📜

२६. ब्राह्मणवग्गो

१. पसादबहुलब्राह्मणवत्थु

छिन्दसोतन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पसादबहुलं ब्राह्मणं आरब्भ कथेसि.

सो किर ब्राह्मणो भगवतो धम्मदेसनं सुत्वा पसन्नचित्तो अत्तनो गेहे सोळसमत्तानं भिक्खूनं निच्चभत्तं पट्ठपेत्वा भिक्खूनं आगतवेलाय पत्तं गहेत्वा ‘‘आगच्छन्तु भोन्तो अरहन्तो, निसीदन्तु भोन्तो अरहन्तो’’ति यंकिञ्चि वदन्तो अरहन्तवादपटिसंयुत्तमेव वदति. तेसु पुथुज्जना ‘‘अयं अम्हेसु अरहन्तसञ्ञी’’ति चिन्तयिंसु, खीणासवा ‘‘अयं नो खीणासवभावं जानाती’’ति. एवं ते सब्बेपि कुक्कुच्चायन्ता तस्स गेहं नागमिंसु. सो दुक्खी दुम्मनो ‘‘किन्नु खो, अय्या, नागच्छन्ती’’ति विहारं गन्त्वा सत्थारं वन्दित्वा तमत्थं आरोचेसि. सत्था भिक्खू आमन्तेत्वा ‘‘किं एतं, भिक्खवे’’ति पुच्छित्वा तेहि तस्मिं अत्थे आरोचिते ‘‘सादियथ पन तुम्हे, भिक्खवे, अरहन्तवाद’’न्ति आह. ‘‘न सादियाम मयं, भन्ते’’ति. ‘‘एवं सन्ते मनुस्सानं एतं पसादभञ्ञं, अनापत्ति , भिक्खवे, पसादभञ्ञे, अपि च खो पन ब्राह्मणस्स अरहन्तेसु अधिमत्तं पेमं, तस्मा तुम्हेहिपि तण्हासोतं छेत्वा अरहत्तमेव पत्तुं युत्त’’न्ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

३८३.

‘‘छिन्द सोतं परक्कम्म, कामे पनुद ब्राह्मण;

सङ्खारानं खयं ञत्वा, अकतञ्ञूसि ब्राह्मणा’’ति.

तत्थ परक्कम्माति तण्हासोतं नाम न अप्पमत्तकेन वायामेन छिन्दितुं सक्का, तस्मा ञाणसम्पयुत्तेन महन्तेन परक्कमेन परक्कमित्वा तं सोतं छिन्द. उभोपि कामे पनुद नीहर. ब्राह्मणाति खीणासवानं आलपनमेतं. सङ्खारानन्ति पञ्चन्नं खन्धानं खयं जानित्वा. अकतञ्ञूति एवं सन्ते त्वं सुवण्णादीसु केनचि अकतस्स निब्बानस्स जाननतो अकतञ्ञू नाम होसीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

पसादबहुलब्राह्मणवत्थु पठमं.

२. सम्बहुलभिक्खुवत्थु

यदाद्वयेसूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सम्बहुले भिक्खू आरब्भ कथेसि.

एकदिवसञ्हि तिंसमत्ता दिसावासिका भिक्खू आगन्त्वा सत्थारं वन्दित्वा निसीदिंसु. सारिपुत्तत्थेरो तेसं अरहत्तस्स उपनिस्सयं दिस्वा सत्थारं उपसङ्कमित्वा ठितकोव इमं पञ्हं पुच्छि – ‘‘भन्ते, द्वे धम्माति वुच्चन्ति, कतमे नु खो द्वे धम्मा’’ति? अथ नं सत्था ‘‘द्वे धम्माति खो, सारिपुत्त, समथविपस्सना वुच्चन्ती’’ति वत्वा इमं गाथमाह –

३८४.

‘‘यदा द्वयेसु धम्मेसु, पारगू होति ब्राह्मणो;

अथस्स सब्बे संयोगा, अत्थं गच्छन्ति जानतो’’ति.

तत्थ यदाति यस्मिं काले द्विधा ठितेसु समथविपस्सनाधम्मेसु अभिञ्ञापारगादिवसेन अयं खीणासवो पारगू होति, अथस्स वट्टस्मिं संयोजनसमत्था सब्बे कामयोगादयो संयोगा एवं जानन्तस्स अत्थं परिक्खयं गच्छन्तीति अत्थो.

देसनावसाने सब्बेपि ते भिक्खू अरहत्ते पतिट्ठहिंसूति.

सम्बहुलभिक्खुवत्थु दुतियं.

३. मारवत्थु

यस्स पारन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो मारं आरब्भ कथेसि.

सो किरेकस्मिं दिवसे अञ्ञतरो पुरिसो विय हुत्वा सत्थारं उपसङ्कमित्वा पुच्छि – ‘‘भन्ते , पारं पारन्ति वुच्चति, किन्नु खो एतं पारं नामा’’ति. सत्था ‘‘मारो अय’’न्ति विदित्वा, ‘‘पापिम, किं तव पारेन, तञ्हि वीतरागेहि पत्तब्ब’’न्ति वत्वा इमं गाथमाह –

३८५.

‘‘यस्स पारं अपारं वा, पारापारं न विज्जति;

वीतद्दरं विसंयुत्तं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ पारन्ति अज्झत्तिकानि छ आयतनानि. अपारन्ति बाहिरानि छ आयतनानि. पारापारन्ति तदुभयं. न विज्जतीति यस्स सब्बम्पेतं ‘‘अह’’न्ति वा ‘‘मम’’न्ति वा गहणाभावेन नत्थि, तं किलेसदरथानं विगमेन वीतद्दरं सब्बकिलेसेहि विसंयुत्तं अहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

मारवत्थु ततियं.

४. अञ्ञतरब्राह्मणवत्थु

झायिन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं ब्राह्मणं आरब्भ कथेसि.

सो किर चिन्तेसि – ‘‘सत्था अत्तनो सावके, ‘ब्राह्मणा’ति वदति, अहञ्चम्हि जातिगोत्तेन ब्राह्मणो, मम्पि नु खो एवं वत्तुं वट्टती’’ति. सो सत्थारं उपसङ्कमित्वा तमत्थं पुच्छि. सत्था ‘‘नाहं जातिगोत्तमत्तेन ब्राह्मणं वदामि, उत्तमत्थं अरहत्तं अनुप्पत्तमेव पनेवं वदामी’’ति वत्वा इमं गाथमाह –

३८६.

‘‘झायिं विरजमासीनं, कतकिच्चमनासवं;

उत्तमत्थमनुप्पत्तं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ झायिन्ति दुविधेन झानेन झायन्तं कामरजेन विरजं वने एककमासीनं चतूहि मग्गेहि सोळसन्नं किच्चानं कतत्ता कतकिच्चं आसवानं अभावेन अनासवं उत्तमत्थं अरहत्तं अनुप्पत्तं अहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने सो ब्राह्मणो सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.

अञ्ञतरब्राह्मणवत्थु चतुत्थं.

५. आनन्दत्थेरवत्थु

दिवातपतीति इमं धम्मदेसनं सत्था मिगारमातुपासादे विहरन्तो आनन्दत्थेरं आरब्भ कथेसि.

पसेनदि कोसलो किर महापवारणाय सब्बाभरणपटिमण्डितो गन्धमालादीनि आदाय विहारं अगमासि. तस्मिं खणे काळुदायित्थेरो झानं समापज्जित्वा परिसपरियन्ते निसिन्नो होति, नाममेव पनस्सेतं, सरीरं सुवण्णवण्णं. तस्मिं पन खणे चन्दो उग्गच्छति, सूरियो अत्थमेति. आनन्दत्थेरो अत्थमेन्तस्स च सूरियस्स उग्गच्छन्तस्स च चन्दस्स ओभासं ओलोकेन्तो रञ्ञो सरीरोभासं थेरस्स सरीरोभासं तथागतस्स च सरीरोभासं ओलोकेसि. तत्थ सब्बोभासे अतिक्कमित्वा सत्थाव विरोचति. थेरो सत्थारं वन्दित्वा, ‘‘भन्ते, अज्ज मम इमे ओभासे ओलोकेन्तस्स तुम्हाकमेव ओभासो रुच्चति. तुम्हाकञ्हि सरीरं सब्बोभासे अतिक्कमित्वा विरोचती’’ति आह. अथ नं सत्था, ‘‘आनन्द, सूरियो नाम दिवा विरोचति, चन्दो रत्तिं, राजा अलङ्कतकालेयेव, खीणासवे गणसङ्गणिकं पहाय अन्तोसमापत्तियंयेव विरोचति, बुद्धा पन रत्तिम्पि दिवापि पञ्चविधेन तेजेन विरोचन्ती’’ति वत्वा इमं गाथमाह –

३८७.

‘‘दिवा तपति आदिच्चो, रत्तिमाभाति चन्दिमा;

सन्नद्धो खत्तियो तपति, झायी तपति ब्राह्मणो;

अथ सब्बमहोरत्तिं, बुद्धो तपति तेजसा’’ति.

तत्थ दिवा तपतीति दिवा विरोचति, रत्तिं पनस्स गतमग्गोपि न पञ्ञायति. चन्दिमाति चन्दोपि अब्भादीहि विमुत्तो रत्तिमेव विरोचति, नो दिवा. सन्नद्धोति सुवण्णमणिविचित्तेहि सब्बाभरणेहि पटिमण्डितो चतुरङ्गिनिया सेनाय परिक्खित्तोव राजा विरोचति, न अञ्ञातकवेसेन ठितो. झायीति खीणासवो पन गणं विनोदेत्वा झायन्तोव विरोचति. तेजसाति सम्मासम्बुद्धो पन सीलतेजेन दुस्सील्यतेजं, गुणतेजेन निग्गुणतेजं, पञ्ञातेजेन दुप्पञ्ञतेजं, पुञ्ञतेजेन अपुञ्ञतेजं, धम्मतेजेन अधम्मतेजं परियादियित्वा इमिना पञ्चविधेन तेजसा निच्चकालमेव विरोचतीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

आनन्दत्थेरवत्थु पञ्चमं.

६. अञ्ञतरब्राह्मणपब्बजितवत्थु

बाहितपापोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं ब्राह्मणपब्बजितं आरब्भ कथेसि.

एको किर ब्राह्मणो बाहिरकपब्बज्जाय पब्बजित्वा ‘‘समणो गोतमो अत्तनो सावके ‘पब्बजिता’ति वदति, अहञ्चम्हि पब्बजितो, मम्पि खो एवं वत्तुं वट्टती’’ति चिन्तेत्वा सत्थारं उपसङ्कमित्वा एतमत्थं पुच्छि. सत्था ‘‘नाहं एत्तकेन ‘पब्बजितो’ति वदामि, किलेसमलानं पन पब्बाजितत्ता पब्बजितो नाम होती’’ति वत्वा इमं गाथमाह –

३८८.

‘‘बाहितपापोति ब्राह्मणो, समचरिया समणोति वुच्चति;

पब्बाजयमत्तनो मलं, तस्मा पब्बजितोति वुच्चती’’ति.

तत्थ समचरियाति सब्बाकुसलानि समेत्वा चरणेन. तस्माति यस्मा बाहितपापताय ब्राह्मणो, अकुसलानि समेत्वा चरणेन समणोति वुच्चति, तस्मा यो अत्तनो रागादिमलं पब्बाजयन्तो विनोदेन्तो चरति, सोपि तेन पब्बाजनेन पब्बजितोति वुच्चतीति अत्थो.

देसनावसाने सो ब्राह्मणपब्बजितो सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.

अञ्ञतरब्राह्मणपब्बजितवत्थु छट्ठं.

७. सारिपुत्तत्थेरवत्थु

ब्राह्मणस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरं आरब्भ कथेसि.

एकस्मिं किर ठाने सम्बहुला मनुस्सा ‘‘अहो अम्हाकं , अय्यो, खन्तिबलेन समन्नागतो, अञ्ञेसु अक्कोसन्तेसु वा पहरन्तेसु वा कोपमत्तम्पि नत्थी’’ति थेरस्स गुणे कथयिंसु. अथेको मिच्छादिट्ठिको ब्राह्मणो ‘‘को एस न कुज्झती’’ति पुच्छि. ‘‘अम्हाकं थेरो’’ति. ‘‘नं कुज्झापेन्तो न भविस्सती’’ति? ‘‘नत्थेतं, ब्राह्मणा’’ति. ‘‘तेन हि अहं नं कुज्झापेस्सामी’’ति? ‘‘सचे सक्कोसि, कुज्झापेही’’ति. सो ‘‘होतु, जानिस्सामिस्स कत्तब्ब’’न्ति थेरं भिक्खाय पविट्ठं दिस्वा पच्छाभागेन गन्त्वा पिट्ठिमज्झे महन्तं पाणिप्पहारमदासि. थेरो ‘‘किं नामेत’’न्ति अनोलोकेत्वाव गतो. ब्राह्मणस्स सकलसरीरे डाहो उप्पज्जि. सो ‘‘अहो गुणसम्पन्नो, अय्यो’’ति थेरस्स पादमूले निपज्जित्वा ‘‘खमथ मे, भन्ते’’ति वत्वा ‘‘किं एत’’न्ति च वुत्ते ‘‘अहं वीमंसनत्थाय तुम्हे पहरि’’न्ति आह. ‘‘होतु खमामि ते’’ति. ‘‘सचे मे, भन्ते, खमथ, मम गेहेयेव निसीदित्वा भिक्खं गण्हथा’’ति थेरस्स पत्तं गण्हि, थेरोपि पत्तं अदासि. ब्राह्मणो थेरं गेहं नेत्वा परिविसि.

मनुस्सा कुज्झित्वा ‘‘इमिना अम्हाकं निरपराधो अय्यो पहटो, दण्डेनपिस्स मोक्खो नत्थि, एत्थेव नं मारेस्सामा’’ति लेड्डुदण्डादिहत्था ब्राह्मणस्स गेहद्वारे अट्ठंसु. थेरो उट्ठाय गच्छन्तो ब्राह्मणस्स हत्थे पत्तं अदासि. मनुस्सा तं थेरेन सद्धिं गच्छन्तं दिस्वा, ‘‘भन्ते, तुम्हाकं पत्तं गहेत्वा ब्राह्मणं निवत्तेथा’’ति आहंसु. किं एतं उपासकाति? ब्राह्मणेन तुम्हे पहटा, मयमस्स कत्तब्बं जानिस्सामाति. किं पन तुम्हे इमिना पहटा, उदाहु अहन्ति? तुम्हे, भन्तेति. ‘‘मं एस पहरित्वा खमापेसि, गच्छथ तुम्हे’’ति मनुस्से उय्योजेत्वा ब्राह्मणं निवत्तापेत्वा थेरो विहारमेव गतो. भिक्खू उज्झायिंसु ‘‘किं नामेतं सारिपुत्तत्थेरो येन ब्राह्मणेन पहटो, तस्सेव गेहे निसीदित्वा भिक्खं गहेत्वा आगतो. थेरस्स पहटकालतो पट्ठाय इदानि सो कस्स लज्जिस्सति, अवसेसे पोथेन्तो विचरिस्सती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, ब्राह्मणो ब्राह्मणं पहरन्तो नाम नत्थि, गिहिब्राह्मणेन पन समणब्राह्मणो पहटो भविस्सति, कोधो नामेस अनागामिमग्गेन समुग्घातं गच्छती’’ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि –

३८९.

‘‘न ब्राह्मणस्स पहरेय्य, नास्स मुञ्चेथ ब्राह्मणो;

धी ब्राह्मणस्स हन्तारं, ततो धी यस्स मुञ्चति.

३९०.

‘‘न ब्राह्मणस्सेतदकिञ्चि सेय्यो, यदा निसेधो मनसो पियेहि;

यतो यतो हिंसमनो निवत्तति, ततो ततो सम्मतिमेव दुक्ख’’न्ति.

तत्थ पहरेय्याति ‘‘खीणासवब्राह्मणोहमस्मी’’ति जानन्तो खीणासवस्स वा अञ्ञतरस्स वा जातिब्राह्मणस्स न पहरेय्य. नास्स मुञ्चेथाति सोपि पहटो खीणासवब्राह्मणो अस्स पहरित्वा ठितस्स वेरं न मुञ्चेथ, तस्मिं कोपं न करेय्याति अत्थो. धी ब्राह्मणस्साति खीणासवब्राह्मणस्स हन्तारं गरहामि. ततो धीति यो पन तं पहरन्तं पटिपहरन्तो तस्स उपरि वेरं मुञ्चति, तं ततोपि गरहामियेव.

एतदकिञ्चि सेय्योति यं खीणासवस्स अक्कोसन्तं वा अपच्चक्कोसनं, पहरन्तं वा अप्पटिपहरणं, एतं तस्स खीणासवब्राह्मणस्स न किञ्चि सेय्यो, अप्पमत्तकं सेय्यो न होति, अधिमत्तमेव सेय्योति अत्थो. यदा निसेधो मनसो पियेहीति कोधनस्स हि कोधुप्पादोव मनसो पियो नाम. कोधो हि पनेस मातापितूसुपि बुद्धादीसुपि अपरज्झति. तस्मा यो अस्स तेहि मनसो निसेधो कोधवसेन उप्पज्जमानस्स चित्तस्स निग्गहो, एतं न किञ्चि सेय्योति अत्थो. हिंसमनोति कोधमनो. सो तस्स यतो यतो वत्थुतो अनागामिमग्गेन समुग्घातं गच्छन्तो निवत्तति . ततो ततोति ततो ततो वत्थुतो सकलम्पि वट्टदुक्खं निवत्ततियेवाति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सारिपुत्तत्थेरवत्थु सत्तमं.

८. महापजापतिगोतमीवत्थु

यस्स कायेन वाचायाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो महापजापतिं गोतमिं आरब्भ कथेसि.

भगवता हि अनुप्पन्ने वत्थुस्मिं पञ्ञत्ते अट्ठ गरुधम्मे मण्डनकजातियो पुरिसो सुरभिपुप्फदामं विय सिरसा सम्पटिच्छित्वा सपरिवारा महापजापति गोतमी उपसम्पदं लभि, अञ्ञो तस्सा उपज्झायो वा आचरियो वा नत्थि. एवं लद्धूपसम्पदं थेरिं आरब्भ अपरेन समयेन कथं समुट्ठापेसुं ‘‘महापजापतिया गोतमिया आचरियुपज्झाया न पञ्ञायन्ति, सहत्थेनेव कासायानि गण्ही’’ति. एवञ्च पन वत्वा भिक्खुनियो कुक्कुच्चायन्तियो ताय सद्धिं नेव उपोसथं न पवारणं करोन्ति, ता गन्त्वा तथागतस्सपि तमत्थं आरोचेसुं. सत्था तासं कथं सुत्वा ‘‘मया महापजापतिया गोतमिया अट्ठ गरुधम्मा दिन्ना, अहमेवस्साचरियो, अहमेव उपज्झायो. कायदुच्चरितादिविरहितेसु खीणासवेसु कुक्कुच्चं नाम न कातब्ब’’न्ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

३९१.

‘‘यस्स कायेन वाचाय, मनसा नत्थि दुक्कटं;

संवुतं तीहि ठानेहि, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ दुक्कटन्ति सावज्जं दुक्खुद्रयं अपायसंवत्तनिकं कम्मं. तीहि ठानेहीति एतेहि कायादीहि तीहि कारणेहि कायदुच्चरितादिपवेसनिवारणत्थाय द्वारं पिहितं, तं अहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

महापजापतिगोतमीवत्थु अट्ठमं.

९. सारिपुत्तत्थेरवत्थु

यम्हाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरं आरब्भ कथेसि.

सो किरायस्मा अस्सजित्थेरस्स सन्तिके धम्मं सुत्वा सोतापत्तिफलं पत्तकालतो पट्ठाय ‘‘यस्सं दिसायं थेरो वसती’’ति सुणाति, ततो अञ्जलिं पग्गय्ह ततोव सीसं कत्वा निपज्जति. भिक्खू ‘‘मिच्छादिट्ठिको सारिपुत्तो, अज्जापि दिसा नमस्समानो विचरती’’ति तमत्थं तथागतस्स आरोचेसुं. सत्था थेरं पक्कोसापेत्वा ‘‘सच्चं किर त्वं, सारिपुत्त, दिसा नमस्सन्तो विचरसी’’ति पुच्छित्वा , ‘‘भन्ते, मम दिसा नमस्सनभावं वा अनमस्सनभावं वा तुम्हेव जानाथा’’ति वुत्ते ‘‘न, भिक्खवे, सारिपुत्तो दिसा नमस्सति, अस्सजित्थेरस्स पन सन्तिका धम्मं सुत्वा सोतापत्तिफलं पत्तताय अत्तनो आचरियं नमस्सति. यञ्हि आचरियं निस्साय भिक्खु धम्मं विजानाति, तेन सो ब्राह्मणेन अग्गि विय सक्कच्चं नमस्सितब्बोयेवा’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

३९२.

‘‘यम्हा धम्मं विजानेय्य, सम्मासम्बुद्धदेसितं;

सक्कच्चं तं नमस्सेय्य, अग्गिहुत्तंव ब्राह्मणो’’ति.

तत्थ अग्गिहुत्तंवाति यथा ब्राह्मणो अग्गिहुत्तं सम्मा परिचरणेन चेव अञ्जलिकम्मादीहि च सक्कच्चं नमस्सति, एवं यम्हा आचरिया तथागतपवेदितं धम्मं विजानेय्य, तं सक्कच्चं नमस्सेय्याति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सारिपुत्तत्थेरवत्थु नवमं.

१०. जटिलब्राह्मणवत्थु

न जटाहीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं जटिलब्राह्मणं आरब्भ कथेसि.

