्हि एको कुलपुत्तो सत्थारा चतुपरिसमज्झे एकं भिक्खुं दिब्बचक्खुकानं अग्गट्ठाने ठपेन्तं दिस्वा तं सम्पत्तिं पत्थयमानो सत्थारं निमन्तेत्वा सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा, ‘‘भन्ते, अहम्पि अनागते एकस्स बुद्धस्स सासने दिब्बचक्खुकानं अग्गो भवेय्य’’न्ति पत्थनं ठपेसि. सत्था कप्पसतसहस्सं ओलोकेन्तो तस्स पत्थनाय समिज्झनभावं विदित्वा ‘‘इतो कप्पसतसहस्समत्थके गोतमबुद्धसासने दिब्बचक्खुकानं अग्गो अनुरुद्धो नाम भविस्ससी’’ति ब्याकासि. सो तं ब्याकरणं सुत्वा स्वे पत्तब्बं विय तं सम्पत्तिं मञ्ञमानो परिनिब्बुते सत्थरि भिक्खू दिब्बचक्खुपरिकम्मं पुच्छित्वा सत्तयोजनिकं कञ्चनथूपं परिक्खिपित्वा अनेकानि दीपरुक्खसहस्सानि कारेत्वा दीपपूजं कत्वा ततो चुतो देवलोके निब्बत्तित्वा देवमनुस्सेसु कप्पसतसहस्सानि संसरित्वा इमस्मिं कप्पे बाराणसियं दलिद्दकुले निब्बत्तो सुमनसेट्ठिं निस्साय तस्स तिणहारको हुत्वा जीविकं कप्पेसि. अन्नभारोतिस्स नामं अहोसि. सुमनसेट्ठीपि तस्मिं नगरे निच्चकालं महादानं देति.

अथेकदिवसं उपरिट्ठो नाम पच्चेकबुद्धो गन्धमादने निरोधसमापत्तितो वुट्ठाय ‘‘कस्स नु खो अज्ज अनुग्गहं करिस्सामी’’ति चिन्तेत्वा ‘‘अज्ज मया अन्नभारस्स अनुग्गहं कातुं वट्टति, इदानि च सो अटवितो तिणं आदाय गेहं आगमिस्सती’’ति ञत्वा पत्तचीवरमादाय इद्धिया गन्त्वा अन्नभारस्स सम्मुखे पच्चुट्ठासि. अन्नभारो तं तुच्छपत्तहत्थं दिस्वा ‘‘अपि , भन्ते, भिक्खं लभित्था’’ति पुच्छित्वा ‘‘लभिस्साम महापुञ्ञा’’ति वुत्ते ‘‘तेन हि, भन्ते, थोकं आगमेथा’’ति तिणकाजं छड्डेत्वा वेगेन गेहं गन्त्वा, ‘‘भद्दे, मय्हं ठपितभागभत्तं अत्थि, नत्थी’’ति भरियं पुच्छित्वा ‘‘अत्थि, सामी’’ति वुत्ते वेगेन पच्चागन्त्वा पच्चेकबुद्धस्स पत्तं आदाय ‘‘मय्हं दातुकामताय सति देय्यधम्मो न होति, देय्यधम्मे सति पटिग्गाहकं न लभामि. अज्ज पन मे पटिग्गाहको च दिट्ठो, देय्यधम्मो च अत्थि, लाभा वत मे’’ति गेहं गन्त्वा भत्तं पत्ते पक्खिपापेत्वा पच्चाहरित्वा पच्चेकबुद्धस्स हत्थे पतिट्ठपेत्वा –

‘‘इमिना पन दानेन, मा मे दालिद्दियं अहु;

नत्थीति वचनं नाम, मा अहोसि भवाभवे. –

भन्ते एवरूपा दुज्जीविता मुच्चेय्यं, नत्थीति पदमेव न सुणेय्य’’न्ति पत्थनं ठपेसि. पच्चेकबुद्धो ‘‘एवं होतु महापुञ्ञा’’ति वत्वा अनुमोदनं कत्वा पक्कामि.

