📜

४. पुप्फवग्गो

१. पथविकथापसुतपञ्चसतभिक्खुवत्थु

कोइमं पथविं विचेस्सतीति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो पथविकथापसुते पञ्चसते भिक्खू आरब्भ कथेसि.

ते किर भगवता सद्धिं जनपदचारिकं चरित्वा जेतवनं आगन्त्वा सायन्हसमये उपट्ठानसालायं सन्निसिन्ना अत्तना गतगतट्ठानेसु ‘‘असुकगामतो असुकगामगमनट्ठाने समं विसमं कद्दमबहुलं सक्खरबहुलं काळमत्तिकं तम्बमत्तिक’’न्ति पथविकथं कथेसुं. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘भन्ते, अम्हेहि विचरितट्ठाने पथविकथाया’’ति वुत्ते, ‘‘भिक्खवे, एसा बाहिरपथवी नाम, तुम्हेहि अज्झुत्तिकपथवियं परिकम्मं कातुं वट्टती’’ति वत्वा इमा द्वे गाथा अभासि –

४४.

‘‘को इमं पथविं विचेस्सति,

यमलोकञ्च इमं सदेवकं;

को धम्मपदं सुदेसितं,

कुसलो पुप्फमिव पचेस्सति.

४५.

‘‘सेखो पथविं विचेस्सति,

यमलोकञ्च इमं सदेवकं;

सेखो धम्मपदं सुदेसितं,

कुसलो पुप्फमिव पचेस्सती’’ति.

तत्थ को इमन्ति को इमं अत्तभावसङ्खातं पथविं. विचेस्सतीति अत्तनो ञाणेन विचिनिस्सति विजानिस्सति, पटिविज्झिस्सति, सच्छिकरिस्सतीति अत्थो. यमलोकञ्चाति चतुब्बिधं अपायलोकञ्च. इमं सदेवकन्ति इमं मनुस्सलोकञ्च देवलोकेन सद्धिं को विचेस्सति विचिनिस्सति विजानिस्सति पटिविज्झिस्सति सच्छिकरिस्सतीति पुच्छि. कोधम्मपदं सुदेसितन्ति यथासभावतो कथितत्ता सुदेसितं सत्ततिंसबोधिपक्खियधम्मसङ्खातं धम्मपदं कुसलो मालाकारो पुप्फं विचिनन्तो विय कोपचेस्सति विचिनिस्सति विजानिस्सति उपपरिक्खिस्सति पटिविज्झिस्सति, सच्छिकरिस्सतीति अत्थो. सेखोति अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खाति इमा तिस्सो सिक्खा सिक्खनतो सोतापत्तिमग्गट्ठं आदिं कत्वा याव अरहत्तमग्गट्ठा सत्तविधो सेखो इमं अत्तभावसङ्खातं पथविं अरहत्तमग्गेन ततो छन्दरागं अपकड्ढन्तो विचेस्सति विचिनिस्सति विजानिस्सति पटिविज्झिस्सति सच्छिकरिस्सति. यमलोकञ्चाति तं यथावुत्तपकारं यमलोकञ्च इमं मनुस्सलोकञ्च सह देवेहि सदेवकं स्वेव विचेस्सति विचिनिस्सति विजानिस्सति पटिविज्झिस्सति सच्छिकरिस्सति. सेखोति स्वेव सत्तविधो सेखो, यथा नाम कुसलो मालाकारो पुप्फारामं पविसित्वा तरुणमकुळानि च पाणकविद्धानि च मिलातानि च गण्ठिकजातानि च पुप्फानि वज्जेत्वा सोभनानि सुजातसुजातानेव पुप्फानि विचिनाति, एवमेव इमं सुकथितं सुनिद्दिट्ठं बोधिपक्खियधम्मपदम्पि पञ्ञाय पचेस्सति विचिनिस्सति उपपरिक्खिस्सति पटिविज्झिस्सति सच्छिकरिस्सतीति सत्था सयमेव पञ्हं विस्सज्जेसि.

देसनावसाने पञ्चसतापि भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.

पथविकथापसुतपञ्चसतभिक्खुवत्थु पठमं.

२. मरीचिकम्मट्ठानिकत्थेरवत्थु

फेणूपमन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो अञ्ञतरं मरीचिकम्मट्ठानिकं भिक्खुं आरब्भ कथेसि.

सो किर भिक्खु सत्थु सन्तिके कम्मट्ठानं गहेत्वा, ‘‘समणधम्मं करिस्सामी’’ति अरञ्ञं पविसित्वा घटेत्वा वायमित्वा अरहत्तं पत्तुं असक्कोन्तो ‘‘विसेसेत्वा कम्मट्ठानं कथापेस्सामी’’ति सत्थु सन्तिकं आगच्छन्तो अन्तरामग्गे मरीचिं दिस्वा, ‘‘यथा अयं गिम्हसमये उट्ठिता मरीचि दूरे ठितानं रूपगता विय पञ्ञायति, सन्तिकं आगच्छन्तानं नेव पञ्ञायति, अयं अत्तभावोपि उप्पादवयट्ठेन एवरूपो’’ति मरीचिकम्मट्ठानं भावेन्तो आगन्त्वा मग्गकिलन्तो अचिरवतियं न्हायित्वा एकस्मिं चण्डसोततीरे रुक्खछायाय निसिन्नो उदकवेगाभिघातेन उट्ठहित्वा महन्ते महन्ते फेणपिण्डे भिज्जमाने दिस्वा, ‘‘अयं अत्तभावोपि उप्पज्जित्वा भिज्जनट्ठेन एवरूपोयेवा’’ति आरम्मणं अग्गहेसि. सत्था गन्धकुटियं ठितोव तं थेरं दिस्वा, ‘‘एवमेव, भिक्खु, एवरूपोवायं अत्तभावो फेणपिण्डो विय मरीचि विय उप्पज्जनभिज्जनसभावोयेवा’’ति वत्वा इमं गाथमाह –

४६.

‘‘फेणूपमं कायमिमं विदित्वा,

मरीचिधम्मं अभिसम्बुधानो;

छेत्वान मारस्स पपुप्फकानि,

अदस्सनं मच्चुराजस्स गच्छे’’ति.

तत्थ फेणूपमन्ति इमं केसादिसमूहसङ्खातं कायं अबलदुब्बलट्ठेन अनद्धनियतावकालिकट्ठेन फेणपिण्डसरिक्खकोति विदित्वा. मरीचिधम्मन्ति यथा मरीचि दूरे ठितानं रूपगता विय गय्हूपगा विय होति, सन्तिके उपगच्छन्तानं रित्ता तुच्छा अगय्हूपगा सम्पज्जति, एवमेव खणिकइत्तरपच्चुपट्ठानट्ठेन अयं कायोपि मरीचिधम्मोति अभिसम्बुधानो बुज्झन्तो, जानन्तोति अत्थो. मारस्स पपुप्फकानीति मारस्स पपुप्फकसङ्खातानि तेभूमकानि वट्टानि अरियमग्गेन छिन्दित्वा खीणासवो भिक्खु मच्चुराजस्स अदस्सनं अविसयं अमतमहानिब्बानं गच्छेय्याति.

गाथापरियोसाने थेरो सह पटिसम्भिदाहि अरहत्तं पत्वा सत्थु सुवण्णवण्णं सरीरं थोमेन्तो वण्णेन्तो वन्दन्तोव आगतोति.

मरीचिकम्मट्ठानिकत्थेरवत्थु दुतियं.

३. विटटूभवत्थु

पुप्फानिहेव पचिनन्तन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो सपरिसं महोघेन अज्झोत्थरित्वा मारितं विटटूभं आरब्भ कथेसि.

तत्रायं अनुपुब्बिकथा – सावत्थियञ्हि महाकोसलरञ्ञो पुत्तो पसेनदिकुमारो नाम. वेसालियं लिच्छविरञ्ञो पुत्तो लिच्छविकुमारो महालि नाम, कुसिनारायं मल्लराजपुत्तो बन्धुलो नामाति इमे तयो दिसापामोक्खस्साचरियस्स सन्तिके सिप्पुग्गहणत्थं तक्कसिलं गन्त्वा बहिनगरे सालाय समागता अञ्ञमञ्ञस्स आगतकारणञ्च कुलञ्च नामञ्च पुच्छित्वा सहायका हुत्वा एकतोव आचरियं उपसङ्कमित्वा सिप्पं सिक्खन्ता न चिरस्सेव उग्गहितसिप्पा आचरियं आपुच्छित्वा एकतोव निक्खमित्वा सकसकट्ठानानि अगमंसु. तेसु पसेनदिकुमारो पितु सिप्पं दस्सेत्वा पसन्नेन पितरा रज्जे अभिसित्तो. महालिकुमारो लिच्छवीनं सिप्पं दस्सेन्तो महन्तेन उस्साहेन दस्सेसि, तस्स अक्खीनि भिज्जित्वा अगमंसु. लिच्छविराजानो ‘‘अहो वत अम्हाकं आचरियो अक्खिविनासं पत्तो, न नं परिच्चजिस्साम, उपट्ठहिस्साम न’’न्ति तस्स सतसहस्सुट्ठानकं एकं द्वारं अदंसु. सो तं निस्साय पञ्चसते लिच्छविराजपुत्ते सिप्पं सिक्खापेन्तो वसि. बन्धुलकुमारो सट्ठिं सट्ठिं वेळू गहेत्वा मज्झे अयसलाकं पक्खिपित्वा सट्ठिकलापे उस्सापेत्वा ठपिते मल्लराजकुलेहि ‘‘इमे कप्पेतू’’ति वुत्तो असीतिहत्थं आकासं उल्लङ्घित्वा असिना कप्पेन्तो अगमासि. सो ओसानकलापे अयसलाकाय ‘‘किरी’’ति सद्दं सुत्वा, ‘‘किं एत’’न्ति पुच्छित्वा सब्बकलापेसु अयसलाकानं ठपितभावं ञत्वा असिं छड्डेत्वा रोदमानो ‘‘मय्हं एत्तकेसु ञातिसुहज्जेसु एकोपि ससिनेहो हुत्वा इमं कारणं नाचिक्खि. सचे हि अहं जानेय्यं, अयसलाकाय सद्दं अनुट्ठापेन्तोव छिन्देय्य’’न्ति वत्वा, ‘‘सब्बेपिमे मारेत्वा रज्जं करेय्य’’न्ति मातापितूनं कथेसि. तेहि ‘‘पवेणिरज्जं नाम, तात, इदं न लब्भा एवं कातु’’न्ति नानप्पकारेन वारितो ‘‘तेन हि मम सहायकस्स सन्तिकं गमिस्सामी’’ति सावत्थिं अगमासि.

पसेनदि कोसलो राजा तस्सागमनं सुत्वा पच्चुग्गन्त्वा महन्तेन सक्कारेन तं नगरं पवेसेत्वा सेनापतिट्ठाने ठपेसि. सो मातापितरो पक्कोसापेत्वा तत्थेव वासं कप्पेसि. अथेकदिवसं राजा उपरिपासादे ठितो अन्तरवीथिं ओलोकयमानो ‘‘अनाथपिण्डिकस्स चूळअनाथपिण्डिकस्स विसाखाय सुप्पवासाया’’ति एतेसं गेहे निच्चं भत्तकिच्चत्थाय गच्छन्ते अनेकसहस्से भिक्खू दिस्वा, ‘‘कहं, अय्या, गच्छन्ती’’ति पुच्छित्वा, ‘‘देव, अनाथपिण्डिकस्स गेहे निच्चभत्तसलाकभत्तगिलानभत्तादीनं अत्थाय देवसिकं द्वे भिक्खुसहस्सानि गच्छन्ति, चूळअनाथपिण्डिकस्स गेहे पञ्चसतानि, तथा विसाखाय तथा सुप्पवासाया’’ति वुत्ते सयम्पि भिक्खुसङ्घं उपट्ठहितुकामो विहारं गन्त्वा भिक्खुसहस्सेन सद्धिं सत्थारं निमन्तेत्वा सत्ताहं सहत्था दानं दत्वा सत्तमे दिवसे सत्थारं वन्दित्वा, ‘‘भन्ते, पञ्चहि मे भिक्खुसतेहि सद्धिं निबद्धं भिक्खं गण्हथा’’ति आह. ‘‘महाराज बुद्धा नाम एकट्ठाने निबद्धं भिक्खं न गण्हन्ति, बहू जना बुद्धानं आगमनं पच्चासीसन्ती’’ति. ‘‘तेन हि एकं भिक्खुं निबद्धं पेसेथा’’ति आह. सत्था आनन्दत्थेरस्स भारं अकासि. राजा भिक्खुसङ्घे आगते पत्तं गहेत्वा, ‘‘इमे नाम परिविसन्तू’’ति अविचारेत्वाव सत्ताहं सयमेव परिविसित्वा अट्ठमे दिवसे विक्खित्तचित्तो पमज्जमकासि. राजकुले नाम अनाणत्ता आसनानि पञ्ञापेत्वा भिक्खू निसीदापेत्वा परिविसितुं न लभन्ति ‘‘न मयं इध ठातुं सक्खिस्सामा’’ति बहू भिक्खू पक्कमिंसु. राजा दुतियदिवसेपि पमज्जि, दुतियदिवसेपि बहू भिक्खू पक्कमिंसु. ततियदिवसेपि पमज्जि, तदा आनन्दत्थेरं एककमेव ठपेत्वा अवसेसा पक्कमिंसु. पुञ्ञवन्ता नाम कारणवसिका होन्ति, कुलानं पसादं रक्खन्ति. तथागतस्स च सारिपुत्तत्थेरो महामोग्गल्लानत्थेरोति द्वे अग्गसावका, खेमा उप्पलवण्णाति द्वे अग्गसाविका, उपासकेसु चित्तो, गहपति, हत्थको आळवकोति द्वे अग्गउपासका, उपासिकासु वेळुकण्ठकी नन्दमाता, खुज्जुत्तराति द्वे अग्गउपासिका, इति इमे अट्ठ जने आदिं कत्वा ठानन्तरपत्ता सब्बेपि सावका एकदेसेन दसन्नं पारमीनं पूरितत्ता महापुञ्ञा अभिनीहारसम्पन्ना. आनन्दत्थेरोपि कप्पसतसहस्सं पूरितपारमी अभिनीहारसम्पन्नो महापुञ्ञो अत्तनो कारणवसिकताय कुलस्स पसादं रक्खन्तो अट्ठासि. तं एककमेव निसीदापेत्वा परिविसिंसु.

राजा भिक्खूनं गतकाले आगन्त्वा खादनीयभोजनीयानि तथेव ठितानि दिस्वा, ‘‘किं, अय्या, नागमिंसू’’ति पुच्छित्वा, ‘‘आनन्दत्थेरो एककोव आगतो देवा’’ति सुत्वा, ‘‘अद्धा एत्तकं मे भत्तच्छेदनमकंसू’’ति भिक्खूनं कुद्धो सत्थु सन्तिकं गन्त्वा, ‘‘भन्ते, मया पञ्चन्नं भिक्खुसतानं भिक्खा पटियत्ता, आनन्दत्थेरो किर एककोवागतो, पटियत्ता भिक्खा तथेव ठिता, पञ्चसता भिक्खू मम गेहे सञ्ञं न करिंसु, किं नु खो कारण’’न्ति आह. सत्था भिक्खूनं दोसं अवत्वा, ‘‘महाराज, मम सावकानं तुम्हेहि सद्धिं विस्सासो नत्थि, तेन न गता भविस्सन्ती’’ति वत्वा कुलानं अनुपगमनकारणञ्च उपगमनकारणञ्च पकासेन्तो भिक्खू आमन्तेत्वा इमं सुत्तमाह –

‘‘नवहि, भिक्खवे, अङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा नालं उपगन्तुं, उपगन्त्वा वा नालं उपनिसीदितुं. कतमेहि नवहि? न मनापेन पच्चुट्ठेन्ति, न मनापेन अभिवादेन्ति, न मनापेन आसनं देन्ति, सन्तमस्स परिगुहन्ति, बहुकम्पि थोकं देन्ति, पणीतम्पि लूखं देन्ति, असक्कच्चं देन्ति नो सक्कच्चं, न उपनिसीदन्ति धम्मस्सवनाय, भासितमस्स न सुस्सूसन्ति . इमेहि खो, भिक्खवे, नवहङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा नालं उपगन्तुं, उपगन्त्वा वा नालं उपनिसीदितुं.

‘‘नवहि, भिक्खवे, अङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा अलं उपगन्तुं, उपगन्त्वा वा अलं उपनिसीदितुं. कतमेहि नवहि? मनापेन पच्चुट्ठेन्ति, मनापेन अभिवादेन्ति, मनापेन आसनं देन्ति, सन्तमस्स न परिगुहन्ति, बहुकम्पि बहुकं देन्ति, पणीतम्पि पणीतं देन्ति, सक्कच्चं देन्ति नो असक्कच्चं, उपनिसीदन्ति धम्मस्सवनाय, भासितमस्स सुस्सूसन्ति. इमेहि खो, भिक्खवे, नवहङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा अलं उपगन्तुं, उपगन्त्वा वा अलं उपनिसीदितु’’न्ति (अ. नि. ९.१७).

इति खो, महाराज, मम सावका तुम्हाकं सन्तिका विस्सासं अलभन्ता न गता भविस्सन्तीति. पोराणकपण्डितापि हि अविस्सासिकट्ठाने सक्कच्चं उपट्ठियमानापि मारणन्तिकं वेदनं पत्वा विस्सासिकट्ठानमेव अगमिंसूति. ‘‘कदा, भन्ते’’ति रञ्ञा पुट्ठो अतीतं आहरि –

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते केसवो नाम राजा रज्जं पहाय इसिपब्बज्जं पब्बजि. तं पञ्च पुरिससतानि अनुपब्बजिंसु. सो केसवतापसो नाम अहोसि. पसाधनकप्पको पनस्स अनुपब्बजित्वा कप्पको नाम अन्तेवासिको अहोसि. केसवतापसो परिसाय सद्धिं अट्ठ मासे हिमवन्ते वसित्वा वस्सारत्तसमये लोणम्बिलसेवनत्थाय बाराणसिं पत्वा भिक्खाय पाविसि. अथ नं राजा दिस्वा पसीदित्वा चतुमासं अत्तनो सन्तिके वसनत्थाय पटिञ्ञं गहेत्वा उय्यानेव वसापेन्तो सयं सायंपातं अस्स उपट्ठानं गच्छति. अवसेसा तापसा कतिपाहं वसित्वा हत्थिसद्दादीहि उब्बाळ्हा हुत्वा उक्कण्ठित्वा, ‘‘आचरिय, उक्कण्ठितम्हा, गच्छामा’’ति आहंसु. ‘‘कहं, ताता’’ति? ‘‘हिमवन्तं, आचरिया’’ति. राजा अम्हाकं आगतदिवसेयेव चतुमासं इध वसनत्थाय पटिञ्ञं गण्हि. ‘‘कथं गमिस्सथ, ताता’’ति? ‘‘तुम्हेहि अम्हाकं अनाचिक्खित्वाव पटिञ्ञा दिन्ना, मयं इध न सक्कोम वसितुं, इतो अविदूरे तुम्हाकं पवत्तिस्सवनट्ठाने वसिस्सामा’’ति वन्दित्वा पक्कमिंसु. कप्पन्तेवासिकेन सद्धिं आचरियो ओहीयि.

राजा उपट्ठानं आगतो, ‘‘कहं, अय्या’’ति पुच्छि. ‘‘सब्बे उक्कण्ठितम्हाति वत्वा हिमवन्तं गता, महाराजा’’ति आह. कप्पकोपि न चिरस्सेव उक्कण्ठित्वा आचरियेन पुनप्पुनं वारियमानोपि ‘‘न सक्कोमी’’ति वत्वा पक्कामि. इतरेसं पन सन्तिकं अगन्त्वा आचरियस्स पवत्तिं सुणन्तो अविदूरे ठाने वसि. अपरभागे आचरियस्स अन्तेवासिके अनुस्सरन्तस्स कुच्छिरोगो उप्पज्जि. राजा वेज्जेहि तिकिच्छापेसि, रोगो न वूपसम्मति. तापसो आह – ‘‘किं, महाराज, इच्छसि मे रोगवूपसम’’न्ति? ‘‘भन्ते, सचाहं सक्कुणेय्यं, इदानेव वो फासुकं करेय्य’’न्ति. ‘‘महाराज, सचे मे फासुकं इच्छसि, मं अन्तेवासिकानं सन्तिकं पेसेही’’ति. राजा ‘‘साधु , भन्ते’’ति तं मञ्चके निपज्जापेत्वा नारदअमच्चप्पमुखे चत्तारो अमच्चे ‘‘मम अय्यस्स पवत्तिं ञत्वा, मय्हं सासनं पहिणेय्याथा’’ति उय्योजेसि. कप्पन्तेवासिको आचरियस्स आगमनं सुत्वा पच्चुग्गमनं कत्वा इतरे ‘‘कह’’न्ति वुत्ते, ‘‘असुकट्ठाने किर वसन्ती’’ति आह. तेपि आचरियस्सागमनभावं सुत्वा तत्थेव समोसरित्वा आचरियस्स उण्होदकं दत्वा फलाफलं अदंसु. तं खणञ्ञेव रोगो वूपसम्मति. सो कतिपाहेनेव सुवण्णवण्णो अहोसि. अथ नं नारदो पुच्छि –

‘‘मनुस्सिन्दं जहित्वान, सब्बकामसमिद्धिनं;

कथं नु भगवा केसी, कप्पस्स रमति अस्समे.

‘‘सादूनि रमणीयानि, सन्ति वक्खा मनोरमा;

सुभासितानि कप्पस्स, नारद रमयन्ति मं.

‘‘सालीनं ओदनं भुञ्जे, सुचिं मंसूपसेचनं;

कथं सामाकनीवारं, अलोणं छादयन्ति तं.

‘‘सादुं वा यदि वासादुं, अप्पं वा यदि वा बहुं;

विस्सत्थो यत्थ भुञ्जेय्य, विस्सासपरमा रसा’’ति. (जा. १.४.१८१-१८४);

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेन्तो ‘‘तदा राजा मोग्गल्लानो अहोसि, नारदो सारिपुत्तो, कप्पन्तेवासिको आनन्दो, केसवतापसो अहमेवा’’ति वत्वा, ‘‘एवं, महाराज, पुब्बेपि पण्डिता मारणन्तिकं वेदनं पत्वा विस्सासिकट्ठानं गमिंसु, मम सावका तुम्हाकं सन्तिके विस्सासं न लभन्ति मञ्ञे’’ति आह. राजा ‘‘भिक्खुसङ्घेन सद्धिं मया विस्सासं कातुं वट्टति, कथं नु खो करिस्सामीति सम्मासम्बुद्धस्स ञातिधीतरं मम गेहे कातुं वट्टति, एवं सन्ते ‘दहरा च सामणेरा च सम्मासम्बुद्धस्स ञातिराजा’ति मम सन्तिकं विस्सत्था निबद्धं आगमिस्सन्ती’’ति चिन्तेत्वा – ‘‘एकं मे धीतरं देन्तू’’ति साकियानं सन्तिकं सासनं पेसेसि. ‘‘कतरस्स सक्यस्स धीता’’ति च पुच्छित्वा, ‘‘ञत्वा आगच्छेय्याथा’’ति वत्वा दूते आणापेसि. दूता गन्त्वा साकिये दारिकं याचिंसु. ते सन्निपतित्वा, ‘‘पक्खन्तरिको राजा, सचे न दस्साम, विनासेस्सति नो, न खो पन अम्हेहि कुलेन सदिसो, किं नु खो कातब्ब’’न्ति मन्तयिंसु. महानामो ‘‘मम दासिया कुच्छिम्हि जाता वासभखत्तिया नाम धीता रूपसोभग्गप्पत्ता अत्थि, तं दस्सामा’’ति वत्वा दूते आह – ‘‘साधु, रञ्ञो दारिकं दस्सामा’’ति. ‘‘सा कस्स, धीता’’ति? ‘‘सम्मासम्बुद्धस्स चूळपितुपुत्तस्स महानामस्स सक्कस्स धीता वासभखत्तिया नामा’’ति.