सो किर ‘‘अहं मातितो च पितितो च सुजातो ब्राह्मणकुले निब्बत्तो. सचे समणो गोतमो अत्तनो सावके ब्राह्मणाति वदति, मम्पि नु खो तथा वत्तुं वट्टती’’ति सत्थु सन्तिकं गन्त्वा तमत्थं पुच्छि. अथ नं सत्था ‘‘नाहं, ब्राह्मण, जटामत्तेन, न जातिगोत्तमत्तेन ब्राह्मणं वदामि, पटिविद्धसच्चमेव पनाहं ब्राह्मणोति वदामी’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

३९३.

‘‘न जटाहि न गोत्तेन, न जच्चा होति ब्राह्मणो;

यम्हि सच्चञ्च धम्मो च, सो सुची सो च ब्राह्मणो’’ति.

तत्थ सच्चन्ति यस्मिं पुग्गले चत्तारि सच्चानि सोळसहाकारेहि पटिविज्झित्वा ठितं सच्चञाणञ्चेव नवविधो च लोकुत्तरधम्मो अत्थि, सो सुचि, सो ब्राह्मणो चाति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

जटिलब्राह्मणवत्थु दसमं.

११. कुहकब्राह्मणवत्थु

किं तेति इमं धम्मदेसनं सत्था कूटागारसालायं विहरन्तो एकं वग्गुलिवतं कुहकब्राह्मणं आरब्भ कथेसि.

सो किर वेसालिनगरद्वारे एकं ककुधरुक्खं आरुय्ह द्वीहि पादेहि रुक्खसाखं गण्हित्वा अधोसिरो ओलम्बन्तो ‘‘कपिलानं मे सतं देथ, कहापणे देथ, परिचारिकं देथ, नो चे दस्सथ, इतो पतित्वा मरन्तो नगरं अनगरं करिस्सामी’’ति वदति. तथागतस्स भिक्खुसङ्घपरिवुतस्स नगरं पविसनकाले भिक्खू तं ब्राह्मणं दिस्वा निक्खमनकालेपि नं तथेव ओलम्बन्तं पस्सिंसु. नागरापि ‘‘अयं पातोव पट्ठाय एवं ओलम्बन्तो पतित्वा मरन्तो नगरं अनगरं करेय्या’’ति चिन्तेत्वा नगरविनासभीता ‘‘यं सो याचति, सब्बं देमा’’ति पटिस्सुणित्वा अदंसु. सो ओतरित्वा सब्बं गहेत्वा अगमासि. भिक्खू विहारूपचारे तं गाविं विय विरवित्वा गच्छन्तं दिस्वा सञ्जानित्वा ‘‘लद्धं ते , ब्राह्मण, यथापत्थित’’न्ति पुच्छित्वा ‘‘आम, लद्धं मे’’ति सुत्वा अन्तोविहारं गन्त्वा तथागतस्स तमत्थं आरोचेसुं. सत्था ‘‘न, भिक्खवे, इदानेव सो कुहकचोरो, पुब्बेपि कुहकचोरोयेव अहोसि. इदानि पनेस बालजनं वञ्चेति, तदा पन पण्डिते वञ्चेतुं नासक्खी’’ति वत्वा तेहि याचितो अतीतमाहरि.

अतीते एकं कासिकगामं निस्साय एको कुहकतापसो वासं कप्पेसि. तं एकं कुलं पटिजग्गि. दिवा उप्पन्नखादनीयभोजनीयतो अत्तनो पुत्तानं विय तस्सपि एकं कोट्ठासं देति, सायं उप्पन्नकोट्ठासं ठपेत्वा दुतियदिवसे देति. अथेकदिवसं सायं गोधमंसं लभित्वा साधुकं पचित्वा ततो कोट्ठासं ठपेत्वा दुतियदिवसे तस्स अदंसु. तापसो मंसं खादित्वाव रसतण्हाय बद्धो ‘‘किं मंसं नामेत’’न्ति पुच्छित्वा ‘‘गोधमंस’’न्ति सुत्वा भिक्खाय चरित्वा सप्पिदधिकटुकभण्डादीनि गहेत्वा पण्णसालं गन्त्वा एकमन्तं ठपेसि. पण्णसालाय पन अविदूरे एकस्मिं वम्मिके गोधराजा विहरति. सो कालेन कालं तापसं वन्दितुं आगच्छति. तंदिवसं पनेस ‘‘तं वधिस्सामी’’ति दण्डं पटिच्छादेत्वा तस्स वम्मिकस्स अविदूरे ठाने निद्दायन्तो विय निसीदि. गोधराजा वम्मिकतो निक्खमित्वा तस्स सन्तिकं आगच्छन्तोव आकारं सल्लक्खेत्वा ‘‘न मे अज्ज आचरियस्स आकारो रुच्चती’’ति ततोव निवत्ति. तापसो तस्स निवत्तनभावं ञत्वा तस्स मारणत्थाय दण्डं खिपि, दण्डो विरज्झित्वा गतो. गोधराजापि धम्मिकं पविसित्वा ततो सीसं नीहरित्वा आगतमग्गं ओलोकेन्तो तापसं आह –

‘‘समणं तं मञ्ञमानो, उपगच्छिमसञ्ञतं;

सो मं दण्डेन पाहासि, यथा असमणो तथा.

‘‘किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया;

अब्भन्तरं ते गहनं, बाहिरं परिमज्जसी’’ति. (जा. १.४.९७-९८);

अथ नं तापसो अत्तनो सन्तकेन पलोभेतुं एवमाह –

‘‘एहि गोध निवत्तस्सु, भुञ्ज सालीनमोदनं;

तेलं लोणञ्च मे अत्थि, पहूतं मय्ह पिप्फली’’ति. (जा. १.४.९९);

तं सुत्वा गोधराजा ‘‘यथा यथा त्वं कथेसि, तथा तथा मे पलायितुकामताव होती’’ति वत्वा इमं गाथमाह –

‘‘एस भिय्यो पवेक्खामि, वम्मिकं सतपोरिसं;

तेलं लोणञ्च कित्तेसि, अहितं मय्ह पिप्फली’’ति. (जा. १.४.१००);

एवञ्च पन वत्वा ‘‘अहं एत्तकं कालं तयि समणसञ्ञं अकासिं, इदानि पन ते मं पहरितुकामताय दण्डो खित्तो, तस्स खित्तकालेयेव असमणो जातो. किं तादिसस्स दुप्पञ्ञस्स पुग्गलस्स जटाहि, किं सखुरेन अजिनचम्मेन. अब्भन्तरञ्हि ते गहनं, केवलं बाहिरमेव परिमज्जसी’’ति आह. सत्था इमं अतीतं आहरित्वा ‘‘तदा एस कुहको तापसो अहोसि, गोधराजा पन अहमेवा’’ति वत्वा जातकं समोधानेत्वा तदा गोधपण्डितेन तस्स निग्गहितकारणं दस्सेन्तो इमं गाथमाह –

३९४.

‘‘किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया;

अब्भन्तरं ते गहनं, बाहिरं परिमज्जसी’’ति. (जा. १.४.९८);

तत्थ किं ते जटाहीति अम्भो दुप्पञ्ञ तव बद्धाहिपि इमाहि जटाहि सखुराय निवत्थायपि इमाय अजिनचम्मसाटिकाय च किमत्थोति. अब्भन्तरन्ति अब्भन्तरञ्हि ते रागादिकिलेसगहनं, केवलं हत्थिलण्डं अस्सलण्डं विय मट्ठं बाहिरं परिमज्जसीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

कुहकब्राह्मणवत्थु एकादसमं.

१२. किसागोतमीवत्थु

पंसुकूलधरन्ति इमं धम्मदेसनं सत्था गिज्झकूटे पब्बते विहरन्तो किसागोतमिं आरब्भ कथेसि.

तदा किर सक्को पठमयामावसाने देवपरिसाय सद्धिं सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्ते सारणीयधम्मकथं सुणन्तो निसीदि. तस्मिं खणे किसागोतमी ‘‘सत्थारं पस्सिस्सामी’’ति आकासेनागन्त्वा सक्कं दिस्वा निवत्ति. सो तं वन्दित्वा निवत्तन्तिं दिस्वा सत्थारं पुच्छि – ‘‘का नामेसा , भन्ते, आगच्छमानाव तुम्हे दिस्वा निवत्तती’’ति? सत्था ‘‘किसागोतमी नामेसा, महाराज, मम धीता पंसुकूलिकत्थेरीनं अग्गा’’ति वत्वा इमं गाथमाह –

३९५.

‘‘पंसुकूलधरं जन्तुं, किसं धमनिसन्थतं;

एकं वनस्मिं झायन्तं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ किसन्ति पंसुकूलिका हि अत्तनो अनुरूपं पटिपदं पूरेन्ता अप्पमंसलोहिता चेव होन्ति धमनिसन्थतगत्ता च, तस्मा एवमाह. एकं वनस्मिन्ति विवित्तट्ठाने एककं वनस्मिं झायन्तं तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

किसागोतमीवत्थु द्वादसमं.

१३. एकब्राह्मणवत्थु

चाहन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं ब्राह्मणं आरब्भ कथेसि.

सो किर ‘‘समणो गोतमो अत्तनो सावके ब्राह्मणाति वदति अहञ्चम्हि ब्राह्मणयोनियं निब्बत्तो, मम्पि नु खो एवं वत्तुं वट्टती’’ति सत्थारं उपसङ्कमित्वा तमत्थं पुच्छि. अथ नं सत्था ‘‘नाहं, ब्राह्मण, ब्राह्मणयोनियं निब्बत्तमत्तेनेवं वदामि, यो पन अकिञ्चनो अगहणो, तमहं ब्राह्मणं वदामी’’ति वत्वा इमं गाथमाह –

३९६.

‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भवं;

भोवादि नाम सो होति, सचे होति सकिञ्चनो;

अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ योनिजन्ति योनियं जातं. मत्तिसम्भवन्ति ब्राह्मणिया मातु सन्तके उदरस्मिं सम्भूतं. भोवादीति सो पन आमन्तनादीसु ‘‘भो, भो’’ति वत्वा विचरन्तो भोवादि नाम होति, सचे रागादीहि किञ्चनेहि सकिञ्चनो. अहं पन रागादीहि अकिञ्चनं चतूहि उपादानेहि अनादानं ब्राह्मणं वदामीति अत्थो.

देसनावसाने सो ब्राह्मणो सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.

एकब्राह्मणवत्थु तेरसमं.

१४. उग्गसेनसेट्ठिपुत्तवत्थु

सब्बसंयोजनन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो उग्गसेनं नाम सेट्ठिपुत्तं आरब्भ कथेसि. वत्थु ‘‘मुञ्च पुरे मुञ्च पच्छतो’’ति (ध. प. ३४८) गाथावण्णनाय वित्थारितमेव.

तदा हि सत्था, ‘‘भन्ते, उग्गसेनो ‘न भायामी’ति वदति, अभूतेन मञ्ञे अञ्ञं ब्याकरोती’’ति भिक्खूहि वुत्ते, ‘‘भिक्खवे, मम पुत्तसदिसा छिन्नसंयोजना न भायन्तियेवा’’ति वत्वा इमं गाथमाह –

३९७.

‘‘सब्बसंयोजनं छेत्वा, यो वे न परितस्सति;

सङ्गातिगं विसंयुत्तं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ सब्बसंयोजनन्ति दसविधसंयोजनं. न परितस्सतीति तण्हाय न भायति. तमहन्ति तं अहं रागादीनं सङ्गानं अतीतत्ता सङ्गातिगं, चतुन्नम्पि योगानं अभावेन विसंयुत्तं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

उग्गसेनसेट्ठिपुत्तवत्थु चुद्दसमं.

१५. द्वेब्राह्मणवत्थु

छेत्वानद्धिन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो द्वे ब्राह्मणे आरब्भ कथेसि.

तेसु किरेकस्स चूळरोहितो नाम गोणो अहोसि, एकस्स महारोहितो नाम. ते एकदिवसं ‘‘तव गोणो बलवा, मम गोणो बलवा’’ति विवदित्वा ‘‘किं नो विवादेन, पाजेत्वा जानिस्सामा’’ति अचिरवतीतीरे सकटं वालुकाय पूरेत्वा गोणे योजयिंसु. तस्मिं खणे भिक्खूपि न्हायितुं तत्थ गता होन्ति. ब्राह्मणा गोणे पाजेसुं. सकटं निच्चलं अट्ठासि, नद्धिवरत्ता पन छिज्जिंसु. भिक्खू दिस्वा विहारं गन्त्वा तमत्थं सत्थु आरोचयिंसु. सत्था, ‘‘भिक्खवे , बाहिरा एता नद्धिवरत्ता, यो कोचि एता छिन्दतेव, भिक्खुना पन अज्झत्तिकं कोधनद्धिञ्चेव तण्हावरत्तञ्च छिन्दितुं वट्टती’’ति वत्वा इमं गाथमाह –

३९८.

‘‘छेत्वा नद्धिं वरत्तञ्च, सन्दानं सहनुक्कमं;

उक्खित्तपलिघं बुद्धं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ नद्धिन्ति नय्हनभावेन पवत्तं कोधं. वरत्तन्ति बन्धनभावेन पवत्तं तण्हं. सन्दानं सहनुक्कमन्ति अनुसयानुक्कमसहितं द्वासट्ठिदिट्ठिसन्दानं, इदं सब्बम्पि छिन्दित्वा ठितं अविज्जापलिघस्स उक्खित्तत्ता उक्खित्तपलिघं, चतुन्नं सच्चानं बुद्धत्ता बुद्धं तं अहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने पञ्चसता भिक्खू अरहत्ते पतिट्ठहिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.

द्वेब्राह्मणवत्थु पन्नरसमं.

१६. अक्कोसकभारद्वाजवत्थु

अक्कोसन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अक्कोसकभारद्वाजं आरब्भ कथेसि.

तस्स हि भातु भारद्वाजस्स धनञ्जानी नाम ब्राह्मणी सोतापन्ना अहोसि. सा खीपित्वापि कासित्वापि पक्खलित्वापि ‘‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’’ति इमं उदानं उदानेसि. सा एकदिवसं ब्राह्मणपरिवेसनाय पवत्तमानाय पक्खलित्वा तथेव महासद्देन उदानं उदानेसि. ब्राह्मणो कुज्झित्वा ‘‘एवमेवायं वसली यत्थ वा तत्थ वा पक्खलित्वा तस्स मुण्डकस्स समणकस्स वण्णं भासती’’ति वत्वा ‘‘इदानि ते, वसलि, गन्त्वा तस्स सत्थुनो वादं आरोपेस्सामी’’ति आह. अथ नं सा ‘‘गच्छ, ब्राह्मण, नाहं तं पस्सामि, यो तस्स भगवतो वादं आरोपेय्य, अपि च गन्त्वा तं भगवन्तं पञ्हं पुच्छस्सू’’ति आह. सो सत्थु सन्तिकं गन्त्वा अवन्दित्वाव एकमन्तं ठितो पञ्हं पुच्छन्तो इमं गाथमाह –

‘‘किंसु छेत्वा सुखं सेति, किंसु छेत्वा न सोचति;

किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतमा’’ति. (सं. नि. १.१८७);

अथस्स पञ्हं ब्याकरोन्तो सत्था इमं गाथमाह –

‘‘कोधं छेत्वा सुखं सेति, कोधं छेत्वा न सोचति;

कोधस्स विसमूलस्स, मधुरग्गस्स ब्राह्मण;

वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति. (सं. नि. १.१८७);

सो सत्थरि पसीदित्वा पब्बजित्वा अरहत्तं पापुणि. अथस्स कनिट्ठो अक्कोसकभारद्वाजो ‘‘भाता किर मे पब्बजितो’’ति सुत्वा कुद्धो आगन्त्वा सत्थारं असब्भाहि फरुसाहि वाचाहि अक्कोसि. सोपि सत्थारा अतिथीनं खादनीयादिदानओपम्मेन सञ्ञत्तो सत्थरि पसन्नो पब्बजित्वा अरहत्तं पापुणि. अपरेपिस्स सुन्दरिकभारद्वाजो बिलिङ्गकभारद्वाजोति द्वे कनिट्ठभातरो सत्थारं अक्कोसन्ताव सत्थारा विनीता पब्बजित्वा अरहत्तं पापुणिंसु.

अथेकदिवसं धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, अच्छरिया वत बुद्धगुणा, चतूसु नाम भातिकेसु अक्कोसन्तेसु सत्था किञ्चि अवत्वा तेसंयेव पतिट्ठा जातो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, अहं मम खन्तिबलेन समन्नागतत्ता दुट्ठेसु अदुस्सन्तो महाजनस्स पतिट्ठा होमियेवा’’ति वत्वा इमं गाथमाह –

३९९.

‘‘अक्कोसं वधबन्धञ्च, अदुट्ठो यो तितिक्खति;

खन्तीबलं बलानीकं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ अदुट्ठोति एतं दसहि अक्कोसवत्थूहि अक्कोसञ्च पाणिआदीहि पोथनञ्च अन्दुबन्धनादीहि बन्धनञ्च यो अकुद्धमानसो हुत्वा अधिवासेति , खन्तिबलेन समन्नागतत्ता खन्तिबलं, पुनप्पुनं उप्पत्तिया अनीकभूतेन तेनेव खन्तिबलेन समन्नागतत्ता बलानीकं तं एवरूपं अहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

अक्कोसकभारद्वाजवत्थु सोळसमं.

१७. सारिपुत्तत्थेरवत्थु

अक्कोधनन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सारिपुत्तत्थेरं आरब्भ कथेसि.

तदा किर थेरो पञ्चहि भिक्खुसतेहि सद्धिं पिण्डाय चरन्तो नालकगामे मातु घरद्वारं अगमासि. अथ नं सा निसीदापेत्वा परिविसमाना अक्कोसि – ‘‘अम्भो, उच्छिट्ठखादक उच्छिट्ठकञ्जियं अलभित्वा परघरेसु उळुङ्कपिट्ठेन घट्टितकञ्जियं परिभुञ्जितुं असीतिकोटिधनं पहाय पब्बजितोसि, नासितम्हा तया, भुञ्जाहि दानी’’ति. भिक्खूनम्पि भत्तं ददमाना ‘‘तुम्हेहि मम पुत्तो अत्तनो चूळुपट्ठाको कतो, इदानि भुञ्जथा’’ति वदेति. थेरो भिक्खं गहेत्वा विहारमेव अगमासि. अथायस्मा राहुलो सत्थारं पिण्डपातेन आपुच्छि. अथ नं सत्था आह – ‘‘राहुल, कहं गमित्था’’ति? ‘‘अय्यिकाय गामं, भन्ते’’ति. ‘‘किं पन ते अय्यिकाय उपज्झायो वुत्तो’’ति? ‘‘अय्यिकाय मे, भन्ते, उपज्झायो अक्कुट्ठो’’ति. ‘‘किन्ति वत्वा’’ति? ‘‘इदं नाम, भन्ते’’ति. ‘‘उपज्झायेन पन ते किं वुत्त’’न्ति? ‘‘न किञ्चि, भन्ते’’ति. तं सुत्वा भिक्खू धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, अच्छरिया वत सारिपुत्तत्थेरस्स गुणा, एवंनामस्स मातरि अक्कोसन्तिया कोधमत्तम्पि नाहोसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, खीणासवा नाम अक्कोधनाव होन्ती’’ति वत्वा इमं गाथमाह –

४००.

‘‘अक्कोधनं वतवन्तं, सीलवन्तं अनुस्सदं;

दन्तं अन्तिमसारीरं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ वतवन्तन्ति धुतवतेन, समन्नागतं चतुपारिसुद्धिसीलेन सीलवन्तं, तण्हाउस्सदाभावेन अनुस्सदं, छळिन्द्रियदमनेन दन्तं, कोटियं ठितेन अत्तभावेन अन्तिमसरीरं तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सारिपुत्तत्थेरवत्थु सत्तरसमं.

१८. उप्पलवण्णाथेरीवत्थु

वारि पोक्खरपत्तेवाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो उप्पलवण्णथेरिं आरब्भ कथेसि. वत्थु ‘‘मधुवा मञ्ञति बालो’’ति गाथावण्णनाय (ध. प. ६९) वित्थारितमेव. वुत्तञ्हि तत्थ (ध. प. अट्ठ. १.६९) –

अपरेन समयेन महाजनो धम्मसभायं कथं समुट्ठापेसि ‘‘खीणासवापि मञ्ञे कामसुखं सादियन्ति, कामं सेवन्ति, किं न सेविस्सन्ति. न हेते कोळापरुक्खा, न च वम्मिका, अल्लमंससरीराव, तस्मा एतेपि कामसुखं सादियन्ती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, खीणासवा कामसुखं सादियन्ति, न कामं सेवन्ति. यथा हि पदुमपत्ते पतितं उदकबिन्दु न लिम्पति न सण्ठाति, विनिवत्तित्वा पन पततेव. यथा च आरग्गे सासपो न उपलिम्पति न सण्ठाति, विनिवत्तित्वा पततेव, एवं खीणासवस्स चित्ते दुविधोपि कामो न लिम्पति न सण्ठाती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

४०१.

‘‘वारि पोक्खरपत्तेव, आरग्गेरिव सासपो;

यो न लिम्पति कामेसु, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ यो न लिम्पतीति एवमेवं यो अब्भन्तरे दुविधेपि कामे न उपलिम्पति, तस्मिं कामे न सण्ठाति, तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

उप्पलवण्णाथेरीवत्थु अट्ठारसमं.

१९. अञ्ञतरब्राह्मणवत्थु

योदुक्खस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं ब्राह्मणं आरब्भ कथेसि.

तस्स किरेको दासो अपञ्ञत्ते सिक्खापदे पलायित्वा पब्बजित्वा अरहत्तं पापुणि. ब्राह्मणो तं ओलोकेन्तो अदिस्वा एकदिवसं सत्थारा सद्धिं पिण्डाय पविसन्तं द्वारन्तरे दिस्वा चीवरं दळ्हं अग्गहेसि. सत्था निवत्तित्वा ‘‘किं इदं, ब्राह्मणा’’ति पुच्छि. दासो मे, भो गोतमाति . पन्नभारो एस, ब्राह्मणाति. ‘‘पन्नभारो’’ति च वुत्ते ब्राह्मणो ‘‘अरहा’’ति सल्लक्खेसि. तस्मा पुनपि तेन ‘‘एवं, भो गोतमा’’ति वुत्ते सत्था ‘‘आम, ब्राह्मण, पन्नभारो’’ति वत्वा इमं गाथमाह –

४०२.