सुमनसेट्ठिनोपि छत्ते अधिवत्था देवता ‘‘अहो दानं परमदानं, उपरिट्ठे सुपतिट्ठित’’न्ति वत्वा तिक्खत्तुं साधुकारमदासि. अथ नं सेट्ठि ‘‘किं मं एत्तकं कालं दानं ददमानं न पस्ससी’’ति आह. नाहं तव दानं आरब्भ साधुकारं देमि, अन्नभारेन पन उपरिट्ठस्स दिन्नपिण्डपाते पसीदित्वा मया एस साधुकारो पवत्तितोति. सो ‘‘अच्छरियं वत, भो, अहं एत्तकं कालं दानं ददन्तो देवतं साधुकारं दापेतुं नासक्खिं, अन्नभारो मं निस्साय जीवन्तो एकपिण्डपातेनेव साधुकारं दापेसि, तस्स दाने अनुच्छविकं कत्वा तं पिण्डपातं मम सन्तकं करिस्सामी’’ति चिन्तेत्वा तं पक्कोसापेत्वा ‘‘अज्ज तया कस्सचि किञ्चि दिन्न’’न्ति पुच्छि. ‘‘आम, सामि, उपरिट्ठपच्चेकबुद्धस्स मे अज्ज भागभत्तं दिन्न’’न्ति. ‘‘हन्द, भो, कहापणं गहेत्वा एतं मय्हं पिण्डपातं देही’’ति? ‘‘न देमि, सामी’’ति. सो याव सहस्सं वड्ढेसि, इतरो सहस्सेनापि नादासि. अथ नं ‘‘होतु, भो, यदि पिण्डपातं न देसि, सहस्सं गहेत्वा पत्तिं मे देही’’ति आह. सो ‘‘अय्येन सद्धिं मन्तेत्वा जानिस्सामी’’ति वेगेन पच्चेकबुद्धं सम्पापुणित्वा, ‘‘भन्ते सुमनसेट्ठि, सहस्सं दत्वा तुम्हाकं पिण्डपाते पत्तिं याचति, किं करोमी’’ति पुच्छि.

अथस्स सो उपमं आहरि ‘‘सेय्यथापि, पण्डित, कुलसतिके गामे एकस्मिं घरे दीपं जालेय्य, सेसा अत्तनो तेलेन वट्टिं तेमेत्वा जालापेत्वा गण्हेय्युं, पुरिमपदीपस्स पभा अत्थीति वत्तब्बा नत्थी’’ति. अतिरेकतरा, भन्ते, पभा होतीति. एवमेवं पण्डित उळुङ्कयागु वा होतु, कटच्छुभिक्खा वा, अत्तनो पिण्डपाते परेसं पत्तिं देन्तस्स यत्तकानं देति, तत्तकं वड्ढति. त्वञ्हि एकमेव पिण्डपातं अदासि, सेट्ठिस्स पन पत्तिया दिन्नाय द्वे पिण्डपाता होन्ति एको तव, एको तस्साति.

सो ‘‘साधु, भन्ते’’ति तं अभिवादेत्वा सेट्ठिस्स सन्तिकं गन्त्वा ‘‘गण्ह, सामि, पत्ति’’न्ति आह. तेन हि इमे कहापणे गण्हाति. नाहं पिण्डपातं विक्किणामि, सद्धाय ते पत्तिं दम्मीति. ‘‘त्वं सद्धाय देसि, अहम्पि तव गुणे पूजेमि, गण्ह, तात, इतो पट्ठाय च पन मा सहत्था कम्ममकासि, वीथियं घरं मापेत्वा वस. येन च ते अत्थो होति, सब्बं मम सन्तिका गण्हाही’’ति आह. निरोधा वुट्ठितस्स पन दिन्नपिण्डपातो तदहेव विपाकं देति. तस्मा राजापि तं पवत्तिं सुत्वा अन्नभारं पक्कोसापेत्वा पत्तिं गहेत्वा महन्तं भोगं दत्वा तस्स सेट्ठिट्ठानं दापेसि.