ते गन्त्वा रञ्ञो आरोचयिंसु. राजा ‘‘यदि एवं, साधु, सीघं आनेथ, खत्तिया च नाम बहुमाया, दासिधीतरम्पि पहिणेय्युं, पितरा सद्धिं एकभाजने भुञ्जन्तिं आनेय्याथा’’ति पेसेसि. ते गन्त्वा, ‘‘देव, तुम्हेहि सद्धिं एकतो भुञ्जन्तिं राजा इच्छती’’ति आहंसु. महानामो ‘‘साधु, ताता’’ति तं अलङ्कारापेत्वा अत्तनो भोजनकाले पक्कोसापेत्वा ताय सद्धिं एकतो भुञ्जनाकारं दस्सेत्वा दूतानं निय्यादेसि. ते तं आदाय सावत्थिं गन्त्वा तं पवत्तिं रञ्ञो आरोचेसुं. राजा तुट्ठमानसो तं पञ्चन्नं इत्थिसतानं जेट्ठिकं कत्वा अग्गमहेसिट्ठाने अभिसिञ्चि. सा न चिरस्सेव सुवण्णवण्णं पुत्तं विजायि.

अथस्स नामग्गहणदिवसे राजा दारकस्स अय्यकस्स सन्तिकं पेसेसि ‘‘सक्यराजधीता वासभखत्तिया पुत्तं विजाता, किमस्स नामं करोमा’’ति? तं पन सासनं गहेत्वा गतो अमच्चो थोकं बधिरधातुको, सो गन्त्वा रञ्ञो अय्यकस्स आरोचेसि, सो तं सुत्वा ‘‘वासभखत्तिया पुत्तं अविजायित्वापि सब्बजनं अभिभवि, इदानि पन रञ्ञो अतिविय वल्लभा भविस्सती’’ति आह. बधिरो अमच्चो ‘‘वल्लभा’’ति वचनं दुस्सुतं सुत्वा ‘‘विटटूभो’’ति सल्लक्खेत्वा राजानं उपगन्त्वा, ‘‘देव, कुमारस्स किर ‘विटटूभो’ति नामं करोथा’’ति आह. राजा ‘‘पोराणकं नो कुलसन्तकं नामं भविस्सती’’ति चिन्तेत्वा तं नामं अकासि. अथस्स दहरकालेयेव राजा ‘‘सत्थु पियं करोमी’’ति सेनापतिट्ठानं अदासि.

सो कुमारपरिहारेन वड्ढन्तो सत्तवस्सिककाले अञ्ञेसं कुमारानं मातामहकुलतो हत्थिरूपकअस्सरूपकादीनि आहरियमानानि दिस्वा मातरं पुच्छि – ‘‘अम्म, अञ्ञेसं मातामहकुलतो पण्णाकारो आहरीयति, मय्हं कोचि किञ्चि न पेसेसि, किं त्वं निमाता निपिता’’ति? अथ नं सा, ‘‘तात, तव सक्यराजानो मातामहा दूरे पन वसन्ति, तेन ते किञ्चि न पेसेन्ती’’ति वञ्चेसि. सोळसवस्सिककाले, ‘‘अम्म, तव मातामहकुलं पस्सितुकामोम्ही’’ति वत्वा, ‘‘अलं, तात, किं तत्थ गन्त्वा करिस्सती’’ति वारियमानोपि पुनप्पुनं याचि. अथस्स माता ‘‘तेन हि गच्छा’’ति सम्पटिच्छि. सो पितु आरोचेत्वा महन्तेन परिवारेन निक्खमि. वासभखत्तिया पुरेतरं पण्णं पेसेसि – ‘‘अहं इध सुखं वसामि, मास्स किञ्चि सामिनो अन्तरं दस्सयिंसू’’ति. साकिया विटटूभस्स आगमनं ञत्वा, ‘‘वन्दितुं न सक्कोमा’’ति तस्स दहरदहरे कुमारे जनपदं पहिणित्वा तस्मिं कपिलपुरं सम्पत्ते सन्थागारे सन्निपतिंसु. कुमारो तत्थ गन्त्वा अट्ठासि.

अथ नं ‘‘अयं ते, तात, मातामहो, अयं मातुलो’’ति वत्वा वन्दापेसुं. सो सब्बे वन्दमानो विचरित्वा एकम्पि अत्तानं वन्दन्तं अदिस्वा ‘‘किं नु खो मं वन्दन्ता नत्थी’’ति पुच्छि. साकिया, ‘‘तात, ते कनिट्ठकुमारा जनपदं गता’’ति वत्वा तस्स महन्तं सक्कारं करिंसु. सो कतिपाहं वसित्वा महन्तेन परिवारेन निक्खमि. अथेका दासी सन्थागारे तेन निसिन्नफलकं ‘‘इदं वासभखत्तियाय दासिया पुत्तस्स निसिन्नफलक’’न्ति अक्कोसित्वा परिभासित्वा खीरोदकेन धोवि. एको पुरिसो अत्तनो आवुधं पमुस्सित्वा निवत्तो तं गण्हन्तो विटटूभकुमारस्स अक्कोसनसद्दं सुत्वा तं कारणं पुच्छित्वा, ‘‘वासभखत्तिया दासिया कुच्छिम्हि महानामसक्कं पटिच्च जाता’’ति ञत्वा बलकायस्स कथेसि. ‘‘वासभखत्तिया किर दासिधीता’’ति महाकोलाहलं अहोसि. तं सुत्वा विटटूभो ‘‘एते ताव मम निसिन्नफलकं खीरोदकेन धोवन्तु, अहं पन रज्जे पतिट्ठितकाले एतेसं गललोहितं गहेत्वा मम निसिन्नफलकं धोविस्सामी’’ति चित्तं पट्ठपेसि. तस्मिं सावत्थिं गते अमच्चा तं पवत्तिं रञ्ञो आरोचयिंसु. राजा ‘‘मय्हं दासिधीतरं अदंसू’’ति साकियानं कुज्झित्वा वासभखत्तियाय च पुत्तस्स च दिन्नपरिहारं अच्छिन्दित्वा दासदासीहि लद्धब्बमत्तमेव दापेसि.

ततो कतिपाहच्चयेन सत्था राजनिवेसनं गन्त्वा पञ्ञत्तासने निसीदि. राजा आगन्त्वा वन्दित्वा, ‘‘भन्ते, तुम्हाकं किर ञातकेहि दासिधीता मय्हं दिन्ना, तेनस्सा अहं सपुत्ताय परिहारं अच्छिन्दित्वा दासदासीहि लद्धब्बमत्तमेव दापेसि’’न्ति आह. सत्था ‘‘अयुत्तं, महाराज, साकियेहि कतं, ददन्तेहि नाम समानजातिका दातब्बा अस्स, तं पन , महाराज, वदामि, वासभखत्तिया खत्तियराजधीता खत्तियरञ्ञो गेहे अभिसेकं लभि. विटटूभोपि खत्तियराजानमेव पटिच्च जातो, मातुगोत्तं नाम किं करिस्सति, पितुगोत्तमेव पमाणन्ति. पोराणकपण्डिता दलिद्दित्थिया कट्ठहारिकाय अग्गमहेसिट्ठानं अदंसु, तस्सा च कुच्छिम्हि जातकुमारो द्वादसयोजनिकाय बाराणसिया रज्जं पत्वा कट्ठवाहनराजा नाम जातो’’ति कट्ठहारिजातकं (जा. १.१.७) कथेसि. राजा धम्मकथं सुत्वा ‘‘पितुगोत्तमेव किर पमाण’’न्ति तुस्सित्वा वासभखत्तियाय च पुत्तस्स च पकतिपरिहारमेव दापेसि.

बन्धुलसेनापतिस्सपि खो कुसिनारायं मल्लराजधीता मल्लिका नाम भरिया दीघरत्तं पुत्तं न विजायि. अथ नं बन्धुलो ‘‘अत्तनो कुलघरमेव गच्छा’’ति उय्योजेसि. सा ‘‘सत्थारं दिस्वाव गमिस्सामी’’ति जेतवनं पविसित्वा तथागतं वन्दित्वा ठिता, ‘‘कहं गच्छसी’’ति वुत्ता ‘‘सामिको मं भन्ते, कुलघरं पेसेती’’ आह. ‘‘किं कारणा’’ति? ‘‘वञ्झा किरस्मि अपुत्तिका’’ति. ‘‘यदि एवं, गमनकिच्चं नत्थि, निवत्तस्सू’’ति. सा तुट्ठमानसा सत्थारं वन्दित्वा निवेसनं गन्त्वा ‘‘कस्मा निवत्तासी’’ति वुत्ता ‘‘दसबलेन निवत्तिताम्ही’’ति आह बन्धुलो ‘‘दिट्ठं भविस्सति दीघदस्सिना कारण’’न्ति सम्पटिच्छि. सा न चिरस्सेव गब्भं पटिलभित्वा उप्पन्नदाहळा ‘‘दोहळो मे उप्पन्नो’’ति आरोचेसि. ‘‘किं दोहळो’’ति? ‘‘वेसालिनगरे गणराजकुलानं अभिसेकमङ्गलपोक्खरणियं ओतरित्वा न्हत्वा पानीयं पातुकामाम्हि, सामी’’ति. बन्धुलो ‘‘साधू’’ति वत्वा सहस्सथामधनुं गहेत्वा तं रथं आरोपेत्वा सावत्थितो निक्खमित्वा रथं पाजेन्तो महालिलिच्छविनो दिन्नद्वारेन वेसालिं पाविसि. महालिलिच्छविनो च द्वारसमीपे एव निवेसनं होति. सो रथस्स उम्मारे पनिघातसद्दं सुत्वाव ‘‘बन्धुलस्स रथसद्दो एसो, अज्ज लिच्छवीनं भयं उप्पज्जिस्सती’’ति आह.

पोक्खरणिया अन्तो च बहि च आरक्खा बलवती, उपरि लोहजालं पत्थटं, सकुणानम्पि ओकासो नत्थि. बन्धुलसेनापति पन रथा ओतरित्वा आरक्खके मनुस्से वेत्तेन पहरन्तो पलापेत्वा लोहजालं छिन्दित्वा अन्तोपोक्खरणीयं भरियं न्हापेत्वा सयम्पि न्हत्वा पुन तं रथं आरोपेत्वा नगरा निक्खमित्वा आगतमग्गेनेव पायासि. ते आरक्खमनुस्सा लिच्छविराजूनं आरोचेसुं. लिच्छविराजानो कुज्झित्वा पञ्च रथसतानि आरुय्ह ‘‘बन्धुलमल्लं गण्हिस्सामा’’ति निक्खमिंसु. तं पवत्तिं महालिस्स आरोचेसुं. महालि, ‘‘मा गमित्थ, सो हि वो सब्बे घोतेस्सती’’ति आह. तेपि ‘‘मयं गमिस्साम एवा’’ति वदिंसु. ‘‘तेन हि तस्स रथचक्कस्स याव नाभितो पथविं पविट्ठट्ठानं दिस्वा निवत्तेय्याथ, ततो अनिवत्तन्ता पुरतो असनिसद्दं विय सुणिस्सथ, तम्हा ठाना निवत्तेय्याथ. ततो अनिवत्तन्ता तुम्हाकं रथधुरेसु छिद्दं पस्सिस्सथ, तम्हा ठाना निवत्तेय्याथ, पुरतो मा गमित्था’’ति. ते तस्स वचनेन अनिवत्तित्वा तं अनुबन्धिंसु एव. मल्लिका दिस्वा, ‘‘रथा, सामि, पञ्ञायन्ती’’ति आह. ‘‘तेन हि एकस्सेव रथस्स पञ्ञायनकाले मं आरोचेय्यासी’’ति. सा यदा सब्बे रथा एको विय हुत्वा पञ्ञायिंसु, तदा ‘‘एकमेव, सामि, रथसीसं पञ्ञायती’’ति आह. बन्धुलो ‘‘तेन हि इमा रस्मियो गण्हाही’’ति तस्सा रस्मियो दत्वा रथे ठितोव धनुं आरोपेसि, रथचक्कं याव नाभितो पथविं पाविसि.

लिच्छविनो तं ठानं दिस्वापि न निवत्तिंसु. इतरो थोकं गन्त्वा जियं पोथेसि, असनिसद्दो विय अहोसि. ते ततोपि न निवत्तिंसु, अनुबन्धन्ता गच्छन्तेव. बन्धुलो रथे ठितकोव एकसरं खिपि, सो पञ्चन्नं रथसतानं रथसीसे छिद्दं कत्वा पञ्च राजसतानि परिकरबन्धनट्ठाने विनिविज्झित्वा पथविं पाविसि. ते अत्तनो पविद्धभावं अजानित्वा, ‘‘तिट्ठ, रे, तिट्ठ, रे’’ति वदन्ता अनुबन्धिंसु एव. बन्धुलो रथं ठपेत्वा ‘‘तुम्हे मतका, मतकेहि सद्धिं मय्हं युद्धं नाम नत्थी’’ति आह. ‘‘मतका नाम अम्हादिसा न होन्ती’’ति. ‘‘तेन हि सब्बपच्छिमस्स परिकरं मोचेथा’’ति. ते मोचयिंसु. सो मुत्तमत्ते एव मरित्वा पतितो. अथ ते सब्बेपि ‘‘तुम्हे एवरूपा, अत्तनो घरानि गन्त्वा संविधातब्बं संविदहित्वा पुत्तदारं अनुसासित्वा सन्नाहं मोचेथा’’ति आह. ते तथा कत्वा सब्बेपि जीवितक्खयं पत्ता. बन्धुलोपि मल्लिकं सावत्थिं आनेसि. सा सोळसक्खत्तुं यमके यमके पुत्ते विजायि. सब्बेपि सूरा थामसम्पन्ना अहेसुं, सब्बसिप्पानं निप्फत्तिं पापुणिंसु. एकेकस्स पुरिससहस्सं परिवारो अहोसि. पितरा सद्धिं राजनिवेसनं गच्छन्तेहि तेहेव राजङ्गणं परिपूरि.

अथेकदिवसं विनिच्छये कूटट्टपराजिता मनुस्सा बन्धुलं आगच्छन्तं दिस्वा महाविरवं विरवन्ता विनिच्छयअमच्चानं कूटट्टकरणं तस्स आरोचेसुं. सो विनिच्छयं गन्त्वा तं अट्टं विचारेत्वा सामिकमेव सामिकं अकासि. महाजनो महासद्देन साधुकारं पवत्तेति. राजा ‘‘किं इद’’न्ति पुच्छित्वा तमत्थं सुत्वा तुस्सित्वा सब्बेपि ते अमच्चे हारेत्वा बन्धुलस्सेव विनिच्छयं निय्यादेसि. सो ततो पट्ठाय सम्मा विनिच्छयि. ततो ते पोराणकविनिच्छयिका अमच्चा किञ्चि लञ्जं अलभन्ता अप्पलाभा हुत्वा ‘‘बन्धुलो रज्जं पत्थेती’’ति राजकुले परिभिन्दिंसु. राजा तेसं कथं सद्दहित्वा चित्तं निग्गहेतुं नासक्खि. ‘‘इमस्मिं इधेव घातियमाने गरहा मे उप्पज्जिस्सती’’ति पुन चिन्तेत्वा पयुत्तपुरिसेहि पच्चन्तं पहारापेत्वा बन्धुलं पक्कोसापेत्वा, ‘‘पच्चन्तो किर कुपितो, तव पुत्तेहि सद्धिं गन्त्वा , चोरे गण्हाही’’ति पहिणित्वा, ‘‘एत्थेवस्स द्वत्तिंसाय पुत्तेहि सद्धिं सीसं छिन्दित्वा आहरथा’’ति तेहि सद्धिं अञ्ञेपि समत्थे महायोधे पेसेसि. तस्मिं पच्चन्तं गच्छन्तेयेव ‘‘सेनापति किर आगच्छती’’ति पयुत्तचोरा पलायिंसु. सो तं पदेसं आवासापेत्वा सण्ठापेत्वा निवत्ति.

अथस्स नगरतो अविदूरे ठाने ते योधा पुत्तेहि सद्धिं सीसं छिन्दिंसु. तं दिवसं मल्लिकाय पञ्चहि भिक्खुसतेहि सद्धिं द्वे अग्गसावका निमन्तिता होन्ति. अथस्सा पुब्बण्हे एव ‘‘सामिकस्स ते सद्धिं पुत्तेहि सीसं छिन्न’’न्ति पण्णं आहरित्वा अदंसु. सा तं पवत्तिं ञत्वा कस्सचि किञ्चि अवत्वा पण्णं उच्छङ्गे ठपेत्वा भिक्खुसङ्घमेव परिविसि. अथस्सा परिचारिकायो भिक्खूनं भत्तं दत्वा सप्पिचाटिं आहरन्तियो थेरानं पुरतो सप्पिचाटिं भिन्दिंसु. धम्मसेनापति ‘‘भेदनधम्मं भिन्नं, न चिन्तितब्ब’’न्ति आह. सा उच्छङ्गतो पण्णं नीहरित्वा ‘‘द्वत्तिंसाय पुत्तेहि सद्धिं पितुसीसं छिन्नन्ति मे इमं पण्णं आहरिंसु, अहं इदं सुत्वापि न चिन्तेमि, सप्पिचाटिया भिन्नाय किं चिन्तयिस्सामि, भन्ते’’ति आह. धम्मसेनापति ‘‘अनिमित्तमनञ्ञातं , मच्चानं इध जीवित’’न्तिआदीनि (सु. नि. ५७९) वत्वा धम्मं देसेत्वा उट्ठायासना विहारं अगमासि. सापि द्वत्तिंस सुणिसायो पक्कोसापेत्वा, ‘‘तुम्हाकं सामिका निरपराधा अत्तनो पुरिमकम्मफलं लभिंसु , तुम्हे मा सोचयित्थ, मा परिदेवित्थ, रञ्ञो उपरि मनोपदोसं मा करित्था’’ति ओवदि.

रञ्ञो चरपुरिसा तं कथं सुत्वा गन्त्वा तेसं निद्दोसभावं रञ्ञो कथयिंसु. राजा संवेगप्पत्तो तस्सा निवेसनं गन्त्वा मल्लिकञ्च सुणिसायो चस्सा खमापेत्वा मल्लिकाय वरं अदासि. सा ‘‘वरो गहितो मे होतू’’ति वत्वा तस्मिं गते मतकभत्तं दत्वा न्हत्वा राजानं उपसङ्कमित्वा वन्दित्वा, ‘‘देव, तुम्हेहि मय्हं वरो दिन्नो, मय्हञ्च अञ्ञेन अत्थो नत्थि, द्वत्तिंसाय मे सुणिसानं ममञ्च कुलघरगमनं अनुजानाथा’’ति आह. राजा सम्पटिच्छि. सा द्वत्तिंस सुणिसायो यथासकानि कुलानि पेसेसि, सयम्पि कुसिनारानगरे अत्तनो कुलघरं अगमासि.

राजापि बन्धुलसेनापतिनो भागिनेय्यस्स दीघकारायनस्स नाम सेनापतिट्ठानं अदासि. सो पन ‘‘मातुलो मे इमिना मारितो’’ति रञ्ञो ओतारं गवेसन्तो विचरति. राजापि निरपराधस्स बन्धुलस्स मारितकालतो पट्ठाय विप्पटिसारी हुत्वा चित्तस्सादं न लभति, रज्जसुखं नानुभोति. तदा सत्था सक्यानं मेदाळुपं नाम निगमं उपनिस्साय विहरति. राजा तत्थ गन्त्वा आरामतो अविदूरे खन्धावारं निवासेत्वा, ‘‘मन्देन परिवारेन सत्थारं वन्दिस्सामी’’ति विहारं गन्त्वा पञ्चराजाककुधभण्डानि दीघकारायनस्स दत्वा एककोव गन्धकुटिं पाविसि. सब्बं धम्मचेतियसुत्तनियामेन (म. नि. २.३६४ आदयो) दीपेतब्बं. तस्मिं गन्धकुटिं पविट्ठे दीघकारायनो तानि पञ्च राजककुधभण्डानि गहेत्वा विटटूभं राजानं कत्वा रञ्ञो एकं अस्सं एकञ्च उपट्ठानकारिकं मातुगामं ठपेत्वा निवत्तेत्वा सावत्थिं अगमासि.

राजा सत्थारा सद्धिं पियकथं कथेत्वा सत्थारं वन्दित्वा निक्खन्तो सेनं अदिस्वा तं मातुगामं पुच्छित्वा तं पवत्तिं सुत्वा, ‘‘अहं भागिनेय्यं आदाय गन्त्वा, विटटूभं गहेस्सामी’’ति राजगहनगरं गच्छन्तो विकाले द्वारेसु पिदहितेसु नगरं पत्वा एकिस्सा सालाय निपज्जित्वा वातातपेहि किलन्तो रत्तिभागे तत्थेव कालमकासि. विभाताय रत्तिया, ‘‘देव, कोसलनरिन्द अनाथो जातोसी’’ति विप्पलपन्तिया तस्सा इत्थिया सद्दं सुत्वा रञ्ञो आरोचेसुं. सो मातुलस्स महन्तेन सक्कारेन सरीरकिच्चं कारेसि.

विटटूभोपि रज्जं लभित्वा तं वेरं सरित्वा ‘‘सब्बेपि साकिये मारेस्सामी’’ति महतिया सेनाय निक्खमि. तं दिवसं सत्था पच्चूसकाले लोकं वोलोकेन्तो ञातिसङ्घस्स विनासं दिस्वा, ‘‘ञातिसङ्गहं कातुं वट्टती’’ति चिन्तेत्वा पुब्बण्हसमये पिण्डाय चरित्वा, पिण्डपातपटिक्कन्तो गन्धकुटियं सीहसेय्यं कप्पेत्वा, सायन्हसमये आकासेन गन्त्वा, कपिलवत्थुसामन्ते एकस्मिं कबरच्छाये रुक्खमूले निसीदि. ततो विटटूभस्स रज्जसीमाय महन्तो सन्दच्छायो निग्रोधो अत्थि. विटटूभो सत्थारं दिस्वा उपसङ्कमित्वा वन्दित्वा, ‘‘भन्ते, किं कारणा एवरूपाय उण्हवेलाय इमस्मिं कबरच्छाये रुक्खमूले निसीदथ, एतस्मिं सन्दच्छाये निग्रोधमूले निसीदथ, भन्ते’’ति वत्वा, ‘‘होतु, महाराज, ञातकानं छाया नाम सीतला’’ति वुत्ते, ‘‘ञातकानुरक्खनत्थाय सत्था आगतो भविस्सती’’ति चिन्तेत्वा सत्थारं वन्दित्वा निवत्तित्वा सावत्थिंयेव पच्चागमि. सत्थापि उप्पतित्वा जेतवनमेव गतो.

राजा साकियानं दोसं सरित्वा दुतियम्पि निक्खमित्वा तथेव सत्थारं पस्सित्वा पुन निवत्ति. ततियवारेपि निक्खमित्वा तथेव सत्थारं पस्सित्वा पुन निवत्ति. चतुत्थवारे पन तस्मिं निक्खन्ते सत्था साकियानं पुब्बकम्मं ओलोकेत्वा तेसं एकदिवसं नदियं विसपक्खिपनपापकम्मस्स अप्पटिबाहियभावं ञत्वा चतुत्थवारे नागमासि. विटटूभो ‘‘साकिये घातेस्सामी’’ति महन्तेन बलकायेन निक्खमि. सम्मासम्बुद्धस्स पन ञातका असत्तघातका नाम, अत्तना मरन्तापि परेसं जीवितं न वोरोपेन्ति. ते चिन्तयिंसु – ‘‘मयं सुसिक्खिता कतहत्था कतूपासना महिस्सासा, न खो पन सक्का अम्हेहि परं जीविता वोरोपेतुं, अत्तनो कम्मं दस्सेत्वा पलापेस्सामा’’ति ते कतसन्नाहा निक्खमित्वा युद्धं आरभिंसु. तेहि खित्ता सरा विटटूभस्स पुरिसानं अन्तरन्तरेन गच्छन्ति, फलकन्तरकण्णछिद्दन्तरादीहि निक्खमन्ति. विटटूभो दिस्वा ननु भणे ‘‘साकिया असत्तघातकाम्हा’’ति वदन्ति, अथ च पन मे पुरिसे नासेन्तीति.

अथ नं एको पुरिसो आह – ‘‘किं सामि, निवत्तित्वा ओलोकेसी’’ति? ‘‘साकिया मे पुरिसे नासेन्ती’’ति. ‘‘तुम्हाकं कोचि पुरिसो मतो नाम नत्थि. इङ्घ ते गणापेथा’’ति. गणापेन्तो एकस्सपि खयं न पस्सि. सो ततो निवत्तित्वा ‘‘ये ये पन भणे ‘साकियम्हा’ति भणन्ति, सब्बे मारेथ, मातामहस्स पन महानामसक्कस्स सन्तिके ठितानं जीवितं देथा’’ति आह. साकिया गहेतब्बगहणं अपस्सन्ता एकच्चे तिणं डंसित्वा, एकच्चे नळं गहेत्वा अट्ठंसु. ‘‘तुम्हे साकिया, नो’’ति पुच्छिता यस्मा ते मरन्तापि मुसावादं न भणन्ति, तस्मा तिणं डंसित्वा ठिता ‘‘नो साको, तिण’’न्ति वदन्ति. नळं गहेत्वा ठिता ‘‘नो साको, नळो’’ति वदन्ति. ये च महानामस्स सन्तिके ठिता, ते च जीवितं लभिंसु. तेसु तिणं डंसित्वा ठिता तिणसाकिया नाम, नळं गहेत्वा ठिता नळसाकिया नाम जाताति, विटटूभो अवसेसे खीरपकेपि दारके अविस्सज्जेत्वा घातापेन्तो लोहितनदिं पवत्तेत्वा तेसं गललोहितेन फलकं धोवापेसि. एवं साकियवंसो विटटूभेन उपच्छिन्नो.