‘‘यो दुक्खस्स पजानाति, इधेव खयमत्तनो;

पन्नभारं विसंयुत्तं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ दुक्खस्साति खन्धदुक्खस्स. पन्नभारन्ति ओहितखन्धभारं चतूहि योगेहि सब्बकिलेसेहि वा विसंयुत्तं तमहं ब्राह्मणं वदामीति अत्थो. देसनावसाने सो ब्राह्मणो सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.

अञ्ञतरब्राह्मणवत्थु एकूनवीसतिमं.

२०. खेमाभिक्खुनीवत्थु

गम्भीरपञ्ञन्ति इमं धम्मदेसनं सत्था गिज्झकूटे विहरन्तो खेमं नाम भिक्खुनिं आरब्भ कथेसि.

एकदिवसञ्हि पठमयामसमनन्तरे सक्को देवराजा परिसाय सद्धिं आगन्त्वा सत्थु सन्तिके सारणीयधम्मकथं सुणन्तो निसीदि. तस्मिं खणे खेमा भिक्खुनी ‘‘सत्थारं पस्सिस्सामी’’ति आगन्त्वा सक्कं दिस्वा आकासे ठिताव सत्थारं वन्दित्वा निवत्ति. सक्को तं दिस्वा ‘‘को एसा, भन्ते, आगच्छमाना आकासे ठिताव सत्थारं वन्दित्वा निवत्ती’’ति पुच्छि. सत्था ‘‘एसा, महाराज, मम धीता खेमा नाम महापञ्ञा मग्गामग्गकोविदा’’ति वत्वा इमं गाथमाह –

४०३.

‘‘गम्भीरपञ्ञं मेधाविं, मग्गामग्गस्स कोविदं;

उत्तमत्थमनुप्पत्तं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ गब्भीरपञ्ञन्ति गम्भीरेसु खन्धादीसु पवत्ताय पञ्ञाय समन्नागतं धम्मोजपञ्ञाय समन्नागतं मेधाविं ‘‘अयं दुग्गतिया मग्गो, अयं सुगतिया मग्गो, अयं निब्बानस्स मग्गो, अयं अमग्गो’’ति एवं मग्गे च अमग्गे च छेकताय मग्गामग्गस्स कोविदं अरहत्तसङ्खातं उत्तमत्थं अनुप्पत्तं तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

खेमाभिक्खुनिवत्थु वीसतिमं.

२१. पब्भारवासीतिस्सत्थेरवत्थु

असंसट्ठन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पब्भारवासीतिस्सत्थेरं आरब्भ कथेसि.

सो किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञं पविसित्वा सप्पायं सेनासनं ओलोकेन्तो एकं लेणपब्भारं पापुणि, सम्पत्तक्खणेयेवस्स चित्तं एकग्गतं लभि. सो ‘‘अहं इध वसन्तो पब्बजितकिच्चं निप्फादेतुं सक्खिस्सामी’’ति चिन्तेसि. लेणेपि अधिवत्था देवता ‘‘सीलवा भिक्खु आगतो, इमिना सद्धिं एकट्ठाने वसितुं दुक्खं. अयं पन इध एकरत्तिमेव वसित्वा पक्कमिस्सती’’ति चिन्तेत्वा पुत्ते आदाय निक्खमि. थेरो पुनदिवसे पातोव गोचरगामं पिण्डाय पाविसि. अथ नं एका उपासिका दिस्वाव पुत्तसिनेहं पटिलभित्वा गेहे निसीदापेत्वा भोजेत्वा अत्तानं निस्साय तेमासं वसनत्थाय याचि. सोपि ‘‘सक्का मया इमं निस्साय भवनिस्सरणं कातु’’न्ति अधिवासेत्वा तमेव लेणं अगमासि. देवता तं आगच्छन्तं दिस्वा ‘‘अद्धा केनचि निमन्तितो भविस्सति, स्वे वा परसुवे वा गमिस्सती’’ति चिन्तेसि.

एवं अड्ढमासमत्ते अतिक्कन्ते ‘‘अयं इधेव मञ्ञे अन्तोवस्सं वसिस्सति, सीलवता पन सद्धिं एकट्ठाने पुत्तकेहि सद्धिं वसितुं दुक्करं, इमञ्च ‘निक्खमा’ति वत्तुं न सक्का, अत्थि नु खो इमस्स सीले खलित’’न्ति दिब्बेन चक्खुना ओलोकेन्ती उपसम्पदमाळकतो पट्ठाय तस्स सीले खलितं अदिस्वा ‘‘परिसुद्धमस्स सीलं, किञ्चिदेवस्स कत्वा अयसं उप्पादेस्सामी’’ति तस्स उपट्ठाककुले उपासिकाय जेट्ठपुत्तस्स सरीरे अधिमुच्चित्वा गीवं परिवत्तेसि. तस्स अक्खीनि निक्खमिंसु, मुखतो खेळो पग्घरि. उपासिका तं दिस्वा ‘‘किं इद’’न्ति विरवि. अथ नं देवता अदिस्समानरूपा एवमाह – ‘‘मया एस गहितो, बलिकम्मेनपि मे अत्थो नत्थि, तुम्हाकं पन कुलूपकं थेरं लट्ठिमधुकं याचित्वा तेन तेलं पचित्वा इमस्स नत्थुकम्मं देथ, एवाहं इमं मुञ्चिस्सामी’’ति. नस्सतु वा एस मरतु वा, न सक्खिस्सामहं अय्यं लट्ठिमधुकं याचितुन्ति. सचे लट्ठिमधुकं याचितुं न सक्कोथ, नासिकायस्स हिङ्गुचुण्णं पक्खिपितुं वदेथाति. इदम्पि वत्तुं न सक्कोमाति. तेन हिस्स पादधोवनउदकं आदाय सीसे आसिञ्चथाति. उपासिका ‘‘सक्का इदं कातु’’न्ति वेलाय आगतं थेरं निसीदापेत्वा यागुखज्जकं दत्वा अन्तरभत्ते निसिन्नस्स पादे धोवित्वा उदकं गहेत्वा, ‘‘भन्ते, इदं उदकं दारकस्स सीसे आसिञ्चामा’’ति आपुच्छित्वा ‘‘तेन हि आसिञ्चथा’’ति वुत्ते तथा अकासि. सा देवता तावदेव तं मुञ्चित्वा गन्त्वा लेणद्वारे अट्ठासि.

थेरोपि भत्तकिच्चावसाने उट्ठायासना अविस्सट्ठकम्मट्ठानताय द्वत्तिंसाकारं सज्झायन्तोव पक्कामि. अथ नं लेणद्वारं पत्तकाले सा देवता ‘‘महावेज्ज मा इध पविसा’’ति आह. सो तत्थेव ठत्वा ‘‘कासि त्व’’न्ति आह. अहं इध अधिवत्था देवताति. थेरो ‘‘अत्थि नु खो मया वेज्जकम्मस्स कतट्ठान’’न्ति उपसम्पदमाळकतो पट्ठाय ओलोकेन्तो अत्तनो सीले तिलकं वा काळकं वा अदिस्वा ‘‘अहं मया वेज्जकम्मस्स कतट्ठानं न पस्सामि, कस्मा एवं वदेसी’’ति आह. न पस्ससीति. आम, न पस्सामीति? आचिक्खामि तेति. आम, आचिक्खाहीति. तिट्ठतु ताव दूरे कतं, अज्जेव तया अमनुस्सगहितस्स उपट्ठाकपुत्तस्स पादधोवनउदकं सीसे आसित्तं, नासित्तन्ति? आम, आसित्तन्ति. किं एतं न पस्ससीति? एतं सन्धाय त्वं वदेसीति? आम, एतं सन्धाय वदामीति. थेरो चिन्तेसि – ‘‘अहो वत मे सम्मा पणिहितो अत्ता, सासनस्स अनुरूपं वत मे चरितं, देवतापि मम चतुपारिसुद्धिसीले तिलकं वा काळकं वा अदिस्वा दारकस्स सीसे आसित्तपादधोवनमत्तं अद्दसा’’ति तस्स सीलं आरब्भ बलवपीति उप्पज्जि. सो तं विक्खम्भेत्वा पादुद्धारम्पि अकत्वा तत्थेव अरहत्तं पत्वा ‘‘मादिसं परिसुद्धं समणं दूसेत्वा मा इध वनसण्डे वसि, त्वमेव निक्खमाही’’ति देवतं ओवदन्तो इमं उदानं उदानेसि –

‘‘विसुद्धो वत मे वासो, निम्मलं मं तपस्सिनं;

मा त्वं विसुद्धं दूसेसि, निक्खम पवना तुव’’न्ति.

सो तत्थेव तेमासं वसित्वा वुत्थवस्सो सत्थु सन्तिकं गन्त्वा भिक्खूहि ‘‘किं, आवुसो, पब्बजितकिच्चं ते मत्थकं पापित’’न्ति पुट्ठो तस्मिं लेणे वस्सूपगमनतो पट्ठाय सब्बं तं पवत्तिं भिक्खूनं आरोचेत्वा, ‘‘आवुसो, त्वं देवताय एवं वुच्चमानो न कुज्झी’’ति वुत्ते ‘‘न कुज्झि’’न्ति आह. भिक्खू तथागतस्स आरोचेसुं, ‘‘भन्ते, अयं भिक्खु अञ्ञं ब्याकरोति, देवताय इदं नाम वुच्चमानोपि न कुज्झिन्ति वदती’’ति. सत्था तेसं कथं सुत्वा ‘‘नेव, भिक्खवे, मम पुत्तो कुज्झति, एतस्स गिहीहि वा पब्बजितेहि वा संसग्गो नाम नत्थि, असंसट्ठो एस अप्पिच्छो सन्तुट्ठो’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

४०४.

‘‘असंसट्ठं गहट्ठेहि, अनागारेहि चूभयं;

अनोकसारिमप्पिच्छं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ असंसट्ठन्ति दस्सनसवनसमुल्लपनपरिभोगकायसंसग्गानं अभावेन असंसट्ठं. उभयन्ति गिहीहि च अनागारेहि चाति उभयेहिपि असंसट्ठं . अनोकसारिन्ति अनालयचारिं तं एवरूपं अहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

पब्भारवासीतिस्सत्थेरवत्थु एकवीसतिमं.

२२. अञ्ञतरभिक्खुवत्थु

निधाय दण्डन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि.

सो किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञे वायमन्तो अरहत्तं पत्वा ‘‘पटिलद्धगुणं सत्थु आरोचेस्सामी’’ति ततो निक्खमि. अथ नं एकस्मिं गामे एका इत्थी सामिकेन सद्धिं कलहं कत्वा तस्मिं बहि निक्खन्ते ‘‘कुलघरं गमिस्सामी’’ति मग्गं पटिपन्ना अन्तरामग्गे दिस्वा ‘‘इमं थेरं निस्साय गमिस्सामी’’ति पिट्ठितो पिट्ठितो अनुबन्धि. थेरो पन तं न पस्सति. अथस्सा सामिको गेहं आगतो तं अदिस्वा ‘‘कुलगामं गता भविस्सती’’ति अनुबन्धन्तो तं दिस्वा ‘‘न सक्का इमाय एकिकाय इमं अटविं पटिपज्जितुं, कं नु खो निस्साय गच्छती’’ति ओलोकेन्तो थेरं दिस्वा ‘‘अयं इमं गण्हित्वा निक्खन्तो भविस्सती’’ति चिन्तेत्वा थेरं सन्तज्जेसि. अथ नं सा इत्थी ‘‘नेव मं एस भदन्तो पस्सति, न आलपति, मा नं किञ्चि अवचा’’ति आह. सो ‘‘किं पन त्वं अत्तानं गहेत्वा गच्छन्तं मम आचिक्खिस्ससि, तुय्हमेव अनुच्छविकं इमस्स करिस्सामी’’ति उप्पन्नकोधो इत्थिया आघातेन थेरं पोथेत्वा तं आदाय निवत्ति. थेरस्स सकलसरीरं सञ्जातगण्डं अहोसि. अथस्स विहारं गतकाले भिक्खू सरीरं सम्बाहन्ता गण्डे दिस्वा ‘‘किं इद’’न्ति पुच्छिंसु. सो तेसं तमत्थं आरोचेसि. अथ नं भिक्खू, ‘‘आवुसो, तस्मिं पुरिसे एवं पहरन्ते त्वं किं अवच, किं वा ते कोधो उप्पन्नो’’ति. ‘‘न मे, आवुसो, कोधो उप्पज्जी’’ति वुत्ते सत्थु सन्तिकं गन्त्वा तमत्थं आरोचेत्वा, ‘‘भन्ते, एस भिक्खु ‘कोधो ते उप्पज्जती’ति वुच्चमानो ‘न मे, आवुसो, कोधो उप्पज्जती’ति अभूतं वत्वा अञ्ञं ब्याकरोती’’ति आरोचेसुं. सत्था तेसं कथं सुत्वा, ‘‘भिक्खवे, खीणासवा नाम निहितदण्डा, ते पहरन्तेसुपि कोधं न करोन्तियेवा’’ति वत्वा इमं गाथमाह –

४०५.

‘‘निधाय दण्डं भूतेसु, तसेसु थावरेसु च;

यो न हन्ति न घातेति, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ निधायाति निक्खिपित्वा ओरोपेत्वा. तसेसु थावरेसु चाति तण्हातासेन तसेसु, तण्हाअभावेन थिरताय थावरेसु च. यो न हन्तीति यो एवं सब्बसत्तेसु विगतपटिघताय निक्खित्तदण्डो नेव कञ्चि सयं हनति, न अञ्ञे घातेति, तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

अञ्ञतरभिक्खुवत्थु बावीसतिमं.

२३. सामणेरानं वत्थु

अविरुद्धन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो चत्तारो सामणेरे आरब्भ कथेसि.

एका किर ब्राह्मणी चतुन्नं भिक्खूनं उद्देसभत्तं सज्जेत्वा ब्राह्मणं आह – ‘‘विहारं गन्त्वा चत्तारो महल्लकब्राह्मणे उद्दिसापेत्वा आनेही’’ति. सो विहारं गन्त्वा ‘‘चत्तारो मे ब्राह्मणे उद्दिसित्वा देथा’’ति आह. तस्स संकिच्चो पण्डितो सोपाको रेवतोति सत्तवस्सिका चत्तारो खीणासवसामणेरा पापुणिंसु. ब्राह्मणी महारहानि आसनानि पञ्ञापेत्वा ठिता सामणेरे दिस्वाव कुपिता उद्धने पक्खित्तलोणं विय तटतटायमाना ‘‘त्वं विहारं गन्त्वा अत्तनो नत्तुमत्तेपि अप्पहोन्ते चत्तारो कुमारके गहेत्वा आगतोसी’’ति वत्वा तेसं तेसु आसनेसु निसीदितुं अदत्वा नीचपीठकानि अत्थरित्वा ‘‘एतेसु निसीदथा’’ति वत्वा ‘‘गच्छ, ब्राह्मण, महल्लके ओलोकेत्वा आनेही’’ति आह. ब्राह्मणो विहारं गन्त्वा सारिपुत्तत्थेरं दिस्वा ‘‘एथ, अम्हाकं गेहं गमिस्सामा’’ति आनेसि. थेरो आगन्त्वा सामणेरे दिस्वा ‘‘इमेहि ब्राह्मणेहि भत्तं लद्ध’’न्ति पुच्छित्वा ‘‘न लद्ध’’न्ति वुत्ते चतुन्नमेव भत्तस्स पटियत्तभावं ञत्वा ‘‘आहर मे पत्त’’न्ति पत्तं गहेत्वा पक्कामि. ब्राह्मणीपि ‘‘किं इमिना वुत्त’’न्ति पुच्छित्वा ‘‘एतेसं निसिन्नानं ब्राह्मणानं लद्धुं वट्टति, आहर मे पत्त’’न्ति अत्तनो पत्तं गहेत्वा गतो, न भुञ्जितुकामो भविस्सति, सीघं गन्त्वा अञ्ञं ओलोकेत्वा आनेहीति. ब्राह्मणो गन्त्वा महामोग्गल्लानत्थेरं दिस्वा तथेव वत्वा आनेसि. सोपि सामणेरे दिस्वा तथेव वत्वा पत्तं गहेत्वा पक्कामि. अथ नं ब्राह्मणी आह – ‘‘एते न भुञ्जितुकामा, ब्राह्मणवादकं गन्त्वा एकं महल्लकब्राह्मणं आनेही’’ति.

सामणेरापि पातोव पट्ठाय किञ्चि अलभमाना जिघच्छाय पीळिता निसीदिंसु. अथ नेसं गुणतेजेन सक्कस्स आसनं उण्हाकारं दस्सेसि. सो आवज्जेन्तो तेसं पातोव पट्ठाय निसिन्नानं किलन्तभावं ञत्वा ‘‘मया तत्थ गन्तुं वट्टती’’ति जराजिण्णो महल्लकब्राह्मणो हुत्वा तस्मिं ब्राह्मणवादके ब्राह्मणानं अग्गासने निसीदि. ब्राह्मणो तं दिस्वा ‘‘इदानि मे ब्राह्मणी अत्तमना भविस्सती’’ति एहि गेहं गमिस्सामा’’ति तं आदाय गेहं अगमासि. ब्राह्मणी तं दिस्वाव तुट्ठचित्ता द्वीसु आसनेसु अत्थरणं एकस्मिंयेव अत्थरित्वा, ‘‘अय्य, इध निसीदाही’’ति आह. सक्को गेहं पविसित्वा चत्तारो सामणेरे पञ्चपतिट्ठितेन वन्दित्वा तेसं आसनपरियन्ते भूमियं पल्लङ्केन निसीदि. अथ नं दिस्वा ब्राह्मणी ब्राह्मणं आह – ‘‘अहो ते आनीतो ब्राह्मणो, एतम्पि उम्मत्तकं गहेत्वा आगतोसि, अत्तनो नत्तुमत्ते वन्दन्तो विचरति, किं इमिना, नीहराहि न’’न्ति. सो खन्धेपि हत्थेपि कच्छायपि गहेत्वा निक्कड्ढियमानो उट्ठातुम्पि न इच्छति. अथ नं ब्राह्मणी ‘‘एहि, ब्राह्मण, त्वं एकस्मिं हत्थे गण्ह, अहं एकस्मिं हत्थे गण्हिस्सामी’’ति उभोपि द्वीसु हत्थेसु गहेत्वा पिट्ठियं पोथेन्ता गेहद्वारतो बहि अकंसु. सक्कोपि निसिन्नट्ठानेयेव निसिन्नो हत्थं परिवत्तेसि. ते निवत्तित्वा तं निसिन्नमेव दिस्वा भीतरवं रवन्ता विस्सज्जेसुं. तस्मिं खणे सक्को अत्तनो सक्कभावं जानापेसि. अथ नेसं आहारं अदंसु. पञ्चपि जना आहारं गहेत्वा एको कण्णिकामण्डलं विनिविज्झित्वा, एको छदनस्स पुरिमभागं, एको पच्छिमभागं, एको पथवियं निमुज्जित्वा, सक्कोपि एकेन ठानेन निक्खमीति एवं पञ्चधा अगमंसु . ततो पट्ठाय च पन तं गेहं पञ्चछिद्दगेहं किर नाम जातं.

सामणेरेपि विहारं गतकाले भिक्खू, ‘‘आवुसो, कीदिस’’न्ति पुच्छिंसु. मा नो पुच्छित्थ, अम्हाकं दिट्ठकालतो पट्ठाय ब्राह्मणी कोधाभिभूता पञ्ञत्तासनेसु नो निसीदितुम्पि अदत्वा ‘‘सीघं सीघं महल्लकब्राह्मणं आनेही’’ति आह. अम्हाकं उपज्झायो आगन्त्वा अम्हे दिस्वा ‘‘इमेसं निसिन्नब्राह्मणानं लद्धुं वट्टती’’ति पत्तं आहरापेत्वा निक्खमि. ‘‘अञ्ञं महल्लकं ब्राह्मणं आनेसी’’ति वुत्ते ब्राह्मणो महामोग्गल्लानत्थेरं आनेसि, सोपि अम्हे दिस्वा तथेव वत्वा पक्कामि. अथ ब्राह्मणी ‘‘न एते भुञ्जितुकामा, गच्छ ब्राह्मणवादकतो एकं महल्लकब्राह्मणं आनेही’’ति ब्राह्मणं पहिणि. सो तत्थ गन्त्वा ब्राह्मणवेसेन आगतं सक्कं आनेसि, तस्स आगतकाले अम्हाकं आहारं अदंसूति. एवं करोन्तानं पन तेसं तुम्हे न कुज्झित्थाति? न कुज्झिम्हाति. भिक्खू तं सुत्वा सत्थु आरोचेसुं – ‘‘भन्ते, इमे ‘न कुज्झिम्हा’ति अभूतं वत्वा अञ्ञं ब्याकरोन्ती’’ति. सत्था, ‘‘भिक्खवे, खीणासवा नाम विरुद्धेसुपि न विरुज्झन्तियेवा’’ति वत्वा इमं गाथमाह –

४०६.

‘‘अविरुद्धं विरुद्धेसु, अत्तदण्डेसु निब्बुतं;

सादानेसु अनादानं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ अविरुद्धन्ति आघातवसेन विरुद्धेसुपि लोकियमहाजनेसु आघाताभावेन अविरुद्धं. हत्थगते दण्डे वा सत्थे वा अविज्जमानेपि परेसं पहारदानतो अविरतत्ता अत्तदण्डेसु जनेसु निब्बुतं निक्खित्तदण्डं, पञ्चन्नं खन्धानं अहं ममन्ति गहितत्ता सादानेसु तस्स गहणस्स अभावेन अनादानं तं एवरूपं अहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सामणेरानं वत्थु तेवीसतिमं.