सो सुमनसेट्ठिस्स सहायको हुत्वा यावजीवं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे अमितोदनस्स सक्कस्स गेहे पटिसन्धिं गण्हि, अनुरुद्धोतिस्स नामं अकंसु. सो महानामसक्कस्स कनिट्ठभाता, सत्थु चूळपितु पुत्तो परमसुखुमालो महापुञ्ञो अहोसि. एकदिवसं किर छसु खत्तियेसु पूवे लक्खं कत्वा गुळेहि कीळन्तेसु अनुरुद्धो पराजितो पूवानं अत्थाय मातु सन्तिकं पहिणि. सा महन्तं सुवण्णथालं पूरेत्वा पूवे पेसेसि. पूवे खादित्वा पुन कीळन्तो पराजितो तथेव पहिणि. एवं तिक्खत्तुं पूवेसु आहटेसु चतुत्थे वारे माता ‘‘इदानि पूवा नत्थी’’ति पहिणि. तस्सा वचनं सुत्वा ‘‘नत्थी’’ति पदस्स असुतपुब्बताय ‘‘नत्थिपूवा नाम इदानि भविस्सन्ती’’ति सञ्ञं कत्वा ‘‘गच्छ नत्थिपूवे आहरा’’ति पेसेसि. अथस्स माता ‘‘नत्थिपूवे किर, अय्ये, देथा’’ति वुत्ते ‘‘मम पुत्तेन नत्थीति पदं न सुतपुब्बं, कथं नु खो नत्थिभावं जानापेय्य’’न्ति सुवण्णपातिं धोवित्वा अपराय सुवण्णपातिया पटिकुज्जित्वा ‘‘हन्द, तात, इमं मम पुत्तस्स देही’’ति पहिणि. तस्मिं खणे नगरपरिग्गाहिका देवता ‘‘अम्हाकं सामिना अन्नभारकाले उपरिट्ठस्स पच्चेकबुद्धस्स भागभत्तं दत्वा ‘नत्थीति पदमेव न सुणेय्य’न्ति पत्थना नाम ठपिता. सचे मयं तमत्थं ञत्वा अज्झुपेक्खेय्याम, मुद्धापि नो सत्तधा फलेय्या’’ति चिन्तेत्वा दिब्बपूवेहि पातिं पूरयिंसु. सो पुरिसो पातिं आहरित्वा तस्स सन्तिके ठपेत्वा विवरि. तेसं गन्धो सकलनगरं फरि. पूवो पन मुखे ठपितमत्तोव सत्तरसहरणिसहस्सानि फरित्वा अट्ठासि.

अनुरुद्धोपि चिन्तेसि – ‘‘न मं मञ्ञे इतो पुब्बे माता पियायति. न हि मे अञ्ञदा ताय नत्थिपूवा नाम पक्कपुब्बा’’ति. सो गन्त्वा मातरं एवमाह – ‘‘अम्म, नाहं तव पियो’’ति. तात, किं वदेसि, मम अक्खीहिपि हदयमंसतोपि त्वं पियतरोति. सचाहं, अम्म, तव पियो, कस्मा मम पुब्बे एवरूपे नत्थिपूवे नाम न अदासीति. सा तं पुरिसं पुच्छि – ‘‘तात, किञ्चि पातियं अहोसी’’ति. आम, अय्ये, पूवानं पाति परिपुण्णा अहोसि, न मे एवरूपा दिट्ठपुब्बाति. सा चिन्तेसि – ‘‘पुत्तो मे कतपुञ्ञो, देवताहिस्स दिब्बपूवा पहिता भविस्सन्ती’’ति. सोपि मातरं आह – ‘‘अम्म, न मया एवरूपा पूवा खादितपुब्बा, इतो पट्ठाय मे नत्थिपूवमेव पचेय्यासी’’ति. सा ततो पट्ठाय तेन ‘‘पूवे खादितुकामोम्ही’’ति वुत्तकाले सुवण्णपातिं धोवित्वा अञ्ञाय पातिया पटिकुज्जित्वा पहिणति, देवता पातिं पूरेन्ति. एवं सो अगारमज्झे वसन्तो नत्थीति पदस्स अत्थं अजानित्वा दिब्बपूवेयेव परिभुञ्जि.