सो महानामसक्कं गाहापेत्वा निवत्तो ‘‘पातरासवेलाय पातरासं करिस्सामी’’ति एकस्मिं ठाने ओतरित्वा भोजने उपनीते ‘‘एकतोव भुञ्जिस्सामा’’ति अय्यकं पक्कोसापेसि. खत्तिया पन जीवितं चजन्तापि दासिपुत्तेहि सद्धिं न भुञ्जन्ति. तस्मा महानामो एकं सरं ओलोकेत्वा ‘‘किलिट्ठगत्तोम्हि, न्हायिस्सामि, ताता’’ति आह. ‘‘साधु, अय्यक, न्हायथा’’ति. सो ‘‘अयं मं एकतो अभुञ्जन्तं घातेस्सति, सयमेव मे मतं सेय्यो’’ति केसे मुञ्चित्वा अग्गे गण्ठिं कत्वा केसेसु पादङ्गुट्ठके पवेसेत्वा उदके निमुज्जि. तस्स गुणतेजेन नागभवनं उण्हाकारं दस्सेसि. नागराजा ‘‘किं नु खो’’ति उपधारेन्तो तं ञत्वा तस्स सन्तिकं आगन्त्वा तं अत्तनो फणे निसीदापेत्वा नागभवनं पवेसेसि. सो द्वादस्स वस्सानि तत्थेव वसि. विटटूभोपि ‘‘मय्हं अय्यको इदानि आगमिस्सति, इदानि आगमिस्सती’’ति आगमयमानोव निसीदि. तस्मिं अतिचिरायन्ते सरं विचिनापेत्वा दीपालोकेन पुरिसब्भन्तरानिपि ओलोकेत्वा अदिस्वा ‘‘गतो भविस्सती’’ति पक्कामि. सो रत्तिभागे अचिरवतिं पत्वा खन्धावारं निवासेसि. एकच्चे अन्तोनदियं वालुकापुलिने निपज्जिंसु , एकच्चे बहिथले, अन्तोनिपन्नेसुपि पुब्बे अकतपापकम्मा अत्थि, बहिनिपन्नेसुपि पुब्बे कतपापकम्मा अत्थि, तेसं निपन्नट्ठानेसु किपिल्लिका उट्ठहिंसु. ते ‘‘मय्हं निपन्नट्ठाने किपिल्लिका, मय्हं निपन्नट्ठाने किपिल्लिका’’ति उट्ठहित्वा अकतपापकम्मा उत्तरित्वा थले निपज्जिंसु, कतपापकम्मा ओतरित्वा वालुकापुलिने निपज्जिंसु. तस्मिं खणे महामेघो उट्ठहित्वा घनवस्सं वस्सि. नदिया ओघो आगन्त्वा विटटूभं सद्धिं परिसाय समुद्दमेव पापेसि. सब्बे तत्थ मच्छकच्छपभक्खा अहेसुं.

महाजनो कथं समुट्ठापेसि ‘‘साकियानं मरणं अयुत्तं, ‘एवं नाम कोट्टेत्वा कोट्टेत्वा साकिया मारेतब्बा’ति अननुच्छविकमेत’’न्ति. सत्था तं कथं सुत्वा, ‘‘भिक्खवे, इमस्मिं अत्तभावे किञ्चापि साकियानं एवं मरणं अयुत्तं, पुब्बे कतपापकम्मवसेन पन युत्तमेवेतेहि लद्ध’’न्ति आह. ‘‘किं पन, भन्ते, एते पुब्बे अकंसू’’ति? सब्बे एकतो हुत्वा नदियं विसं पक्खिपिंसूति. पुनेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं – ‘‘विटटूभो एत्तके साकिये मारेत्वा आगच्छन्तो अत्तनो मनोरथे मत्थकं अप्पत्तेयेव एत्तकं जनं आदाय महासमुद्दे मच्छकच्छपभक्खो जातो’’ति . सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘इमेसं सत्तानं मनोरथे मत्थकं अप्पत्तेयेव मच्चुराजा सुत्तं गामं अज्झोत्थरन्तो महोघो विय जीवितिन्द्रियं छिन्दित्वा चतूसु अपायसमुद्देसु निमुज्जापेती’’ति वत्वा इमं गाथमाह –

४७.

‘‘पुप्फानि हेव पचिनन्तं, ब्यासत्तमनसं नरं;

सुत्तं गामं महोघोव, मच्चु आदाय गच्छती’’ति.

तत्थ ब्यासत्तमनसं नरन्ति सम्पत्ते वा असम्पत्ते वा लग्गमानसं. इदं वुत्तं होति – यथा मालाकारो पुप्फारामं पविसित्वा ‘‘पुप्फानि पचिनिस्सामी’’ति ततो पुप्फानि गहेत्वा अञ्ञमञ्ञं वा गच्छं पत्थेन्तो सकले पुप्फारामे मनं पेसेति, ‘‘इतो चितो च पुप्फानि पचिनिस्सामी’’ति ततो पुप्फानि अग्गहेत्वा अञ्ञत्थ मनं पेसेसि, तमेव गच्छं पचिनन्तो पमादमापज्जति, एवमेव एकच्चो पुप्फारामसदिसं पञ्चकामगुणमज्झं ओतरित्वा मनोरमं रूपं लभित्वा मनोरमानं सद्दगन्धरसफोट्ठब्बानं अञ्ञतरं पत्थेति. अञ्ञो तेसु वा अञ्ञतरं लभित्वा अञ्ञतरं पत्थेति , रूपमेव वा लभित्वा अञ्ञं अपत्थेन्तो तमेव अस्सादेति, सद्दादीसु वा अञ्ञतरं. एसेव नयो गोमहिंसदासिदासखेत्तवत्थुगामनिगमजनपदादीसु, पब्बजितानम्पि परिवेणविहारपत्तचीवरादीसूति एवं पञ्चकामगुणसङ्खातानि पुप्फानि एव पचिनन्तं सम्पत्ते वा असम्पत्ते वा कामगुणे ब्यासत्तमनसं नरं. सुत्तं गामन्ति गामस्स गेहभित्तिआदीनं पन सुपनवसेन सुपनं नाम नत्थि, सत्तानं पन सुत्तपमत्ततं उपादाय सुत्तो नाम होति. एवं सुत्तं गामं द्वे तीणि योजनानि आयतगम्भीरो महोघोव मच्चु आदाय गच्छति. यथा सो महोघो इत्थिपुरिसगोमहिंसकुक्कुटादीसु किञ्चि अनवसेसेत्वा सब्बं तं गामं समुद्दं पापेत्वा मच्छकच्छपभक्खं करोति, एवमेव ब्यासत्तमनसं नरं मच्चु आदाय जीवितिन्द्रियमस्स छिन्दित्वा चतूसु अपायसमुद्देसु निमुज्जापेतीति.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता. महाजनस्स सात्थिका देसना जाताति.

विटटूभवत्थु ततियं.

४. पतिपूजिककुमारिवत्थु

पुप्फानि हेवाति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो पतिपूजिकं नाम कुमारिकं आरब्भ कथेसि. वत्थु तावतिंसदेवलोके समुट्ठितं.

तत्थ किर मालभारी नाम देवपुत्तो अच्छरासहस्सपरिवुतो उय्यानं पाविसि. पञ्चसता देवधीतरो रुक्खं आरुय्ह पुप्फानि पातेन्ति, पञ्चसता पतितानि पुप्फानि गहेत्वा देवपुत्तं अलङ्करोन्ति. तासु एका देवधीता रुक्खसाखायमेव चुता, सरीरं दीपसिखा विय निब्बायि. सा सावत्थियं एकस्मिं कुलगेहे पटिसन्धिं गहेत्वा जातकाले जातिस्सरा हुत्वा ‘‘मालभारीदेवपुत्तस्स भरियाम्ही’’ति अनुस्सरन्ती वुड्ढिमन्वाय गन्धमालादीहि पूजं कत्वा सामिकस्स सन्तिके अभिनिब्बत्तिं पत्थेसि. सा सोळसवस्सकाले परकुलं गतापि सलाकभत्तपक्खिकभत्तवस्सावासिकादीनि दत्वा, ‘‘अयं मे सामिकस्स सन्तिके निब्बत्तनत्थाय पच्चयो होतू’’ति वदति. अथस्सा भिक्खू ‘‘अयं कुमारिका उट्ठाय समुट्ठाय पतिमेव पत्थेतीति पतिपूजिका’’ति नामं करिंसु. सापि निबद्धं आसनसालं पटिजग्गति, पानीयं उपट्ठपेति, आसनानि पञ्ञपेति. अञ्ञेपि मनुस्सा सलाकभत्तादीनि दातुकामा, ‘‘अम्म, इमानिपि भिक्खुसङ्घस्स पटिपादेय्यासी’’ति वत्वा आहरित्वा देन्ति. सापि एतेन नियामेन आगच्छन्ती गच्छन्ती एकपदवारे छपञ्ञास कुसलधम्मे (ध. स. १; ध. स. अट्ठ. १ येवापनकवण्णना) पटिलभति. तस्सा कुच्छियं गब्भो पतिट्ठहि. सा दसमासच्चयेन पुत्तं विजायि. तस्स पदसा गमनकाले अञ्ञम्पि अञ्ञम्पीति चत्तारो पुत्ते पटिलभि.

सा एकदिवसं दानं दत्वा पूजं कत्वा धम्मं सुत्वा सिक्खापदानि रक्खित्वा दिवसपरियोसाने तं खणं निब्बत्तेन केनचि रोगेन कालं कत्वा अत्तनो सामिकस्सेव सन्तिके निब्बत्ति. इतरापि एत्तकं कालं देवपुत्तं अलङ्करोन्ति एव. देवपुत्तो तं दिस्वा ‘‘त्वं पातोव पट्ठाय न दिस्ससि, कुहिं गतासी’’ति आह. ‘‘चुताम्हि सामी’’ति. ‘‘किं वदेसी’’ति? ‘‘एवमेतं, सामी’’ति. ‘‘कुहिं निब्बत्तासी’’ति? ‘‘सावत्थियं कुलगेहे’’ति. ‘‘कित्तकं कालं तत्थ ठितासी’’ति? ‘‘दसमासच्चयेन मातु कुच्छितो निक्खमित्वा सोळसवस्सकाले परकुलं गन्त्वा चत्तारो पुत्ते विजायित्वा दानादीनि पुञ्ञानि कत्वा तुम्हे पत्थेत्वा आगन्त्वा तुम्हाकमेव सन्तिके निब्बत्ताम्हि, सामी’’ति. ‘‘मनुस्सानं कित्तकं आयू’’ति? ‘‘वस्ससतमत्त’’न्ति. ‘‘एत्तकमेवा’’ति? ‘‘आम, सामी’’ति. ‘‘एत्तकं आयुं गहेत्वा निब्बत्तमनुस्सा किं नु खो सुत्तपमत्ता कालं अतिक्कामेन्ति, उदाहु दानादीनि पुञ्ञानि करोन्ती’’ति. ‘‘किं वदेथ, सामि’’? ‘‘असङ्ख्येय्यं आयुं गहेत्वा निब्बत्ता विय अजरामरा विय च निच्चं पमत्ता, मनुस्सा’’ति. मालभारीदेवपुत्तस्स महासंवेगो उदपादि ‘‘वस्ससतमत्तमायुं गहेत्वा निब्बत्तमनुस्सा किर पमत्ता निपज्जित्वा निद्दायन्ति, कदा नु खो दुक्खा मुच्चिस्सन्ती’’ति? मनुस्सानं पन वस्ससतं तावतिंसानं देवानं एको रत्तिन्दिवो, ताय रत्तिया तिंसरत्तियो मासो, तेन मासेन द्वादसमासिको संवच्छरो, तेन संवच्छरेन दिब्बवस्ससहस्सं आयुप्पमाणं , तं मनुस्सगणनाय तिस्सो वस्सकोटियो, सट्ठि च वस्ससतसहस्सानि होन्ति. तस्मा तस्स देवपुत्तस्स एकदिवसोपि नातिक्कन्तो मुहुत्तसदिसोव कालो अहोसि. एवं अप्पायुकमनुस्सानं पमादो नाम अतिविय अयुत्तोति.

पुनदिवसे भिक्खू गामं पविट्ठा आसनसालं अपटिजग्गितं, आसनानि अपञ्ञत्तानि, पानीयं अनुट्ठपितं दिस्वा, ‘‘कहं पतिपूजिका’’ति आहंसु. ‘‘भन्ते, कहं तुम्हे तं दक्खिस्सथ, हिय्यो अय्येसु भुञ्जित्वा गतेसु सायन्हसमये मता’’ति. तं सुत्वा पुथुज्जना भिक्खू तस्सा उपकारं सरन्ता अस्सूनि सन्धारेतुं नासक्खिंसु. खीणासवानं धम्मसंवेगो उदपादि. ते भत्तकिच्चं कत्वा विहारं गन्त्वा सत्थारं वन्दित्वा पुच्छिंसु – ‘‘भन्ते, पतिपूजिका नाम उपासिका उट्ठाय समुट्ठाय नानप्पकारानि पुञ्ञानि कत्वा सामिकमेव पत्थेसि, सा इदानि मता, कहं नु खो निब्बत्ता’’ति? ‘‘अत्तनो सामिकस्सेव सन्तिके, भिक्खवे’’ति. ‘‘नत्थि, भन्ते, सामिकस्स सन्तिके’’ति. ‘‘न सा, भिक्खवे, एतं सामिकं पत्थेति, तावतिंसभवने तस्सा मालभारीदेवपुत्तो नाम सामिको, सा तस्स पुप्फपिलन्धनट्ठानतो चवित्वा पुन गन्त्वा तस्सेव सन्तिके निब्बत्ता’’ति. ‘‘एवं किर, भन्ते’’ति. ‘‘आम, भिक्खवे’’ति. ‘‘अहो परित्तं, भन्ते, सत्तानं जीवितं, पातोव अम्हे परिविसित्वा सायं उप्पन्नब्याधिना मता’’ति. सत्था ‘‘आम, भिक्खवे, परित्तं सत्तानं जीवितं नाम, तेनेव इमे सत्ते वत्थुकामेहि चेव किलेसकामेहि च अतित्ते एव अन्तको अत्तनो वसे वत्तेत्वा कन्दन्ते परिदेवन्ते गहेत्वा गच्छती’’ति वत्वा इमं गाथमाह –

४८.

‘‘पुप्फानि हेव पचिनन्तं, ब्यासत्तमनसं नरं;

अतित्तंयेव कामेसु, अन्तको कुरुते वस’’न्ति.

तत्थ पुप्फानि हेव पचिनन्तन्ति पुप्फारामे मालाकारो नानापुप्फानि विय अत्तभावपटिबद्धानि चेव उपकरणपटिबद्धानि च कामगुणपुप्फानि ओचिनन्तमेव . ब्यासत्तमनसं नरन्ति असम्पत्तेसु पत्थनावसेन, सम्पत्तेसु गेधवसेन विविधेनाकारेन आसत्तचित्तं. अतित्तंयेव कामेसूति वत्थुकामकिलेसकामेसु परियेसनेनपि पटिलाभेनपि परिभोगेनपि निधानेनपि अतित्तं एव समानं. अन्तको कुरुते वसन्ति मरणसङ्खातो अन्तको कन्दन्तं परिदेवन्तं गहेत्वा गच्छन्तो अत्तनो वसं पापेतीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता, देसना महाजनस्स सात्थिका जाताति.

पतिपूजिककुमारिवत्थु चतुत्थं.

५. मच्छरियकोसियसेट्ठिवत्थु

यथापि भमरो पुप्फन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो मच्छरियकोसियसेट्ठिं आरब्भ कथेसि. तस्स वत्थु राजगहे समुट्ठितं.

राजगहनगरस्स किर अविदूरे सक्कारं नाम निगमो अहोसि. तत्थेको मच्छरियकोसियो नाम सेट्ठि असीतिकोटिविभवो पटिवसति. सो तिणग्गेन तेलबिन्दुम्पि परेसं न देति, न अत्तना परिभुञ्जति. इतिस्स तं विभवजातं नेव पुत्तदारादीनं, न समणब्राह्मणानं अत्थं अनुभोति, रक्खसपरिग्गहिता पोक्खरणी विय अपरिभोगं तिट्ठति. सत्था एकदिवसं पच्चूससमये महाकरुणासमापत्तितो वुट्ठाय सकललोकधातुयं बोधनेय्यबन्धवे ओलोकेन्तो पञ्चचत्तालीसयोजनमत्थके वसन्तस्स सेट्ठिनो सपजापतिकस्स सोतापत्तिफलस्स उपनिस्सयं अद्दस. ततो पुरिमदिवसे पन सो राजानं उपट्ठातुं राजगेहं गन्त्वा राजूपट्ठानं कत्वा आगच्छन्तो एकं छातज्झत्तं जनपदमनुस्सं कुम्मासपूरं कपल्लकपूवं खादन्तं दिस्वा तत्थ पिपासं उप्पादेत्वा अत्तनो घरं गन्त्वा चिन्तेसि – ‘‘सचाहं कपल्लकपूवं खादितुकामोम्हीति वक्खामि, बहू मनुस्सा मया सद्धिं खादितुकामा भविस्सन्ति, एवं मे बहूनि तिलतण्डुलसप्पिफाणितादीनि परिक्खयं गमिस्सन्ति, न कस्सचि कथेस्सामी’’ति तण्हं अधिवासेन्तो चरति. सो गच्छन्ते गच्छन्ते काले उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो जातो. ततो तण्हं अधिवासेतुं असक्कोन्तो गब्भं पविसित्वा मञ्चके उपगूहित्वा निपज्जि. एवं गतोपि धनहानिभयेन न कस्सचि किञ्चि कथेसि.

अथ नं भरिया उपसङ्कमित्वा पिट्ठिं परिमज्जित्वा, ‘‘किं ते, सामि, अफासुकं जात’’न्ति पुच्छि. ‘‘न मे किञ्चि अफासुकं अत्थी’’ति. ‘‘किं नु खो ते राजा कुपितो’’ति? ‘‘राजापि मे न कुप्पती’’ति. ‘‘अथ किं ते पुत्तधीताहि वा दासकम्मकरादीहि वा किञ्चि अमनापं कतं अत्थी’’ति? ‘‘एवरूपम्पि नत्थी’’ति. ‘‘किस्मिञ्चि पन ते तण्हा अत्थी’’ति? एवं वुत्तेपि धनहानिभयेन किञ्चि अवत्वा निस्सद्दोव निपज्जि, अथ नं भरिया ‘‘कथेहि, सामि किस्मिञ्चि ते तण्हा अत्थी’’ति आह. सो वचनं परिगिलन्तो विय ‘‘अत्थि मे तण्हा’’ति आह. ‘‘किं तण्हा, सामी’’ति? ‘‘कपल्लकपूवं खादितुकामोम्ही’’ति. ‘‘अथ किमत्थं मे न कथेसि, किं त्वं दलिद्दोसि, इदानि सकलनिगमवासीनं पहोनके कपल्लकपूवे पचिस्सामी’’ति. ‘‘किं ते एतेहि, अत्तनो कम्मं कत्वा खादिस्सन्ती’’ति? ‘‘तेन हि एकरच्छवासीनं पहोनके पचिस्सामी’’ति. ‘‘जानामहं तव महद्धनभाव’’न्ति. ‘‘इमस्मिं गेहसामन्ते सब्बेसं पहोनकं कत्वा पचामी’’ति. ‘‘जानामहं तव महज्झासयभाव’’न्ति. ‘‘तेन हि ते पुत्तदारमत्तस्सेव पहोनकं कत्वा पचामी’’ति. ‘‘किं ते एतेही’’ति? ‘‘किं पन तुय्हञ्च मय्हञ्च पहोनकं कत्वा पचामी’’ति? ‘‘त्वं किं करिस्ससी’’ति ? ‘‘तेन हि एककस्सेव ते पहोनकं कत्वा पचामी’’ति. ‘‘इमस्मिं ठाने पचमाने बहू पच्चासीसन्ति. सकलतण्डुले ठपेत्वा भिन्नतण्डुले च उद्धनकपल्लानि च आदाय थोकं खीरसप्पिमधुफाणितञ्च गहेत्वा सत्तभूमिकस्स पासादस्स उपरिमतलं आरुय्ह पच, तत्थाहं एककोव निसीदित्वा खादिस्सामी’’ति. सा ‘‘साधू’’ति पटिस्सुणित्वा गहेतब्बं गाहापेत्वा पासादं अभिरुय्ह दासियो विस्सज्जेत्वा सेट्ठिं पक्कोसापेसि, सो आदितो पट्ठाय द्वारानि पिदहन्तो सब्बद्वारेसु सूचिघटिकं दत्वा सत्तमतलं अभिरुहित्वा तत्थपि द्वारं पिदहित्वा निसीदि. भरियापिस्स उद्धने अग्गिं जालेत्वा कपल्लं आरोपेत्वा पूवे पचितुं आरभि.

अथ सत्था पातोव महामोग्गल्लानत्थेरं आमन्तेसि – ‘‘एसो, मोग्गल्लान, राजगहस्स अविदूरे सक्कारनिगमे मच्छरियसेट्ठि ‘कपल्लकपूवे खादिस्सामी’ति अञ्ञेसं दस्सनभयेन सत्तभूमिके पासादे कपल्लकपूवे पचापेति, त्वं तत्थ गन्त्वा सेट्ठिं दमेत्वा निब्बिसेवनं कत्वा उभोपि जायम्पतिके पूवे च खीरसप्पिमधुफाणितानि च गाहापेत्वा अत्तनो बलेन जेतवनं आनेहि, अज्जाहं पञ्चहि भिक्खुसतेहि सद्धिं विहारे एव निसीदिस्सामि, पूवेहेव भत्तकिच्चं करिस्सामी’’ति.

थेरो ‘‘साधु, भन्ते’’ति सत्थु वचनं सम्पटिच्छित्वा तावदेव इद्धिबलेन तं निगमं गन्त्वा तस्स पासादस्स सीहपञ्जरद्वारे सुनिवत्थो सुपारुतो आकासे एव मणिरूपकं विय अट्ठासि. महासेट्ठिनो थेरं दिस्वाव हदयमंसं कम्पि. सो अहं एवरूपानंयेव दस्सनभयेन इमं ठानमागतो, अयञ्च भिक्खु आकासेनागन्त्वा वातपानद्वारे ठितोति. सो गहेतब्बगहणं अपस्सन्तो अग्गिम्हि पक्खित्तलोणसक्खरा विय दोसेन तटतटायन्तो एवमाह – ‘‘समण, आकासे ठत्वापि किं लभिस्ससि, आकासे अपदे पदं दस्सेत्वा चङ्कमन्तोपि नेव लभिस्ससी’’ति. थेरो तस्मिं एव ठाने अपरापरं चङ्कमि. सेट्ठि ‘‘चङ्कमन्तो किं लभिस्ससि, आकासे पल्लङ्केन निसीदन्तोपि न लभिस्ससियेवा’’ति आह. थेरो पल्लङ्कं आभुजित्वा निसीदि. अथ नं ‘‘आकासे निसिन्नो किं लभिस्ससि, आगन्त्वा वातपानस्स उम्मारे ठितोपि न लभिस्ससी’’ति आह. थेरो उम्मारे ठितो. ‘‘उम्मारे ठितोपि किं लभिस्ससि, धूमायन्तोपि न लभिस्ससि एवा’’ति आह. थेरोपि धूमायि. सकलपासादो एकधूमो अहोसि. सेट्ठिनो अक्खीनं सूचिया विज्झनकालो विय अहोसि, गेहज्झायनभयेन पन ‘‘त्वं पज्जलन्तोपि न लभिस्ससी’’ति अवत्वा ‘‘अयं समणो सुट्ठु लग्गो, अलद्धा न गमिस्सति , एकमस्स पूवं दापेस्सामी’’ति भरियं आह – ‘‘भद्दे एकं खुद्दकपूवं पचित्वा समणस्स दत्वा उय्योजेहि न’’न्ति. सा थोकं एव पिट्ठं कपल्लपातियं पक्खिपि, महापूवो हुत्वा सकलपातिं पूरेत्वा उद्धुमातो हुत्वा अट्ठासि.