२४. महापन्थकत्थेरवत्थु

यस्सरागो चाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो महापन्थकं आरब्भ कथेसि.

सो हायस्मा चूळपन्थकं चतूहि मासेहि एकं गाथं पगुणं कातुं असक्कोन्तं ‘‘त्वं सासने अभब्बो, गिहिभोगापि परिहीनो, किं ते इध वासेन, इतो निक्खमा’’ति विहारा निक्कड्ढित्वा द्वारं थकेसि. भिक्खू कथं समुट्ठापेसुं, ‘‘आवुसो, महापन्थकत्थेरेन इदं नाम कतं , खीणासवानम्पि मञ्ञे कोधो उप्पज्जती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, खीणासवानं रागादयो किलेसा अत्थि, मम पुत्तेन अत्थपुरेक्खारताय चेव धम्मपुरेक्खारताय च कत’’न्ति वत्वा इमं गाथमाह –

४०७.

‘‘यस्स रागो च दोसो च, मानो मक्खो च पातितो;

सासपोरिव आरग्गा, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ आरग्गाति यस्सेते रागादयो किलेसा, अयञ्च परगुणमक्खनलक्खणो मक्खो आरग्गा सासपो विय पातितो, यथा सासपो आरग्गे न सन्तिट्ठति, एवं चित्ते न सन्तिट्ठति, तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

महापन्थकत्थेरवत्थु चतुवीसतिमं.

२५. पिलिन्दवच्छत्थेरवत्थु

अकक्कसन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो पिलिन्दवच्छत्थेरं आरब्भ कथेसि.

सो किरायस्मा ‘‘एहि, वसलि, याहि, वसली’’तिआदीनि वदन्तो गिहीपि पब्बजितेपि वसलिवादेनेव समुदाचरति. अथेकदिवसं सम्बहुला भिक्खू सत्थु आरोचेसुं – ‘‘आयस्मा, भन्ते, पिलिन्दवच्छो भिक्खू वसलिवादेन समुदाचरती’’ति. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं पिलिन्दवच्छ भिक्खू वसलिवादेन समुदाचरसी’’ति पुच्छित्वा ‘‘एवं, भन्ते’’ति वुत्ते तस्सायस्मतो पुब्बेनिवासं मनसिकरित्वा ‘‘मा खो तुम्हे, भिक्खवे, वच्छस्स भिक्खुनो उज्झायित्थ, न, भिक्खवे, वच्छो दोसन्तरो भिक्खू वसलिवादेन समुदाचरति, वच्छस्स, भिक्खवे, भिक्खुनो पञ्च जातिसतानि अब्बोकिण्णानि सब्बानि तानि ब्राह्मणकुले पच्चाजातानि, सो तस्स दीघरत्तं वसलिवादो समुदाचिण्णो, खीणासवस्स नाम कक्कसं फरुसं परेसं मम्मघट्टनवचनमेव नत्थि. आचिण्णवसेन हि मम पुत्तो एवं कथेती’’ति वत्वा इमं गाथमाह –

४०८.

‘‘अकक्कसं विञ्ञापनिं, गिरं सच्चमुदीरये;

याय नाभिसजे कञ्चि, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ अकक्कसन्ति अफरुसं. विञ्ञापनिन्ति अत्थविञ्ञापनिं. सच्चन्ति भूतत्थं. नाभिसजेति याय गिराय अञ्ञं कुज्झापनवसेन न लग्गापेय्य, खीणासवो नाम एवरूपमेव गिरं भासेय्य, तस्मा तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

पिलिन्दवच्छत्थेरवत्थु पञ्चवीसतिमं.

२६. अञ्ञतरत्थेरवत्थु

योधदीघन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरत्थेरं आरब्भ कथेसि.

सावत्थियं किरेको मिच्छादिट्ठिको ब्राह्मणो सरीरगन्धगहणभयेन उत्तरसाटकं अपनेत्वा एकमन्ते ठपेत्वा गेहद्वाराभिमुखो निसीदि. अथेको खीणासवो भत्तकिच्चं कत्वा विहारं गच्छन्तो तं साटकं दिस्वा इतो चितो च ओलोकेत्वा कञ्चि अपस्सन्तो ‘‘निस्सामिको अय’’न्ति पंसुकूलं अधिट्ठहित्वा गण्हि. अथ नं ब्राह्मणो दिस्वा अक्कोसन्तो उपसङ्कमित्वा ‘‘मुण्डक , समण, मम साटकं गण्हसी’’ति आह. तवेसो, ब्राह्मणाति. आम, समणाति. ‘‘मया कञ्चि अपस्सन्तेन पंसुकूलसञ्ञाय गहितो, गण्ह न’’न्ति तस्स दत्वा विहारं गन्त्वा भिक्खूनं तमत्थं आरोचेसि. अथस्स वचनं सुत्वा भिक्खू तेन सद्धिं केळिं करोन्ता ‘‘किं नु खो, आवुसो, साटको दीघो रस्सो थूलो सण्हो’’ति. आवुसो, दीघो वा होतु रस्सो वा थूलो वा सण्हो वा, नत्थि मय्हं तस्मिं आलयो, पंसुकूलसञ्ञाय नं गण्हिन्ति. तं सुत्वा भिक्खू तथागतस्स आरोचेसुं – ‘‘एस, भन्ते, भिक्खु अभूतं वत्वा अञ्ञं ब्याकरोती’’ति. सत्था ‘‘भूतं, भिक्खवे, एस कथेति, खीणासवा नाम परेसं सन्तकं न गण्हन्ती’’ति वत्वा इमं गाथमाह –

४०९.

‘‘योध दीघं व रस्सं वा, अणुं थूलं सुभासुभं;

लोके अदिन्नं नादियति, तमहं ब्रूमि ब्राह्मण’’न्ति.

तस्सत्थो – साटकाभरणादीसु दीघं वा रस्सं वा मणिमुत्तादीसु अणुं वा थूलं वा महग्घअप्पग्घवसेन सुभं वा असुभं वा यो पुग्गलो इमस्मिं लोके परपरिग्गहितं नादियति, तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

अञ्ञतरत्थेरवत्थु छब्बीसतिमं.

२७. सारिपुत्तत्थेरवत्थु

आसा यस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरं आरब्भ कथेसि.

थेरो किर पञ्चभिक्खुसतपरिवारो जनपदे एकं विहारं गन्त्वा वस्सं उपगञ्छि. मनुस्सा थेरं दिस्वा बहुं वस्सावासिकं पटिस्सुणिंसु. थेरो पवारेत्वा सब्बस्मिं वस्सावासिके असम्पत्तेयेव सत्थु सन्तिकं गच्छन्तो भिक्खू आह – ‘‘दहरानञ्चेव सामणेरानञ्च मनुस्सेहि वस्सावासिके आहटे गहेत्वा पेसेय्याथ, ठपेत्वा वा सासनं पहिणेय्याथा’’ति. एवं वत्वा च पन सत्थु सन्तिकं अगमासि. भिक्खू कथं समुट्ठापेसुं ‘‘अज्जापि मञ्ञे सारिपुत्तत्थेरस्स तण्हा अत्थियेव. तथा हि मनुस्सेहि वस्सावासिके दिन्ने अत्तनो सद्धिविहारिकानं ‘वस्सावासिकं पेसेय्याथ , ठपेत्वा वा सासनं पहिणेय्याथा’ति भिक्खूनं वत्वा आगतो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, मम पुत्तस्स तण्हा अत्थि, मनुस्सानं पन पुञ्ञतो दहरसामणेरानञ्च धम्मिकलाभतो परिहानि मा अहोसीति तेनेवं कथित’’न्ति वत्वा इमं गाथमाह –

४१०.

‘‘आसा यस्स न विज्जन्ति, अस्मिं लोके परम्हि च;

निरासासं विसंयुत्तं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ आसाति तण्हा. निरासासन्ति नित्तण्हं. विसंयुत्तन्ति सब्बकिलेसेहि विसंयुत्तं तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सारिपुत्तत्थेरवत्थु सत्तवीसतिमं.

२८. महामोग्गल्लानत्थेरवत्थु

यस्सालयाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो महामोग्गल्लानत्थेरं आरब्भ कथेसि. वत्थु पुरिमसदिसमेव. इध पन सत्था मोग्गल्लानत्थेरस्स नित्तण्हभावं वत्वा इमं गाथमाह –

४११.

‘‘यस्सालया न विज्जन्ति, अञ्ञाय अकथंकथी;

अमतोगधमनुप्पत्तं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ आलयाति तण्हा. अञ्ञाय अकथंकथीति अट्ठ वत्थूनि यथाभूतं जानित्वा अट्ठवत्थुकाय विचिकिच्छाय निब्बिचिकिच्छो. अमतोगधमनुप्पत्तन्ति अमतं निब्बानं ओगाहेत्वा अनुप्पत्तं तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

महामोग्गल्लानत्थेरवत्थु अट्ठवीसतिमं.

२९. रेवतत्थेरवत्थु

योधपुञ्ञञ्चाति इमं धम्मदेसनं सत्था पुब्बारामे विहरन्तो रेवतत्थेरं आरब्भ कथेसि. वत्थु ‘‘गामे वा यदि वारञ्ञे’’ति (ध. प. ९८) गाथावण्णनाय वित्थारितमेव. वुत्तञ्हि तत्थ (ध. प. अट्ठ. १.९८) –

पुन एकदिवसं भिक्खू कथं समुट्ठापेसुं ‘‘अहो सामणेरस्स लाभो, अहो पुञ्ञं, येन एककेन पञ्चन्नं भिक्खुसतानं पञ्चकूटागारसतानि कतानी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मय्हं पुत्तस्स नेव पुञ्ञं अत्थि, न पापं, उभयमस्स पहीन’’न्ति वत्वा इमं गाथमाह –

४१२.

‘‘योध पुञ्ञञ्च पापञ्च, उभो सङ्गमुपच्चगा;

असोकं विरजं सुद्धं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ उभोति द्वेपि पुञ्ञानि च पापानि च छड्डेत्वाति अत्थो. सङ्गन्ति रागादिभेदं सङ्गं. उपच्चगाति अतिक्कन्तो. वट्टमूलकसोकाभावेन असोकं अब्भन्तरे रागरजादीनं अभावेन विरजं निरुपक्किलेसताय सुद्धं तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

रेवतत्थेरवत्थु एकूनतिंसतिमं.

३०. चन्दाभत्थेरवत्थु

चन्दं वाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो चन्दाभत्थेरं आरब्भ कथेसि.

तत्रायं अनुपुब्बी कथा – अतीते एको बाराणसिवासी वाणिजो ‘‘पच्चन्तं गन्त्वा चन्दनं आहरिस्सामी’’ति बहूनि वत्थाभरणादीनि गहेत्वा पञ्चहि सकटसतेहि पच्चन्तं गन्त्वा गामद्वारे निवासं गहेत्वा अटवियं गोपालदारके पुच्छि – ‘‘इमस्मिं गामे पब्बतपादकम्मिको कोचि मनुस्सो अत्थी’’ति? ‘‘आम, अत्थी’’ति. ‘‘को नामेसो’’ति? ‘‘असुको नामा’’ति. ‘‘भरियाय पनस्स पुत्तानं वा किंनाम’’न्ति? ‘‘इदञ्चिदञ्चा’’ति. ‘‘कहं पनस्स ठाने गेह’’न्ति? ‘‘असुकट्ठाने नामा’’ति. सो तेहि दिन्नसञ्ञाय सुखयानके निसीदित्वा तस्स गेहद्वारं गन्त्वा याना ओरुय्ह गेहं पविसित्वा ‘‘असुकनामे’’ति तं इत्थिं पक्कोसि. सा ‘‘एको नो ञातको भविस्सती’’ति वेगेनागन्त्वा आसनं पञ्ञापेसि. सो तत्थ निसीदित्वा नामं वत्वा ‘‘मम सहायो कह’’न्ति पुच्छि. ‘‘अरञ्ञं गतो, सामी’’ति. ‘‘मम पुत्तो असुको नाम, मम धीता असुका नाम कह’’न्ति सब्बेसं नामं कित्तेन्तोव पुच्छित्वा ‘‘इमानि नेसं वत्थाभरणानि ददेय्यासि, सहायस्सापि मे अटवितो आगतकाले इदं वत्थाभरणं ददेय्यासी’’ति अदासि. सा तस्स उळारं सक्कारं कत्वा सामिकस्स आगतकाले ‘‘सामि, इमिना आगतकालतो पट्ठाय सब्बेसं नामं वत्वा इदञ्चिदञ्च दिन्न’’न्ति आह. सोपिस्स कत्तब्बयुत्तकं करि.

अथ नं सायं सयने निसिन्नो पुच्छि – ‘‘सम्म, पब्बतपादे चरन्तेन ते किं बहुं दिट्ठपुब्ब’’न्ति? ‘‘अञ्ञं न पस्सामि, रत्तसाखा पन मे बहू रुक्खा दिट्ठा’’ति. ‘‘बहू रुक्खा’’ति? ‘‘आम, बहू’’ति. तेन हि ते अम्हाकं दस्सेहीति तेन सद्धिं गन्त्वा रत्तचन्दनरुक्खे छिन्दित्वा पञ्च सकटसतानि पूरेत्वा आगच्छन्तो तं आह – ‘‘सम्म, बाराणसियं असुकट्ठाने नाम मम गेहं, कालेन कालं मम सन्तिकं आगच्छेय्यासि, अञ्ञेन च मे पण्णाकारेन अत्थो नत्थि, रत्तसाखरुक्खे एव आहरेय्यासी’’ति. सो ‘‘साधू’’ति वत्वा कालेन कालं तस्स सन्तिकं आगच्छन्तो रत्तचन्दनमेव आहरति, सोपिस्स बहुधनं देति.

ततो अपरेन समयेन परिनिब्बुते कस्सपदसबले पतिट्ठिते कञ्चनथूपे सो पुरिसो बहुं चन्दनं आदाय बाराणसिं अगमासि. अथस्स सो सहायको वाणिजो बहुं चन्दनं पिसापेत्वा पातिं पूरेत्वा ‘‘एहि, सम्म, याव भत्तं पचति, ताव चेतियकरणट्ठानं गन्त्वा आगमिस्सामा’’ति तं आदाय तत्थ गन्त्वा चन्दनपूजं अकासि. सोपिस्स पच्चन्तवासी सहायको चेतियकुच्छियं चन्दनेन चन्दमण्डलं अकासि. एत्तकमेवस्स पुब्बकम्मं.

सो ततो चुतो देवलोके निब्बत्तित्वा एकं बुद्धन्तरं तत्थ खेपेत्वा इमस्मिं बुद्धुप्पादे राजगहनगरे ब्राह्मणमहासालकुले निब्बत्ति. तस्स नाभिमण्डलतो चन्दमण्डलसदिसा पभा उट्ठहि, तेनस्स चन्दाभोत्वेव नामं करिंसु. चेतिये किरस्स चन्दमण्डलकरणनिस्सन्दो एस. ब्राह्मणा चिन्तयिंसु – ‘‘सक्का अम्हेहि इमं गहेत्वा लोकं खादितु’’न्ति. तं याने निसीदापेत्वा ‘‘यो इमस्स सरीरं हत्थेन परामसति, सो एवरूपं नाम इस्सरियसम्पत्तिं लभती’’ति वत्वा विचरिंसु. सतं वा सहस्सं वा ददमाना एव तस्स सरीरं हत्थेन फुसितुं लभन्ति. ते एवं अनुविचरन्ता सावत्थिं अनुप्पत्ता नगरस्स च विहारस्स च अन्तरा निवासं गण्हिंसु. सावत्थियम्पि पञ्चकोटिमत्ता अरियसावका पुरेभत्तं दानं दत्वा पच्छाभत्तं गन्धमालवत्थभेसज्जादिहत्था धम्मस्सवनाय गच्छन्ति. ब्राह्मणा ते दिस्वा ‘‘कहं गच्छथा’’ति पुच्छिंसु. सत्थु सन्तिकं धम्मस्सवनायाति. एथ तत्थ गन्त्वा किं करिस्सथ, अम्हाकं चन्दाभस्स ब्राह्मणस्स आनुभावसदिसो आनुभावो नत्थि. एतस्स हि सरीरं फुसन्ता इदं नाम लभन्ति, एथ पस्सथ नन्ति. तुम्हाकं चन्दाभस्स ब्राह्मणस्स को आनुभावो नाम, अम्हाकं सत्थायेव महानुभावोति. ते अञ्ञमञ्ञं सञ्ञापेतुं असक्कोन्ता ‘‘विहारं गन्त्वा चन्दाभस्स वा अम्हाकं वा सत्थु आनुभावं जानिस्सामा’’ति तं गहेत्वा विहारं अगमंसु.

सत्था तस्मिं अत्तनो सन्तिकं उपसङ्कमन्तेयेव चन्दाभाय अन्तरधानं अकासि. सो सत्थु सन्तिके अङ्गारपच्छियं काको विय अहोसि. अथ नं एकमन्तं नयिंसु, आभा पटिपाकतिका अहोसि. पुन सत्थु सन्तिकं आनयिंसु, आभा तथेव अन्तरधायि. एवं तिक्खत्तुं गन्त्वा अन्तरधायमानं आभं दिस्वा चन्दाभो चिन्तेसि – ‘‘अयं आभाय अन्तरधानमन्तं जानाति मञ्ञे’’ति. सो सत्थारं पुच्छि – ‘‘किं नु खो आभाय अन्तरधानमन्तं जानाथा’’ति? आम, जानामीति. तेन हि मे देथाति. न सक्का अपब्बजितस्स दातुन्ति. सो ब्राह्मणे आह – ‘‘एतस्मिं मन्ते गहिते अहं सकलजम्बुदीपे जेट्ठको भविस्सामि, तुम्हे एत्थेव होथ, अहं पब्बजित्वा कतिपाहेनेव मन्तं गण्हिस्सामी’’ति. सो सत्थारं पब्बज्जं याचित्वा उपसम्पज्जि. अथस्स द्वत्तिंसाकारं आचिक्खि. सो ‘‘किं इद’’न्ति पुच्छि. इदं मन्तस्स परिकम्मं सज्झायितुं वट्टतीति. ब्राह्मणापि अन्तरन्तरा आगन्त्वा ‘‘गहितो ते मन्तो’’ति पुच्छन्ति. न ताव गण्हामीति. सो कतिपाहेनेव अरहत्तं पत्वा ब्राह्मणेहि आगन्त्वा पुच्छितकाले ‘‘याथ तुम्हे, इदानाहं अनागमनधम्मो जातो’’ति आह. भिक्खू तथागतस्स आरोचेसुं – ‘‘अयं, भन्ते, अभूतं वत्वा अञ्ञं ब्याकरोती’’ति. सत्था ‘‘खीणासवो इदानि, भिक्खवे, मम पुत्तो चन्दाभो, भूतमेवेस कथेती’’ति वत्वा इमं गाथमाह –

४१३.

‘‘चन्दंव विमलं सुद्धं, विप्पसन्नमनाविलं;

नन्दीभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ विमलन्ति अब्भादिमलरहितं. सुद्धन्ति निरुपक्किलेसं. विप्पसन्नन्ति पसन्नचित्तं. अनाविलन्ति किलेसाविलत्तरहितं. नन्दीभवपरिक्खीणन्ति तीसु भवेसु परिक्खीणतण्हं तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

चन्दाभत्थेरवत्थु तिंसतिमं.

३१. सीवलित्थेरवत्थु

यो इमन्ति इमं धम्मदेसनं सत्था कुण्डकोलियं निस्साय कुण्डधानवने विहरन्तो सीवलित्थेरं आरब्भ कथेसि.

एकस्मिञ्हि समये सुप्पवासा नाम कोलियधीता सत्तवस्सानि गब्भं धारेत्वा सत्ताहं मूळ्हगब्भा दुक्खाहि तिब्बाहि कटुकाहि वेदनाहि फुट्ठा ‘‘सम्मासम्बुद्धो वत सो भगवा, यो इमस्स एवरूपस्स दुक्खस्स पहानाय धम्मं देसेति. सुप्पटिपन्नो वत तस्स भगवतो सावकसङ्घो, यो इमस्स एवरूपस्स दुक्खस्स पहानाय पटिपन्नो. सुसुखं वत तं निब्बानं, यथिदं एवरूपं दुक्खं न संविज्जती’’ति (उदा. १८) इमेहि तीहि वितक्केहि तं दुक्खं अधिवासेन्ती सामिकं सत्थु सन्तिकं पेसेत्वा तेन तस्सा वचनेन सत्थु वन्दनाय आरोचिताय ‘‘सुखिनी होतु सुप्पवासा कोलियधीता, अरोगा अरोगं पुत्तं विजायतू’’ति सत्थारा वुत्तक्खणेयेव सुखिनी अरोगा अरोगं पुत्तं विजायित्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा सत्ताहं महादानं अदासि. पुत्तोपिस्सा जातदिवसतो पट्ठाय धम्मकरणं आदाय सङ्घस्स उदकं परिस्सावेसि. सो अपरभागे निक्खमित्वा पब्बजितो अरहत्तं पापुणि.

अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘पस्सथावुसो, एवरूपो नाम अरहत्तस्स उपनिस्सयसम्पन्नो भिक्खु एत्तकं कालं मातुकुच्छिस्मिं दुक्खं अनुभोसि, किमङ्गं पन अञ्ञे, बहुं वत इमिना दुक्खं नित्थिण्ण’’न्ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘आम, भिक्खवे, मम पुत्तो एत्तका दुक्खा मुच्चित्वा इदानि निब्बानं सच्छिकत्वा विहरती’’ति वत्वा इमं गाथमाह –

४१४.