सत्थु पन परिवारत्थं कुलपटिपाटिया साकियकुमारेसु पब्बजन्तेसु महानामेन सक्केन, ‘‘तात, अम्हाकं कुला कोचि पब्बजितो नत्थि, तया वा पब्बजितब्बं, मया वा’’ति वुत्ते सो आह – ‘‘अहं अतिसुखुमालो पब्बजितुं न सक्खिस्सामी’’ति. तेन हि कम्मन्तं उग्गण्ह, अहं पब्बजिस्सामीति. को एस कम्मन्तो नामाति? सो हि भत्तस्स उट्ठानट्ठानम्पि न जानाति, कम्मन्तं किमेव जानिस्सति, तस्मा एवमाह. एकदिवसञ्हि अनुरुद्धो भद्दियो किमिलोति तयो जना ‘‘भत्तं नाम कहं उट्ठाती’’ति मन्तयिंसु. तेसु किमिलो ‘‘कोट्ठेसु उट्ठाती’’ति आह. सो किरेकदिवसं वीही कोट्ठम्हि पक्खिपन्ते अद्दस, तस्मा ‘‘कोट्ठे भत्तं उप्पज्जती’’ति सञ्ञाय एवमाह. अथ नं भद्दियो ‘‘त्वं न जानासी’’ति वत्वा ‘‘भत्तं नाम उक्खलियं उट्ठाती’’ति आह. सो किरेकदिवसं उक्खलितो भत्तं वड्ढेन्ते दिस्वा ‘‘एत्थेवेतं उप्पज्जती’’ति सञ्ञमकासि, तस्मा एवमाह. अनुरुद्धो ते उभोपि ‘‘तुम्हे न जानाथा’’ति वत्वा ‘‘भत्तं नाम रतनुब्बेधमकुळाय महासुवण्णपातियं उट्ठाती’’ति आह. तेन किर नेव वीहिं कोट्टेन्ता, न भत्तं पचन्ता दिट्ठपुब्बा, सुवण्णपातियं वड्ढेत्वा पुरतो ठपितभत्तमेव पस्सति, तस्मा ‘‘पातियंयेवेतं उप्पज्जती’’ति सञ्ञमकासि, तस्मा एवमाह. एवं भत्तुट्ठानट्ठानम्पि अजानन्तो महापुञ्ञो कुलपुत्तो कम्मन्ते किं जानिस्सति.

सो ‘‘एहि खो ते, अनुरुद्ध, घरावासत्थं अनुसासिस्सामि, पठमं खेत्तं कसापेतब्ब’’न्तिआदिना नयेन भातरा वुत्तानं कम्मन्तानं अपरियन्तभावं सुत्वा ‘‘न मे घरावासेन अत्थो’’ति मातरं आपुच्छित्वा भद्दियपमुखेहि पञ्चहि साकियकुमारेहि सद्धिं निक्खमित्वा अनुपियम्बवने सत्थारं उपसङ्कमित्वा पब्बजि. पब्बजित्वा च पन सम्मापटिपदं पटिपन्नो अनुपुब्बेन तिस्सो विज्जा सच्छिकत्वा दिब्बेन चक्खुना एकासने निसिन्नोव हत्थतले ठपितआमलकानि विय सहस्सलोकधातुयो ओलोकनसमत्थो हुत्वा –

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

तेविज्जो इद्धिपत्तोम्हि, कतं बुद्धस्स सासन’’न्ति. (थेरगा. ३३२, ५६२) –

उदानं उदानेत्वा ‘‘किं नु खो मे कत्वा अयं सम्पत्ति लद्धा’’ति ओलोकेन्तो ‘‘पदुमुत्तरपादमूले पत्थनं ठपेसि’’न्ति ञत्वा पुन ‘‘संसारे संसरन्तो असुकस्मिं नाम काले बाराणसियं सुमनसेट्ठिं निस्साय जीवन्तो अन्नभारो नाम अहोसि’’न्तिपि ञत्वा –

‘‘अन्नभारो पुरे आसिं, दलिद्दो तिणहारको;