सेट्ठि तं दिस्वा ‘‘बहुं तया पिट्ठं गहितं भविस्सती’’ति सयमेव दब्बिकण्णेन थोकं पिट्ठं गहेत्वा पक्खिपि, पूवो पुरिमपूवतो महन्ततरो जातो . एवं यं यं पचति, सो सो महन्तमहन्तोव होति. सो निब्बिन्नो भरियं आह – ‘‘भद्दे, इमस्स एकं पूवं देही’’ति. तस्सा पच्छितो एकं पूवं गण्हन्तिया सब्बे एकाबद्धा अल्लीयिंसु. सा सेट्ठिं आह – ‘‘सामि, सब्बे पूवा एकतो लग्गा, विसुं कातुं न सक्कोमी’’ति. ‘‘अहं करिस्सामी’’ति सोपि कातुं नासक्खि. उभोपि जना कोटियं गहेत्वा कड्ढन्तापि वियोजेतुं नासक्खिंसु एव . अथस्स पूवेहि सद्धिं वायमन्तस्सेव सरीरतो सेदा मुच्चिंसु, पिपासा उपच्छिज्जि. ततो भरियं आह – ‘‘भद्दे, न मे पूवेहि अत्थो, पच्छिया सद्धिंयेव इमस्स देही’’ति. सा पच्छिं आदाय थेरं उपसङ्कमित्वा अदासि. थेरो उभिन्नम्पि धम्मं देसेसि, तिण्णं रतनानं गुणं कथेसि, ‘‘अत्थि दिन्नं, अत्थि यिट्ठ’’न्ति दिन्नदानादीनं फलं गगनतले पुण्णचन्दं विय दस्सेसि.

तं सुत्वा पसन्नचित्तो हुत्वा सेट्ठि ‘‘भन्ते, आगन्त्वा इमस्मिं पल्लङ्के निसीदित्वा परिभुञ्जथा’’ति आह. थेरो, ‘‘महासेट्ठि, सम्मासम्बुद्धो ‘पूवे खादिस्सामी’ति पञ्चहि भिक्खुसतेहि सद्धिं विहारे निसिन्नो, तुम्हाकं रुचिया सति अहं वो नेस्सामि, सेट्ठिभरियं पूवे च खीरादीनि च गण्हापेथ, सत्थु सन्तिकं गमिस्सामा’’ति आह. ‘‘कहं पन, भन्ते, एतरहि सत्था’’ति? ‘‘इतो पञ्चचत्तालीसयोजनमत्थके जेतवनविहारे, महासेट्ठी’’ति. ‘‘भन्ते, कालं अनतिक्कमित्वा एत्तकं अद्धानं कथं गमिस्सामा’’ति. ‘‘महासेट्ठि, तुम्हाकं रुचिया सति अहं वो अत्तनो इद्धिबलेन नेस्सामि, तुम्हाकं पासादे सोपानसीसं अत्तनो ठाने एव भविस्सति, सोपानपरियोसानं पन वो जेतवनद्वारकोट्ठके भविस्सति, उपरिपासादा हेट्ठापासादं ओतरणकालमत्तेनेव जेतवनं नेस्सामी’’ति. सो ‘‘साधु, भन्ते’’ति सम्पटिच्छि.

थेरो सोपानसीसं तत्थेव कत्वा ‘‘सोपानपादमूलं जेतवनद्वारकोट्ठके होतू’’ति अधिट्ठासि. तथेव अहोसि. इति थेरो सेट्ठिञ्च सेट्ठिभरियञ्च उपरिपासादा हेट्ठापासादं ओतरणकालतो खिप्पतरं जेतवनं सम्पापेसि. ते उभोपि सत्थारं उपसङ्कमित्वा कालं आरोचेसुं. सत्था भत्तग्गं पविसित्वा पञ्ञत्तवरबुद्धासने निसीदि सद्धिं भिक्खुसङ्घेन. महासेट्ठि बुद्धप्पमुखस्स भिक्खुसङ्घस्स दक्खिणोदकं अदासि. भरियापिस्स तथागतस्स पत्ते पूवं पतिट्ठापेसि. सत्था अत्तनो यापनमत्तं गण्हि, पञ्चसता भिक्खूपि यापनमत्तं गण्हिंसु. सेट्ठि खीरसप्पिमधुसक्खरादीनि ददमानो न खयं अगमासि. सत्था पञ्चहि भिक्खुसतेहि सद्धिं भत्तकिच्चं निट्ठापेसि. महासेट्ठिपि सद्धिं भरियाय यावदत्थं खादि. पूवानं परियोसानमेव न पञ्ञायति. सकलविहारे भिक्खूनञ्च विघासादानञ्च दिन्नेसुपि परियन्तो न पञ्ञायतेव. ‘‘भन्ते, पूवा परिक्खयं न गच्छन्ती’’ति भगवतो आरोचेसुं. ‘‘तेन हि जेतवनद्वारकोट्ठके छड्डेथा’’ति. अथ ने द्वारकोट्ठकस्स अविदूरे पब्भारट्ठाने छड्डयिंसु. यावज्जतनापि तं ठानं कपल्लकपूवपब्भारन्तेव पञ्ञायति. महासेट्ठि सह भरियाय भगवन्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं अट्ठासि. भगवा अनुमोदनमकासि. अनुमोदनावसाने उभोपि सोतापत्तिफले पतिट्ठाय सत्थारं वन्दित्वा द्वारकोट्ठके सोपानं आरुय्ह अत्तनो पासादेयेव पतिट्ठहिंसु.

ततो पट्ठाय सेट्ठि असीतिकोटिधनं बुद्धसासनेयेव विक्किरि. पुनदिवसे सायन्हसमये धम्मसभायं सन्निसिन्ना भिक्खू ‘‘पस्सथावुसो, महामोग्गल्लानत्थेरस्स आनुभावं, अनुपहच्च नाम सद्धं, अनुपहच्च भोगे मच्छरियसेट्ठिं मुहुत्तेनेव दमेत्वा निब्बिसेवनं कत्वा पूवे गाहापेत्वा जेतवनं आनेत्वा सत्थु सम्मुखं कत्वा सोतापत्तिफले पतिट्ठापेसि, अहो महानुभावो थेरो’’ति थेरस्स गुणं कथेन्ता निसीदिंसु. सत्था दिब्बाय सोतधातुया कथं सुत्वा आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, कुलदमकेन नाम भिक्खुना अनुपहच्च सद्धं, अनुपहच्च भोगे, कुलं अकिलमेत्वा अविहेठेत्वा पुप्फतो रेणुं गण्हन्तेन भमरेन विय उपसङ्कमित्वा बुद्धगुणं जानापेतब्बं, तादिसो मम पुत्तो मोग्गल्लानो’’ति थेरं पसंसित्वा इमं गाथमाह –

४९.

‘‘यथापि भमरो पुप्फं, वण्णगन्धमहेठयं;

पलेति रसमादाय, एवं गामे मुनी चरे’’ति.

तत्थ भमरोति या काचि मधुकरजाति. पुप्फन्ति पुप्फारामे चरन्तो पुप्फञ्च वण्णञ्च गन्धञ्च अहेठयन्तो अविनासेन्तो विचरतीति अत्थो. पलेतीति एवं चरित्वा यावदत्थं रसं पिवित्वा अपरम्पि मधुकरणत्थाय आदाय पलेति, सो एवं वनगहनं अज्झोगाहेत्वा एकस्मिं रुक्खसुसिरे तं रजमिस्सकं रसं ठपेत्वा अनुपुब्बेन मधुररसं मधुं करोति, न तस्स पुप्फारामे विचरितपच्चया पुप्फं वा वण्णगन्धं वास्स विगच्छति, अथ खो सब्बं पाकतिकमेव होति. एवं गामे मुनी चरेति एवं सेखासेखभेदो अनागारियमुनि कुलपटिपाटिया गामे भिक्खं गण्हन्तो विचरतीति अत्थो. न हि तस्स गामे चरणपच्चया कुलानं सद्धाहानि वा भोगहानि वा होन्ति. सद्धापि भोगापि पाकतिकाव होन्ति. एवं चरित्वा च पन निक्खमित्वा सेखमुनि ताव बहिगामे उदकफासुकट्ठाने सङ्घाटिं पञ्ञापेत्वा निसिन्नो अक्खभञ्जनवणपटिच्छादनपुत्तमंसूपमादिवसेन पच्चवेक्खन्तो पिण्डपातं परिभुञ्जित्वा तथारूपं वनसण्डं अनुपविसित्वा अज्झत्तिककम्मट्ठानं सम्मसन्तो चत्तारो मग्गे, चत्तारि च सामञ्ञफलानि हत्थगतानेव करोति. असेखमुनि पन दिट्ठधम्मसुखविहारमनुयुञ्जति . अयमस्स भमरेन सद्धिं मधुकरणसरिक्खता वेदितब्बा. इध पन खीणासवोव अधिप्पेतो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सत्था इमं धम्मदेसनं वत्वा उत्तरिपि थेरस्स गुणं पकासेतुं ‘‘न, भिक्खवे, इदानेव मोग्गल्लानेन मच्छरियसेट्ठि दमितो, पुब्बेपि नं दमेत्वा कम्मफलसम्बन्धं जानापेसि एवा’’ति वत्वा इममत्थं पकासेन्तो अतीतं आहरित्वा –

‘‘उभो खञ्जा उभो कुणी, उभो विसमचक्खुका;

उभिन्नं पिळका जाता, नाहं पस्सामि इल्लिस’’न्ति. (जा. १.१.७८) –

इमं इल्लिसजातकं कथेसीति.

मच्छरियकोसियसेट्ठिवत्थु पञ्चमं.

६. पावेय्यकाजीवकवत्थु

न परेसं विलोमानीति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो पावेय्यं नाम आजीवकं आरब्भ कथेसि.

सावत्थियं किरेका गहपतानी पुत्तट्ठाने ठपेत्वा पावेय्यं नाम आजीवकं पटिजग्गि. तस्सानन्तरघरेसु मनुस्सा सत्थु धम्मदेसनं सुत्वा आगन्त्वा, ‘‘अहो अच्छरिया बुद्धानं धम्मदेसना’’ति नानप्पकारेहि बुद्धगुणे वण्णेन्ति. सा बुद्धानं गुणकथं सुत्वा विहारं गन्त्वा धम्मं सोतुकामा आजीवकस्स एतमत्थं कथेत्वा, ‘‘गच्छिस्सामि अहं बुद्धसन्तिकं, अय्या’’ति आह. सो ‘‘मा गच्छाही’’ति निवारेत्वा तं पुनप्पुनं याचमानम्पि निवारेसि एव. सा ‘‘अयं मम विहारं गन्त्वा धम्मं सोतुं न देति, सत्थारं निमन्तेत्वा इधेव धम्मं सुणिस्सामी’’ति सायन्हसमये पुत्तं पक्कोसित्वा, ‘‘गच्छ, तात, स्वातनाय सत्थारं निमन्तेही’’ति पेसेसि. सो गच्छन्तो पठमतरं आजीवकस्स वसनट्ठानं गन्त्वा तं वन्दित्वा निसीदि. अथ नं सो ‘‘कहं गच्छसी’’ति आह. ‘‘मातु वचनेन सत्थारं निमन्तेतुं गच्छामी’’ति आह. ‘‘मा तस्स सन्तिकं गच्छाही’’ति. ‘‘अलं, अय्य, मम मातु भायामि, गच्छिस्सामह’’न्ति. ‘‘एतस्स कतसक्कारं उभोपि खादिस्साम, मा गच्छाही’’ति. ‘‘अलं, अय्य, माता मे तज्जेस्सती’’ति. तेन हि गच्छ, गन्त्वा पन निमन्तेत्वा, ‘‘अम्हाकं गेहं असुकट्ठाने वा असुकवीथियं वा असुकमग्गेन वा गन्तब्ब’’न्ति मा आचिक्खि. ‘‘सन्तिके ठितो विय अञ्ञेन मग्गेन गच्छन्तो विय पलायित्वा एही’’ति. सो आजीवकस्स वचनं सुत्वा सत्थु सन्तिकं गन्त्वा निमन्तेत्वा आजीवकेन वुत्तनियामेनेव सब्बं कत्वा तस्स सन्तिकं गन्त्वा, ‘‘किं ते कत’’न्ति पुट्ठो, ‘‘सब्बं कतं, अय्या’’ति आह. ‘‘भद्दकं ते कतं, तस्स सक्कारं उभोपि खादिस्सामा’’ति वत्वा पुनदिवसे आजीवको पातोव तं गेहं अगमासि. तं गहेत्वा पच्छागब्भे निसीदापेसुं.

पटिविस्सकमनुस्सा तं गेहं अल्लगोमयेन उपलिम्पित्वा लाजपञ्चमानि पुप्फानि विकिरित्वा सत्थु निसीदनत्थाय महारहं आसनं पञ्ञापेसुं. बुद्धेहि सद्धिं अपरिचितमनुस्सा हि आसनपञ्ञत्तिं न जानन्ति, बुद्धानञ्च मग्गदेसकेन किच्चं नाम नत्थि, बोधिमूले दससहस्सिसोकधातुं कम्पेत्वा सम्बोधिं पत्तदिवसेयेव हि नेसं ‘‘अयं मग्गो निरयं गच्छति, अयं तिरच्छानयोनिं, अयं पेत्तिविसयं, अयं मनुस्सलोकं, अयं देवलोकं, अयं अमतमहानिब्बान’’न्ति सब्बे मग्गा आविभूता. गामनिगमादीनं पन मग्गे वत्तब्बमेव नत्थि. तस्मा सत्था पातोव पत्तचीवरमादाय महाउपासिकाय गेहद्वारं गतो. सा गेहा निक्खमित्वा सत्थारं पञ्चपतिट्ठितेन वन्दित्वा अन्तोनिवेसनं पवेसेत्वा आसने निसीदापेत्वा दक्खिणोदकं दत्वा पणीतेन खादनीयेन भोजनीयेन परिविसि. उपासिका कतभत्तकिच्चस्स सत्थुनो अनुमोदनं कारेतुकामा पत्तं गण्हि. सत्था मधुरस्सरेन अनुमोदनधम्मकथं आरभि. उपासिका ‘‘साधु, साधू’’ति साधुकारं ददमाना धम्मं सुणि. आजीवकोपि पच्छागब्भे निसिन्नोव तस्सा साधुकारं दत्वा धम्मं सुणन्तिया सद्दं सुत्वा सन्धारेतुं नासक्खि. ‘‘न इदानेसा मय्ह’’न्ति निक्खमित्वा ‘‘नट्ठासि काळकण्णि, एतस्स एवं सक्कारं करोती’’ति नानप्पकारेन उपासिकञ्च सत्थारञ्च अक्कोसन्तो पलायि. उपासिका तस्स कथाय लज्जिता अञ्ञथत्तं गतं चित्तं देसनानुसारेन ञाणं पेसेतुं नासक्खि. अथ नं सत्था ‘‘किं उपासिके चित्तं देसनानुगतं कातुं न सक्कोसी’’ति? ‘‘भन्ते, एतस्स मे कथाय चित्तं अञ्ञथत्तं उपगत’’न्ति . सत्था ‘‘एवरूपस्स विसभागजनस्स कथितं कथं नाम आवज्जितुं न वट्टति, एवरूपं असमन्नाहरित्वा अत्तनो कताकतमेव ओलोकेतुं वट्टती’’ति वत्वा इमं गाथमाह –

५०.

‘‘न परेसं विलोमानि, न परेसं कताकतं;

अत्तनोव अवेक्खेय्य, कतानि अकतानि चा’’ति.

तत्थ न परेसं विलोमानीति परेसं विलोमानि फरुसानि मम्मच्छेदकवचनानि न मनसिकातब्बानि. न परेसं कताकतन्ति ‘‘असुको उपासको अस्सद्धो अप्पसन्नो, नापिस्स गेहे कटच्छुभिक्खादीनि दिय्यन्ति, न सलाकभत्तादीनि, न चीवरादिपच्चयदानं एतस्स अत्थि, तथा असुका उपासिका अस्सद्धा अप्पसन्ना, नापिस्सा गेहे कटच्छुभिक्खादीनि दिय्यन्ति, न सलाकभत्तादीनि, न चीवरादिपच्चयदानं एतिस्सा अत्थि, तथा असुको भिक्खु अस्सद्धो अप्पसन्नो, नापि उपज्झायवत्तं करोति, न आचरियवत्तं, न आगन्तुकवत्तं, न गमिकवत्तं, न चेतियङ्गणवत्तं, न उपोसथागारवत्तं, न भोजनसालावत्तं, न जन्ताघरवत्तादीनि, नापिस्स किञ्चि धुतङ्गं अत्थि, न भावनारामताय उस्साहमत्तम्पी’’ति एवं परेसं कताकतं नाम न ओलोकेतब्बं. अत्तनोव अवेक्खेय्याति ‘‘कथं भूतस्स मे रत्तिन्दिवा वीतिवत्तन्तीति पब्बजितेन अभिण्हं पच्चवेक्खितब्ब’’न्ति (अ. नि. १०.४८) इमं ओवादं अनुस्सरन्तो सद्धापब्बजितो कुलपुत्तो ‘‘किं नु खो अहं ‘अनिच्चं दुक्खं अनत्ता’ति तिलक्खणं आरोपेत्वा योगे कम्मं कातुं सक्खिं , नासक्खि’’न्ति एवं अत्तनो कताकतानि ओलोकेय्याति.

देसनावसाने सा उपासिका सोतापत्तिफले पतिट्ठिता, देसना महाजनस्स सात्थिका जाताति.

पावेय्यकाजीवकवत्थु छट्ठं.

७. छत्तपाणिउपासकवत्थु

यथापि रुचिरं पुप्फन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो छत्तपाणिउपासकं आरब्भ कथेसि.

सावत्थियञ्हि छत्तपाणि नाम उपासको तिपिटकधरो अनागामी. सो पातोव उपोसथिको हुत्वा सत्थु उपट्ठानं अगमासि. अनागामिअरियसावकानञ्हि समादानवसेन उपोसथकम्मं नाम नत्थि, मग्गेनेव तेसं ब्रह्मचरियञ्च एकभत्तिकञ्च आगतं. तेनेवाह – ‘‘घटिकारो खो, महाराज, कुम्भकारो एकभत्तिको ब्रह्मचारी सीलवा कल्याणधम्मो’’ति (म. नि. २.२८८). एवं अनागामिनो पकतियाव एकभत्तिका च ब्रह्मचारिनो च होन्ति. सोपि तथेव उपोसथिको हुत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा धम्मकथं सुणन्तो निसीदि. तस्मिं समये राजा पसेनदि कोसलो सत्थु उपट्ठानं अगमासि. छत्तपाणि उपासको तं आगच्छन्तं दिस्वा ‘‘उट्ठातब्बं नु खो, नो’’ति चिन्तेत्वा – ‘‘अहं अग्गराजस्स सन्तिके निसिन्नो, तस्स मे पदेसराजानं दिस्वा उट्ठातुं न युत्तं, राजा खो पन मे अनुट्ठहन्तस्स कुज्झिस्सति, एतस्मिं कुज्झन्तेपि नेव उट्ठहिस्सामि . राजानं दिस्वा उट्ठहन्तेन हि राजा गरुकतो होति, नो सत्था, तस्मा नेव उट्ठहिस्सामी’’ति न उट्ठहि. पण्डितपुरिसा नाम गरुतरानं सन्तिके निसीदित्वा अनुट्ठहन्तं दिस्वा न कुज्झन्ति. राजा पन तं अनुट्ठहन्तं दिस्वा कुपितमानसो सत्थारं वन्दित्वा एकमन्तं निसीदि. सत्था कुपितभावं ञत्वा, ‘‘महाराज, अयं छत्तपाणि उपासको पण्डितो दिट्ठधम्मो तिपिटकधरो अत्थानत्थकुसलो’’ति उपासकस्स गुणं कथेसि. रञ्ञो तस्स गुणकथं सुणन्तस्सेव चित्तं मुदुकं जातं.

अथेकदिवसं राजा उपरिपासादे ठितो छत्तपाणिं उपासकं कतभत्तकिच्चं छत्तमादाय उपाहनमारुय्ह राजङ्गणेन गच्छन्तं दिस्वा पक्कोसापेसि. सो छत्तुपाहनं अपनेत्वा राजानमुपसङ्कमित्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं राजा आह – ‘‘भो उपासक, किन्ते छत्तुपाहनं अपनीत’’न्ति. ‘‘‘राजा पक्कोसती’ति सुत्वा अपनेत्वा आगतोम्ही’’ति. ‘‘अज्ज अम्हाकं राजभावो तुम्हेहि ञातो भविस्सती’’ति. ‘‘सदापि मयं, देव, तुम्हाकं राजभावं जानामा’’ति. ‘‘यदि एवं कस्मा पुरिमदिवसे सत्थु सन्तिके निसिन्नो मं दिस्वा न उट्ठही’’ति? ‘‘महाराज, अहं अग्गराजस्स सन्तिके निसिन्नो, पदेसराजानं दिस्वा उट्ठहन्तो सत्थरि अगारवं पवेदेय्यं, तस्मा न उट्ठहि’’न्ति. ‘‘होतु, भो, तिट्ठतेतं’’. ‘‘तुम्हे किर दिट्ठधम्मिकसम्परायिकानं अत्थानत्थानं कुसला तिपिटकधरा अम्हाकं अन्तेपुरे धम्मं वाचेथा’’ति. ‘‘न सक्कोमि, देवा’’ति. ‘‘किं कारणा’’ति? ‘‘राजगेहं नाम महासावज्जं, दुयुत्तसुयुत्तकानि गरुकानेत्थ, देवा’’ति. ‘‘मा एवं वदेथ, ‘पुरिमदिवसे मं दिस्वा न उट्ठितोम्ही’ति मा कुक्कुच्चं करोथा’’ति. ‘‘देव, गिहीनं विचरणट्ठानं नाम महासावज्जं, एकं पब्बजितं पक्कोसापेत्वा धम्मं वाचापेथा’’ति. राजा ‘‘साधु, भो, गच्छथ तुम्हे’’ति तं उय्योजेत्वा सत्थु सन्तिकं गन्त्वा सत्थारं याचि, ‘‘भन्ते, मल्लिका च देवी वासभखत्तिया च धम्मं परियापुणिस्सामाति वदन्ति, पञ्चहि भिक्खुसतेहि सद्धिं निबद्धं मम गेहं गन्त्वा तासं धम्मं उद्दिसथा’’ति. ‘‘बुद्धानं निबद्धं एकट्ठानगमनं नाम नत्थि, महाराजा’’ति. ‘‘तेन हि, भन्ते, अञ्ञं एकं भिक्खुं देथा’’ति. सत्था आनन्दत्थेरस्स भारमकासि. थेरो निबद्धं गन्त्वा तासं उद्देसं उद्दिसति. तासु मल्लिका सक्कच्चं गहेत्वा सज्झायित्वा उद्देसं पटिच्छापेसि. वासभखत्तिया पन नेव सक्कच्चं गण्हाति, न सज्झायति, न उद्देसं पटिच्छापेतुं सक्कोति.

अथेकदिवसं सत्था थेरं पुच्छि – ‘‘किमानन्द, उपासिका धम्मं परियापुणन्ती’’ति? ‘‘आम, भन्ते’’ति. ‘‘का सक्कच्चं गण्हाती’’ति? ‘‘मल्लिका, भन्ते, सक्कच्चं गण्हाति, सक्कच्चं सज्झायति, सक्कच्चं उद्देसं पटिच्छापेतुं सक्कोति. तुम्हाकं पन ञातिधीता नेव सक्कच्चं गण्हाति, न सज्झायति, न उद्देसं पटिच्छापेतुं सक्कोती’’ति. सत्था थेरस्स वचनं सुत्वा, ‘‘आनन्द, मया कथितधम्मो नाम सक्कच्चमसुणन्तस्स अग्गण्हन्तस्स असज्झायन्तस्स अदेसेन्तस्स वण्णसम्पन्नं अगन्धकपुप्फं विय अफलो होति, सक्कच्चं पन सवनादीनि करोन्तस्स महप्फलो होति महानिसंसो’’ति वत्वा इमा द्वे गाथा अभासि –

५१.

‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं अगन्धकं;

एवं सुभासिता वाचा, अफला होति अकुब्बतो.

५२.

‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं सगन्धकं;

एवं सुभासिता वाचा, सफला होति कुब्बतो’’ति.