‘‘योमं पलिपथं दुग्गं, संसारं मोहमच्चगा;

तिण्णो पारङ्गतो झायी, अनेजो अकथंकथी;

अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मण’’न्ति.

तस्सत्थो – यो भिक्खु इमं रागपलिपथञ्चेव किलेसदुग्गञ्च संसारवट्टञ्च चतुन्नं अरियसच्चानं अप्पटिविज्झनकमोहञ्च अतीतो, चत्तारो ओघे तिण्णो हुत्वा पारं अनुप्पत्तो, दुविधेन झानेन झायी, तण्हाय अभावेन अनेजो, कथंकथाय अभावेन अकथंकथी, उपादानानं अभावेन अनुपादियित्वा किलेसनिब्बानेन निब्बुतो, तमहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सीवलित्थेरवत्थु एकतिंसतिमं.

३२. सुन्दरसमुद्दत्थेरवत्थु

योधकामेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सुन्दरसमुद्दत्थेरं आरब्भ कथेसि.

सावत्थियं किरेको कुलपुत्तो सुन्दरसमुद्दकुमारो नाम चत्तालीसकोटिविभवे महाकुले निब्बत्तो. सो एकदिवसं पच्छाभत्तं गन्धमालादिहत्थं महाजनं धम्मस्सवनत्थाय जेतवनं गच्छन्तं दिस्वा ‘‘कहं गच्छथा’’ति पुच्छित्वा ‘‘सत्थु सन्तिकं धम्मस्सवनत्थाया’’ति वुत्ते ‘‘अहम्पि गमिस्सामी’’ति वत्वा तेन सद्धिं गन्त्वा परिसपरियन्ते निसीदि. सत्था तस्स आसयं विदित्वा अनुपुब्बिं कथं कथेसि. सो ‘‘न सक्का अगारं अज्झावसन्तेन सङ्खलिखितं ब्रह्मचरियं चरितु’’न्ति सत्थु धम्मकथं निस्साय पब्बज्जाय जातुस्साहो परिसाय पक्कन्ताय सत्थारं पब्बज्जं याचित्वा ‘‘मातापितूहि अननुञ्ञातं तथागता न पब्बाजेन्ती’’ति सुत्वा गेहं गन्त्वा रट्ठपालकुलपुत्तादयो विय महन्तेन वायामेन मातापितरो अनुजानापेत्वा सत्थु सन्तिके पब्बजित्वा लद्धूपसम्पदो ‘‘किं मे इध वासेना’’ति ततो निक्खमित्वा राजगहं गन्त्वा पिण्डाय चरन्तो वीतिनामेसि.

अथेकदिवसं सावत्थियं तस्स मातापितरो एकस्मिं छणदिवसे महन्तेन सिरिसोभग्गेन तस्स सहायककुमारके कीळमाने दिस्वा ‘‘अम्हाकं पुत्तस्स इदं दुल्लभं जात’’न्ति परिदेविंसु. तस्मिं खणे एका गणिका तं कुलं गन्त्वा तस्स मातरं रोदमानं निसिन्नं दिस्वा ‘‘अम्म, किं कारणा रोदसी’’ति पुच्छि. ‘‘पुत्तं अनुस्सरित्वा रोदामी’’ति. ‘‘कहं पन सो, अम्मा’’ति? ‘‘भिक्खूसु पब्बजितो’’ति. ‘‘किं उप्पब्बाजेतुं न वट्टती’’ति? ‘‘वट्टति, न पन इच्छति, इतो निक्खमित्वा राजगहं गतो’’ति. ‘‘सचाहं तं उप्पब्बाजेय्यं, किं मे करेय्याथा’’ति? ‘‘इमस्स ते कुलस्स कुटुम्बसामिनिं करेय्यामा’’ति. तेन हि मे परिब्बयं देथाति परिब्बयं गहेत्वा महन्तेन परिवारेन राजगहं गन्त्वा तस्स पिण्डाय चरणवीथिं सल्लक्खेत्वा तत्थेकं निवासगेहं गहेत्वा पातोव पणीतं आहारं पटियादेत्वा थेरस्स पिण्डाय पविट्ठकाले भिक्खं दत्वा कतिपाहच्चयेन, ‘‘भन्ते, इधेव निसीदित्वा भत्तकिच्चं करोथा’’ति पत्तं गण्हि. सो पत्तमदासि.

अथ नं पणीतेन आहारेन परिविसित्वा, ‘‘भन्ते, इधेव पिण्डाय चरितुं फासुक’’न्ति वत्वा कतिपाहं आलिन्दे निसीदापेत्वा भोजेत्वा दारके पूवेहि सङ्गण्हित्वा ‘‘एथ तुम्हे थेरस्स आगतकाले मयि वारेन्तियापि इधागन्त्वा रजं उट्ठापेय्याथा’’ति आह. ते पुनदिवसे थेरस्स भोजनवेलाय ताय वारियमानापि रजं उट्ठापेसुं. सा पुनदिवसे, ‘‘भन्ते, दारका वारियमानापि मम वचनं असुणित्वा इध रजं उट्ठापेन्ति, अन्तोगेहे निसीदथा’’ति अन्तो निसीदापेत्वा कतिपाहं भोजेसि. पुन दारके सङ्गण्हित्वा ‘‘तुम्हे मया वारियमानापि थेरस्स भोजनकाले महासद्दं करेय्याथा’’ति आह. ते तथा करिंसु. सा पुनदिवसे, ‘‘भन्ते, इमस्मिं ठाने अतिविय महासद्दो होति, दारका मया वारियमानापि वचनं न गण्हन्ति, उपरिपासादेयेव निसीदथा’’ति वत्वा थेरेन अधिवासिते थेरं पुरतो कत्वा पासादं अभिरुहन्ती द्वारानि पिदहमानाव पासादं अभिरुहि. थेरो उक्कट्ठसपदानचारिको समानोपि रसतण्हाय बद्धो तस्सा वचनेन सत्तभूमिकं पासादं अभिरुहि.

सा थेरं निसीदापेत्वा ‘‘चत्तालीसाय खलु, सम्म, पुण्णमुख ठानेहि इत्थी पुरिसं अच्चावदति विजम्भति विनमति गिलसति विलज्जति नखेन नखं घट्टेति, पादेन पादं अक्कमति, कट्ठेन पथविं विलिखति, दारकं उल्लङ्घेति ओलङ्घेति, कीळति कीळापेति, चुम्बति चुम्बापेति, भुञ्जति भुञ्जापेति, ददाति आयाचति, कतमनुकरोति, उच्चं भासति, नीचं भासति, अविच्चं भासति, विविच्चं भासति, नच्चेन गीतेन वादितेन रोदितेन विलसितेन विभूसितेन जग्घति, पेक्खति, कटिं चालेति, गुय्हभण्डकं चालेति, ऊरुं विवरति, ऊरुं पिदहति, थनं दस्सेति, कच्छं दस्सेति, नाभिं दस्सेति, अक्खिं निखणति, भमुकं उक्खिपति, ओट्ठं पलिखति, जिव्हं निल्लालेति, दुस्सं मुञ्चति, दुस्सं बन्धति, सिरसं मुञ्चति, सिरसं बन्धती’’ति (जा. २.२१.३००) एवं आगतं इत्थिकुत्तं इत्थिलीलं दस्सेत्वा तस्स पुरतो ठिता इमं गाथमाह –

‘‘अलत्तककता पादा, पादुकारुय्ह वेसिया;

तुवम्पि दहरो मम, अहम्पि दहरा तव;

उभोपि पब्बजिस्साम, जिण्णा दण्डपरायणा’’ति. (थेरगा. ४५९, ४६२);

थेरस्स ‘‘अहो वत मे भारियं अनुपधारेत्वा कतकम्म’’न्ति महासंवेगो उदपादि. तस्मिं खणे सत्था पञ्चचत्तालीसयोजनमत्थके जेतवने निसिन्नोव तं कारणं दिस्वा सितं पात्वाकासि. अथ नं आनन्दत्थेरो पुच्छि – ‘‘भन्ते, को नु खो हेतु, को पच्चयो सितस्स पातुकम्माया’’ति. आनन्द, राजगहनगरे सत्तभूमिकपासादतले सुन्दरसमुद्दस्स च भिक्खुनो गणिकाय च सङ्गामो वत्ततीति. कस्स नु खो, भन्ते, जयो भविस्सति, कस्स पराजयोति? सत्था, ‘‘आनन्द, सुन्दरसमुद्दस्स जयो भविस्सति, गणिकाय पराजयो’’ति थेरस्स जयं पकासेत्वा तत्थ निसिन्नकोव ओभासं फरित्वा ‘‘भिक्खु उभोपि कामे निरपेक्खो पजहा’’ति वत्वा इमं गाथमाह –

४१५.

‘‘योध कामे पहन्त्वान, अनागारो परिब्बजे;

कामभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तस्सत्थो – यो पुग्गलो इध लोके उभोपि कामे हित्वा अनागारो हुत्वा परिब्बजति, तं परिक्खीणकामञ्चेव परिक्खीणभवञ्च अहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने सो थेरो अरहत्तं पत्वा इद्धिबलेन वेहासं अब्भुग्गन्त्वा कण्णिकामण्डलं विनिविज्झित्वा सत्थु सरीरं थोमेन्तोयेव आगन्त्वा सत्थारं वन्दि. धम्मसभायम्पि कथं समुट्ठापेसुं, ‘‘आवुसो, जिव्हाविञ्ञेय्यं रसं निस्साय मनं नट्ठो सुन्दरसमुद्दत्थेरो, सत्था पनस्स अवस्सयो जातो’’ति. सत्था तं कथं सुत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपाहं एतस्स रसतण्हाय बद्धमनस्स अवस्सयो जातोयेवा’’ति वत्वा तेहि याचितो तस्सत्थस्स पकासनत्थं अतीतं आहरित्वा –

‘‘न किरत्थि रसेहि पापियो,

आवासेहि वा सन्थवेहि वा;

वातमिगं गहननिस्सितं,

वसमानेसि रसेहि सञ्जयो’’ति. (जा. १.१.१४) –

एककनिपाते इमं वातमिगजातकं वित्थारेत्वा ‘‘तदा सुन्दरसमुद्दो वातमिगो अहोसि, इमं पन गाथं वत्वा तस्स विस्सज्जापेता रञ्ञो महामच्चो अहमेवा’’ति जातकं समोधानेसीति.

सुन्दरसमुद्दत्थेरवत्थु बत्तिंसतिमं.

३३. जटिलत्थेरवत्थु

योध तण्हन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो जटिलत्थेरं आरब्भ कथेसि.

तत्रायं अनुपुब्बी कथा – अतीते किर बाराणसियं द्वे भातरो कुटुम्बिका महन्तं उच्छुखेत्तं कारेसुं. अथेकदिवसं कनिट्ठभाता उच्छुखेत्तं गन्त्वा ‘‘एकं जेट्ठभातिकस्स दस्सामि, एकं मय्हं भविस्सती’’ति द्वे उच्छुयट्ठियो रसस्स अनिक्खमनत्थाय छिन्नट्ठाने बन्धित्वा गण्हि. तदा किर उच्छूनं यन्तेन पीळनकिच्चं नत्थि, अग्गे वा मूले वा छिन्दित्वा उक्खित्तकाले धम्मकरणतो उदकं विय सयमेव रसो निक्खमति. तस्स पन खेत्ततो उच्छुयट्ठियो गहेत्वा आगमनकाले गन्धमादने पच्चेकबुद्धो समापत्तितो वुट्ठाय ‘‘कस्स नु खो अज्ज अनुग्गहं करिस्सामी’’ति उपधारेन्तो तं अत्तनो ञाणजाले पविट्ठं दिस्वा सङ्गहं कातुं समत्थभावञ्च ञत्वा पत्तचीवरं आदाय इद्धिया आगन्त्वा तस्स पुरतो अट्ठासि. सो तं दिस्वाव पसन्नचित्तो उत्तरसाटकं उच्चतरे भूमिपदेसे अत्थरित्वा, ‘‘भन्ते, इध निसीदथा’’ति पच्चेकबुद्धं निसीदापेत्वा ‘‘पत्तं उपनामेथा’’ति उच्छुयट्ठिया बन्धनट्ठानं मोचेत्वा पत्तस्स उपरि अकासि, रसो ओतरित्वा पत्तं पूरेसि. पच्चेकबुद्धेन तस्मिं रसे पीते ‘‘साधुकं वत मे अय्येन रसो पीतो. सचे मे जेट्ठभातिको मूलं आहरापेस्सति, मूलं दस्सामि. सचे पत्तिं आहरापेस्सति, पत्तिं दस्सामी’’ति चिन्तेत्वा, ‘‘भन्ते, पत्तं मे उपनामेथा’’ति दुतियम्पि उच्छुयट्ठिं मोचेत्वा रसं अदासि. ‘‘भाता मे उच्छुखेत्ततो अञ्ञं उच्छुं आहरित्वा खादिस्सती’’ति एत्तकम्पि किरस्स वञ्चनचित्तं नाहोसि. पच्चेकबुद्धो पन पठमं उच्छुरसस्स पीतत्ता तं उच्छुरसं अञ्ञेहिपि सद्धिं संविभजितुकामो हुत्वा गहेत्वाव निसीदि . सो तस्स आकारं ञत्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, यो अयं मया दिन्नो अग्गरसो, इमस्स निस्सन्देन देवमनुस्सेसु सम्पत्तिं अनुभवित्वा परियोसाने तुम्हेहि पत्तधम्ममेव पापुणेय्य’’न्ति पत्थनं पट्ठपेसि. पच्चेकबुद्धोपिस्स ‘‘एवं होतू’’ति वत्वा ‘‘इच्छितं पत्थितं तुय्ह’’न्ति द्वीहि गाथाहि अनुमोदनं कत्वा यथा सो पस्सति, एवं अधिट्ठहित्वा आकासेन गन्धमादनं गन्त्वा पञ्चन्नं पच्चेकबुद्धसतानं तं रसं अदासि.

सो तं पाटिहारियं दिस्वा भातु सन्तिकं गन्त्वा ‘‘कहं गतोसी’’ति वुत्ते ‘‘उच्छुखेत्तं ओलोकेतुं गतोम्ही’’ति. ‘‘किं तादिसेन उच्छुखेत्तं गतेन, ननु नाम एकं वा द्वे वा उच्छुयट्ठियो आदाय आगन्तब्बं भवेय्या’’ति भातरा वुत्तो – ‘‘आम, भातिक, द्वे मे उच्छुयट्ठियो गहिता, एकं पन पच्चेकबुद्धं दिस्वा मम उच्छुयट्ठितो रसं दत्वा ‘मूलं वा पत्तिं वा दस्सामी’ति तुम्हाकम्पि मे उच्छुयट्ठितो रसो दिन्नो, किं नु खो तस्स मूलं गण्हिस्सथ, उदाहु पत्ति’’न्ति आह. ‘‘किं पन पच्चेकबुद्धेन कत’’न्ति? ‘‘मम उच्छुयट्ठितो रसं पिवित्वा तुम्हाकं उच्छुयट्ठितो रसं आदाय आकासेन गन्धमादनं गन्त्वा पञ्चसतानं पच्चेकबुद्धानं अदासी’’ति. सो तस्मिं कथेन्तेयेव निरन्तरं पीतिया फुट्ठसरीरो हुत्वा ‘‘तेन मे पच्चेकबुद्धेन दिट्ठधम्मस्सेव अधिगमो भवेय्या’’ति पत्थनं अकासि. एवं कनिट्ठेन तिस्सो सम्पत्तियो पत्थिता, जेट्ठेन पन एकपदेनेव अरहत्तं पत्थितन्ति इदं तेसं पुब्बकम्मं.

ते यावतायुकं ठत्वा ततो चुता देवलोके निब्बत्तित्वा एकं बुद्धन्तरं खेपयिंसु. तेसं देवलोके ठितकालेयेव विपस्सी सम्मासम्बुद्धो लोके उप्पज्जि. तेपि देवलोकतो चवित्वा बन्धुमतिया एकस्मिं कुलगेहे जेट्ठो जेट्ठोव, कनिट्ठो कनिट्ठोव हुत्वा पटिसन्धिं गण्हिंसु. तेसु जेट्ठस्स सेनोति नामं अकंसु, कनिट्ठस्स अपराजितोति . तेसु वयप्पत्तकाले कुटुम्बं सण्ठापेत्वा विहरन्तेसु ‘‘बुद्धरतनं लोके उप्पन्नं, धम्मरतनं, सङ्घरतनं, दानानि देथ, पुञ्ञानि करोथ, अज्ज अट्ठमी, अज्ज चातुद्दसी, अज्ज पन्नरसी, उपोसथं करोथ, धम्मं सुणाथा’’ति धम्मघोसकस्स बन्धुमतीनगरे घोसनं सुत्वा महाजनं पुरेभत्तं दानं दत्वा पच्छाभत्तं धम्मस्सवनाय गच्छन्तं दिस्वा सेनकुटुम्बिको ‘‘कहं गच्छथा’’ति पुच्छित्वा ‘‘सत्थु सन्तिकं धम्मस्सवनाया’’ति वुत्ते ‘‘अहम्पि गमिस्सामी’’ति तेहि सद्धिंयेव गन्त्वा परिसपरियन्ते निसीदि.

सत्था तस्स अज्झासयं विदित्वा अनुपुब्बिं कथं कथेसि. सो सत्थु धम्मं सुत्वा पब्बज्जाय उस्साहजातो सत्थारं पब्बज्जं याचि. अथ नं सत्था ‘‘अत्थि पन ते अपलोकेतब्बा ञातका’’ति पुच्छि. अत्थि, भन्तेति. तेन हि अपलोकेत्वा एहीति. सो कनिट्ठस्स सन्तिकं गन्त्वा ‘‘यं इमस्मिं कुले सापतेय्यं, तं सब्बं तव होतू’’ति आह. तुम्हे पन, सामीति. अहं सत्थु सन्तिके पब्बजिस्सामीति. सामि किं वदेथ, अहं मातरि मताय मातरं विय, पितरि मते पितरं विय तुम्हे अलत्थं, इदं कुलं महाभोगं, गेहे ठितेनेव सक्का पुञ्ञानि कातुं, मा एवं करित्थाति. मया सत्थु सन्तिके धम्मो सुतो, न सक्का तं अगारमज्झे ठितेन पूरेतुं, पब्बजिस्सामेवाहं, त्वं निवत्ताहीति. एवं सो कनिट्ठं निवत्तापेत्वा सत्थु सन्तिके पब्बजित्वा लद्धूपसम्पदो न चिरस्सेव अरहत्तं पापुणि. कनिट्ठोपि ‘‘भातु पब्बजितसक्कारं करिस्सामी’’ति सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा भातरं वन्दित्वा आह – ‘‘भन्ते, तुम्हेहि अत्तनो भवनिस्सरणं कतं, अहं पन पञ्चहि कामगुणेहि बद्धो निक्खमित्वा पब्बजितुं न सक्कोमि, मय्हं गेहे ठितस्सेव अनुच्छविकं महन्तं पुञ्ञकम्मं आचिक्खथा’’ति. अथ नं थेरो ‘‘साधु साधु, पण्डित, सत्थु गन्धकुटिं करोही’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छित्वा नानादारूनि आहरापेत्वा थम्भादीनं अत्थाय तच्छापेत्वा एकं सुवण्णखचितं, एकं रजतखचितं, एकं मणिखचितन्ति सब्बानि सत्तरतनखचितानि कारेत्वा तेहि गन्धकुटिं कारेत्वा सत्तरतनखचिताहेव छदनिट्ठकाहि छादापेसि. गन्धकुटिया करणकालेयेव पन तं अत्तना समाननामको अपराजितोयेव नाम भागिनेय्यो उपसङ्कमित्वा ‘‘अहम्पि करिस्सामि, मय्हम्पि पत्तिं देथ मातुला’’ति आह. न देमि, तात, अञ्ञेहि असाधारणं करिस्सामीति. सो बहुम्पि याचित्वा पत्तिं अलभमानो ‘‘गन्धकुटिया पुरतो कुञ्जरसालं लद्धुं वट्टती’’ति सत्तरतनमयं कुञ्जरसालं कारेसि. सो इमस्मिं बुद्धुप्पादे मेण्डकसेट्ठि हुत्वा निब्बत्ति.

गन्धकुटियं पन सत्तरतनमयानि तीणि महावातपानानि अहेसुं. तेसं अभिमुखे हेट्ठा सुधापरिकम्मकता तिस्सो पोक्खरणियो कारेत्वा चतुज्जातिकगन्धोदकस्स पूरेत्वा अपराजितो, गहपति, पञ्चवण्णानि कुसुमानि रोपापेसि तथागतस्स अन्तो निसिन्नकाले वातवेगेन समुट्ठिताहि रेणुवट्टीहि सरीरस्स ओकिरणत्थं. गन्धकुटिथूपिकाय कपल्लं रत्तसुवण्णमयं अहोसि, पवाळमया सिखरा, हेट्ठा मणिमया छदनिट्ठका. इति सा नच्चन्तो विय मोरो सोभमाना अट्ठासि. सत्तसु पन रतनेसु कोट्टेतब्बयुत्तकं कोट्टेत्वा इतरं सकलमेव गहेत्वा जण्णुमत्तेन ओधिना गन्धकुटिं परिक्खिपित्वा परिवेणं पूरेसि.