पिण्डपातो मया दिन्नो, उपरिट्ठस्स तादिनो’’ति. –

आह . अथस्स एतदहोसि – ‘‘यो सो तदा मया उपरिट्ठस्स दिन्नपिण्डपाततो कहापणे दत्वा पत्तिं अग्गहेसि, मम सहायको सुमनसेट्ठि कहं नु खो सो एतरहि निब्बत्तो’’ति. अथ नं ‘‘विञ्झाटवियं पब्बतपादे मुण्डनिगमो नाम अत्थि, तत्थ महामुण्डस्स नाम उपासकस्स महासुमनो चूळसुमनोति द्वे पुत्ता, तेसु सो चूळसुमनो हुत्वा निब्बत्तो’’ति अद्दस. दिस्वा च पन चिन्तेसि – ‘‘अत्थि नु खो तत्थ मयि गते उपकारो, नत्थी’’ति. सो उपधारेन्तो इदं अद्दस ‘‘सो तत्थ मयि गते सत्तवस्सिकोव निक्खमित्वा पब्बजिस्सति, खुरग्गेयेव च अरहत्तं पापुणिस्सती’’ति. दिस्वा च पन उपकट्ठे अन्तोवस्से आकासेन गन्त्वा गामद्वारे ओतरि. महामुण्डो पन उपासको थेरस्स पुब्बेपि विस्सासिको एव. सो थेरं पिण्डपातकाले चीवरं पारुपन्तं दिस्वा पुत्तं महासुमनं आह – ‘‘तात, अय्यो, मे अनुरुद्धत्थेरो आगतो, यावस्स अञ्ञो कोचि पत्तं न गण्हाति, तावस्स गन्त्वा पत्तं गण्ह, अहं आसनं पञ्ञापेस्सामी’’ति. सो तथा अकासि. उपासको थेरं अन्तोनिवेसने सक्कच्चं परिविसित्वा तेमासं वसनत्थाय पटिञ्ञं गण्हि, थेरोपि अधिवासेसि.

अथ नं एकदिवसं पटिजग्गन्तो विय तेमासं पटिजग्गित्वा महापवारणाय तिचीवरञ्चेव गुळतेलतण्डुलादीनि च आहरित्वा थेरस्स पादमूले ठपेत्वा ‘‘गण्हथ, भन्ते’’ति आह. ‘‘अलं, उपासक, न मे इमिना अत्थो’’ति. ‘‘तेन हि, भन्ते, वस्सावासिकलाभो नामेस, गण्हथ न’’न्ति? ‘‘न गण्हामि, उपासका’’ति. ‘‘किमत्थं न गण्हथ, भन्ते’’ति? ‘‘मय्हं सन्तिके कप्पियकारको सामणेरोपि नत्थी’’ति. ‘‘तेन हि, भन्ते, मम पुत्तो महासुमनो सामणेरो भविस्सती’’ति. ‘‘न मे, उपासक, महासुमनेनत्थो’’ति. ‘‘तेन हि, भन्ते, चूळसुमनं पब्बाजेथा’’ति. थेरो ‘‘साधू’’ति सम्पटिच्छित्वा चूळसुमनं पब्बाजेसि. सो खुरग्गेयेव अरहत्तं पापुणि. थेरो तेन सद्धिं अड्ढमासमत्तं तत्थेव वसित्वा ‘‘सत्थारं पस्सिस्सामी’’ति तस्स ञातके आपुच्छित्वा आकासेनेव गन्त्वा हिमवन्तपदेसे अरञ्ञकुटिकाय ओतरि.

थेरो पन पकतियापि आरद्धवीरियो, तस्स तत्थ पुब्बरत्तापररत्तं चङ्कमन्तस्स उदरवातो समुट्ठहि. अथ नं किलन्तरूपं दिस्वा सामणेरो पुच्छि – ‘‘भन्ते, किं वो रुज्जती’’ति? ‘‘उदरवातो मे समुट्ठितो’’ति . ‘‘अञ्ञदापि समुट्ठितपुब्बो, भन्ते’’ति? ‘‘आमावुसो’’ति. ‘‘केन फासुकं होति, भन्ते’’ति? ‘‘अनोतत्ततो पानीये लद्धे फासुकं होति, आवुसो’’ति. ‘‘तेन हि, भन्ते, आहरामी’’ति. ‘‘सक्खिस्ससि सामणेरा’’ति? ‘‘आम, भन्ते’’ति. तेन हि अनोतत्ते पन्नगो नाम नागराजा मं जानाति, तस्स आचिक्खित्वा भेसज्जत्थाय एकं पानीयवारकं आहराति. सो साधूति उपज्झायं वन्दित्वा वेहासं अब्भुग्गन्त्वा पञ्चयोजनसतं ठानं अगमासि . तं दिवसं पन नागराजा नागनाटकपरिवुतो उदककीळं कीळितुकामो होति. सो सामणेरं आगच्छन्तं दिस्वाव कुज्झि, ‘‘अयं मुण्डकसमणो अत्तनो पादपंसुं मम मत्थके ओकिरन्तो विचरति, अनोतत्ते पानीयत्थाय आगतो भविस्सति, न दानिस्स पानीयं दस्सामी’’ति पण्णासयोजनिकं अनोतत्तदहं महापातिया उक्खलिं पिदहन्तो विय फणेन पिदहित्वा निपज्जि. सामणेरो नागराजस्स आकारं ओलोकेत्वाव ‘‘कुद्धो अय’’न्ति ञत्वा इमं गाथमाह –

‘‘सुणोहि मे नागराज, उग्गतेज महब्बल;

देहि मे पानीयघटं, भेसज्जत्थम्हि आगतो’’ति.