तत्थ रुचिरन्ति सोभनं. वण्णवन्तन्ति वण्णसण्ठानसम्पन्नं, अगन्धकन्ति गन्धविरहितं पालिभद्दकगिरिकण्णिकजयसुमनादिभेदं. एवं सुभासिता वाचाति सुभासिता वाचा नाम तेपिटकं बुद्धवचनं. तं वण्णसण्ठानसम्पन्नं अगन्धकपुप्फसदिसं. यथा पन अगन्धकपुप्फं यो नं धारेति, तस्स सरीरे गन्धं न फरति, एवं एतम्पि यो नं सक्कच्चं सवनादीहि न समाचरति, तस्स सक्कच्चं असमाचरन्तस्स यं तत्थ कत्तब्बं, तं अकुब्बतो सुतगन्धञ्च वाचागन्धञ्च पटिपत्तिगन्धञ्च न आवहति अफला होति. तेन वुत्तं – ‘‘एवं सुभासिता वाचा, अफला होति अकुब्बतो’’ति. सगन्धकन्ति चम्पकनीलुप्पलादिभेदं. एवन्ति यथा तं पुप्फं धारेन्तस्स सरीरे गन्धो फरति, एवं तेपिटकबुद्धवचनसङ्खाता सुभासिता वाचापि. कुब्बतोति यो सक्कच्चं सवनादीहि तत्थ कत्तब्बं करोति, सा अस्स पुग्गलस्स सफला होति, सुतगन्धवाचागन्धपटिपत्तिगन्धानं आवहनतो महप्फला होति, महानिसंसाति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता. देसना महाजनस्स सात्थिका जाताति.

छत्तपाणिउपासकवत्थु सत्तमं.

८. विसाखावत्थु

यथापिपुप्फरासिम्हाति इमं धम्मदेसनं सत्था सावत्थियं उपनिस्साय पुब्बारामे विहरन्तो विसाखं उपासिकं आरब्भ कथेसि.

सा किर अङ्गरट्ठे भद्दियनगरे मेण्डकसेट्ठिपुत्तस्स धनञ्चयसेट्ठिनो अग्गमहेसिया सुमनदेविया कुच्छिस्मिं निब्बत्ति. तस्सा सत्तवस्सिककाले सत्था सेलब्राह्मणादीनं बोधनेय्यबन्धवानं उपनिस्सयसम्पदं दिस्वा महाभिक्खुसङ्घपरिवारो चारिकं चरमानो तं नगरं पापुणि.

तस्मिञ्च समये मेण्डको, गहपति, तस्मिं नगरे पञ्चन्नं महापुञ्ञानं जेट्ठको हुत्वा सेट्ठिट्ठानं करोति. पञ्च महापुञ्ञा नाम मेण्डको सेट्ठि, चन्दपदुमा नाम तस्सेव जेट्ठकभरिया, तस्सेव जेट्ठकपुत्तो धनञ्चयो नाम, तस्स भरिया सुमनदेवी नाम, मेण्डकसेट्ठिनो दासो पुण्णो नामाति. न केवलञ्च मेण्डकसेट्ठियेव, बिम्बिसाररञ्ञो पन विजिते पञ्च अमितभोगा नाम अहेसुं – जोतिको, जटिलो, मेण्डको, पुण्णको, काकवलियोति. तेसु अयं मेण्डकसेट्ठि दसबलस्स अत्तनो नगरं सम्पत्तभावं ञत्वा पुत्तस्स धनञ्चयसेट्ठिनो धीतरं विसाखं दारिकं पक्कोसापेत्वा आह – ‘‘अम्म, तुय्हम्पि मङ्गलं, अम्हाकम्पि मङ्गलं, तव परिवारेहि पञ्चहि दारिकासतेहि सद्धिं पञ्च रथसतानि आरुय्ह पञ्चहि दासिसतेहि परिवुता दसबलस्स पच्चुग्गमनं करोही’’ति. सा ‘‘साधू’’ति पटिस्सुणित्वा तथा अकासि. कारणाकारणेसु पन कुसलत्ता यावतिका यानस्स भूमि, यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकाव सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं अट्ठासि. अथस्सा चरियावसेन सत्था धम्मं देसेसि. सा देसनावसाने पञ्चहि दारिकासतेहि सद्धिं सोतापत्तिफले पतिट्ठहि. मेण्डकसेट्ठिपि खो सत्थारमुपसङ्कमित्वा धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठाय स्वातनाय निमन्तेत्वा पुनदिवसे अत्तनो निवेसने पणीतेन खादनीयेन भोजनीयेन बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा एतेनेव उपायेन अड्ढमासं महादानमदासि. सत्था भद्दियनगरे यथाभिरन्तं विहरित्वा पक्कामि.

तेन खो पन समयेन बिम्बिसारो च पसेनदि कोसलो च अञ्ञमञ्ञं भगिनिपतिका होन्ति. अथेकदिवसं कोसलराजा चिन्तेसि – ‘‘बिम्बिसारस्स विजिते पञ्च अमितभोगा महापुञ्ञा वसन्ति, मय्हं विजिते एकोपि तादिसो नत्थि, यंनूनाहं बिम्बिसारस्स सन्तिकं गन्त्वा एकं महापुञ्ञं याचेय्य’’न्ति. सो तत्थ गन्त्वा रञ्ञा कतपटिसन्थारो ‘‘किं कारणा आगतोसी’’ति पुट्ठो ‘‘‘तुम्हाकं विजिते पञ्च अमितभोगा महापुञ्ञा वसन्ति, ततो एकं गहेत्वा गमिस्सामी’ति आगतोम्हि, तेसु मे एकं देथा’’ति आह. ‘‘महाकुलानि अम्हेहि चालेतुं न सक्का’’ति आह. ‘‘अहं अलद्धा न गमिस्सामी’’ति आह. राजा अमच्चेहि सद्धिं मन्तेत्वा ‘‘जोतिकादीनं महाकुलानं चालनं नाम महापथविया चालनसदिसं, मेण्डकमहासेट्ठिस्स पुत्तो धनञ्चयसेट्ठि नाम अत्थि, तेन सद्धिं मन्तेत्वा पटिवचनं ते दस्सामी’’ति वत्वा तं पक्कोसापेत्वा, तात, कोसलराजा ‘‘‘एकं धनसेट्ठिं गहेत्वा गमिस्सामी’ति वदति, त्वं तेन सद्धिं गच्छाही’’ति. ‘‘तुम्हेसु पहिणन्तेसु गमिस्सामि, देवा’’ति. ‘‘तेन हि परिवच्छं कत्वा गच्छ, ताता’’ति. सो अत्तनो कत्तब्बयुत्तकमकासि. राजापिस्स महन्तं सक्कारं कत्वा, ‘‘इमं आदाय गच्छथा’’ति पसेनदिराजानं उय्योजेसि. सो तं आदाय सब्बत्थ एकरत्तिवासेन गच्छन्तो एकं फासुकट्ठानं पत्वा निवासं गण्हि, अथ नं धनञ्चयसेट्ठि पुच्छि – ‘‘इदं कस्स विजित’’न्ति? ‘‘मय्हं, सेट्ठी’’ति. ‘‘कीव दूरो इतो सावत्थी’’ति ? ‘‘सत्तयोजनमत्थके’’ति. ‘‘अन्तोनगरं सम्बाधं, अम्हाकं परिजनो महन्तो, सचे रोचेथ, इधेव वसेय्याम, देवा’’ति. राजा ‘‘साधू’’ति सम्पटिच्छित्वा तस्मिं ठाने नगरं मापेत्वा तस्स दत्वा अगमासि. तस्मिं पदेसे सयं वसनट्ठानस्स गहितत्ता नगरस्स साकेतन्त्वेव नामं अहोसि.

सावत्थियम्पि खो मिगारसेट्ठिनो पुत्तो पुण्णवड्ढनकुमारो नाम वयप्पत्तो अहोसि. अथ नं मातापितरो वदिंसु – ‘‘तात, तव रुच्चनट्ठाने एकं दारिकं उपधारेही’’ति. ‘‘‘मय्हं एवरूपाय भरियाय किच्चं नत्थी’ति, पुत्त, मा एवं करि, कुलं नाम अपुत्तकं न तिट्ठती’’ति. सो पुनप्पुनं वुच्चमानो ‘‘तेन हि पञ्चकल्याणसमन्नागतं दारिकं लभमानो तुम्हाकं वचनं करिस्सामी’’ति आह. ‘‘कानि पनेतानि पञ्च कल्याणानि नाम, ताता’’ति. केसकल्याणं, मंसकल्याणं, अट्ठिकल्याणं, छविकल्याणं, वयकल्याणन्ति. महापुञ्ञाय हि इत्थिया केसा मोरकलापसदिसा हुत्वा मुञ्चित्वा विस्सट्ठा निवासनन्तं पहरित्वा निवत्तित्वा उद्धग्गा तिट्ठन्ति, इदं केसकल्याणं नाम, दन्तावरणं बिम्बफलसदिसं वण्णसम्पन्नं समं सुफुसितं होति , इदं मंसकल्याणं नाम, दन्ता सुक्का समा अविरळा उस्सापेत्वा ठपितवजिरपन्ति विय समच्छिन्नसङ्खपन्ति विय च सोभन्ति, इदं अट्ठिकल्याणं नाम, काळिया चुण्णकादीहि अविलित्तो एव छविवण्णो सिनिद्धो नीलुप्पलदामसदिसो होति, ओदाताय च कणिकारपुप्फदामसदिसो होति, इदं छविकल्याणं नाम, दसक्खत्तुं विजातापि खो पन सकिं विजाता विय अविगतयोब्बनायेव होति, इदं वयकल्याणं नाम होति. अथस्स मातापितरो अट्ठुत्तरसतब्राह्मणे निमन्तेत्वा भोजेत्वा ‘‘पञ्चकल्याणसमन्नागता इत्थियो नाम होन्ती’’ति पुच्छिंसु. ‘‘आम, होन्ती’’ति. ‘‘तेन हि एवरूपं दारिकं परियेसितुं अट्ठ जना गच्छन्तू’’ति बहुं धनं दत्वा ‘‘आगतकाले वो कत्तब्बं जानिस्साम, गच्छथ, एवरूपं दारिकं परियेसथ, दिट्ठकाले च इमं पिलन्धनं ददेय्याथा’’ति सतसहस्सग्घनिकं सुवण्णमालं दत्वा उय्योजेसुं.

ते महन्तमहन्तानि नगरानि गन्त्वा परियेसमाना पञ्चकल्याणसमन्नागतं दारिकं अदिस्वा निवत्तित्वा आगच्छन्ता विवटनक्खत्तदिवसे साकेतं अनुप्पत्ता – ‘‘अज्ज अम्हाकं कम्मं निप्फज्जिस्सती’’ति चिन्तयिंसु. तस्मिं पन नगरे अनुसंवच्छरं विवटनक्खत्तं नाम होति. तदा बहि अनिक्खमनकुलानिपि परिवारेन सद्धिं गेहा निक्खमित्वा अप्पटिच्छन्नेन सरीरेन पदसाव नदीतीरं गच्छन्ति. तस्मिं दिवसे खत्तियमहासालादीनं पुत्तापि ‘‘अत्तनो समानजातिकं मनापं कुलदारिकं दिस्वा मालागुळेन परिक्खिपिस्सामा’’ति तं तं मग्गं निस्साय तिट्ठन्ति. तेपि खो ब्राह्मणा नदीतीरे एकं सालं पविसित्वा अट्ठंसु. ‘‘तस्मिं खणे विसाखा पन्नरससोळसवस्सुद्देसिका हुत्वा सब्बाभरणपटिमण्डिता पञ्चहि कुमारिकासतेहि परिवुता नदिं गन्त्वा न्हायिस्सामी’’ति तं पदेसं पत्ता, अथ खो मेघो उट्ठहित्वा पावस्सि. पञ्चसता कुमारिकायो वेगेन गन्त्वा सालं पविसिंसु. ब्राह्मणा ओलोकेन्ता तासु एकम्पि पञ्चकल्याणसमन्नागतं न पस्सिंसु. अथ विसाखा पकतिगमनेनेव सालं पाविसि, वत्थाभरणानि तेमिंसु. ब्राह्मणा तस्सा चत्तारि कल्याणानि दिस्वा दन्ते पस्सितुकामा ‘‘अलसजातिका अम्हाकं धीता, एतिस्सा सामिको कञ्जिकमत्तम्पि न लभिस्सति मञ्ञे’’ति अञ्ञमञ्ञं कथयिंसु. अथ ने विसाखा आह – ‘‘कं वदेथ तुम्हे’’ति? ‘‘तं कथेम, अम्मा’’ति. मधुरो हि तस्सा सद्दो कंसताळसरो विय निच्छरति. अथ ने पुन मधुरसद्देन ‘‘किं कारणा भणथा’’ति पुच्छि. ‘‘तव परिवारित्थियो वत्थालङ्कारे अतेमेत्वा वेगेन सालं पविट्ठा, तुय्हं एत्तकं ठानं वेगेन आगमनमत्तम्पि नत्थि, वत्थाभरणानि तेमेत्वा आगतासि. तस्मा कथेम, अम्मा’’ति.

‘‘ताता, एवं मा वदेथ, अहं एताहि बलवतरा, कारणं पन सल्लक्खेत्वा जवेन नागताम्ही’’ति. ‘‘किं, अम्मा’’ति? ‘‘ताता, चत्तारो जना जवमाना न सोभन्ति, अपरम्पि कारणं अत्थी’’ति. ‘‘कतमे चत्तारो जना जवमाना न सोभन्ति, अम्मा’’ति? ताता, अभिसित्तराजा ताव सब्बाभरणपटिमण्डितो कच्छं बन्धित्वा राजङ्गणे जवमानो न सोभति, ‘‘किं अयं राजा गहपतिको विय धावती’’ति अञ्ञदत्थु गरहं लभति, सणिकं गच्छन्तोव सोभति. रञ्ञो मङ्गलहत्थीपि अलङ्कतो जवमानो न सोभति, वारणलीळाय गच्छन्तोव सोभति. पब्बजितो जवमानो न सोभति, ‘‘किं अयं समणो गिही विय धावती’’ति केवलं गरहमेव लभति, समितगमनेन पन सोभति. इत्थी जवमाना न सोभति, ‘‘किं एसा इत्थी पुरिसो विय धावती’’ति गरहितब्बाव होति, ‘‘इमे चत्तारो जना जवमाना न सोभन्ति, ताता’’ति. ‘‘कतमं पन अपरं कारणं, अम्मा’’ति? ‘‘ताता, मातापितरो नाम धीतरं अङ्गपच्चङ्गानि सण्ठापेत्वा पोसेन्ति. मयञ्हि विक्किणेय्यभण्डं नाम, अम्हे परकुलपेसनत्थाय पोसेन्ति. सचे जवमानानं निवत्थदुस्सकण्णे वा अक्कमित्वा भूमियं वा पक्खलित्वा पतितकाले हत्थो वा पादो वा भिज्जेय्य, कुलस्सेव भारो भवेय्य, पसाधनभण्डं पन मे तेमेत्वा सुस्सिस्सति. इमं कारणं सल्लक्खेत्वा न धाविताम्हि, ताता’’ति.

ब्राह्मणा तस्सा कथनकाले दन्तसम्पत्तिं दिस्वा ‘‘एवरूपा नो दन्तसम्पत्ति दिट्ठपुब्बा’’ति तस्सा साधुकारं दत्वा, ‘‘अम्म, तुय्हमेवेसा अनुच्छविका’’ति वत्वा तं सुवण्णमालं पिलन्धयिंसु. अथ ने पुच्छि – ‘‘कतरनगरतो आगतात्थ, ताता’’ति? ‘‘सावत्थितो, अम्मा’’ति. ‘‘सेट्ठिकुलं कतरं नामा’’ति? ‘‘मिगारसेट्ठि नाम, अम्मा’’ति. ‘‘अय्यपुत्तो को नामा’’ति? ‘‘पुण्णवड्ढनकुमारो नाम, अम्मा’’ति. सा ‘‘समानजातिकं नो कुल’’न्ति अधिवासेत्वा पितु सासनं पहिणि ‘‘अम्हाकं रथं पेसेतू’’ति . किञ्चापि हि सा आगमनकाले पदसा आगता, सुवण्णमालाय पन पिलन्धनकालतो पट्ठाय तथा गन्तुं न लभति, इस्सरदारिका रथादीहि गच्छन्ति, इतरा पकतियानकं वा अभिरुहन्ति, छत्तं वा तालपण्णं वा उपरि करोन्ति, तस्मिम्पि असति निवत्थसाटकस्स दसन्तं उक्खिपित्वा अंसे खिपन्ता गच्छन्ति एव. तस्सा पन पिता पञ्च रथसतानि पेसेसि. सा सपरिवारा रथं आरुय्ह गता. ब्राह्मणापि एकतोव अगमंसु. अथ ने सेट्ठि पुच्छि – ‘‘कुतो आगतात्था’’ति? ‘‘सावत्थितो महासेट्ठी’’ति. ‘‘सेट्ठि कतरो नामा’’ति? ‘‘मिगारसेट्ठि नामा’’ति. ‘‘पुत्तो को नामा’’ति? ‘‘पुण्णवड्ढनकुमारो नाम महासेट्ठी’’ति. ‘‘धनं कित्तक’’न्ति? ‘‘चत्तालीसकोटियो महासेट्ठी’’ति. ‘‘धनं ताव अम्हाकं धनं उपादाय काकणिकमत्तं, दारिकाय पन आरक्खमत्ताय लद्धकालतो पट्ठाय किं अञ्ञेन कारणेना’’ति अधिवासेसि. सो तेसं सक्कारं कत्वा एकाहद्वीहं वसापेत्वा उय्योजेसि.

ते सावत्थिं गन्त्वा मिगारसेट्ठिस्स ‘‘लद्धा नो दारिका’’ति आरोचयिंसु. ‘‘कस्स धीता’’ति? ‘‘धनञ्चयसेट्ठिनो’’ति. सो ‘‘महाकुलस्स मे दारिका लद्धा, खिप्पमेव नं आनेतुं वट्टती’’ति तत्थ गमनत्थं रञ्ञो आरोचेसि. राजा ‘‘‘महाकुलं एतं मया बिम्बिसारस्स सन्तिका आनेत्वा साकेते निवेसितं, तस्स सम्मानं कातुं वट्टती’ति अहम्पि आगमिस्सामी’’ति आह, सो ‘‘साधु, देवा’’ति वत्वा धनञ्चयसेट्ठिनो सासनं पेसेसि – ‘‘मयि आगच्छन्ते राजापि आगमिस्सति, महन्तं राजबलं एत्तकस्स जनस्स कत्तब्बयुत्तकं कातुं सक्खिस्ससि, न सक्खिस्ससी’’ति? इतरोपि ‘‘सचेपि दस राजानो आगच्छन्ति, आगच्छन्तू’’ति पटिसासनं पेसेसि. मिगारसेट्ठि ताव महन्ते नगरे गेहगोपकमत्तं ठपेत्वा सेसजनं आदाय गन्त्वा अड्ढयोजनमत्ते ठाने ठत्वा ‘‘आगताम्हा’’ति सासनं पहिणि. धनञ्चयसेट्ठि बहुपण्णाकारं पेसेत्वा धीतरा सद्धिं मन्तेसि, ‘‘अम्म, ससुरो किर ते कोसलरञ्ञा सद्धिं आगतो, तस्स कतरं गेहं पटिजग्गितब्बं, रञ्ञो कतरं , उपराजादीनं कतरानी’’ति? पण्डिता सेट्ठिधीता वजिरग्गतिखिणञाणा कप्पसतसहस्सं पत्थितपत्थना अभिनीहारसम्पन्ना ‘‘ससुरस्स मे असुकगेहं पटिजग्गथ, रञ्ञो असुकगेहं, उपराजादीनं असुकानी’’ति संविदहित्वा दासकम्मकरे पक्कोसापेत्वा ‘‘एत्तका रञ्ञो कत्तब्बकिच्चं करोथ, एत्तका उपराजादीनं, हत्थिअस्सादयोपि तुम्हेयेव पटिजग्गथ, अस्सबन्धादयोपि आगन्त्वा मङ्गलछणं अनुभविस्सन्ती’’ति संविदहि. ‘‘किं कारणा’’? ‘‘‘मयं विसाखाय मङ्गलट्ठानं गन्त्वा न किञ्चि लभिम्ह, अस्सरक्खणादीनि करोन्ता सुखं न विचरिम्हा’ति केचि वत्तुं मा लभिंसू’’ति.

तं दिवसमेव विसाखाय पिता पञ्चसते सुवण्णकारे पक्कोसापेत्वा ‘‘धीतु मे महालतापसाधनं नाम करोथा’’ति रत्तसुवण्णस्स निक्खसहस्सं, तदनुरूपानि च रजतमणिमुत्तापवाळवजिरादीनि दापेसि. राजा कतिपाहं वसित्वाव धनञ्चयसेट्ठिस्स सासनं पहिणि ‘‘न सक्का सेट्ठिना अम्हाकं चिरं पोसनं नाम कातुं, दानि दारिकाय गमनकालं जानातू’’ति. सोपि रञ्ञो सासनं पेसेसि – ‘‘इदानि वस्सकालो आगतो, न सक्का चतुमासं विचरितुं, तुम्हाकं बलकायस्स यं यं लद्धुं वट्टति, सब्बं तं मम भारो, मया पेसितकाले देवो गमिस्सती’’ति. ततो पट्ठाय साकेतनगरं निच्चनक्खत्तं विय अहोसि. राजानं आदिं कत्वा सब्बेसं मालागन्धवत्थादीनि पटियत्तानेव होन्ति. ततो ते जना चिन्तयिंसु – ‘‘सेट्ठि अम्हाकमेव सक्कारं करोती’’ति, एवं तयो मासा अतिक्कन्ता, पसाधनं पन ताव न निट्ठाति. कम्मन्ताधिट्ठायका आगन्त्वा सेट्ठिनो आरोचेसुं – ‘‘अञ्ञं असन्तं नाम नत्थि, बलकायस्स पन भत्तपचनदारूनि नप्पहोन्ती’’ति. ‘‘गच्छथ, ताता, इमस्मिं नगरे परिजिण्णा हत्थिसालादयो चेव परिजिण्णकानि च गेहानि गहेत्वा पचथा’’ति. एवं पचन्तानम्पि अड्ढमासो अतिक्कन्तो. ततो पुनपि ‘‘दारूनि नत्थी’’ति आरोचयिंसु . ‘‘इमस्मिं काले न सक्का दारूनि लद्धुं, दुस्सकोट्ठागारानि विवरित्वा थूलसाटकेहि वट्टियो कत्वा तेलचाटीसु तेमेत्वा भत्तं पचथा’’ति. ते अड्ढमासं तथा अकंसु. एवं चत्तारो मासा अतिक्कन्ता, पसाधनम्पि निट्ठितं.

तस्मिं पसाधने चतस्सो वजिरनाळियो उपयोगं अगमंसु, मुत्तानं एकादस नाळियो, पवाळस्स बावीसति नाळियो, मणीनं तेत्तिंस नाळियो. इति एतेहि च अञ्ञेहि च रतनेहि निट्ठानं अगमासि. असुत्तमयं पसाधनं रजतेन सुत्तकिच्चं करिंसु. तं सीसे पटिमुक्कं पादपिट्ठिं गच्छति. तस्मिं तस्मिं ठाने मुद्दिका योजेत्वा कता सुवण्णमया गण्ठिका होन्ति, रजतमया पासका, मत्थकमज्झे एका मुद्दिका, द्वीसु कण्णपिट्ठीसु द्वे, गलवाटके एका, द्वीसु जत्तूसु द्वे, द्वीसु कप्परेसु द्वे, द्वीसु कटिपस्सेसु द्वेति. तस्मिं खो पन पसाधने एकं मोरं करिंसु, तस्स दक्खिणपक्खे रत्तसुवण्णमयानि पञ्च पत्तसतानि अहेसुं, वामपक्खे पञ्च पत्तसतानि, तुण्डं पवाळमयं, अक्खीनि मणिमयानि, तथा गीवा च पिञ्छानि च, पत्तनाळियो रजतमया, तथा जङ्घायो. सो विसाखाय मत्थकमज्झे पब्बतकूटे ठत्वा नच्चनमयूरो विय खायति. पत्तनाळिसहस्सस्स सद्दो दिब्बसङ्गीतं विय पञ्चङ्गिकतूरियघोसो विय च पवत्तति. सन्तिकं उपगतायेव तस्सा अमोरभावं जानन्ति. पसाधनं नवकोटिअग्घनकं अहोसि, सतसहस्सं हत्थकम्ममूलं दीयित्थ.