एवं गन्धकुटिं निट्ठापेत्वा अपराजितो, गहपति, भातिकत्थेरं उपसङ्कमित्वा आह – ‘‘भन्ते, निट्ठिता गन्धकुटि, परिभोगमस्सा पच्चासीसामि, परिभोगेन किर महन्तं पुञ्ञं होती’’ति . सो सत्थारं उपसङ्कमित्वा, ‘‘भन्ते, इमिना किर वो कुटुम्बिकेन गन्धकुटि कारिता, इदानि पन परिभोगं पच्चासीसती’’ति आह. सत्था उट्ठायासना गन्धकुटिअभिमुखं गन्त्वा गन्धकुटिं परिक्खिपित्वा परिक्खित्तरतनरासिं ओलोकेन्तो द्वारकोट्ठके अट्ठासि. अथ नं कुटुम्बिको ‘‘पविसथ, भन्ते’’ति आह. सत्था तत्थेव ठत्वा ततियवारे तस्स भातिकत्थेरं ओलोकेसि. सो ओलोकिताकारेनेव ञत्वा कनिट्ठभातरं आह – ‘‘एहि, तात, ‘ममेव रक्खा भविस्सति, तुम्हे यथासुखं वसथा’ति सत्थारं वदेही’’ति. सो तस्स वचनं सुत्वा सत्थारं पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, यथा मनुस्सा रुक्खमूले पविसित्वा अनपेक्खा पक्कमन्ति, यथा वा नदिं तरित्वा उळुम्पं अनपेक्खा परिच्चजन्ति, एवं अनपेक्खा हुत्वा तुम्हे वसथा’’ति आह. किमत्थं पन सत्था अट्ठासि? एवं किरस्स अहोसि – ‘‘बुद्धानं सन्तिकं पुरेभत्तम्पि पच्छाभत्तम्पि बहू आगच्छन्ति, तेसु रतनानि आदाय पक्कमन्तेसु न सक्का अम्हेहि वारेतुं, परिवेणम्हि एत्तके रतने वोकिण्णे अत्तनो उपट्ठाके हरन्तेपि न वारेतीति कुटुम्बिको मयि आघातं कत्वा अपायूपगो भवेय्या’’ति इमिना कारणेन अट्ठासि. तेन पन , ‘‘भन्ते, ममेव रक्खा भविस्सति, तुम्हे वसथा’’ति वुत्ते पाविसि.

कुटुम्बिको समन्ता रक्खं ठपेत्वा मनुस्से आह – ‘‘ताता, उच्छङ्गेन वा पच्छिपसिब्बकेहि वा आदाय गच्छन्ते वारेय्याथ, हत्थेन गहेत्वा गच्छन्ते पन मा वारयित्था’’ति. अन्तोनगरेपि आरोचापेसि ‘‘मया गन्धकुटिपरिवेणे सत्त रतनानि ओकिण्णानि, सत्थु सन्तिके धम्मं सुत्वा गच्छन्ता दुग्गतमनुस्सा उभो हत्थे पूरेत्वा गण्हन्तु, सुखितापि एकेन गण्हन्तू’’ति. एवं किरस्स अहोसि ‘‘सद्धा ताव धम्मं सोतुकामा गमिस्सन्तियेव, अस्सद्धापि पन धनलोभेन गन्त्वा धम्मं सुत्वा दुक्खतो मुच्चिस्सन्ती’’ति. तस्मा जनसङ्गहत्थाय एवं आरोचापेसि. महाजनो तेन वुत्तनियामेनेव रतनानि गण्हि. सकिं ओकिण्णरतनेसु खीणेसु यावततियं जण्णुमत्तेन ओधिना ओकिरापेसियेव. सत्थु पन पादमूले तिपुसमत्तं अनग्घं मणिरतनं ठपेसि. एवं किरस्स अहोसि – ‘‘सत्थु सरीरतो सुवण्णवण्णाय पभाय सद्धिं मणिपभं ओलोकेन्तानं तित्ति नाम न भविस्सती’’ति. तस्मा एवमकासि. महाजनोपि अतित्तोव ओलोकेसि.

अथेकदिवसं एको मिच्छादिट्ठिकब्राह्मणो ‘‘सत्थु किर पादमूले महग्घं मणिरतनं निक्खित्तं, हरिस्सामि न’’न्ति विहारं गन्त्वा सत्थारं वन्दितुं आगतस्स महाजनस्स अन्तरेन पाविसि. कुटुम्बिको तस्स पविसनाकारेनेव ‘‘मणिं गण्हितुकामो’’ति सल्लक्खेत्वा ‘‘अहो वत न गण्हेय्या’’ति चिन्तेसि. सोपि सत्थारं वन्दन्तो विय पादमूले हत्थं उपनामेत्वा मणिं गहेत्वा ओवट्टिकाय कत्वा पक्कामि. कुटुम्बिको तस्मिं चित्तं पसादेतुं नासक्खि. सो धम्मकथावसाने सत्थारं उपसङ्कमित्वा आह – ‘‘भन्ते, मया तिक्खत्तुं गन्धकुटिं परिक्खिपित्वा जण्णुमत्तेन ओधिना सत्त रतनानि ओकिण्णानि, तानि मे गण्हन्तेसु आघातो नाम नाहोसि, चित्तं भिय्यो भिय्यो पसीदियेव. अज्ज पन ‘अहो वतायं ब्राह्मणो मणिं न गण्हेय्या’ति चिन्तेत्वा तस्मिं मणिं आदाय गते चित्तं पसादेतुं नासक्खि’’न्ति. सत्था तस्स वचनं सुत्वा ‘‘ननु, उपासक, अत्तनो सन्तकं परेहि अनाहरणीयं कातुं सक्कोसी’’ति नयं अदासि. सो सत्थारा दिन्ननये ठत्वा सत्थारं वन्दित्वा ‘‘अज्ज आदिं कत्वा मम सन्तकं दसिकसुत्तमत्तम्पि मं अभिभवित्वा अनेकसतापि राजानो वा चोरा वा गण्हितुं समत्था नाम मा होन्तु, अग्गिनापि मम सन्तकं मा डय्हतु, उदकेनपि मा वुय्हतू’’ति पत्थनं अकासि . सत्थापिस्स ‘‘एवं होतू’’ति अनुमोदनं अकासि. सो गन्धकुटिमहं करोन्तो अट्ठसट्ठिया भिक्खुसतसहस्सानं अन्तोविहारेयेव नव मासे महादानं दत्वा दानपरियोसाने सब्बेसं तिचीवरं अदासि. सङ्घनवकस्स चीवरसाटका सहस्सग्घनका अहेसुं.

सो एवं यावतायुकं पुञ्ञानि करित्वा ततो चुतो देवलोके निब्बत्तित्वा एत्तकं कालं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे राजगहे एकस्मिं सेट्ठिकुले पटिसन्धिं गहेत्वा अड्ढमासाधिके नव मासे मातुकुच्छियं वसि. जातदिवसे पनस्स सकलनगरे सब्बावुधानि पज्जलिंसु, सब्बेसं कायरूळ्हानि आभरणानिपि पज्जलितानि विय ओभासं मुञ्चिंसु, नगरं एकपज्जोतं अहोसि. सेट्ठिपि पातोव राजूपट्ठानं अगमासि. अथ नं राजा पुच्छि – ‘‘अज्ज सब्बावुधानि पज्जलिंसु, नगरं एकपज्जोतं जातं, जानासि नु खो एत्थ कारण’’न्ति? ‘‘जानामि, देवा’’ति. ‘‘किं, सेट्ठी’’ति? ‘‘मम गेहे तुम्हाकं दासो जातो, तस्स पुञ्ञतेजेनेवं अहोसी’’ति. ‘‘किं नु खो चोरो भविस्सती’’ति? ‘‘नत्थेतं, देव, पुञ्ञवा सत्तो कताभिनीहारो’’ति. ‘‘तेन हि नं सम्मा पोसेतुं वट्टति, इदमस्स खीरमूलं होतू’’ति देवसिकं सहस्सं पट्ठपेसि. अथस्स नामगहणदिवसे सकलनगरस्स एकपज्जोतभूतत्ता जोतिकोत्वेव नामं करिंसु.

अथस्स वयप्पत्तकाले गेहकरणत्थाय भूमितले सोधियमाने सक्कस्स भवनं उण्हाकारं दस्सेसि. सक्को ‘‘किं नु खो इद’’न्ति उपधारयमानो ‘‘जोतिकस्स गेहट्ठानं गण्हन्ती’’ति ञत्वा ‘‘नायं एतेहि कतगेहे वसिस्सति, मयापेत्थ गन्तुं वट्टती’’ति वड्ढकीवेसेन तत्थ गन्त्वा ‘‘किं करोथा’’ति आह. ‘‘जोतिकस्स गेहट्ठानं गण्हामा’’ति. ‘‘अपेथ, नायं तुम्हेहि कतगेहे वसिस्सती’’ति वत्वा सोळसकरीसमत्तं भूमिपदेसं ओलोकेसि, सो तावदेव कसिणमण्डलं विय समो अहोसि. पुन ‘‘इमस्मिं ठाने पथविं भिन्दित्वा सत्तरतनमयो सत्तभूमिकपासादो उट्ठहतू’’ति चिन्तेत्वा ओलोकेसि, तावदेव तथारूपो पासादो उट्ठहि. पुन ‘‘इमं परिक्खिपित्वा सत्तरतनमया सत्त पाकारा उट्ठहन्तू’’ति चिन्तेत्वा ओलोकेसि, तथारूपा पाकारा उट्ठहिंसु. अथ ‘‘नेसं परियन्ते कप्परुक्खा उट्ठहन्तू’’ति चिन्तेत्वा ओलोकेसि, तथारूपा कप्परुक्खा उट्ठहिंसु. ‘‘पासादस्स चतूसु कण्णेसु चतस्सो निधिकुम्भियो उट्ठहन्तू’’ति चिन्तेत्वा ओलोकेसि, सब्बं तथेव अहोसि. निधिकुम्भीसु पन एका योजनिका अहोसि, एका तिगावुतिका, एका अड्ढयोजनिका, एका गावुतप्पमाणा. बोधिसत्तस्स निब्बत्तनिधिकुम्भीनं पन एकमुखप्पमाणं अहोसि, हेट्ठा पथवीपरियन्ताव अहेसुं. जोतिकस्स निब्बत्तनिधिकुम्भीनं मुखपरिमाणं न कथितं, सब्बा मुखछिन्नतालफलं विय परिपुण्णाव उट्ठहिंसु. पासादस्स चतूसु कण्णेसु तरुणतालक्खन्धप्पमाणा चतस्सो सुवण्णमया उच्छुयट्ठियो निब्बत्तिंसु. तासं मणिमयानि पत्तानि, सोवण्णमयानि खन्धानि अहेसुं. पुब्बकम्मस्स दस्सनत्थं किरेतानि, निब्बत्तिंसु.

सत्तसु द्वारकोट्ठकेसु सत्त यक्खा आरक्खं गण्हिंसु. पठमे द्वारकोट्ठके यमकोळी नाम यक्खो अत्तनो परिवारेन यक्खसहस्सेन सद्धिं आरक्खं गण्हि, दुतिये उप्पलो नाम अत्तनो परिवारयक्खानं द्वीहि सहस्सेहि सद्धिं, ततिये वजिरो नाम तीहि सहस्सेहि सद्धिं, चतुत्थे वजिरबाहु नाम चतूहि सहस्सेहि सद्धिं, पञ्चमे कसकन्दो नाम पञ्चहि सहस्सेहि सद्धिं, छट्ठे कटत्थो नाम छहि सहस्सेहि सद्धिं, सत्तमे दिसामुखो नाम सत्तहि सहस्सेहि सद्धिं आरक्खं गण्हि. एवं पासादस्स अन्तो च बहि च गाळ्हरक्खा अहोसि. ‘‘जोतिकस्स किर सत्तरतनमयो सत्तभूमिकपासादो उट्ठितो, सत्त पाकारा सत्तद्वारकोट्ठका चतस्सो निधिकुम्भियो उट्ठिता’’ति सुत्वा बिम्बिसारो राजा सेट्ठिच्छत्तं पहिणि. सो जोतिकसेट्ठि नाम अहोसि.

तेन पन सद्धिं कतपुञ्ञकम्मा इत्थी उत्तरकुरूसु निब्बत्ति. अथ नं देवता ततो आनेत्वा सिरिगब्भे निसीदापेसुं. सा आगच्छमाना एकं तण्डुलनाळिं तयो च जोतिपासाणे गण्हि. तेसं यावजीवं तायेव तण्डुलनाळिया भत्तं अहोसि. सचे किर ते सकटसतम्पि तण्डुलानं पूरेतुकामा होन्ति, सा तण्डुलनाळि नाळियेव हुत्वा तिट्ठति. भत्तपचनकाले तण्डुले उक्खलियं पक्खिपित्वा तेसं पासाणानं उपरि ठपेति, पासाणा तावदेव पज्जलित्वा भत्ते पक्कमत्ते निब्बायन्ति. तेनेव सञ्ञाणेन भत्तस्स पक्कभावं जानन्ति. सूपेय्यादिपचनकालेपि एसेव नयो. एवं तेसं जोतिपासाणेहि आहारो पच्चति. मणिआलोकेन च वसन्ति, अग्गिस्स वा दीपस्स वा ओभासं नेव जानिंसु. ‘‘जोतिकस्स किर एवरूपा सम्पत्ती’’ति सकलजम्बुदीपे पाकटो अहोसि. महाजनो यानादीनि योजेत्वा दस्सनत्थाय आगच्छति. जोतिकसेट्ठि आगतागतानं उत्तरकुरुतण्डुलानं भत्तं पचापेत्वा दापेसि. ‘‘कप्परुक्खेहि वत्थानि गण्हन्तु, आभरणानि गण्हन्तू’’ति आणापेसि. ‘‘गावुतिकनिधिकुम्भिया मुखं विवरापेत्वा यापनमत्तं धनं गण्हन्तू’’ति आणापेसि. सकलजम्बुदीपवासिकेसु धनं गहेत्वा गच्छन्तेसु निधिकुम्भिया अङ्गुलिमत्तम्पि ऊनं नाहोसि. गन्धकुटिपरिवेणे वालुकं कत्वा ओकिण्णरतनानं किरस्स एसो निस्सन्दो.

एवं महाजने वत्थाभरणानि चेव धनञ्च यदिच्छकं आदाय गच्छन्ते बिम्बिसारो तस्स पासादं दट्ठुकामोपि महाजने आगच्छन्ते ओकासं नालत्थ. अपरभागे यदिच्छकं आदाय गतत्ता मनुस्सेसु मन्दीभूतेसु राजा जोतिकस्स पितरं आह – ‘‘तव पुत्तस्स पासादं दट्ठुकामम्हा’’ति. सो ‘‘साधु, देवा’’ति वत्वा गन्त्वा पुत्तस्स कथेसि – ‘‘तात, राजा ते पासादं दट्ठुकामो’’ति. ‘‘साधु, तात, आगच्छतू’’ति. राजा महन्तेन परिवारेन तत्थ अगमासि. पठमद्वारकोट्ठके सम्मज्जित्वा कचवरछड्डिका दासी रञ्ञो हत्थं अदासि, राजा ‘‘सेट्ठिजाया’’ति सञ्ञाय लज्जमानो तस्सा बाहाय हत्थं न ठपेसि. एवं सेसद्वारकोट्ठकेसुपि दासियो ‘‘सेट्ठिभरियायो’’ति मञ्ञमानो तासं बाहाय हत्थं न ठपेसि. जोतिको आगन्त्वा राजानं पच्चुग्गन्त्वा वन्दित्वा पच्छतो हुत्वा ‘‘पुरतो याथ, देवा’’ति आह. रञ्ञो मणिपथवी सतपोरिसपपातो विय हुत्वा उपट्ठहि. सो ‘‘इमिना मम गहणत्थाय ओपातो खणितो’’ति मञ्ञमानो पादं निक्खिपितुं न विसहि. जोतिको ‘‘नायं, देव, ओपातो, मम पच्छतो आगच्छथा’’ति पुरतो अहोसि. राजा तेन अक्कन्तकाले भूमिं अक्कमित्वा हेट्ठिमतलतो पट्ठाय पासादं ओलोकेन्तो विचरि. तदा अजातसत्तुकुमारोपि पितु अङ्गुलिं गहेत्वा विचरन्तो चिन्तेसि – ‘‘अहो अन्धबालो मम पिता, गहपतिके नाम सत्तरतनमये पासादे वसन्ते एस राजा हुत्वा दारुमये गेहे वसति, अहं दानि राजा हुत्वा इमस्स इमस्मिं पासादे वसितुं न दस्सामी’’ति.

रञ्ञोपि उपरिमतलानि अभिरुहन्तस्सेव पातरासवेला जाता. सो सेट्ठिं आमन्तेत्वा, ‘‘महासेट्ठि, इधेव पातरासं भुञ्जिस्सामा’’ति. जानामि, देव, सज्जितो देवस्साहारोति. सो सोळसहि गन्धोदकघटेहि न्हत्वा रतनमये सेट्ठिस्स निसीदनमण्डपे पञ्ञत्ते तस्सेव निसीदनपल्लङ्के निसीदि. अथस्स हत्थधोवनूदकं दत्वा सतसहस्सग्घनिकाय सुवण्णपातिया किलिन्नपायासं वड्ढेत्वा पुरतो ठपयिंसु. राजा ‘‘भोजन’’न्ति सञ्ञाय भुञ्जितुं आरभि. सेट्ठि ‘‘नयिदं, देव, भोजनं, किलिन्नपायासो एसो’’ति अञ्ञिस्सा सुवण्णपातिया भोजनं वड्ढेत्वा पुरिमपातियं ठपयिंसु. ततो उट्ठितउतुना किर तं भुञ्जितुं सुखं होति. राजा मधुरभोजनं भुञ्जन्तो पमाणं न अञ्ञासि. अथ नं सेट्ठि वन्दित्वा अञ्जलिं पग्गय्ह ‘‘अलं, देव, एत्तकमेव होतु, इतो उत्तरिं जिरापेतुं न सक्का’’ति आह. अथ नं राजा आह – ‘‘किं, गहपति, गरुकं कत्वा कथेसि अत्तनो भत्त’’न्ति? देव, नत्थेतं, तुम्हाकं सब्बस्सापि हि बलकायस्स इदमेव भत्तं इदं सुपेय्यं. अपि च खो अहं अयसस्स भायामीति. किं कारणाति? सचे देवस्स कायालसियमत्तं भवेय्य, ‘‘हिय्यो रञ्ञा सेट्ठिस्स गेहे भत्तं भुत्तं, सेट्ठिना किञ्चि कतं भविस्सती’’ति वचनस्स भायामि, देवाति. तेन हि भत्तं हर, उदकं आहराति. रञ्ञो भत्तकिच्चावसाने सब्बो राजपरिवारो तदेव भत्तं परिभुञ्जि.

राजा सुखकथाय निसिन्नो सेट्ठिं आमन्तेत्वा, ‘‘किं इमस्मिं गेहे सेट्ठिभरिया नत्थी’’ति आह? ‘‘आम अत्थि, देवा’’ति. ‘‘कहं सा’’ति? ‘‘सिरिगब्भे निसिन्ना, देवस्स आगतभावं न जानाती’’ति. किञ्चापि हि पातोव राजा सपरिवारो आगतो, सा पनस्स आगतभावं न जानातेव. ततो सेट्ठि ‘‘राजा मे भरियं दट्ठुकामो’’ति तस्सा सन्तिकं गन्त्वा ‘‘राजा आगतो, किं तव राजानं दट्ठुं न वट्टती’’ति आह. सा निपन्नकाव ‘‘को एस, सामि, राजा नामा’’ति वत्वा ‘‘राजा नाम अम्हाकं इस्सरो’’ति वुत्ते अनत्तमनतं पवेदेन्ती ‘‘दुक्कटानि वत नो पुञ्ञकम्मानि, येसं नो इस्सरोपि अत्थि. अस्सद्धाय नाम पुञ्ञकम्मानि कत्वा मयं सम्पत्तिं पापुणित्वा अञ्ञस्स इस्सरियट्ठाने निब्बत्तम्हा. अद्धा अम्हेहि असद्दहित्वा दानं दिन्नं भविस्सति, तस्सेतं फल’’न्ति वत्वा ‘‘किं दानि करोमि, सामी’’ति आह. तालवण्टं आदाय आगन्त्वा राजानं बीजाहीति. तस्सा तालवण्टं आदाय आगन्त्वा राजानं बीजेन्तिया रञ्ञो वेठनस्स गन्धवातो अक्खीनि पहरि, अथस्सा अक्खीहि अस्सुधारा पवत्तिंसु. तं दिस्वा राजा सेट्ठिं आह – ‘‘महासेट्ठि, मातुगामो नाम अप्पबुद्धिको, ‘राजा मे सामिकस्स सम्पत्तिं गण्हेय्या’ति भयेन रोदति मञ्ञे, अस्सासेहि नं ‘न मे तव सम्पत्तिया अत्थो’’’ति. न एसा, देव, रोदतीति. अथ किं एतन्ति? तुम्हाकं वेठनगन्धेनस्सा अस्सूनि पवत्तिंसु. अयञ्हि दीपोभासं वा अग्गिओभासं वा अदिस्वा मणिआलोकेनेव भुञ्जति च निसीदति च निपज्जति च, देवो पन दीपालोकेन निसिन्नो भविस्सतीति? आम, सेट्ठीति. तेन हि, देव, अज्ज पट्ठाय मणिआलोकेन निसीदथाति महन्तं तिपुसमत्तं अनग्घं मणिरतनं अदासि. राजा गेहं ओलोकेत्वा ‘‘महती वत जोतिकस्स सम्पत्ती’’ति वत्वा अगमासि. अयं ताव जोतिकस्स उप्पत्ति.