तं सुत्वा नागराजा इमं गाथमाह –

‘‘पुरत्थिमस्मिं दिसाभागे, गङ्गा नाम महानदी;

महासमुद्दमप्पेति, ततो त्वं पानीयं हरा’’ति.

तं सुत्वा सामणेरो ‘‘अयं नागराजा अत्तनो इच्छाय न दस्सति, अहं बलक्कारं कत्वा आनुभावं जानापेत्वा इमं अभिभवित्वाव पानीयं गण्हिस्सामी’’ति चिन्तेत्वा, ‘‘महाराज , उपज्झायो मं अनोतत्ततोव पानीयं आहरापेति, तेनाहं इदमेव हरिस्सामि, अपेहि, मा मं वारेही’’ति वत्वा इमं गाथमाह –

‘‘इतोव पानीयं हास्सं, इमिनावम्हि अत्थिको;

यदि ते थामबलं अत्थि, नागराज निवारया’’ति.

अथ नं नागराजा आह –

‘‘सामणेर सचे अत्थि, तव विक्कम पोरिसं;

अभिनन्दामि ते वाचं, हरस्सु पानीयं ममा’’ति.

अथ नं सामणेरो ‘‘एवं, महाराज, हरामी’’ति वत्वा ‘‘यदि सक्कोन्तो हराही’’ति वुत्ते – ‘‘तेन हि सुट्ठु जानस्सू’’ति तिक्खत्तुं पटिञ्ञं गहेत्वा ‘‘बुद्धसासनस्स आनुभावं दस्सेत्वा मया पानीयं हरितुं वट्टती’’ति चिन्तेत्वा आकासट्ठदेवतानं ताव सन्तिकं अगमासि. ता आगन्त्वा वन्दित्वा ‘‘किं, भन्ते’’ति वत्वा अट्ठंसु. ‘‘एतस्मिं अनोतत्तदहपिट्ठे पन्नगनागराजेन सद्धिं मम सङ्गामो भविस्सति, तत्थ गन्त्वा जयपराजयं ओलोकेथा’’ति आह. सो एतेनेव नीहारेन चत्तारो लोकपाले सक्कसुयामसन्तुसितपरनिम्मितवसवत्ती च उपसङ्कमित्वा तमत्थं आरोचेसि. ततो परं पटिपाटिया याव ब्रह्मलोकं गन्त्वा तत्थ तत्थ ब्रह्मेहि आगन्त्वा वन्दित्वा ठितेहि ‘‘किं, भन्ते’’ति पुट्ठो तमत्थं आरोचेसि. एवं सो असञ्ञे च अरूपिब्रह्मानो च ठपेत्वा सब्बत्थ मुहुत्तेनेव आहिण्डित्वा आरोचेसि. तस्स वचनं सुत्वा सब्बापि देवता अनोतत्तदहपिट्ठे नाळियं पक्खित्तानि पिट्ठचुण्णानि विय आकासं निरन्तरं पूरेत्वा सन्निपतिंसु. सन्निपतिते देवसङ्घे सामणेरो आकासे ठत्वा नागराजं आह –

‘‘सुणोहि मे नागराज, उग्गतेज महब्बल;

देहि मे पानीयघटं, भेसज्जत्थम्हि आगतो’’ति.

अथ नं नागो आह –

‘‘सामणेर सचे अत्थि, तव विक्कम पोरिसं;

अभिनन्दामि ते वाचं, हरस्सु पानीयं ममा’’ति.