‘‘किस्स पन निस्सन्देन तायेतं पसाधनं लद्ध’’न्ति? सा किर कस्सपसम्मासम्बुद्धकाले वीसतिया भिक्खुसहस्सानं चीवरसाटकं दत्वा सुत्तम्पि सूचियोपि रजनम्पि अत्तनो सन्तकमेव अदासि. तस्स चीवरदानस्स निस्सन्देन इमं महालतापसाधनं लभि. इत्थीनञ्हि चीवरदानं महालतापसाधनभण्डेन मत्थकं पप्पोति, पुरिसानं इद्धिमयपत्तचीवरेनाति. एवं महासेट्ठि चतूहि मासेहि धीतु परिवच्छं कत्वा तस्सा देय्यधम्मं ददमानो कहापणपूरानि पञ्च सकटसतानि अदासि, सुवण्णभाजनपूरानि पञ्च, रजतभाजनपूरानि पञ्च, तम्बभाजनपूरानि पञ्च, पत्तुण्णवत्थकोसेय्यवत्थपूरानि पञ्च, सप्पिपूरानि पञ्च, तेलपूरानि पञ्च, सालितण्डुलपूरानि पञ्च, नङ्गलफालादिउपकरणपूरानि पञ्चसकटसतानि अदासि. एवं किरस्स अहोसि – ‘‘मम धीतु गतट्ठाने ‘असुकेन नाम मे अत्थो’ति मा परस्स गेहद्वारं पहिणी’’ति. तस्मा सब्बूपकरणानि दापेसि. एकेकस्मिं रथे सब्बालङ्कारपटिमण्डिता तिस्सो तिस्सो वण्णदासियो ठपेत्वा पञ्च रथसतानि अदासि. ‘‘एतं न्हापेन्तियो भोजेन्तियो अलङ्करोन्तियो विचरथा’’ति दियड्ढसहस्सपरिचारिकायो अदासि. अथस्स एतदहोसि – ‘‘मम धीतु गावो दस्सामी’’ति. सो पुरिसे आणापेसि – ‘‘गच्छथ भणे चूळवजस्स द्वारं विवरित्वा तीसु गावुतेसु तिस्सो भेरियो गहेत्वा तिट्ठथ, पुथुलतो उसभमत्ते ठाने उभोसु पस्सेसु तिट्ठथ. गावीनं ततो परं गन्तुं मा अदत्थ. एवं ठितकाले भेरिसञ्ञं करेय्याथा’’ति. ते तथा अकंसु. ते गावीनं वजतो निक्खमित्वा गावुतं गतकाले भेरिसञ्ञं अकंसु, पुन अड्ढयोजनं गतकाले अकंसु. पुनपि तिगावुतं गतकाले भेरिसञ्ञं अकंसु, पुथुलतो गमनञ्च निवारेसुं. एवं दीघतो तिगावुते, पुथुलतो उसभमत्ते ठाने गावियो अञ्ञमञ्ञं निघंसन्तियो अट्ठंसु.

महासेट्ठि ‘‘मम धीतु एत्तका गावो अलं, द्वारं पिदहथा’’ति वजद्वारं पिदहापेसि. द्वारस्मिं पिदहिते विसाखाय पुञ्ञबलेन बलवगावो च धेनुयो च उप्पतित्वा उप्पतित्वा निक्खमिंसु. मनुस्सानं वारेन्तानं वारेन्तानमेव सट्ठिसहस्सा बलवगावो च सट्ठिसहस्सा धेनुयो च निक्खन्ता, तत्तका बलववच्छा तासं धेनूनं उसभा उप्पतित्वा अनुबन्धा अहेसुं. ‘‘किस्स पन निस्सन्देन एवं गावो गता’’ति? निवारेन्तानं निवारेन्तानं दिन्नदानस्स. सा किर कस्सपसम्मासम्बुद्धकाले किकिस्स रञ्ञो सत्तन्नं धीतानं कनिट्ठा सङ्घदासी नाम हुत्वा वीसतिया भिक्खुसहस्सानं पञ्चगोरसदानं ददमाना थेरानञ्च दहरानञ्च सामणेरानञ्च पत्तं पिदहित्वा, ‘‘अलं, अल’’न्ति निवारेन्तानम्पि ‘‘इदं मधुरं, इदं मनाप’’न्ति अदासि. एवं तस्स निस्सन्देन वारियमानापि गावो निक्खमिंसु. सेट्ठिना एत्तकस्स धनस्स दिन्नकाले सेट्ठिभरिया आह – ‘‘तुम्हेहि मय्हं धीतु सब्बं संविदहितं, वेय्यावच्चकरा पन दासदासियो न संविदहिता, किं कारणा’’ति? ‘‘मम धीतरि ससिनेहनिस्सिनेहानं जाननत्थं. अहञ्हि ताय सद्धिं आगच्छमानके गीवाय गहेत्वा न पहिणामि, यानं आरुय्ह गमनकालेयेव एताय सद्धिं गन्तुकामा गच्छन्तु, मा अगन्तुकामाति वक्खामी’’ति आह.

अथ ‘‘स्वे मम धीता गमिस्सती’’ति गब्भे निसिन्नो धीतरं समीपे निसीदापेत्वा, ‘‘अम्म, पतिकुले वसन्तिया नाम इमञ्च इमञ्च आचारं रक्खितुं वट्टती’’ति ओवादमदासि. अयम्पि मिगारसेट्ठि अनन्तरगब्भे निसिन्नो धनञ्चयसेट्ठिनो ओवादं अस्सोसि. सोपि सेट्ठि धीतरं एवं ओवदि –

‘‘अम्म, ससुरकुले वसन्तिया नाम अन्तोअग्गि बहि न नीहरितब्बो, बहिअग्गि अन्तो न पवेसेतब्बो, ददन्तस्सेव दातब्बं, अददन्तस्स न दातब्बं, ददन्तस्सापि अददन्तस्सापि दातब्बं, सुखं निसीदितब्बं, सुखं भुञ्जितब्बं, सुखं निपज्जितब्बं, अग्गि परिचरितब्बो, अन्तोदेवता नमस्सितब्बा’’ति.

इमं दसविधं ओवादं दत्वा पुनदिवसे सब्बा सेनियो सन्निपातेत्वा राजसेनाय मज्झे अट्ठ कुटुम्बिके पाटिभोगे गहेत्वा, ‘‘सचे मे गतट्ठाने धीतु दोसो उप्पज्जति, तुम्हेहि सोधेतब्बो’’ति वत्वा नवकोटिअग्घनकेन महालतापसाधनेन धीतरं पसाधेत्वा न्हानचुण्णमूलकं चतुपण्णासकोटिधनं दत्वा यानं आरोपेत्वा साकेतस्स सामन्ता अत्तनो सन्तकेसु अनुराधपुरमत्तेसु चुद्दससु भत्तगामेसु भेरिं चरापेसि – ‘‘मम धीतरा सद्धिं गन्तुकामा गच्छन्तू’’ति. ते सद्दं सुत्वाव – ‘‘अम्हाकं अय्याय गमनकाले किं अम्हाकं इधा’’ति चुद्दस गामका किञ्चि असेसेत्वा निक्खमिंसु? धनञ्चयसेट्ठिपि रञ्ञो च मिगारसेट्ठिनो च सक्कारं कत्वा थोकं अनुगन्त्वा तेहि सद्धिं धीतरं उय्योजेसि.

मिगारसेट्ठिपि सब्बपच्छतो यानके निसीदित्वा गच्छन्तो बलकायं दिस्वा, ‘‘के नामेते’’ति पुच्छि. ‘‘सुणिसाय वो वेय्यावच्चकरा दासिदासा’’ति. ‘‘एत्तके को पोसेस्स’’ति? ‘‘पोथेत्वा ते पलापेथ, अपलायन्ते इतो दण्डं करोथा’’ति. विसाखा पन ‘‘अपेथ, मा वारेथ, बलमेव बलस्स भत्तं दस्सती’’ति आह. सेट्ठि एवं वुत्तेपि, ‘‘अम्म, नत्थि अम्हाकं एतेहि अत्थो, को एते पोसेस्सती’’ति लेड्डुदण्डादीहि पोथेत्वा पलापेत्वा सेसके ‘‘अलं अम्हाकं एत्तकेही’’ति गहेत्वा पायासि. अथ विसाखा सावत्थिनगरद्वारं सम्पत्तकाले चिन्तेसि – ‘‘पटिच्छन्नयानस्मिं नु खो निसीदित्वा पविसिस्सामि, उदाहु रथे ठत्वा’’ति. अथस्सा एतदहोसि – ‘‘पटिच्छन्नयानेन मे पविसन्तिया महालतापसाधनस्स विसेसो न पञ्ञायिस्सती’’ति. सा सकलनगरस्स अत्तानं दस्सेन्ती रथे ठत्वा नगरं पाविसि. सावत्थिवासिनो विसाखाय सम्पत्तिं दिस्वा, ‘‘एसा किर विसाखा नाम, एवरूपा अयं सम्पत्ति एतिस्साव अनुच्छविका’’ति आहंसु. इति सा महासम्पत्तिया सेट्ठिनो गेहं पाविसि. गतदिवसे चस्सा सकलनगरवासिनो ‘‘अम्हाकं धनञ्चयसेट्ठि अत्तनो नगरं सम्पत्तानं महासक्कारं अकासी’’ति यथासत्ति यथाबलं पण्णाकारं पहिणिंसु. विसाखा पहितपहितं पण्णाकारं तस्मिंयेव नगरे अञ्ञमञ्ञेसु कुलेसु सब्बत्थकमेव दापेसि. इति सा ‘‘इदं मय्हं मातु देथ, इदं मय्हं पितु देथ, इदं मय्हं भातु देथ, इदं मय्हं भगिनिया देथा’’ति तेसं तेसं वयानुरूपं पियवचनं वत्वा पण्णाकारं पेसेन्ती सकलनगरवासिनो ञातके विय अकासि. अथस्सा रत्तिभागसमनन्तरे आजञ्ञवळवाय गब्भवुट्ठानं अहोसि. सा दासीहि दण्डदीपिका गाहापेत्वा तत्थ गन्त्वा वळवं उण्होदकेन न्हापेत्वा तेलेन मक्खापेत्वा अत्तनो वसनट्ठानमेव अगमासि.

मिगारसेट्ठिपि पुत्तस्स आवाहमङ्गलं करोन्तो धुरविहारे वसन्तम्पि तथागतं अमनसिकरित्वा दीघरत्तं नग्गसमणकेसु पतिट्ठितेन पेमेन चोदियमानो ‘‘मय्हं अय्यानम्पि सक्कारं करिस्सामी’’ति एकदिवसं अनेकसतेसु नवभाजनेसु निरुदकपायासं पचापेत्वा पञ्चसते अचेलके निमन्तापेत्वा अन्तोगेहं पवेसेत्वा, ‘‘आगच्छतु मे सुणिसा, अरहन्ते वन्दतू’’ति विसाखाय सासनं पहिणि. सा ‘‘अरहन्तो’’ति वचनं सुत्वा सोतापन्ना अरियसाविका हट्ठतुट्ठा हुत्वा तेसं भोजनट्ठानं आगन्त्वा ते ओलोकेत्वा, ‘‘एवरूपा हिरोत्तप्पविरहिता अरहन्ता नाम न होन्ति, कस्मा मं ससुरो पक्कोसापेसी’’ति, ‘‘धी, धी’’ति सेट्ठिं गरहित्वा अत्तनो वसनट्ठानमेव गता. अचेलका तं दिस्वा सब्बे एकप्पहारेनेव सेट्ठिं गरहिंसु – ‘‘किं त्वं, गहपति, अञ्ञं नालत्थ, समणस्स गोतमस्स साविकं महाकाळकण्णिं इध पवेसेसि, वेगेन नं इमस्मा गेहा निक्कड्ढापेही’’ति. सो ‘‘न सक्का मया इमेसं वचनमत्तेनेव निक्कड्ढापेतुं, महाकुलस्स सा धीता’’ति चिन्तेत्वा, ‘‘अय्या, दहरा नाम जानित्वा वा अजानित्वा वा करेय्युं, तुम्हे तुण्ही होथा’’ति ते उय्योजेत्वा सयं महारहे आसने निसीदित्वा सुवण्णपातियं निरुदकं मधुपायासं परिभुञ्जि.

तस्मिं समये एको पिण्डपातिकत्थेरो पिण्डाय चरन्तो तं निवेसनं पाविसि. विसाखा ससुरं बीजयमाना ठिता तं दिस्वा ‘‘ससुरस्स आचिक्खितुं अयुत्त’’न्ति यथा सो थेरं पस्सति, एवं अपगन्त्वा अट्ठासि. सो पन बालो थेरं दिस्वापि अपस्सन्तो विय हुत्वा अधोमुखो भुञ्जतेव. विसाखा ‘‘थेरं दिस्वापि मे ससुरो सञ्ञं न करोती’’ति ञत्वा, ‘‘अतिच्छथ, भन्ते, मय्हं ससुरो पुराणं खादती’’ति आह. सो निगण्ठेहि कथितकाले अधिवासेत्वापि ‘‘पुराणं खादती’’ति वुत्तक्खणेयेव हत्थं अपनेत्वा, ‘‘इमं पायासं इतो नीहरथ, एतं इमस्मा गेहा निक्कड्ढथ, अयं मं एवरूपे मङ्गलकाले असुचिखादकं नाम करोती’’ति आह. तस्मिं खो पन निवेसने सब्बेपि दासकम्मकरा विसाखाय सन्तकाव, को नं हत्थे वा पादे वा गण्हिस्सति, मुखेन कथेतुं समत्थोपि नत्थि. विसाखा ससुरस्स कथं सुत्वा आह – ‘‘तात, न एत्तकेनेव मयं निक्खमाम, नाहं तुम्हेहि उदकतित्थतो कुम्भदासी विय आनीता, धरमानकमातापितूनं धीतरो नाम न एत्तकेनेव निक्खमन्ति, एतेनेव मे कारणेन पिता इधागमनकाले अट्ठ कुटुम्बिके पक्कोसापेत्वा ‘सचे मे धीतु दोसो उप्पज्जति, सोधेय्याथा’ति वत्वा मं तेसं हत्थे ठपेसि, ते पक्कोसापेत्वा मय्हं दोसादोसं सोधापेथा’’ति.

सेट्ठि ‘‘कल्याणं एसा कथेती’’ति अट्ठ कुटुम्बिके पक्कोसापेत्वा, ‘‘अयं दारिका मङ्गलकाले निसीदित्वा सुवण्णपातियं निरुदकपायासं परिभुञ्जन्तं मं ‘असुचिखादको’ति वदती’’ति आह, ‘‘इमिस्सा दोसं आरोपेत्वा इमं गेहतो निक्कड्ढथा’’ति. ‘‘एवं किर, अम्मा’’ति. नाहं एवं वदामि, एकस्मिं पन पिण्डपातिकत्थेरे घरद्वारे ठिते ससुरो मे अप्पोदकं मधुपायासं परिभुञ्जन्तो तं न मनसिकरोति, अहं ‘‘मय्हं ससुरो इमस्मिं अत्तभावे पुञ्ञं न करोति, पुराणपुञ्ञमेव खादती’’ति चिन्तेत्वा, ‘‘अतिच्छथ, भन्ते, मय्हं ससुरो पुराणं खादती’’ति अवचं, ‘‘एत्थ मे को दोसो’’ति? ‘‘अय्य, इध दोसो नत्थि, अम्हाकं धीता युत्तं कथेति, त्वं कस्मा कुज्झसी’’ति? ‘‘अय्या, एस ताव दोसो मा होतु, अयं पन एकदिवसं मज्झिमयामे दासीपरिवुता पच्छागेहं अगमासी’’ति. ‘‘एवं किर, अम्मा’’ति. ‘‘ताता, नाहं अञ्ञेन कारणेन गता, इमस्मिं पन गेहे आजानेय्यवळवाय विजाताय सञ्ञम्पि अकत्वा निसीदितुं नाम अयुत्त’’न्ति दण्डदीपिका गाहापेत्वा उण्होदकादीनिपि गाहापेत्वा दासीहि सद्धिं गन्त्वा वळवाय विजातपरिहारं कारापेसिं, ‘‘एत्थ मे को दोसो’’ति? ‘‘अय्य, इध दोसो नत्थि, अम्हाकं धीता तव गेहे दासीहिपि अकत्तब्बयुत्तकं कम्मं करोति, त्वं किं एत्थ दोसं पस्ससी’’ति?

अय्या, इधापि ताव दोसो मा होतु, इमिस्सा पन पिता इधागमनकाले इमं ओवदन्तो गुय्हे पटिच्छन्ने दस ओवादे अदासि, तेसं अत्थं न जानामि, तेसं मे अत्थं कथेतु. इमिस्सा पन पिता ‘‘अन्तोअग्गि बहि न नीहरितब्बो’’ति आह, ‘‘सक्का नु खो अम्हेहि उभतो पटिविस्सकगेहानं अग्गिं अदत्वा वसितु’’न्ति? ‘‘एवं किर, अम्मा’’ति. ‘‘ताता, मय्हं पिता न एतं सन्धाय कथेसि. इदं पन सन्धाय कथेसि – ‘अम्म, तव सस्सुससुरसामिकानं अगुणं दिस्वा बहि तस्मिं तस्मिं गेहे ठत्वा मा कथेसि. एवरूपो हि अग्गिसदिसो अग्गि नाम नत्थी’’’ति.

अय्या, एतं ताव एवं होतु, इमिस्सा पन पिता ‘‘बाहिरतो अग्गि न अन्तो पवेसेतब्बो’’ति आह, ‘‘किं सक्का अम्हेहि अन्तो अग्गिम्हि निब्बुते बाहिरतो अग्गिं अनाहरितु’’न्ति? ‘‘एवं किर, अम्मा’’ति. ताता, मय्हं पिता न एतं सन्धाय कथेसि, इदं पन सन्धाय कथेसि – सचे पटिविस्सकगेहेसु इत्थियो वा पुरिसा वा सस्सुससुरसामिकानं अगुणं कथेन्ति, तेहि कथितं आहरित्वा ‘‘असुको नाम तुम्हाकं एवञ्च एवञ्च अगुणं कथेती’’ति पुन मा कथेय्यासि. ‘‘एतेन हि अग्गिना सदिसो अग्गि नाम नत्थी’’ति. एवं इमस्मिम्पि कारणे सा निद्दोसाव अहोसि. यथा च एत्थ, एवं सेसेसुपि.

तेसु पन अयमधिप्पायो – यम्पि हि तस्सा पितरा ‘‘ये ददन्ति, तेसंयेव दातब्ब’’न्ति वुत्तं. तं ‘‘याचितकं उपकरणं गहेत्वा ये पटिदेन्ति, तेसञ्ञेव दातब्ब’’न्ति सन्धाय वुत्तं.

‘‘ये न देन्ति, तेसं न दातब्ब’’न्ति इदम्पि ये याचितकं गहेत्वा न पटिदेन्ति, तेसं न दातब्बन्ति सन्धाय वुत्तं.

‘‘ददन्तस्सापिअददन्तस्सापि दातब्ब’’न्ति इदं पन दलिद्देसु ञातिमित्तेसु सम्पत्तेसु ते पटिदातुं सक्कोन्तु वा मा वा, तेसं दातुमेव वट्टतीति सन्धाय वुत्तं.

‘‘सुखं निसीदितब्ब’’न्ति इदम्पि सस्सुससुरसामिके दिस्वा वुट्ठातब्बट्ठाने निसीदितुं न वट्टतीति सन्धाय वुत्तं.

‘‘सुखं भुञ्जितब्ब’’न्ति इदं पन सस्सुससुरसामिकेहि पुरेतरं अभुञ्जित्वा ते परिविसित्वा सब्बेहि लद्धालद्धं ञत्वा पच्छा सयं भुञ्जितुं वट्टतीति सन्धाय वुत्तं.

‘‘सुखं निपज्जितब्ब’’न्ति इदम्पि सस्सुससुरसामिकेहि पुरेतरं सयनं आरुय्ह न निपज्जितब्बं, तेसं कत्तब्बयुत्तकं वत्तपटिवत्तं कत्वा पच्छा सयं निपज्जितुं युत्तन्ति सन्धाय वुत्तं.

‘‘अग्गि परिचरितब्बो’’ति इदं पन सस्सुम्पि ससुरम्पि सामिकम्पि अग्गिक्खन्धं विय उरगराजानं विय च कत्वा पस्सितुं वट्टतीति सन्धाय वुत्तं.

‘‘अन्तोदेवता नमस्सितब्बा’’ति इदम्पि सस्सुञ्च ससुरञ्च सामिकञ्च देवता विय कत्वा दट्ठुं वट्टतीति सन्धाय वुत्तं. एवं सेट्ठि इमेसं दसओवादानं अत्थं सुत्वा पटिवचनं अपस्सन्तो अधोमुखो निसीदि.

अथ नं कुटुम्बिका ‘‘किं सेट्ठि अञ्ञोपि अम्हाकं धीतु दोसो अत्थी’’ति पुच्छिंसु. ‘‘नत्थि, अय्या’’ति. ‘‘अथ कस्मा नं निद्दोसं अकारणेन गेहा निक्कड्ढापेसी’’ति एवं वुत्ते विसाखा आह – ‘‘ताता, किञ्चापि मय्हं ससुरस्स वचनेन पठममेव गमनं न युत्तं, पिता पन मे आगमनकाले मम दोससोधनत्थाय मं तुम्हाकं हत्थे ठपेसि, तुम्हेहि च मे निद्दोसभावो ञातो, इदानि च मय्हं गन्तुं युत्त’’न्ति दासिदासे ‘‘यानादीहि सज्जापेथा’’ति आणापेसि. अथ नं सेट्ठि कुटुम्बिके गहेत्वा ‘‘अम्म, मया अजानित्वाव कथितं, खमाहि मे’’ति आह. ‘‘तात, तुम्हाकं खमितब्बं ताव खमामि, अहं पन बुद्धसासने अवेच्चप्पसन्नस्स कुलस्स धीता, न मयं विना भिक्खुसङ्घेन वत्ताम, सचे मम रुचिया भिक्खुसङ्घं पटिजग्गितुं लभामि, वसिस्सामी’’ति. ‘‘अम्म, त्वं यथारुचिया तव समणे पटिजग्गा’’ति आह.

विसाखा दसबलं निमन्तापेत्वा पुनदिवसे निवेसनं पवेसेसि. नग्गसमणापि सत्थु मिगारसेट्ठिनो गेहं गमनभावं सुत्वा गन्त्वा गेहं परिवारेत्वा निसीदिंसु. विसाखा दक्खिणोदकं दत्वा ‘‘सब्बो सक्कारो पटियादितो, ससुरो मे आगन्त्वा दसबलं परिविसतू’’ति सासनं पेसेसि. अथ नं गन्तुकामं आजीवका ‘‘मा खो त्वं, गहपति, समणस्स गोतमस्स सन्तिकं गच्छा’’ति निवारेसुं. सो ‘‘सुण्हा मे सयमेव परिविसतू’’ति सासनं पहिणि. सा बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा निट्ठिते भत्तकिच्चे पुन सासनं पेसेसि – ‘‘ससुरो मे आगन्त्वा धम्मकथं सुणातू’’ति. अथ नं ‘‘इदानि अगमनं नाम अतिविय अयुत्त’’न्ति धम्मं सोतुकामताय गच्छन्तं पुन ते आहंसु – ‘‘तेन हि समणस्स गोतमस्स धम्मं सुणन्तो बहिसाणिया निसीदित्वा सुणाही’’ति. पुरेतरमेवस्स गन्त्वा साणिं परिक्खिपिंसु. सो गन्त्वा बहिसाणियं निसीदि. सत्था ‘‘त्वं बहिसाणियं वा निसीद, परकुट्टे वा परसेले वा परचक्कवाळे वा पन निसीद, अहं बुद्धो नाम सक्कोमि तं मम सद्दं सावेतु’’न्ति महाजम्बुं खन्धे गहेत्वा चालेन्तो विय अमतवस्सं वस्सेन्तो विय च धम्मं देसेतुं अनुपुब्बिं कथं आरभि.