इदानि जटिलस्स उप्पत्ति वेदितब्बा – बाराणसियञ्हि एका सेट्ठिधीता अभिरूपा अहोसि, तं पन्नरससोळसवस्सुद्देसिककाले रक्खणत्थाय एकं दासिं दत्वा सत्तभूमिकस्स पासादस्स उपरिमतले सिरिगब्भे वासयिंसु. तं एकदिवसं वातपानं विवरित्वा बहि ओलोकयमानं आकासेन गच्छन्तो एको विज्जाधरो दिस्वा उप्पन्नसिनेहो वातपानेन पविसित्वा ताय सद्धिं सन्थवमकासि. सा तेन सद्धिं संवासमन्वाय न चिरस्सेव गब्भं पटिलभि. अथ नं सा दासी दिस्वा, ‘‘अम्म, किं इद’’न्ति वत्वा ‘‘होतु मा कस्सचि आचिक्खी’’ति ताय वुत्ता भयेन तुण्ही अहोसि. सापि दसमासच्चयेन पुत्तं विजायित्वा नवभाजनं आहरापेत्वा तत्थ तं दारकं निपज्जापेत्वा तं भाजनं पिदहित्वा उपरि पुप्फदामानि ठपेत्वा ‘‘इमं सीसेन उक्खिपित्वा गङ्गाय विस्सज्जेहि, ‘किं इद’न्ति च पुट्ठा ‘अय्याय मे बलिकम्म’न्ति वदेय्यासी’’ति दासिं आणापेसि. सा तथा अकासि.

हेट्ठागङ्गायम्पि द्वे इत्थियो न्हायमाना तं भाजनं उदकेनाहरियमानं दिस्वा एका ‘‘मय्हेतं भाजन’’न्ति आह. एका ‘‘यं एतस्स अन्तो, तं मय्ह’’न्ति वत्वा भाजने सम्पत्ते तं आदाय थले ठपेत्वा विवरित्वा दारकं दिस्वा एका ‘‘मम भाजनन्ति वुत्तताय दारको ममेव होती’’ति आह. एका ‘‘यं भाजनस्स अन्तो, तं ममेव होतूति वुत्तताय मम दारको’’ति आह. ता विवदमाना विनिच्छयट्ठानं गन्त्वा तमत्थं आरोचेत्वा अमच्चेसु विनिच्छितुं असक्कोन्तेसु रञ्ञो सन्तिकं अगमंसु. राजा तासं वचनं सुत्वा ‘‘त्वं दारकं गण्ह, त्वं भाजनं गण्हा’’ति आह. याय पन दारको लद्धो, सा महाकच्चानत्थेरस्स उपट्ठायिका अहोसि. तस्मा सा दारकं ‘‘इमं थेरस्स सन्तिके पब्बाजेस्सामी’’ति पोसेसि. तस्स जातदिवसे गब्भमलस्स धोवित्वा अनपनीतताय केसा जटिता हुत्वा अट्ठंसु, तेनस्स जटिलोत्वेव नामं करिंसु. तस्स पदसा विचरणकाले थेरो तं गेहं पिण्डाय पाविसि. उपासिका थेरं निसीदापेत्वा आहारमदासि. थेरो दारकं दिस्वा ‘‘किं उपासिके दारको लद्धो’’ति पुच्छि. ‘‘आम, भन्ते, इमाहं दारकं तुम्हाकं सन्तिके पब्बाजेस्सामीति पोसेसिं, पब्बाजेथ न’’न्ति अदासि. थेरो ‘‘साधू’’ति आदाय तं गच्छन्तो ‘‘अत्थि नु खो इमस्स गिहिसम्पत्तिं अनुभवितुं पुञ्ञकम्म’’न्ति ओलोकेन्तो ‘‘महापुञ्ञो सत्तो महासम्पत्तिं अनुभविस्सति, दहरो एस ताव, ञाणम्पिस्स परिपाकं न गच्छती’’ति चिन्तेत्वा तं आदाय तक्कसिलायं एकस्स उपट्ठाकस्स गेहं अगमासि.

सो थेरं वन्दित्वा ठितो तं दारकं दिस्वा ‘‘दारको वो, भन्ते, लद्धो’’ति पुच्छि. आम, उपासक, पब्बजिस्सति, दहरो ताव, तवेव सन्तिके होतूति. सो ‘‘साधु, भन्ते’’ति तं पुत्तट्ठाने ठपेत्वा पटिजग्गि. तस्स पन गेहे द्वादस वस्सानि भण्डकं उस्सन्नं होति. सो गामन्तरं गच्छन्तो सब्बम्पि तं भण्डं आपणं हरित्वा दारकं आपणे निसीदापेत्वा तस्स तस्स भण्डकस्स मूलं आचिक्खित्वा ‘‘इदञ्च इदञ्च एत्तकं नाम धनं गहेत्वा ददेय्यासी’’ति वत्वा पक्कामि. तंदिवसं नगरपरिग्गाहिका देवता अन्तमसो मरिचजीरकमत्तेनापि अत्थिके तस्सेव आपणाभिमुखे करिंसु. सो द्वादस वस्सानि उस्सन्नं भण्डकं एकदिवसेनेव विक्किणि. कुटुम्बिको आगन्त्वा आपणे किञ्चि अदिस्वा ‘‘सब्बं ते, तात, भण्डकं नासित’’न्ति आह. न नासेमि, सब्बं तुम्हेहि वुत्तनयेनेव विक्किणिं, इदं असुकस्स मूलं, इदं असुकस्साति. कुटुम्बिको पसीदित्वा ‘‘अनग्घो पुरिसो, यत्थ कत्थचि जीवितुं समत्थो’’ति अत्तनो गेहे वयप्पत्तं धीतरं तस्स दत्वा ‘‘गेहमस्स करोथा’’ति पुरिसे आणापेत्वा निट्ठिते गेहे ‘‘गच्छथ, तुम्हे अत्तनो गेहे वसथा’’ति आह.

अथस्स गेहपविसनकाले एकेन पादेन उम्मारे अक्कन्तमत्ते गेहस्स पच्छिमभागे भूमिं भिन्दित्वा असीतिहत्थो सुवण्णपब्बतो उट्ठहि. राजा ‘‘जटिलकुमारस्स किर गेहे भूमिं भिन्दित्वा सुवण्णपब्बतो उट्ठितो’’ति सुत्वाव तस्स सेट्ठिच्छत्तं पेसेसि. सो जटिलसेट्ठि नाम अहोसि. तस्स तयो पुत्ता अहेसुं. सो तेसं वयप्पत्तकाले पब्बज्जाय चित्तं उप्पादेत्वा ‘‘सचे अम्हेहि समानभोगं सेट्ठिकुलं भविस्सति, पब्बजितुं दस्सन्ति. नो चे, न दस्सन्ति. अत्थि नु खो जम्बुदीपे अम्हेहि समानभोगं कुल’’न्ति वीमंसनत्थाय सुवण्णमयं इट्ठकं सुवण्णमयं पतोदलट्ठिं सुवण्णमयं पादुकञ्च कारापेत्वा पुरिसानं हत्थे दत्वा ‘‘गच्छथ, इमानि आदाय किञ्चिदेव ओलोकयमाना विय जम्बुदीपतले विचरित्वा अम्हेहि समानभोगस्स सेट्ठिकुलस्स अत्थिभावं वा नत्थिभावं वा ञत्वा आगच्छथा’’ति पहिणि.

ते चारिकं चरन्ता भद्दियनगरं पापुणिंसु. अथ ने मेण्डकसेट्ठि दिस्वा, ‘‘ताता, किं करोन्ता विचरथा’’ति पुच्छित्वा ‘‘एकं ओलोकेन्ता विचरामा’’ति वुत्ते ‘‘इमेसं इमानि गहेत्वा किञ्चिदेव ओलोकेतुं विचरणकिच्चं नत्थि, रट्ठं परिग्गण्हमाना विचरन्ती’’ति ञत्वा, ‘‘ताता, अम्हाकं पच्छिमगेहं पविसित्वा ओलोकेथा’’ति आह. ते तत्थ अट्ठकरीसमत्ते ठाने हत्थिअस्सउसभप्पमाणे पिट्ठिया पिट्ठिं आहच्च पथविं भिन्दित्वा उट्ठिते हेट्ठा वुत्तप्पकारे सुवण्णमेण्डके दिस्वा तेसं अन्तरन्तरा विचरित्वा निक्खमिंसु. अथ ने सेट्ठि, ‘‘ताता, यं ओलोकेन्ता विचरथ, दिट्ठो वो सो’’ति पुच्छित्वा ‘‘पस्साम, सामी’’ति वुत्ते ‘‘तेन हि गच्छथा’’ति उय्योजेसि. ते ततोव गन्त्वा अत्तनो सेट्ठिना ‘‘किं, ताता, दिट्ठं वो अम्हाकं समानभोगं सेट्ठिकुल’’न्ति वुत्ते, ‘‘सामि, तुम्हाकं किं अत्थि, भद्दियनगरे मेण्डकसेट्ठिनो एवरूपो नाम विभवो’’ति सब्बं तं पवत्तिं आचिक्खिंसु. तं सुत्वा सेट्ठि अत्तमनो हुत्वा ‘‘एकं ताव सेट्ठिकुलं लद्धं, अपरम्पि नु खो अत्थी’’ति सतसहस्सग्घनिकं कम्बलं दत्वा ‘‘गच्छथ, ताता, अञ्ञम्पि. सेट्ठिकुलं विचिनथा’’ति पहिणि.

ते राजगहं गन्त्वा जोतिकसेट्ठिस्स गेहतो अविदूरे दारुरासिं कत्वा अग्गिं दत्वा अट्ठंसु. ‘‘किं इद’’न्ति पुट्ठकाले च ‘‘एकं नो महग्घकम्बलं विक्किणन्तानं कयिको नत्थि, गहेत्वा विचरन्तापि चोरानं भायाम, तेन तं झापेत्वा गमिस्सामा’’ति वदिंसु. अथ ने जोतिकसेट्ठि दिस्वा ‘‘इमे किं करोन्ती’’ति पुच्छित्वा तमत्थं सुत्वा पक्कोसापेत्वा ‘‘किं अग्घनको कम्बलो’’ति पुच्छि. ‘‘सतसहस्सग्घनको’’ति वुत्ते सतसहस्सं दापेत्वा ‘‘द्वारकोट्ठकं सम्मज्जित्वा कचवरछड्डिकाय दासिया देथा’’ति तेसंयेव हत्थे पहिणि. सा कम्बलं गहेत्वा रोदमाना सामिकस्स सन्तिकं आगन्त्वा ‘‘किं मं, सामि, अपराधे सति पहरितुं न वट्टति, कस्मा मे एवरूपं थूलकम्बलं पहिणित्थ, कथाहं इमं निवासेस्सामि वा पारुपिस्सामि वा’’ति. नाहं तव एतदत्थाय पहिणिं, एतं पन पलिवेठेत्वा तव सयनपादमूले ठपेत्वा निपज्जनकाले गन्धोदकेन धोतानं पादानं पुञ्छनत्थाय ते पहिणिं, किं एतम्पि कातुं न सक्कोसीति. सा ‘‘एतं पन कातुं सक्खिस्सामी’’ति गहेत्वा अगमासि. ते च पुरिसा तं कारणं दिस्वा अत्तनो सेट्ठिस्स सन्तिकं गन्त्वा ‘‘किं, ताता, दिट्ठं वो सेट्ठिकुल’’न्ति वुत्ते, ‘‘सामि, किं तुम्हाकं अत्थि, राजगहनगरे जोतिकसेट्ठिस्स एवरूपा नाम सम्पत्ती’’ति सब्बं गेहसम्पत्तिं आरोचेत्वा तं पवत्तिं आचिक्खिंसु. सेट्ठि तेसं वचनं सुत्वा तुट्ठमानसो ‘‘इदानि पब्बजितुं लभिस्सामी’’ति रञ्ञो सन्तिकं गन्त्वा ‘‘पब्बजितुकामोम्हि, देवा’’ति आह. साधु, महासेट्ठि, पब्बजाहीति . सो गेहं गन्त्वा पुत्ते पक्कोसापेत्वा सुवण्णदण्डं वजिरकुद्दालं जेट्ठपुत्तस्स हत्थे ठपेत्वा, ‘‘तात, पच्छिमगेहे सुवण्णपब्बततो सुवण्णपिण्डं उद्धराही’’ति आह. सो कुद्दालं आदाय गन्त्वा सुवण्णपब्बतं पहरि, पिट्ठिपासाणे पहटकालो विय अहोसि. तस्स हत्थतो कुद्दालं गहेत्वा मज्झिमपुत्तस्स हत्थे दत्वा पहिणि, तस्सपि सुवण्णपब्बतं पहरन्तस्स पिट्ठिपासाणे पहटकालो विय अहोसि. अथ नं कनिट्ठपुत्तस्स हत्थे दत्वा पहिणि, तस्स तं गहेत्वा पहरन्तस्स कोट्टेत्वा रासिकताय मत्तिकाय पहटकालो विय अहोसि. अथ नं सेट्ठि ‘‘एहि, तात, अलं एत्तकेना’’ति वत्वा इतरे द्वे जेट्ठभातिके पक्कोसापेत्वा ‘‘अयं सुवण्णपब्बतो न तुम्हाकं निब्बत्तो, मय्हञ्च कनिट्ठस्स च निब्बत्तो, इमिना सद्धिं एकतो हुत्वा परिभुञ्जथा’’ति आह. कस्मा पन सो तेसमेव निब्बत्तति, कस्मा च जटिलो जातकाले उदके पातितोति? अत्तनो कतकम्मेनेव.

कस्सपसम्मासम्बुद्धस्स हि चेतिये करियमाने एको खीणासवो चेतियट्ठानं गन्त्वा ओलोकेत्वा, ‘‘ताता, कस्मा चेतियस्स उत्तरेन मुखं न उट्ठहती’’ति पुच्छि. ‘‘सुवण्णं नप्पहोती’’ति आहंसु. अहं अन्तोगामं पविसित्वा समादपेस्सामि, तुम्हे आदरेन कम्मं करोथाति. सो एवं वत्वा नगरं पविसित्वा, ‘‘अम्मा, ताता, तुम्हाकं चेतियस्स एकस्मिं मुखे सुवण्णं नप्पहोति, सुवण्णं जानाथा’’ति महाजनं समादपेन्तो सुवण्णकारकुलं अगमासि. सुवण्णकारोपि तङ्खणेयेव भरियाय सद्धिं कलहं करोन्तो निसिन्नो होति. अथ नं थेरो ‘‘चेतिये तुम्हेहि गहितमुखस्स सुवण्णं नप्पहोति, तं जानितुं वट्टती’’ति आह. सो भरियाय कोपेन ‘‘तव सत्थारं उदके खिपित्वा गच्छा’’ति आह. अथ नं सा ‘‘अतिसाहसिककम्मं ते कतं, मम कुद्धेन ते अहमेव अक्कोसितब्बा वा पहरितब्बा वा, कस्मा अतीतानागतपच्चुप्पन्नेसु बुद्धेसु वेरमकासी’’ति आह. सुवण्णकारो तावदेव संवेगप्पत्तो हुत्वा ‘‘खमथ मे, भन्ते’’ति वत्वा थेरस्स पादमूले निपज्जि. तात, अहं तया न किञ्चि वुत्तो, सत्थारं खमापेहीति. किन्ति कत्वा खमापेमि, भन्तेति. सुवण्णपुप्फानं तयो कुम्भे कत्वा अन्तोधातुनिधाने पक्खिपित्वा अल्लवत्थो अल्लकेसो हुत्वा खमापेहि, ताताति.

सो ‘‘साधु, भन्ते’’ति वत्वा सुवण्णपुप्फानि करोन्तो तीसु पुत्तेसु जेट्ठपुत्तं पक्कोसापेत्वा ‘‘एहि, तात, अहं सत्थारं वेरवचनेन अवचं, तस्मा इमानि पुप्फानि कत्वा धातुनिधाने पक्खिपित्वा खमापेस्सामि, त्वम्पि खो मे सहायो होही’’ति आह. सो ‘‘न त्वं मया वेरवचनं वदापितो, त्वंयेव करोही’’ति कातुं न इच्छि. मज्झिमपुत्तं पक्कोसित्वा तथेवाह, सोपि तथेव वत्वा कातुं न इच्छि. कनिट्ठं पक्कोसित्वा तथेवाह, सो ‘‘पितु उप्पन्नकिच्चं नाम पुत्तस्स भारो’’ति वत्वा पितुसहायो हुत्वा पुप्फानि अकासि. सुवण्णकारो विदत्थिप्पमाणानं पुप्फानं तयो कुम्भे निट्ठापेत्वा धातुनिधाने पक्खिपित्वा अल्लवत्थो अल्लकेसो सत्थारं खमापेसि. इति सो सत्तक्खत्तुं जातकाले उदके पातनं लभि. अयं पनस्स कोटियं ठितो अत्तभावो. इधापि तस्सेव निस्सन्देन उदके पातितो. ये पनस्स द्वे जेट्ठभातिका पुत्ता सुवण्णपुप्फानं करणकाले सहाया भवितुं न इच्छिंसु, तेसं तेन कारणेन सुवण्णपब्बतो न निब्बत्ति, जटिलस्स चेव कनिट्ठपुत्तस्स च एकतो कतभावेन निब्बत्ति. इति सो पुत्ते अनुसासित्वा सत्थु सन्तिके पब्बजित्वा कतिपाहेनेव अरहत्तं पापुणि. सत्था अपरेन समयेन पञ्चहि भिक्खुसतेहि सद्धिं पिण्डाय चरन्तो तस्स पुत्तानं गेहद्वारं अगमासि, ते बुद्धप्पमुखस्स भिक्खुसङ्घस्स अड्ढमासं भिक्खादानं अदंसु.

भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘अज्जापि ते, आवुसो जटिल, असीतिहत्थे सुवण्णपब्बते च पुत्तेसु च तण्हा अत्थी’’ति. ‘‘न मे, आवुसो, एतेसु तण्हा वा मानो वा अत्थी’’ति. ते ‘‘अयं जटिलत्थेरो अभूतं वत्वा अञ्ञं ब्याकरोती’’ति वदिंसु. सत्था तेसं कथं सुत्वा ‘‘न, भिक्खवे, मम पुत्तस्स तेसु तण्हा वा मानो वा अत्थी’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

४१६.

‘‘योध तण्हं पहन्त्वान, अनागारो परिब्बजे;

तण्हाभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तस्सत्थो – यो इध लोके छद्वारिकं तण्हं वा मानं वा जहित्वा घरावासेन अनत्थिको अनागारो हुत्वा परिब्बजति, तण्हाय चेव भवस्स च परिक्खीणत्ता तण्हाभवपरिक्खीणं तमहं ब्राह्मणं वदामीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

जटिलत्थेरवत्थु तेत्तिंसतिमं.

३४. जोतिकत्थेरवत्थु

योध तण्हन्ति पुन इमं धम्मदेसनं सत्था वेळुवने विहरन्तो जोतिकत्थेरं आरब्भ कथेसि.

अजातसत्तुकुमारो हि देवदत्तेन सद्धिं एकतो हुत्वा पितरं घातेत्वा रज्जे पतिट्ठितो ‘‘जोतिकसेट्ठिस्स महापासादं गण्हिस्सामी’’ति युद्धसज्जो निक्खमित्वा मणिपाकारे सपरिवारस्स अत्तनो छायं दिस्वा ‘‘गहपतिको युद्धसज्जो हुत्वा बलं आदाय निक्खन्तो’’ति सल्लक्खेत्वा उपगन्तुं न विसहि. सेट्ठिपि तं दिवसं उपोसथिको हुत्वा पातोव भुत्तपातरासो विहारं गन्त्वा सत्थु सन्तिके धम्मं सुणन्तो निसिन्नो होति. पठमे द्वारकोट्ठके आरक्खं गहेत्वा ठितो पन यमकोळि नाम यक्खो तं दिस्वा ‘‘कहं गच्छसी’’ति सपरिवारं विद्धंसेत्वा दिसाविदिसासु अनुबन्धि. राजा विहारमेव अगमासि.

अथ नं सेट्ठि दिस्वाव ‘‘किं, देवा’’ति वत्वा उट्ठायासना अट्ठासि. गहपति, किं त्वं तव पुरिसे ‘‘मया सद्धिं युज्झथा’’ति आणापेत्वा इधागम्म धम्मं सुणन्तो विय निसिन्नोति. किं पन देवो मम गेहं गण्हितुं गतोति? आम, गतोम्हीति. मम अनिच्छाय मम गेहं गण्हितुं राजसहस्सम्पि न सक्कोति, देवाति. सो ‘‘किं पन त्वं राजा भविस्ससी’’ति कुज्झि. नाहं राजा, मम सन्तकं पन दसिकसुत्तम्पि मम अनिच्छाय राजूहि वा चोरेहि वा गहेतुं न सक्काति. किं पनाहं तव रुचिया गण्हिस्सामीति? तेन हि, देव, इमा मे दससु अङ्गुलीसु वीसति मुद्दिका, इमाहं तुम्हाकं न देमि. सचे सक्कोथ, गण्हथाति . सो पन राजा भूमियं उक्कुटिकं निसीदित्वा उल्लङ्घन्तो अट्ठारसहत्थं ठानं अभिरुहति, ठत्वा उल्लङ्घन्तो असीतिहत्थं ठानं अभिरुहति. एवंमहाबलो समानोपि इतो चितो च परिवत्तेन्तो एकं मुद्दिकम्पि कड्ढितुं नासक्खि. अथ नं सेट्ठि ‘‘साटकं पत्थर, देवा’’ति वत्वा अङ्गुलियो उजुका अकासि, वीसतिपि मुद्दिका निक्खमिंसु. अथ नं सेट्ठि ‘‘एवं, देव, मम सन्तकं मम अनिच्छाय न सक्का गण्हितु’’न्ति वत्वा रञ्ञो किरियाय उप्पन्नसंवेगो ‘‘पब्बजितुं मे अनुजान, देवा’’ति आह. सो ‘‘इमस्मिं पब्बजिते सुखं पासादं गण्हिस्सामी’’ति चिन्तेत्वा एकवचनेनेव ‘‘त्वं पब्बजाही’’ति आह. सो सत्थु सन्तिके पब्बजित्वा न चिरस्सेव अरहत्तं पत्वा जोतिकत्थेरो नाम अहोसि. तस्स अरहत्तं पत्तक्खणेयेव सब्बापि सा सम्पत्ति अन्तरधायि, तम्पिस्स सतुलकायिं नाम भरियं देवता उत्तरकुरुमेव नयिंसु.