सो तिक्खत्तुं नागराजस्स पटिञ्ञं गहेत्वा आकासे ठितकोव द्वादसयोजनिकं ब्रह्मत्तभावं मापेत्वा आकासतो ओरुय्ह नागराजस्स फणे अक्कमित्वा अधोमुखं निप्पीळेसि, तावदेव बलवता पुरिसेन अक्कन्तअल्लचम्मं विय नागराजस्स फणे अक्कन्तमत्ते ओगलित्वा दब्बिमत्ता फणपुटका अहेसुं. नागराजस्स फणेहि मुत्तमुत्तट्ठानतो तालक्खन्धपमाणा उदकवट्टियो उग्गञ्छिंसु. सामणेरो आकासेयेव पानीयवारकं पूरेसि. देवसङ्घो साधुकारमदासि. अथ नागराजा लज्जित्वा सामणेरस्स कुज्झि, जयकुसुमवण्णानिस्स अक्खीनि अहेसुं. सो ‘‘अयं मं देवसङ्घं सन्निपातेत्वा पानीयं गहेत्वा लज्जापेसि, एतं गहेत्वा मुखे हत्थं पक्खिपित्वा हदयमंसं वास्स मद्दामि, पादे वा नं गहेत्वा पारगङ्गायं खिपामी’’ति वेगेन अनुबन्धि. अनुबन्धन्तोपि नं पापुणितुं नासक्खियेव. सामणेरो गन्त्वा उपज्झायस्स हत्थे पानीयं ठपेत्वा ‘‘पिवथ, भन्ते’’ति आह. नागराजापि पच्छतो आगन्त्वा, ‘‘भन्ते अनुरुद्ध, सामणेरो मया अदिन्नमेव पानीयं गहेत्वा आगतो, मा पिवित्था’’ति आह. एवं किर सामणेराति. ‘‘पिवथ, भन्ते, इमिना मे दिन्नं पानीयं आहट’’न्ति आह. थेरो ‘‘खीणासवसामणेरस्स मुसाकथनं नाम नत्थी’’ति ञत्वा पानीयं पिवि. तङ्खणञ्ञेवस्स आबाधो पटिपस्सम्भि. पुन नागो थेरं आह – ‘‘भन्ते, सामणेरेनम्हि सब्बं देवगणं सन्निपातेत्वा लज्जापितो, अहमस्स हदयं वा फालेस्सामि, पादे वा नं गहेत्वा पारगङ्गाय खिपिस्सामी’’ति. महाराज, सामणेरो महानुभावो, तुम्हे सामणेरेन सद्धिं सङ्गामेतुं न सक्खिस्सथ , खमापेत्वा नं गच्छथाति. सो सयम्पि सामणेरस्स आनुभावं जानातियेव, लज्जाय पन अनुबन्धित्वा आगतो. अथ नं थेरस्स वचनेन खमापेत्वा तेन सद्धिं मित्तसन्थवं कत्वा ‘‘इतो पट्ठाय अनोतत्तउदकेन अत्थे सति तुम्हाकं आगमनकिच्चं नत्थि, मय्हं पहिणेय्याथ, अहमेव आहरित्वा दस्सामी’’ति वत्वा पक्कामि.