सम्मासम्बुद्धे च पन धम्मं देसेन्ते पुरतो ठितापि पच्छतो ठितापि चक्कवाळसतं चक्कवाळसहस्सं अतिक्कमित्वा ठितापि अकनिट्ठभवने ठितापि ‘‘सत्था ममञ्ञेव ओलोकेति, मय्हमेव धम्मं देसेती’’ति वदन्ति. सत्था हि तं तं ओलोकेन्तो विय तेन तेन सद्धिं सल्लपन्तो विय च अहोसि. चन्दसमा किर बुद्धा. यथा चन्दो गगनमज्झे ठितो ‘‘मय्हं उपरि चन्दो, मय्हं उपरि चन्दो’’ति सब्बसत्तानं खायति, एवमेव यत्थ कत्थचि ठितानं अभिमुखे ठिता विय खायन्ति. इदं किर तेसं अलङ्कतसीसं छिन्दित्वा अञ्जितअक्खीनि उप्पाटेत्वा हदयमंसं उप्पाटेत्वा परस्स दासत्थाय जालिसदिसे पुत्ते कण्हाजिनासदिसा धीतरो मद्दिसदिसा पजापतियो परिच्चजित्वा दिन्नदानस्स फलं. मिगारसेट्ठिपि खो तथागते धम्मदेसनं विनिवत्तेन्ते बहिसाणियं निसिन्नोव सहस्स नयपटिमण्डिते सोतापत्तिफले पतिट्ठाय अचलाय सद्धाय समन्नागतो तीसु रतनेसु निक्कङ्खो हुत्वा साणिकण्णं उक्खिपित्वा आगन्त्वा सुण्हाय थनं मुखेन गहेत्वा, ‘‘त्वं मे अज्जतो पट्ठाय माता’’ति तं मातुट्ठाने ठपेसि. ततो पट्ठाय मिगारमाता नाम जाता. पच्छाभागे पुत्तं लभित्वापि मिगारोतिस्स नाममकासि.

महासेट्ठि सुण्हाय थनं विस्सज्जेत्वा गन्त्वा भगवतो द्वीसु पादेसु सिरसा निपतित्वा पादे पाणीहि च परिसम्बाहन्तो मुखेन च परिचुम्बन्तो ‘‘मिगारो अहं, भन्ते, मिगारो अहं, भन्ते’’ति तिक्खत्तुं नामं सावेत्वा, ‘‘अहं, भन्ते, एत्तकं कालं यत्थ नाम द्विन्नं महप्फलन्ति न जानामि, इदानि च मे सुणिसं निस्साय ञातं, सब्बा अपायदुक्खा मुत्तोम्हि, सुणिसा मे इमं गेहं आगच्छन्ती मम अत्थाय हिताय सुखाय आगता’’ति वत्वा इमं गाथमाह –

‘‘सोहं अज्ज पजानामि, यत्थ दिन्नं महप्फलं;

अत्थाय वत मे भद्दा, सुणिसा घरमागता’’ति.

विसाखा पुनदिवसत्थायपि सत्थारं निमन्तेसि. अथस्सा पुनदिवसेपि सस्सु सोतापत्तिफलं पत्ता. ततो पट्ठाय तं गेहं सासनस्स विवटद्वारं अहोसि. ततो सेट्ठि चिन्तेसि – ‘‘बहूपकारा मे सुणिसा पसन्नाकारमस्सा करिस्सामि, एतिस्सा भारियं पसाधनं निच्चकालं पसाधेतुं न सक्का, सल्लहुकमस्सा दिवा च रत्तो च सब्बइरियापथेसु पसाधनयोग्गं पसाधनं कारेस्सामी’’ति सतसहस्सग्घनकं घनमट्ठकं नाम पसाधनं कारेत्वा तस्मिं निट्ठिते बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा सक्कच्चं भोजेत्वा विसाखं सोळसहि गन्धोदकघटेहि न्हापेत्वा सत्थु सम्मुखे ठपेत्वा पसाधेत्वा सत्थारं वन्दापेसि. सत्था अनुमोदनं कत्वा विहारमेव गतो. विसाखापि ततो पट्ठाय दानादीनि पुञ्ञानि करोन्ती सत्थु सन्तिका अट्ठ वरे (महाव. ३५०) लभित्वा गगनतले चन्दलेखा विय पञ्ञायमाना पुत्तधीताहि वुड्ढिं पापुणि. तस्सा किर दस पुत्ता दस धीतरो च अहेसुं. तेसु एकेकस्स दस दस पुत्ता दस दस धीतरो अहेसुं. तेसु तेसुपि एकेकस्स दस दस पुत्ता दस दस धीतरो चाति एवमस्सा पुत्तनत्तपनत्तसन्तानवसेन पवत्तानि वीसाधिकानि चत्तारि सतानि अट्ठ च पाणसहस्सानि अहेसुं. तेनाहु पोराणा –

‘‘विसाखा वीसति पुत्ता, नत्ता च चतुरो सता;

पनत्ता अट्ठसहस्सा, जम्बुदीपे सुपाकटा’’ति.

आयु वीसवस्ससतं अहोसि, सीसे एकम्पि पलितं नाम नाहोसि, निच्चं सोळसवस्सुद्देसिका विय अहोसि. तं पुत्तनत्तपनत्तपरिवारं विहारं गच्छन्तिं दिस्वा, ‘‘कतमा एत्थ विसाखा’’ति परिपुच्छितारो होन्ति? ये नं गच्छन्तिं पस्सन्ति, ‘‘इदानि थोकं गच्छतु, गच्छमानाव नो, अय्या सोभती’’ति, चिन्तेन्ति. ये नं ठितं निसिन्नं निपन्नं पस्सन्ति, ‘‘इदानि थोकं निपज्जतु, निपन्नाव नो, अय्या, सोभती’’ति चिन्तेन्ति. इति सा ‘‘चतूसु इरियापथेसु असुकइरियापथेन नाम न सोभती’’ति वत्तब्बा न होति. पञ्चन्नं खो पन हत्थीनं बलं धारेति. राजा ‘‘विसाखा किर पञ्चन्नं हत्थीनं बलं धारेती’’ति सुत्वा तस्सा विहारं गन्त्वा धम्मं सुत्वा आगमनवेलाय थामं वीमंसितुकामो हत्थिं विस्सज्जापेसि, सो सोण्डं उक्खिपित्वा विसाखाभिमुखो अगमासि. तस्सा परिवारित्थियो पञ्चसता एकच्चा पलायिंसु, एकच्चा न परिस्सज्जित्वा ‘‘किं इद’’न्ति वुत्ते – ‘‘राजा किर ते, अय्ये, बलं वीमंसितुकामो हत्थिं विस्सज्जापेसी’’ति वदिंसु. विसाखा इमं दिस्वा, ‘‘किं पलायितेन, कथं नु खो तं गण्हिस्सामी’’ति चिन्तेत्वा, ‘‘सचे तं दळ्हं गण्हिस्सामि, विनस्सेय्या’’ति द्वीहि अङ्गुलीहि सोण्डाय गहेत्वा पटिपणामेसि. हत्थी अत्तानं सन्धारेत्वा ठातुं नासक्खि, राजङ्गणे उक्कुटिको हुत्वा पतितो. महाजनो साधुकारं अदासि. सापि सपरिवारा सोत्थिना गेहं अगमासि.

तेन खो पन समयेन सावत्थियं विसाखा मिगारमाता बहुपुत्ता होति बहुनत्ता अरोगपुत्ता अरोगनत्ता अभिमङ्गलसम्मता, तावतकेसु पुत्तनत्तेसु एकोपि अन्तरा मरणं पत्तो नाम नाहोसि. सावत्थिवासिनो मङ्गलेसु छणेसु विसाखं पठमं निमन्तेत्वा भोजेन्ति. अथेकस्मिं उस्सवदिवसे महाजने मण्डितपसाधिते धम्मस्सवनाय विहारं गच्छन्ते विसाखापि निमन्तितट्ठाने भुञ्जित्वा महालतापसाधनं पसाधेत्वा महाजनेन सद्धिं विहारं गन्त्वा आभरणानि ओमुञ्चित्वा उत्तरासङ्गेन भण्डिकं बन्धित्वा दासिया अदासि. यं सन्धाय वुत्तं –

‘‘तेन खो पन समयेन सावत्थियं उस्सवो होति, मनुस्सा अलङ्कतपटियत्ता आरामं गच्छन्ति, विसाखापि मिगारमाता अलङ्कतपटियत्ता विहारं गच्छति. अथ खो विसाखा मिगारमाता आभरणानि ओमुञ्चित्वा उत्तरासङ्गेन भण्डिकं बन्धित्वा दासिया अदासि ‘हन्द जे इमं भण्डिकं गण्हाही’’’ति (पाचि. ५०३).

सा किर विहारं गच्छन्ती चिन्तेसि – ‘‘एवरूपं महग्घं पसाधनं सीसे पटिमुक्कं याव पादपिट्ठिं अलङ्कारं अलङ्करित्वा विहारं पविसितुं अयुत्त’’न्ति नं ओमुञ्चित्वा भण्डिकं कत्वा अत्तनो पुञ्ञेनेव निब्बत्ताय पञ्चहत्थिथामधराय दासिया हत्थे अदासि. सा एव किर तं गण्हितुं सक्कोति. तेन नं आह – ‘‘अम्म, इमं पसाधनं गण्ह, सत्थुसन्तिका निवत्तनकाले पसाधेस्सामि न’’न्ति. तं पन दत्वा घनमट्ठकं पसाधनं पसाधेत्वा सत्थारं उपसङ्कमित्वा धम्मं अस्सोसि, धम्मस्सवनावसाने भगवन्तं वन्दित्वा उट्ठाय पक्कामि. सापिस्सा दासी तं पसाधनं पमुट्ठा. धम्मं सुत्वा पन पक्कन्ताय परिसाय सचे किञ्चि पमुट्ठं होति, तं आनन्दत्थेरो पटिसामेति. इति सो तं दिवसं महालतापसाधनं दिस्वा सत्थु आरोचेसि – ‘‘भन्ते, विसाखा पसाधनं पमुस्सित्वा गता’’ति. ‘‘एकमन्तं ठपेहि, आनन्दा’’ति. थेरो तं उक्खिपित्वा सोपानपस्से लग्गेत्वा ठपेसि.

विसाखापि सुप्पियाय सद्धिं ‘‘आगन्तुकगमिकगिलानादीनं कत्तब्बयुत्तकं जानिस्सामी’’ति अन्तोविहारे विचरि. ता पन उपासिकायो अन्तोविहारे दिस्वा सप्पिमधुतेलादीहि अत्थिका पकतियाव दहरा च सामणेरा च थालकादीनि गहेत्वा उपसङ्कमन्ति. तस्मिम्पि दिवसे तथेव करिंसु. अथेकं गिलानं भिक्खुं दिस्वा सुप्पिया (महाव. २८०) ‘‘केनत्थो अय्यस्सा’’ति पुच्छित्वा ‘‘पटिच्छादनीयेना’’ति वुत्ते होतु, अय्य, पेसेस्सामीति दुतियदिवसे कप्पियमंसं अलभन्ती अत्तनो ऊरुमंसेन कत्तब्बकिच्चं कत्वा पुन सत्थरि पसादेन पाकतिकसरीराव अहोसि. विसाखापि गिलाने च दहरे च सामणेरे च ओलोकेत्वा अञ्ञेन द्वारेन निक्खमित्वा विहारूपचारे ठिता, ‘‘अम्म, पसाधनं आहर पसाधेस्सामी’’ति आह. तस्मिं खणे सा दासी पमुस्सित्वा निक्खन्तभावं ञत्वा, ‘‘अय्ये, पमुट्ठाम्ही’’ति आह. ‘‘तेन हि गन्त्वा गण्हित्वा एहि, सचे पन मय्हं अय्येन आनन्दत्थेरेन उक्खिपित्वा अञ्ञस्मिं ठाने ठपितं होति, मा आहरेय्यासि, अय्यस्सेव तं मया परिच्चत्त’’न्ति. जानाति किर सा ‘‘कुलमनुस्सानं पमुट्ठभण्डकं थेरो पटिसामेती’’ति; तस्मा एवमाह. थेरोपि तं दासिं दिस्वाव ‘‘किमत्थं आगतासी’’ति पुच्छित्वा, ‘‘अय्याय मे पसाधनं पमुस्सित्वा आगताम्ही’’ति वुत्ते, ‘‘एतस्मिं मे सोपानपस्से ठपितं, गच्छ नं गण्हाही’’ति आह. सा, ‘‘अय्य, तुम्हाकं हत्थेन आमट्ठभण्डकं मय्हं अय्याय अनाहारियं कत’’न्ति वत्वा तुच्छहत्थाव गन्त्वा, ‘‘किं, अम्मा’’ति विसाखाय पुट्ठा तमत्थं आरोचेसि. ‘‘अम्म , नाहं मम अय्येन आमट्ठभण्डं पिलन्धिस्सामि, परिच्चत्तं मया. अय्यानं पन पटिजग्गितुं दुक्खं, तं विस्सज्जेत्वा कप्पियभण्डं उपनेस्सामि, गच्छ, तं आहराही’’ति. सा गन्त्वा आहरि. विसाखा तं अपिलन्धित्वाव कम्मारे पक्कोसापेत्वा अग्घापेसि. तेहि ‘‘नव कोटियो अग्घति, हत्थकारापणियं पनस्स सतसहस्स’’न्ति वुत्ते पसाधनं याने ठपापेत्वा ‘‘तेन हि तं विक्किणथा’’ति आह. भत्तकं धनं दत्वा गण्हिंतु न कोचि सक्खिस्सति. तञ्हि पसाधनं पसाधेतुं अनुच्छविका इत्थियो नाम दुल्लभा. पथविमण्डलस्मिञ्हि तिस्सोव इत्थियो महालतापसाधनं लभिंसु विसाखा महाउपासिका, बन्धुलमल्लसेनापतिस्स भरिया, मल्लिका, बाराणसीसेट्ठिनो धीताति.

तस्मा विसाखा सयमेव तस्स मूलं दत्वा सतसहस्साधिका नव कोटियो सकटे आरोपेत्वा विहारं नेत्वा सत्थारं वन्दित्वा, ‘‘भन्ते, मय्हं अय्येन आनन्दत्थेरेन मम पसाधनं हत्थेन आमट्ठं, तेन आमट्ठकालतो पट्ठाय न सक्का तं मया पिलन्धितुं. तं पन विस्सज्जेत्वा कप्पियं उपनेस्सामीति विक्किणापेन्ती अञ्ञं तं गण्हितुं समत्थं अदिस्वा अहमेव तस्स मूलं गाहापेत्वा आगता, चतूसु पच्चयेसु कतरपच्चयेन उपनेस्सामि, भन्ते’’ति. पाचीनद्वारे सङ्घस्स वसनट्ठानं कातुं ते युत्तं विसाखेति ‘‘युत्तं, भन्ते’’ति विसाखा तुट्ठमानसा नवकोटीहि भूमिमेव गण्हि. अपराहि नवकोटीहि विहारं कातुं आरभि.

अथेकदिवसं सत्था पच्चूससमये लोकं वोलोकेन्तो देवलोका चवित्वा भद्दियनगरे सेट्ठिकुले निब्बत्तस्स भद्दियस्स नाम सेट्ठिपुत्तस्स उपनिस्सयसम्पत्तिं दिस्वा अनाथपिण्डिकस्स गेहे भत्तकिच्चं कत्वा उत्तरद्वाराभिमुखो अहोसि. पकतिया हि सत्था विसाखाय गेहे भिक्खं गण्हित्वा दक्खिणद्वारेन निक्खमित्वा जेतवने वसति. अनाथपिण्डिकस्स गेहे भिक्खं गहेत्वा पाचीनद्वारेन निक्खमित्वा पुब्बारामे वसति. उत्तरद्वारं सन्धाय गच्छन्तंयेव भगवन्तं दिस्वा, ‘‘चारिकं पक्कमिस्सती’’ति जानन्ति. विसाखापि तं दिवसं ‘‘सत्था उत्तरद्वाराभिमुखो गतो’’ति सुत्वा वेगेन गन्त्वा वन्दित्वा आह – ‘‘चारिकं गन्तुकामत्थ, भन्ते’’ति? ‘‘आम, विसाखे’’ति. ‘‘भन्ते, एत्तकं धनं परिच्चजित्वा तुम्हाकं विहारं कारेमि, निवत्तथ, भन्ते’’ति. ‘‘अनिवत्तगमनं इदं विसाखे’’ति. सा ‘‘अद्धा हेतुसम्पन्नं कञ्चि पस्सिस्सति भगवा’’ति चिन्तेत्वा, ‘‘तेन हि, भन्ते, मय्हं कताकतविजाननकं एकं भिक्खुं निवत्तेत्वा गच्छथा’’ति आह. ‘‘यं रुच्चसि, तस्स पत्तं गण्ह विसाखे’’ति आह. सा किञ्चापि आनन्दत्थेरं पियायति, ‘‘महामोग्गल्लानत्थेरो इद्धिमा, एतं मे निस्साय कम्मं लहुं निप्फज्जिस्सती’’ति पन चिन्तेत्वा थेरस्स पत्तं गण्हि. थेरो सत्थारं ओलोकेसि. सत्था ‘‘तव परिवारे पञ्चसते भिक्खू गहेत्वा निवत्त मोग्गल्लाना’’ति आह. सो तथा अकासि. तस्सानुभावेन पञ्ञाससट्ठियोजनानिपि रुक्खत्थाय च पासाणत्थाय च गता मनुस्सा महन्ते महन्ते रुक्खे च पासाणे च गहेत्वा तं दिवसमेव आगच्छन्ति, नेव सकटे रुक्खपासाणे आरोपेन्ता किलमन्ति, न अक्खो भिज्जति. न चिरस्सेव द्वेभूमिकं पासादं करिंसु. हेट्ठाभूमियं पञ्च गब्भसतानि, उपरिभूमियं पञ्च गब्भसतानीति गब्भसहस्सपटिमण्डितो पासादो अहोसि. अट्ठकरीसे परिसुद्धे भूमिभागे पासादं कारापेसि, ‘‘सुद्धपासादो पन न सोभती’’ति तं परिवारेत्वा पञ्च पधानवेत्तगेहसतानि, पञ्च चूळपासादसतानि, पञ्च दीघमाळकसतानि कारापेसि.

अथ सत्था नवहि मासेहि चारिकं चरित्वा पुन सावत्थिं अगमासि. विसाखायपि पासादे कम्मं नवहि मासेहि निट्ठितं. पासादकूटं घनकोट्टितरत्तसुवण्णेनेव सट्ठिउदकघटगण्हनकं कारापेसि. ‘‘सत्था जेतवनविहारं गच्छती’’ति च सुत्वा पच्चुग्गमनं कत्वा सत्थारं अत्तनो विहारं नेत्वा पटिञ्ञं गण्हि, ‘‘भन्ते, इमं चतुमासं भिक्खुसङ्घं गहेत्वा इधेव वसथ, पासादमहं करिस्सामी’’ति. सत्था अधिवासेसि. सा ततो पट्ठाय बुद्धप्पमुखस्स भिक्खुसङ्घस्स विहारे एव दानं देति. अथस्सा एका सहायिका सतसहस्सग्घनकं एकं वत्थं आदाय आगन्त्वा, ‘‘सहायिके अहं इमं वत्थं तव पासादे भूमत्थरणसङ्खेपेन अत्थरितुकामा, अत्थरणट्ठानं मे आचिक्खथा’’ति आह. ‘‘साधु सहायिके, सचे त्याहं ‘ओकासो नत्थी’ति वक्खामि, त्वं ‘मे ओकासं अदातुकामा’ति मञ्ञिस्ससि, सयमेव पासादस्स द्वे भूमियो गब्भसहस्सञ्च ओलोकेत्वा अत्थरणट्ठानं जानाही’’ति आह. सा सतसहस्सग्घनकं वत्थं गहेत्वा तत्थ तत्थ विचरन्ती ततो अप्पतरमूलं वत्थं अदिस्वा ‘‘नाहं इमस्मिं पासादे पुञ्ञभागं लभामी’’ति दोमनस्सप्पत्ता एकस्मिं ठाने रोदन्ती अट्ठासि. अथ नं आनन्दत्थेरो दिस्वा, ‘‘कस्मा रोदसी’’ति पुच्छि. सा तमत्थं आरोचेसि. थेरो ‘‘मा चिन्तयि, अहं ते अत्थरणट्ठानं आचिक्खिस्सामी’’ति वत्वा, ‘‘सोपानपादमूले पादधोवनट्ठाने इमं पादपुञ्छनकं कत्वा अत्थराहि, भिक्खू पादे धोवित्वा पठमं एत्थ पादं पुञ्छित्वा अन्तो पविसिस्सन्ति, एवं ते महप्फलं भविस्सती’’ति आह. विसाखाय किरेतं असल्लक्खितट्ठानं.

विसाखा चत्तारो मासे अन्तोविहारे बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं अदासि, अवसानदिवसे भिक्खुसङ्घस्स चीवरसाटके अदासि. सङ्घनवकेन लद्धचीवरसाटका सहस्सग्घनका होन्ति. सब्बेसं पत्तानि पूरेत्वा भेसज्जं अदासि. दानपरिच्चागे नव कोटियो अगमंसु. इति विहारस्स भूमिग्गहणे नव कोटियो, विहारस्स कारापने नव, विहारमहे नवाति सब्बापि सत्तवीसति कोटियो सा बुद्धसासने परिच्चजि. इत्थिभावे ठत्वा मिच्छादिट्ठिकस्स गेहे वसमानाय एवरूपो महापरिच्चागो नाम अञ्ञिस्सा नत्थि. सा विहारमहस्स निट्ठितदिवसे वड्ढमानकच्छायाय पुत्तनत्तपनत्तपरिवुता ‘‘यं यं मया पुब्बे पत्थितं, सब्बमेव मत्थकं पत्त’’न्ति पासादं अनुपरियायन्ती पञ्चहि गाथाहि मधुरसद्देन इमं उदानं उदानेसि –

‘‘कदाहं पासादं रम्मं, सुधामत्तिकलेपनं;

विहारदानं दस्सामि, सङ्कप्पो मय्ह पूरितो.

‘‘कदाहं मञ्चपीठञ्च, भिसिबिम्बोहनानि च;

सेनासनभण्डं दस्सामि, सङ्कप्पो मय्ह पूरितो.

‘‘कदाहं सलाकभत्तं, सुचिं मंसूपसेचनं;

भोजनदानं दस्सामि, सङ्कप्पो मय्ह पूरितो.

‘‘कदाहं कासिकं वत्थं, खोमकप्पासिकानि च;

चीवरदानं दस्सामि, सङ्कप्पो मय्ह पूरितो.

‘‘कदाहं सप्पिनवनीतं, मधुतेलञ्च फाणितं;

भेसज्जदानं दस्सामि, सङ्कप्पो मय्ह पूरितो’’ति.

भिक्खू तस्सा सद्दं सुत्वा सत्थु आरोचयिंसु – ‘‘भन्ते, अम्हेहि एत्तके अद्धाने विसाखाय गायनं नाम न दिट्ठपुब्बं, सा अज्ज पुत्तनत्तपनत्तपरिवुता गायमाना पासादं अनुपरियायति, किं नु ख्वस्सा पित्तं वा कुपितं, उदाहु उम्मत्तिका जाता’’ति? सत्था ‘‘न, भिक्खवे, मय्हं धीता गायति, अत्तनो पनस्सा अज्झासयो परिपुण्णो, सा ‘पत्थितपत्थना मे मत्थकं पत्ता’ति तुट्ठमानसा उदानं उदानेन्ती विचरती’’ति वत्वा ‘‘कदा पन, भन्ते, ताय पत्थना पत्थिता’’ति? ‘‘सुणिस्सथ, भिक्खवे’’ति. ‘‘सुणिस्साम, भन्ते’’ति वुत्ते अतीतं आहरि –

‘‘अतीते , भिक्खवे, इतो कप्पसतसहस्समत्थके पदुमुत्तरो नाम बुद्धो लोके निब्बत्ति. तस्स वस्ससतसहस्सं आयु अहोसि, खीणासवानं सतसहस्सपरिवारो, नगरं हंसवती नाम, पिता सुनन्दो नाम राजा, माता सुजाता नाम देवी, तस्स अग्गउपट्ठायिका एका उपासिका अट्ठ वरे याचित्वा मातुट्ठाने ठत्वा सत्थारं चतूहि पच्चयेहि पटिजग्गन्ती सायंपातं उपट्ठानं गच्छति. तस्सा एका सहायिका ताय सद्धिं विहारं निबद्धं गच्छति. सा तस्सा सत्थारा सद्धिं विस्सासेन कथनञ्च वल्लभभावञ्च दिस्वा, ‘किं नु खो कत्वा एवं बुद्धानं वल्लता होती’ति चिन्तेत्वा सत्थारं पुच्छि – ‘भन्ते, एसा इत्थी तुम्हाकं किं होती’’’ति? ‘‘उपट्ठायिकानं अग्गा’’ति. ‘‘भन्ते, किं कत्वा उपट्ठायिकानं अग्गा होती’’ति? ‘‘कप्पसतसहस्सं पत्थनं पत्थेत्वा’’ति. ‘‘इदानि पत्थेत्वा लद्धुं सक्का, भन्ते’’ति. ‘‘आम, सक्का’’ति. ‘‘तेन हि, भन्ते, भिक्खुसतसहस्सेन सद्धिं सत्ताहं मय्हं भिक्खं गण्हथा’’ति आह. सत्था अधिवासेसि. सा सत्ताहं दानं दत्वा ओसानदिवसे चीवरसाटके दत्वा सत्थारं वन्दित्वा पादमूले निपज्जित्वा, ‘‘भन्ते, नाहं इमस्स दानस्स फलेन देविस्सरियादीनं अञ्ञतरं पत्थेमि, तुम्हादिसस्स पनेकस्स बुद्धस्स सन्तिके अट्ठ वरे लभित्वा मातुट्ठाने ठत्वा चतूहि पच्चयेहि पटिजग्गितुं समत्थानं अग्गा भवेय्य’’न्ति पत्थनं पट्ठपेसि. सत्था ‘‘समिज्झिस्सति नु खो इमिस्सा पत्थना’’ति अनागतं आवज्जेन्तो कप्पसतसहस्सं ओलोकेत्वा ‘‘कप्पसतसहस्सपरियोसाने गोतमो नाम बुद्धो उप्पज्जिस्सति, तदा त्वं विसाखा नाम उपासिका हुत्वा तस्स सन्तिके अट्ठ वरे लभित्वा मातुट्ठाने ठत्वा चतूहि पच्चयेहि पटिजग्गन्तीनं उपट्ठायिकानं अग्गा भविस्ससी’’ति आह. तस्सा सा सम्पत्ति स्वेव लद्धब्बा विय अहोसि.