अथेकदिवसं भिक्खू तं आमन्तेत्वा, ‘‘आवुसो जोतिक, तस्मिं पन ते पासादे वा इत्थिया वा तण्हा अत्थी’’ति पुच्छित्वा ‘‘नत्थावुसो’’ति वुत्ते सत्थु आरोचेसुं – ‘‘अयं, भन्ते, अभूतं वत्वा अञ्ञं ब्याकरोती’’ति. सत्था ‘‘नत्थेव, भिक्खवे, मम पुत्तस्स तस्मिं तण्हा’’ति वत्वा इमं गाथमाह –

४१६.

‘‘योध तण्हं पहन्त्वान, अनागारो परिब्बजे;

तण्हाभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मण’’न्ति.

इमिस्सा गाथायत्थो हेट्ठा जटिलत्थेरवत्थुम्हि वुत्तनयेनेव वेदितब्बो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

जोतिकत्थेरवत्थु चतुतिंसतिमं.

३५. नटपुत्तकत्थेरवत्थु

हित्वाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो एकं नटपुत्तकं आरब्भ कथेसि.

सो किर एकं नटकीळं कीळयमानो विचरन्तो सत्थु धम्मकथं सुत्वा पब्बजित्वा अरहत्तं पापुणि. तस्मिं बुद्धप्पमुखेन भिक्खुसङ्घेन सद्धिं पिण्डाय पविसन्ते भिक्खू एकं नटपुत्तं कीळन्तं दिस्वा, ‘‘आवुसो, एस तया कीळितकीळितं कीळति, अत्थि नु खो ते एत्थ सिनेहो’’ति पुच्छित्वा ‘‘नत्थी’’ति वुत्ते ‘‘अयं, भन्ते, अभूतं वत्वा अञ्ञं ब्याकरोती’’ति आहंसु. सत्था तेसं कथं सुत्वा, ‘‘भिक्खवे, मम पुत्तो सब्बयोगे अतिक्कन्तो’’ति वत्वा इमं गाथमाह –

४१७.

‘‘हित्वा मानुसकं योगं, दिब्बं योगं उपच्चगा;

सब्बयोगविसंयुत्तं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ मानुसकं योगन्ति मानुसकं आयुञ्चेव पञ्च कामगुणे च. दिब्बयोगेपि एसेव नयो. उपच्चगाति यो मानुसकं योगं हित्वा दिब्बं योगं अतिक्कन्तो, तं सब्बेहि चतूहिपि योगेहि विसंयुत्तं अहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

नटपुत्तकत्थेरवत्थु पञ्चतिंसतिमं.

३६. नटपुत्तकत्थेरवत्थु

हित्वा रतिञ्चाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो एकं नटपुत्तकंयेव आरब्भ कथेसि. वत्थु पुरिमसदिसमेव. इध पन सत्था, ‘‘भिक्खवे, मम पुत्तो रतिञ्च अरतिञ्च पहाय ठितो’’ति वत्वा इमं गाथमाह –

४१८.

‘‘हित्वा रतिञ्च अरतिञ्च, सीतिभूतं निरूपधिं;

सब्बलोकाभिभुं वीरं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ रतिन्ति पञ्चकामगुणरतिं. अरतिन्ति अरञ्ञवासे उक्कण्ठितत्तं. सीतिभूतन्ति निब्बुतं. निरूपधिन्ति निरुपक्किलेसं. वीरन्ति तं एवरूपं सब्बं खन्धलोकं अभिभवित्वा ठितं वीरियवन्तं अहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

नटपुत्तकत्थेरवत्थु छत्तिंसतिमं.

३७. वङ्गीसत्थेरवत्थु

चुतिंयो वेदीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो वङ्गीसत्थेरं आरब्भ कथेसि.

राजगहे किरेको ब्राह्मणो वङ्गीसो नाम मतमनुस्सानं सीसं आकोटेत्वा ‘‘इदं निरये निब्बत्तस्स सीसं, इदं तिरच्छानयोनियं, इदं पेत्तिविसये, इदं मनुस्सलोके, इदं देवलोके निब्बत्तस्स सीस’’न्ति जानाति. ब्राह्मणा ‘‘सक्का इमं निस्साय लोकं खादितु’’न्ति चिन्तेत्वा तं द्वे रत्तवत्थानि परिदहापेत्वा आदाय जनपदं चरन्ता मनुस्से वदन्ति ‘‘एसो वङ्गीसो नाम ब्राह्मणो मतमनुस्सानं सीसं आकोटेत्वा निब्बत्तट्ठानं जानाति, अत्तनो ञातकानं निब्बत्तट्ठानं पुच्छथा’’ति. मनुस्सा यथाबलं दसपि कहापणे वीसतिपि सतम्पि दत्वा ञातकानं निब्बत्तट्ठानं पुच्छन्ति. ते अनुपुब्बेन सावत्थिं पत्वा जेतवनस्स अविदूरे निवासं गण्हिंसु. ते भुत्तपातरासा महाजनं गन्धमालादिहत्थं धम्मस्सवनाय गच्छन्तं दिस्वा ‘‘कहं गच्छथा’’ति पुच्छित्वा ‘‘विहारं धम्मस्सवनाया’’ति वुत्ते ‘‘तत्थ गन्त्वा किं करिस्सथ, अम्हाकं वङ्गीसब्राह्मणेन सदिसो नाम नत्थि, मतमनुस्सानं सीसं आकोटेत्वा निब्बत्तट्ठानं जानाति, ञातकानं निब्बत्तट्ठानं पुच्छथा’’ति आहंसु. ते ‘‘वङ्गीसो किं जानाति , अम्हाकं सत्थारा सदिसो नाम नत्थी’’ति वत्वा इतरेहिपि ‘‘वङ्गीससदिसो नत्थी’’ति वुत्ते कथं वड्ढेत्वा ‘‘एथ, दानि वो वङ्गीसस्स वा अम्हाकं वा सत्थु जाननभावं जानिस्सामा’’ति ते आदाय विहारं अगमंसु. सत्था तेसं आगमनभावं ञत्वा निरये तिरच्छानयोनियं मनुस्सलोके देवलोकेति चतूसु ठानेसु निब्बत्तानं चत्तारि सीसानि, खीणासवसीसञ्चाति पञ्च सीसानि आहरापेत्वा पटिपाटिया ठपेत्वा आगतकाले वङ्गीसं पुच्छि – ‘‘त्वं किर सीसं आकोटेत्वा मतकानं निब्बत्तट्ठानं जानासी’’ति? ‘‘आम, जानामी’’ति. ‘‘इदं कस्स सीस’’न्ति? सो तं आकोटेत्वा ‘‘निरये निब्बत्तस्सा’’ति आह. अथस्स सत्था ‘‘साधु साधू’’ति साधुकारं दत्वा इतरानिपि तीणि सीसानि पुच्छित्वा तेन अविरज्झित्वा वुत्तवुत्तक्खणे तथेव तस्स साधुकारं दत्वा पञ्चमं सीसं दस्सेत्वा ‘‘इदं कस्स सीस’’न्ति पुच्छि, सो तम्पि आकोटेत्वा निब्बत्तट्ठानं न जानाति.

अथ नं सत्था ‘‘किं, वङ्गीस, न जानासी’’ति वत्वा, ‘‘आम, न जानामी’’ति वुत्ते ‘‘अहं जानामी’’ति आह. अथ नं वङ्गीसो याचि ‘‘देथ मे इमं मन्त’’न्ति. न सक्का अपब्बजितस्स दातुन्ति. सो ‘‘इमस्मिं मन्ते गहिते सकलजम्बुदीपे अहं जेट्ठको भविस्सामी’’ति चिन्तेत्वा ते ब्राह्मणे ‘‘तुम्हे तत्थेव कतिपाहं वसथ, अहं पब्बजिस्सामी’’ति उय्योजेत्वा सत्थु सन्तिके पब्बजित्वा लद्धूपसम्पदो वङ्गीसत्थेरो नाम अहोसि. अथस्स सत्था द्वत्तिंसाकारकम्मट्ठानं दत्वा ‘‘मन्तस्स परिकम्मं सज्झायाही’’ति आह. सो तं सज्झायन्तो अन्तरन्तरा ब्राह्मणेहि ‘‘गहितो ते मन्तो’’ति पुच्छियमानो ‘‘आगमेथ ताव, गण्हामी’’ति वत्वा कतिपाहेनेव अरहत्तं पत्वा पुन ब्राह्मणेहि पुट्ठो ‘‘अभब्बो दानाहं, आवुसो, गन्तु’’न्ति आह. तं सुत्वा भिक्खू ‘‘अयं, भन्ते, अभूतेन अञ्ञं ब्याकरोती’’ति सत्थु आरोचेसुं. सत्था ‘‘मा, भिक्खवे, एवं अवचुत्थ, इदानि, भिक्खवे, मम पुत्तो चुतिपटिसन्धिकुसलो जातो’’ति वत्वा इमा गाथा अभासि –

४१९.

‘‘चुतिं यो वेदि सत्तानं, उपपत्तिञ्च सब्बसो;

असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं.

४२०.

‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा;

खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ यो वेदीति यो सत्तानं सब्बाकारेन चुतिञ्च पटिसन्धिञ्च पाकटं कत्वा जानाति, तमहं अलग्गताय असत्तं, पटिपत्तिया सुट्ठु गतत्ता सुगतं, चतुन्नं सच्चानं बुद्धताय बुद्धं ब्राह्मणं वदामीति अत्थो. यस्साति यस्सेते देवादयो गतिं न जानन्ति, तमहं आसवानं खीणताय खीणासवं, किलेसेहि आरकत्ता अरहन्तं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

वङ्गीसत्थेरवत्थु सत्ततिंसतिमं.

३८. धम्मदिन्नत्थेरीवत्थु

यस्साति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो धम्मदिन्नं नाम भिक्खुनिं आरब्भ कथेसि.

एकदिवसञ्हि तस्सा गिहिकाले सामिको विसाखो उपासको सत्थु सन्तिके धम्मं सुत्वा अनागामिफलं पत्वा चिन्तेसि – ‘‘मया सब्बं सापतेय्यं धम्मदिन्नं पटिच्छापेतुं वट्टती’’ति. सो ततो पुब्बे आगच्छन्तो धम्मदिन्नं वातपानेन ओलोकेन्तिं दिस्वा सितं करोति. तं दिवसं पन वातपानेन ठितं अनोलोकेन्तोव अगमासि. सा ‘‘किं नु खो इद’’न्ति चिन्तेत्वा ‘‘होतु, भोजनकाले जानिस्सामी’’ति भोजनवेलाय भत्तं उपनामेसि. सो अञ्ञेसु दिवसेसु ‘‘एहि, एकतो भुञ्जामा’’ति वदति, तं दिवसं पन तुण्हीभूतोव भुञ्जि. सा ‘‘केनचिदेव कारणेन कुपितो भविस्सती’’ति चिन्तेसि. अथ नं विसाखो सुखनिसिन्नवेलाय तं पक्कोसित्वा ‘‘धम्मदिन्ने इमस्मिं गेहे सब्बं सापतेय्यं पटिच्छाही’’ति आह. सा ‘‘कुद्धा नाम सापतेय्यं न पटिच्छापेन्ति, किं नु खो एत’’न्ति चिन्तेत्वा ‘‘तुम्हे पन, सामी’’ति आह. अहं इतो पट्ठाय न किञ्चि विचारेमीति. तुम्हेहि छड्डितं खेळं को पटिच्छिस्सति, एवं सन्ते मम पब्बज्जं अनुजानाथाति. सो ‘‘साधु, भद्दे’’ति सम्पटिच्छित्वा महन्तेन सक्कारेन तं भिक्खुनीउपस्सयं नेत्वा पब्बाजेसि. सा लद्धूपसम्पदा धम्मदिन्नत्थेरी नाम अहोसि.

सा पविवेककामताय भिक्खुनीहि सद्धिं जनपदं गन्त्वा तत्थ विहरन्ती न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा ‘‘इदानि मं निस्साय ञातिजना पुञ्ञानि करिस्सन्ती’’ति पुनदेव राजगहं पच्चागञ्छि. उपासको तस्सा आगतभावं सुत्वा ‘‘केन नु खो कारणेन आगता’’ति भिक्खुनीउपस्सयं गन्त्वा थेरिं वन्दित्वा एकमन्तं निसिन्नो ‘‘उक्कण्ठिता नु खोसि, अय्येति वत्तुं अप्पतिरूपं, पञ्हमेकं नं पुच्छिस्सामी’’ति चिन्तेत्वा सोतापत्तिमग्गे पञ्हं पुच्छि, सा तं विस्सज्जेसि. उपासको तेनेव उपायेन सेसमग्गेसुपि पञ्हं पुच्छित्वा अतिक्कम्म पञ्हस्स पुट्ठकाले ताय ‘‘अच्चयासि, आवुसो, विसाखा’’ति वत्वा ‘‘आकङ्खमानो सत्थारं उपसङ्कमित्वा इमं पञ्हं पुच्छेय्यासी’’ति वुत्ते थेरिं वन्दित्वा उट्ठायासना सत्थु सन्तिकं गन्त्वा तं कथासल्लापं सब्बं भगवतो आरोचेसि. सत्था ‘‘सुकथितं मम धीताय धम्मदिन्नाय, अहम्पेतं पञ्हं विस्सज्जेन्तो एवमेव विस्सज्जेय्य’’न्ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

४२१.

‘‘यस्स पुरे च पच्छा च, मज्झे च नत्थि किञ्चनं;

अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तत्थ पुरेति अतीतेसु खन्धेसु. पच्छाति अनागतेसु खन्धेसु. मज्झेति पच्चुप्पन्नेसु खन्धेसु. नत्थि किञ्चनन्ति यस्सेतेसु ठानेसु तण्हागाहसङ्खातं किञ्चनं नत्थि, तमहं रागकिञ्चनादीहि अकिञ्चनं कस्सचि गहणस्स अभावेन अनादानं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

धम्मदिन्नत्थेरीवत्थु अट्ठतिंसतिमं.

३९. अङ्गुलिमालत्थेरवत्थु

उसभन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अङ्गुलिमालत्थेरं आरब्भ कथेसि. वत्थु ‘‘न वे कदरिया देवलोकं वजन्ती’’ति (ध. प. १७७) गाथावण्णनाय वुत्तमेव. वुत्तञ्हि तत्थ –

भिक्खू अङ्गुलिमालं पुच्छिंसु – ‘‘किं नु खो, आवुसो अङ्गुलिमाल, दुट्ठहत्थिं छत्तं धारेत्वा ठितं दिस्वा भायी’’ति? ‘‘न भायिं, आवुसो’’ति. ते सत्थारं उपसङ्कमित्वा आहंसु – ‘‘अङ्गुलिमालो, भन्ते, अञ्ञं ब्याकरोती’’ति. सत्था ‘‘न, भिक्खवे, मम पुत्तो अङ्गुलिमालो भायति. खीणासवउसभानञ्हि अन्तरे जेट्ठकउसभा मम पुत्तसदिसा भिक्खू न भायन्ती’’ति वत्वा इमं गाथमाह –

४२२.

‘‘उसभं पवरं वीरं, महेसिं विजिताविनं;

अनेजं न्हातकं बुद्धं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तस्सत्थो – अच्छम्भितट्ठेन उसभसदिसताय उसभं उत्तमट्ठेन पवरं वीरियसम्पत्तिया वीरं महन्तानं सीलक्खन्धादीनं एसितत्ता महेसिं तिण्णं मारानं विजितत्ता विजिताविनं न्हातकिलेसताय न्हातकं चतुसच्चबुद्धताय बुद्धं तं एवरूपं अहं ब्राह्मणं वदामीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

अङ्गुलिमालत्थेरवत्थु एकूनचत्तालीसं.

४०. देवहितब्राह्मणवत्थु

पुब्बेनिवासन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो देवहितब्राह्मणस्स पञ्हं आरब्भ कथेसि.

एकस्मिञ्हि समये भगवा वातरोगेन आबाधिको हुत्वा उपवाणत्थेरं उण्होदकत्थाय देवहितब्राह्मणस्स सन्तिकं पहिणि. सो गन्त्वा सत्थु आबाधिकभावं आचिक्खित्वा उण्होदकं याचि, तं सुत्वा ब्राह्मणो तुट्ठमानसो हुत्वा ‘‘लाभा वत मे, यं मम सन्तिकं सम्मासम्बुद्धो उण्होदकस्सत्थाय सावकं पहिणी’’ति उण्होदकस्स काजं पुरिसेन गाहापेत्वा फाणितस्स च पुटं उपवाणत्थेरस्स पादासि. थेरो तं गाहापेत्वा विहारं गन्त्वा सत्थारं उण्होदकेन न्हापेत्वा उण्होदकेन फाणितं आलोळेत्वा भगवतो पादासि, तस्स तङ्खणेयेव सो आबाधो पटिपस्सम्भि. ब्राह्मणो चिन्तेसि – ‘‘कस्स नु खो देय्यधम्मो दिन्नो महप्फलो होति, सत्थारं पुच्छिस्सामी’’ति सो सत्थु सन्तिकं गन्त्वा तमत्थं पुच्छन्तो इमं गाथमाह –

‘‘कत्थ दज्जा देय्यधम्मं, कत्थ दिन्नं महप्फलं;

कथञ्हि यजमानस्स, कथं इज्झति दक्खिणा’’ति. (सं. नि. १.१९९);

अथस्स सत्था ‘‘एवरूपस्स ब्राह्मणस्स दिन्नं महप्फलं होती’’ति वत्वा ब्राह्मणं पकासेन्तो इमं गाथमाह –

४२३.

‘‘पुब्बेनिवासं यो वेदि, सग्गापायञ्च पस्सति;

अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि; (सं. नि. १.१९९);

सब्बवोसितवोसानं, तमहं ब्रूमि ब्राह्मण’’न्ति.

तस्सत्थो – यो पुब्बेनिवासं पाकटं कत्वा जानाति, छब्बीसतिदेवलोकभेदं सग्गञ्च चतुब्बिधं अपायञ्च दिब्बचक्खुना पस्सति, अथो जातिक्खयसङ्खातं अरहत्तं पत्तो, अभिञ्ञेय्यं धम्मं अभिजानित्वा परिञ्ञेय्यं परिजानित्वा पहातब्बं पहाय सच्छिकातब्बं सच्छिकत्वा वोसिको निट्ठानं पत्तो, वुसितवोसानं वा पत्तो, आसवक्खयपञ्ञाय मोनभावं पत्तत्ता मुनि, तमहं सब्बेसं किलेसानं वोसानं अरहत्तमग्गञाणं ब्रह्मचरियवासं वुत्थभावेन सब्बवोसितवोसानं ब्राह्मणं वदामीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु. ब्राह्मणोपि पसन्नमानसो सरणेसु पतिट्ठाय उपासकत्तं पवेदेसीति.

देवहितब्राह्मणवत्थु चत्तालीसं.

ब्राह्मणवग्गवण्णना निट्ठिता.

छब्बीसतिमो वग्गो.

निगमनकथा

एत्तावता सब्बपठमे यमकवग्गे चुद्दस वत्थूनि, अप्पमादवग्गे नव, चित्तवग्गे नव, पुप्फवग्गे द्वादस, बालवग्गे पन्नरस, पण्डितवग्गे एकादस, अरहन्तवग्गे दस, सहस्सवग्गे चुद्दस, पापवग्गे द्वादस, दण्डवग्गे एकादस, जरावग्गे नव, अत्तवग्गे दस, लोकवग्गे एकादस, बुद्धवग्गे नव, सुखवग्गे अट्ठ, पियवग्गे नव, कोधवग्गे अट्ठ, मलवग्गे द्वादस, धम्मट्ठवग्गे दस, मग्गवग्गे द्वादस, पकिण्णकवग्गे नव, निरयवग्गे नव, नागवग्गे अट्ठ, तण्हावग्गे द्वादस, भिक्खुवग्गे द्वादस, ब्राह्मणवग्गे चत्तालीसाति पञ्चाधिकानि तीणि वत्थुसतानि पकासेत्वा नातिसङ्खेपनातिवित्थारवसेन उपरचिता द्वासत्ततिभाणवारपमाणा धम्मपदस्स अत्थवण्णना निट्ठिताति.

पत्तं धम्मपदं येन, धम्मराजेननुत्तरं;

गाथा धम्मपदे तेन, भासिता या महेसिना.

सतेवीसा चतुस्सता, चतुसच्चविभाविना;

सतत्तयञ्हि वत्थूनं, पञ्चाधिका समुट्ठिता.

विहारे अधिराजेन, कारितम्हि कतञ्ञुना;

पासादे सिरिकूटस्स, रञ्ञो विहरता मया.

अत्थब्यञ्जनसम्पन्नं, अत्थाय च हिताय च;

लोकस्स लोकनाथस्स, सद्धम्मट्ठितिकम्यता.

तासं अट्ठकथं एतं, करोन्तेन सुनिम्मलं;

द्वासत्ततिपमाणाय, भाणवारेहि पाळिया.

यं पत्तं कुसलं तेन, कुसला सब्बपाणिनं;

सब्बे इज्झन्तु सङ्कप्पा, लभन्तु मधुरं फलन्ति.

परमविसुद्धसद्धाबुद्धिवीरियपटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना पभिन्नपटिसम्भिदापरिवारे छळभिञ्ञापटिसम्भिदादिप्पभेदगुणपटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कतायं धम्मपदट्ठकथा

ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;

दस्सेन्ती कुलपुत्तानं, नयं सद्धादिबुद्धिया.

याव बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो;

लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.

इति तेवीसाधिकचतुसतगाथापञ्चाधिकतिसतवत्थुपटिमण्डिता

छब्बीसतिवग्गसमन्नागता धम्मपदवण्णना समत्ता.

धम्मपद-अट्ठकथा सब्बाकारेन निट्ठिता.