थेरोपि सामणेरं आदाय पायासि. सत्था थेरस्स आगमनभावं ञत्वा मिगारमातुपासादे थेरस्स आगमनं ओलोकेन्तो निसीदि. भिक्खूपि थेरं आगच्छन्तं दिस्वा पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेसुं. अथेकच्चे सामणेरं सीसेपि कण्णेसुपि बाहायम्पि गहेत्वा सञ्चालेत्वा ‘‘किं, सामणेर चूळकनिट्ठ, न उक्कण्ठितोसी’’ति आहंसु. सत्था तेसं किरियं दिस्वा चिन्तेसि – ‘‘भारियं वतिमेसं भिक्खूनं कम्मं आसीविसं गीवाय गण्हन्ता विय सामणेरं गण्हन्ति, नास्स आनुभावं जानन्ति, अज्ज मया सुमनसामणेरस्स गुणं पाकटं कातुं वट्टती’’ति. थेरोपि आगन्त्वा सत्थारं वन्दित्वा निसीदि. सत्था तेन सद्धिं पटिसन्थारं कत्वा आनन्दत्थेरं आमन्तेसि – ‘‘आनन्द, अनोतत्तउदकेनम्हि पादे धोवितुकामो , सामणेरानं घटं दत्वा पानीयं आहरापेही’’ति. थेरो विहारे पञ्चमत्तानि सामणेरसतानि सन्निपातेसि. तेसु सुमनसामणेरो सब्बनवको अहोसि. थेरो सब्बमहल्लकं सामणेरं आह – ‘‘सामणेर, सत्था अनोकत्तदहउदकेन पादे धोवितुकामो, घटं आदाय गन्त्वा पानीयं आहरा’’ति. सो ‘‘न सक्कोमि, भन्ते’’ति न इच्छि. थेरो सेसेपि पटिपाटिया पुच्छि, तेपि तथेव वत्वा पटिक्खिपिंसु. ‘‘किं पनेत्थ खीणासवसामणेरा नत्थी’’ति? अत्थि, ते पन ‘‘नायं अम्हाकं बद्धो मालापुटो, सुमनसामणेरस्सेव बद्धो’’ति न इच्छिंसु, पुथुज्जना पन अत्तनो असमत्थतायेव न इच्छिंसु. परियोसाने पन सुमनस्स वारे सम्पत्ते, ‘‘सामणेर, सत्था अनोतत्तदहउदकेन पादे धोवितुकामो, कुटं आदाय किर उदकं आहरा’’ति आह. सो ‘‘सत्थरि आहरापेन्ते आहरिस्सामी’’ति सत्थारं वन्दित्वा, ‘‘भन्ते, अनोतत्ततो किर मं उदकं आहारापेथा’’ति आह. ‘‘आम, सुमना’’ति. सो विसाखाय कारितेसु घनसुवण्णकोट्टिमेसु सेनासनकुटेसु एकं सट्ठिकुटउदकगण्हनकं महाघटं हत्थेन गहेत्वा ‘‘इमिना मे उक्खिपित्वा अंसकूटे ठपितेन अत्थो नत्थी’’ति ओलम्बकं कत्वा वेहासं अब्भुग्गन्त्वा हिमवन्ताभिमुखो पक्खन्दि.

नागराजा सामणेरं दूरतोव आगच्छन्तं दिस्वा पच्चुग्गन्त्वा कुटं अंसकूटेन आदाय, ‘‘भन्ते, तुम्हे मादिसे दासे विज्जमाने कस्मा सयं आगता, उदकेनत्थे सति कस्मा सासनमत्तम्पि न पहिणथा’’ति कुटेन उदकं आदाय सयं उक्खिपित्वा ‘‘पुरतो होथ, भन्ते, अहमेव आहरिस्सामी’’ति आह. ‘‘तिट्ठथ तुम्हे, महाराज, अहमेव सम्मासम्बुद्धेन आणत्तो’’ति नागराजानं निवत्तापेत्वा कुटं मुखवट्टियं हत्थेन गहेत्वा आकासेनागञ्छि. अथ नं सत्था आगच्छन्तं ओलोकेत्वा भिक्खू आमन्तेसि – ‘‘पस्सथ, भिक्खवे, सामणेरस्स लीलं, आकासे हंसराजा विय सोभती’’ति आह. सोपि पानीयघटं ठपेत्वा सत्थारं वन्दित्वा अट्ठासि. अथ नं सत्था आह – ‘‘कतिवस्सोसि त्वं, सुमना’’ति? ‘‘सत्तवस्सोम्हि, भन्तेति. ‘‘तेन हि, सुमन, अज्ज पट्ठाय भिक्खु होही’’ति वत्वा दायज्जउपसम्पदं अदासि. द्वेयेव किर सामणेरा सत्तवस्सिका उपसम्पदं लभिंसु – अयञ्च सुमनो सोपाको चाति.

एवं तस्मिं उपसम्पन्ने धम्मसभायं कथं समुट्ठापेसुं, ‘‘अच्छरियं आवुसो, एवरूपो हि नाम दहरसामणेरस्स आनुभावो होति, न नो इतो पुब्बे एवरूपो आनुभावो दिट्ठपुब्बो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मम सासने दहरोपि सम्मा पटिपन्नो एवरूपं सम्पत्तिं लभतियेवा’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

३८२.

‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने;

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति.

तत्थ युञ्जतीति घटति वायमति. पभासेतीति सो भिक्खु अत्तनो अरहत्तमग्गञाणेन अब्भादीहि मुत्तो चन्दिमा विय लोकं खन्धादिभेदं लोकं ओभासेति, एकालोकं करोतीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सुमनसामणेरवत्थु द्वादसमं.

भिक्खुवग्गवण्णना निट्ठिता.

पञ्चवीसतिमो वग्गो.