सा यावतायुकं पुञ्ञं कत्वा ततो चुता देवलोके निब्बत्तित्वा देवमनुस्सेसु संसरन्ती कस्सपसम्मासम्बुद्धकाले किकिस्स कासिरञ्ञो सत्तन्नं धीतानं कनिट्ठा सङ्घदासी नाम हुत्वा परकुलं अगन्त्वा ताहि जेट्ठभगिनीहि सद्धिं दीघरत्तं दानादीनि पुञ्ञानि कत्वा कस्सपसम्मासम्बुद्धस्स पादमूलेपि ‘‘अनागते तुम्हादिसस्स बुद्धस्स मातुट्ठाने ठत्वा चतुपच्चयदायिकानं अग्गा भवेय्य’’न्ति पत्थनं अकासि. सा ततो पट्ठाय पन देवमनुस्सेसु संसरन्ती इमस्मिं अत्तभावे मेण्डकसेट्ठिपुत्तस्स धनञ्चयसेट्ठिनो धीता हुत्वा निब्बत्ता. मय्हं सासने बहूनि पुञ्ञानि अकासि. इति खो, भिक्खवे, ‘‘न मय्हं धीता गायति, पत्थितपत्थनाय पन निप्फत्तिं दिस्वा उदानं उदानेती’’ति वत्वा सत्था धम्मं देसेन्तो, ‘‘भिक्खवे, यथा नाम छेको मालाकारो नानापुप्फानं महन्तं रासिं कत्वा नानप्पकारे मालागुणे करोति, एवमेव विसाखाय नानप्पकारानि पुञ्ञानि कातुं चित्तं नमती’’ति वत्वा इमं गाथमाह –

५३.

‘‘यथापि पुप्फरासिम्हा, कयिरा मालागुणे बहू;

एवं जातेन मच्चेन, कत्तब्बं कुसलं बहु’’न्ति.

तत्थ पुप्फरासिम्हाति नानप्पकारानं पुप्फानं रासिम्हा. कयिराति करेय्य. मालागुणे बहूति एकतो वण्टिकमालादिभेदा नानप्पकारा मालाविकतियो. मच्चेनाति मरितब्बसभावताय ‘‘मच्चो’’ति लद्धनामेन सत्तेन चीवरदानादिभेदं बहुं कुसलं कत्तब्बं. तत्थ पुप्फरासिग्गहणं बहुपुप्फदस्सनत्थं. सचे हि अप्पानि पुप्फानि होन्ति, मालाकारो च छेको नेव बहू मालागुणे कातुं सक्कोति, अछेको पन अप्पेसु बहूसुपि पुप्फेसु न सक्कोतियेव. बहूसु पन पुप्फेसु सति छेको मालाकारो दक्खो कुसलो बहू मालागुणे करोति, एवमेव सचे एकच्चस्स सद्धा मन्दा होति, भोगा च बहू संविज्जन्ति, नेव सक्कोति बहूनि कुसलानि कातुं, मन्दाय च पन सद्धाय मन्देसु च पन भोगेसु न सक्कोति. उळाराय च पन सद्धाय मन्देसु च भोगेसु न सक्कोतियेव. उळाराय च पन सद्धाय उळारेसु च भोगेसु सति सक्कोति. तथारूपा च विसाखा उपासिका. तं सन्धायेतं वुत्तं – ‘‘यथापि…पे… कत्तब्बं कुसलं बहु’’न्ति.

देसनावसाने बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.

विसाखावत्थु अट्ठमं

९. आनन्दत्थेरपञ्हावत्थु

न पुप्फगन्धो पटिवातमेतीति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो आनन्दत्थेरस्स पञ्हं विस्सज्जेन्तो कथेसि.

थेरो किर सायन्हसमये पटिसल्लीनो चिन्तेसि – ‘‘भगवता मूलगन्धो, सारगन्धो, पुप्फगन्धोति तयो उत्तमगन्धा वुत्ता, तेसं अनुवातमेव गन्धो गच्छति, नो पटिवातं. अत्थि नु खो तं गन्धजातं, यस्स पटिवातम्पि गन्धो गच्छती’’ति. अथस्स एतदहोसि – ‘‘किं मय्हं अत्तना विनिच्छितेन, सत्थारंयेव पुच्छिस्सामी’’ति. सो सत्थारं उपसङ्कमित्वा पुच्छि. तेन वुत्तं –

‘‘अथ खो आयस्मा आनन्दो सायन्हसमये पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि , उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –

‘‘तीणिमानि, भन्ते, गन्धजातानि, येसं अनुवातमेव गन्धो गच्छति, नो पटिवातं. कतमानि तीणि? मूलगन्धो, सारगन्धो, पुप्फगन्धो , इमानि खो, भन्ते, तीणि गन्धजातानि. येसं अनुवातमेव गन्धो गच्छति, नो पटिवातं. अत्थि नु खो, भन्ते, किञ्चि गन्धजातं यस्स अनुवातम्पि गन्धो गच्छति, पटिवातम्पि गन्धो गच्छति, अनुवातपटिवातम्पि गन्धो गच्छती’’ति? (अ. नि. ३.८०)

अथस्स भगवा पञ्हं विस्सज्जेन्तो –

‘‘अत्थानन्द, किञ्चि गन्धजातं, यस्स अनुवातम्पि गन्धो गच्छति, पटिवातम्पि गन्धो गच्छति, अनुवातपटिवातम्पि गन्धो गच्छती’’ति. ‘‘कतमं पन तं, भन्ते, गन्धजातं’’? ‘‘यस्स अनुवातम्पि गन्धो गच्छति, पटिवातम्पि गन्धो गच्छति, अनुवातपटिवातम्पि गन्धो गच्छती’’ति?

‘‘इधानन्द, यस्मिं गामे वा निगमे वा इत्थी वा पुरिसो वा बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति, पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, सीलवा होति कल्याणधम्मो, विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो.

‘‘तस्स दिसासु समणब्राह्मणा वण्णं भासन्ति, ‘अमुकस्मिं नाम गामे वा निगमे वा इत्थी वा पुरिसो वा बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति…पे… दानसंविभागरतो’’’ति.

‘‘देवतापिस्स वण्णं भासन्ति, ‘अमुकस्मिं नाम गामे वा निगमे वा इत्थी वा पुरिसो वा बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति…पे… दानसंविभागरतो’’’ति. ‘‘इदं खो तं, आनन्द, गन्धजातं, यस्स अनुवातम्पि गन्धो गच्छति, पटिवातम्पि गन्धो गच्छति , अनुवातपटिवातम्पि गन्धो गच्छती’’ति (अ. नि. ३.८०) वत्वा इमा गाथा अभासि –

५४.

‘‘न पुप्फगन्धो पटिवातमेति,

न चन्दनं तगरमल्लिका वा;

सतञ्च गन्धो पटिवातमेति,

सब्बा दिसा सप्पुरिसो पवायति. (अ. नि. ३.८०);

५५.

‘‘चन्दनं तगरं वापि, उप्पलं अथ वस्सिकी;

एतेसं गन्धजातानं, सीलगन्धो अनुत्तरो’’ति.

तत्थ न पुप्फगन्धोति तावतिंसभवने परिच्छत्तकरुक्खो आयामतो च वित्थारतो च योजनसतिको, तस्स पुप्फानं आभा पञ्ञास योजनानि गच्छति, गन्धो योजनसतं, सोपि अनुवातमेव गच्छति, पटिवातं पन अट्ठङ्गुलमत्तम्पि गन्तुं न सक्कोति, एवरूपोपि न पुप्फगन्धो पटिवातमेति. चन्दनन्ति चन्दनगन्धो. तगरमल्लिका वाति इमेसम्पि गन्धो एव अधिप्पेतो. सारगन्धानं अग्गस्स हि लोहितचन्दनस्सापि तगरस्सपि मल्लिकायपि अनुवातमेव वायति, नो पटिवातं. सतञ्च गन्धोति सप्पुरिसानं पन बुद्धपच्चेकबुद्धसावकानं सीलगन्धो पटिवातमेति. किं कारणा? सब्बा दिसा सप्पुरिसो पवायति यस्मा पन सप्पुरिसो सीलगन्धेन सब्बापि दिसा अज्झोत्थरित्वाव गच्छति, तस्मा ‘‘तस्स गन्धो न पटिवातमेती’’ति न वत्तब्बो . तेन वुत्तं ‘‘पटिवातमेती’’ति. वस्सिकीति जातिसुमना. एतेसन्ति इमेसं चन्दनादीनं गन्धजातानं गन्धतो सीलवन्तानं सप्पुरिसानं सीलगन्धोव अनुत्तरो असदिसो अपटिभागोति.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता. देसना महाजनस्स सात्थिका जाताति.

आनन्दत्थेरपञ्हावत्थु नवमं.

१०. महाकस्सपत्थेरपिण्डपातदिन्नवत्थु

अप्पमत्तोअयं गन्धोति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो महाकस्सपत्थेरस्स पिण्डपातदानं आरब्भ कथेसि.

एकस्मिञ्हि दिवसे थेरो सत्ताहच्चयेन निरोधा वुट्ठाय ‘‘राजगहे सपदानं पिण्डाय चरिस्सामी’’ति निक्खमि. तस्मिं पन समये सक्कस्स देवरञ्ञो परिचारिका ककुटपादिनियो पञ्चसता अच्छरायो ‘‘थेरस्स पिण्डपातं दस्सामा’’ति उस्साहजाता पञ्च पिण्डपातसतानि सज्जेत्वा आदाय अन्तरामग्गे ठत्वा, ‘‘भन्ते, इमं पिण्डपातं गण्हथ, सङ्गहं नो करोथा’’ति वदिंसु. ‘‘गच्छथ तुम्हे, अहं दुग्गतानं सङ्गहं करिस्सामी’’ति. ‘‘भन्ते, मा नो नासेथ, सङ्गहं नो करोथा’’ति. थेरो ञत्वा पुन पटिक्खिपित्वा पुनपि अपगन्तुं अनिच्छमाना याचन्तियो ‘‘अत्तनो पमाणं न जानाथ, अपगच्छथा’’ति अच्छरं पहरि. ता थेरस्स अच्छरसद्दं सुत्वा सन्थम्भित्वा सम्मुखा ठातुं असक्कोन्तियो पलायित्वा देवलोकमेव गन्त्वा, सक्केन ‘‘कहं गतात्था’’ति पुट्ठा, ‘‘‘समापत्तितो वुट्ठितस्स थेरस्स पिण्डपातं दस्सामा’ति गताम्हा, देवा’’ति. ‘‘दिन्नो पन वा’’ति? ‘‘गण्हितुं न इच्छती’’ति. ‘‘किं कथेसी’’ति? ‘‘‘दुग्गतानं सङ्गहं करिस्सामी’ति आह, देवा’’ति. ‘‘तुम्हे केनाकारेन गता’’ति. ‘‘इमिनाव, देवा’’ति. सक्को ‘‘तुम्हादिसियो थेरस्स पिण्डपातं किं दस्सन्ती’’ति सयं दातुकामो हुत्वा, जराजिण्णो महल्लको खण्डदन्तो पलितकेसो ओतग्गसरीरो महल्लकतन्त वायो हुत्वा सुजम्पि देवधीतरं तथारूपमेव महल्लिकं कत्वा एकं पेसकारवीथिं मापेत्वा तन्तं पसारेन्तो अच्छि.

थेरोपि ‘‘दुग्गतानं सङ्गहं करिस्सामी’’ति नगराभिमुखो गच्छन्तो बहिनगरे एव तं वीथिं दिस्वा ओलोकेन्तो द्वे जने अद्दस. तस्मिं खणे सक्को तन्तं पसारेति, सुजा तसरं वट्टेति. थेरो चिन्तेसि – ‘‘इमे महल्लककालेपि कम्मं करोन्तियेव इमस्मिं नगरे इमेहि दुग्गततरा नत्थि मञ्ञे, इमेहि दिन्नं उळुङ्कमत्तम्पि साकमत्तम्पि गहेत्वा इमेसं सङ्गहं करिस्सामी’’ति. सो तेसं गेहाभिमुखो अहोसि. सक्को तं आगच्छन्तं दिस्वा सुजं आह – ‘‘भद्दे, मय्हं अय्यो इतो आगच्छति, त्वं अपस्सन्ती विय तुण्ही हुत्वा निसीद, खणेन थेरं वञ्चेत्वा पिण्डपातं दस्सामा’’ति. थेरो आगन्त्वा गेहद्वारे अट्ठासि. तेपि अपस्सन्ता विय अत्तनो कम्ममेव करोन्ता थोकं आगमिंसु.

अथ सक्को ‘‘गेहद्वारे एको थेरो विय ठितो, उपधारेहि तावा’’ति आह. ‘‘गन्त्वा उपधारेथ, सामी’’ति. सो गेहा निक्खमित्वा थेरं पञ्चपतिट्ठितेन वन्दित्वा उभोहि हत्थेहि जण्णुकानि ओलम्बित्वा नित्थुनन्तो उट्ठाय ‘‘कतरो थेरो नु खो अय्यो’’ति थोकं ओसक्कित्वा ‘‘अक्खीनि मे धूमायन्ती’’ति वत्वा नलाटे हत्थं ठपेत्वा उद्धं ओलोकेत्वा ‘‘अहो दुक्खं, अय्यो नो महाकस्सपत्थेरो चिरस्सं मे कुटिद्वारं आगतो, अत्थि नु खो किञ्चि गेहे’’ति आह. सुजा थोकं आकुलं विय हुत्वा ‘‘अत्थि, सामी’’ति पटिवचनं अदासि. सक्को, ‘‘भन्ते, लूखं वा पणीतं वाति अचिन्तेत्वा सङ्गहं नो करोथा’’ति पत्तं गण्हि. थेरो ‘‘एतेहि दिन्नं साकं वा होतु कुण्डकमुट्ठि वा, सङ्गहं नेसं करिस्सामी’’ति पत्तं अदासि. सो अन्तोघरं पविसित्वा घटिओदनं नाम घटिया उद्धरित्वा पत्तं पूरेत्वा थेरस्स हत्थे ठपेसि. सो अहोसि पिण्डपातो अनेकसूपब्यञ्जनो, सकलं राजगहनगरं गन्धेन अज्झोत्थरि.

तदा थेरो चिन्तेसि – ‘‘अयं पुरिसो अप्पेसक्खो, पिण्डपातो महेसक्खो, सक्कस्स भोजनसदिसो, को नु खो एसो’’ति. अथ नं ‘‘सक्को’’ति ञत्वा आह – ‘‘भारियं ते कम्मं कतं दुग्गतानं सम्पत्तिं विलुम्पन्तेन, अज्ज मय्हं दानं दत्वा कोचिदेव दुग्गतो सेनापतिट्ठानं वा सेट्ठिट्ठानं वा लभेय्या’’ति. ‘‘मया दुग्गततरो नत्थि, भन्ते’’ति. ‘‘किं कारणा त्वं दुग्गतो देवलोके रज्जसिरिं अनुभवन्तो’’ति? ‘‘भन्ते, एवं नामेतं, मया पन अनुप्पन्ने बुद्धे कल्याणकम्मं कतं, बुद्धुप्पादे वत्तमाने कल्याणकम्मं कत्वा चूळरथदेवपुत्तो महारथदेवपुत्तो अनेकवण्णदेवपुत्तोति इमे तयो समानदेवपुत्ता मम आसन्नट्ठाने निब्बत्ता, मया तेजवन्ततरा. अहञ्हि तेसु देवपुत्तेसु ‘नक्खत्तं कीळिस्सामा’ति परिचारिकायो गहेत्वा अन्तरवीथिं ओतिण्णेसु पलायित्वा गेहं पविसामि. तेसञ्हि सरीरतो तेजो मम सरीरं ओत्थरति, मम सरीरतो तेजो तेसं सरीरं न ओत्थरति, ‘को मया दुग्गततरो, भन्ते’ति. ‘एवं सन्तेपि इतो पट्ठाय मय्हं मा एवं वञ्चेत्वा दानमदासी’’’ति. ‘‘वञ्चेत्वा तुम्हाकं दाने दिन्ने मय्हं कुसलं अत्थि, न अत्थी’’ति? ‘‘अत्थावुसो’’ति. ‘‘एवं सन्ते कुसलकम्मकरणं नाम मय्हं भारो, भन्ते’’ति. सो एवं वत्वा थेरं वन्दित्वा सुजं गहेत्वा थेरं पदक्खिणं कत्वा वेहासं अब्भुग्गन्त्वा ‘‘अहो दानं परमदानं कस्सपे सुप्पतिट्ठित’’न्ति उदानं उदानेसि. तेन वुत्तं –

‘‘एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा महाकस्सपो पिप्पलिगुहायं विहरति, सत्ताहं एकपल्लङ्केन निसिन्नो होति अञ्ञतरं समाधिं समापज्जित्वा. अथ खो आयस्मा महाकस्सपो तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठासि. अथ खो आयस्मतो महाकस्सपस्स तम्हा समाधिम्हा वुट्ठितस्स एतदहोसि – ‘‘यंनूनाहं राजगहं पिण्डाय पविसेय्य’’न्ति.

‘‘तेन खो पन समयेन पञ्चमत्तानि देवतासतानि उस्सुक्कं आपन्नानि होन्ति आयस्मतो महाकस्सपस्स पिण्डपातपटिलाभाय. अथ खो आयस्मा महाकस्सपो तानि पञ्चमत्तानि देवतासतानि पटिक्खिपित्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि.

‘‘तेन खो पन समयेन सक्को देवानमिन्दो आयस्मतो महाकस्सपस्स पिण्डपातं दातुकामो होति. पेसकारवण्णं अभिनिम्मिनित्वा तन्तं विनाति, सुजा असुरकञ्ञा तसरं पूरेति. अथ खो आयस्मा महाकस्सपो राजगहे सपदानं पिण्डाय चरमानो येन सक्कस्स देवानमिन्दस्स निवेसनं तेनुपसङ्कमि, अद्दसा खो सक्को देवानमिन्दो आयस्मन्तं महाकस्सपं दूरतोव आगच्छन्तं, दिस्वा घरा निक्खमित्वा पच्चुग्गन्त्वा हत्थतो पत्तं गहेत्वा घरं पविसित्वा घटिया ओदनं उद्धरित्वा पत्तं पूरेत्वा आयस्मतो महाकस्सपस्स अदासि. सो अहोसि पिण्डपातो अनेकसूपो अनेकब्यञ्जनो अनेकरसब्यञ्जनो. अथ खो आयस्मतो महाकस्सपस्स एतदहोसि – ‘को नु खो अयं सत्तो, यस्सायं एवरूपो इद्धानुभावो’ति. अथ खो आयस्मतो महाकस्सपस्स एतदहोसि – ‘सक्को खो अयं देवानमिन्दो’ति विदित्वा सक्कं देवानमिन्दं एतदवोच – ‘कतं खो ते इदं, कोसिय, मा पुनपि एवरूपमकासी’’’ति. ‘‘अम्हाकम्पि, भन्ते कस्सप, पुञ्ञेन अत्थो, अम्हाकम्पि पुञ्ञेन करणीय’’न्ति.

‘‘अथ खो सक्को देवानमिन्दो आयस्मन्तं महाकस्सपं अभिवादेत्वा पदक्खिणं कत्वा वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे तिक्खत्तुं उदानं उदानेसि – ‘अहो दानं परमदानं कस्सपे सुप्पतिट्ठितं, अहो दानं परमदानं कस्सपे सुप्पतिट्ठितं, अहो दानं परमदानं कस्सपे सुप्पतिट्ठित’’’न्ति (उदा. २७).

अथ खो भगवा विहारे ठितो एव तस्स तं सद्दं सुत्वा भिक्खू आमन्तेत्वा – ‘‘पस्सथ , भिक्खवे, सक्कं देवानमिन्दं उदानं उदानेत्वा आकासेन गच्छन्त’’न्ति आह. ‘‘किं पन तेन कतं, भन्ते’’ति? ‘‘वञ्चेत्वा तेन मय्हं पुत्तस्स कस्सपस्स पिण्डपातो दिन्नो, तं दत्वा तुट्ठमानसो उदानं उदानेन्तो गच्छती’’ति. ‘‘थेरस्स पिण्डपातं दातुं वट्टती’’ति कथं, भन्ते, तेन ञातन्ति. ‘‘भिक्खवे, मम पुत्तेन सदिसं नाम पिण्डपातिकं देवापि मनुस्सापि पिहयन्तीति वत्वा सयम्पि उदानं उदाने’’सि. सुत्ते पन एत्थकमेव आगतं –

‘‘अस्सोसि खो भगवा दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय सक्कस्स देवानमिन्दस्स वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे तिक्खत्तुं उदानं उदानेन्तस्स ‘‘अहो दानं परमदानं कस्सपे सुप्पतिट्ठितं, अहो दानं परमदानं कस्सपे सुप्पतिट्ठितं, अहो दानं परमदानं कस्सपे सुप्पतिट्ठित’’न्ति (उदा. २७).

अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

‘‘पिण्डपातिकस्स भिक्खुनो,

अत्तभरस्स अनञ्ञपोसिनो;

देवा पिहयन्ति तादिनो,

उपसन्तस्स सदा सतीमतो’’ति. (उदा. २७);

इमञ्च पन उदानं उदानेत्वा, ‘‘भिक्खवे, सक्को देवानमिन्दो मम पुत्तस्स सीलगन्धेन आगन्त्वा पिण्डपातं अदासी’’ति वत्वा इमं गाथमाह –

५६.

‘‘अप्पमत्तो अयं गन्धो, य्वायं तगरचन्दनं;

यो च सीलवतं गन्धो, वाति देवेसु उत्तमो’’ति.

तत्थ अप्पमत्तोति परित्तप्पमाणो. यो च सीलवतन्ति यो पन सीलवन्तानं सीलगन्धो, सो तगरं विय लोहितचन्दनं विय च परित्तको न होति, अतिविय उळारो विप्फारितो. तेनेव कारणेन वाति देवेसु उत्तमोति पवरो सेट्ठो हुत्वा देवेसु च मनुस्सेसु च सब्बत्थमेव वायति, ओत्थरन्तो गच्छतीति.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता. देसना महाजनस्स सात्थिका जाताति.

महाकस्सपत्थेरपिण्डपातदिन्नवत्थु दसमं.

११. गोधिकत्थेरपरिनिब्बानवत्थु

तेसंसम्पन्नसीलानन्ति इमं धम्मदेसनं सत्था राजगहं उपनिस्साय वेळुवने विहरन्तो गोधिकत्थेरस्स परिनिब्बानं आरब्भ कथेसि.

सो हि आयस्मा इसिगिलिपस्से काळसिलायं विहरन्तो अप्पमत्तो आतापी पहितत्तो सामायिकं चेतोविमुत्तिं फुसित्वा एकस्स अनुस्सायिकस्स रोगस्स वसेन ततो परिहायि. सो दुतियम्पि ततियम्पि छक्खत्तुं झानं निब्बत्तेत्वा परिहीनो, सत्तमे वारे उप्पादेत्वा चिन्तेसि – ‘‘अहं छक्खत्तुं झाना परिहीनो, परिहीनज्झानस्स खो पन अनियता गति, इदानेव सत्थं आहरिस्सामी’’ति केसोरोपनसत्थकं गहेत्वा गलनाळिं छिन्दितुं पञ्चके निपज्जि. मारो तस्स चित्तं ञत्वा ‘‘अयं भिक्खु सत्थं आहरितुकामो, सत्थं आहरन्ता खो पन जीविते निरपेक्खा होन्ति, ते विपस्सनं पट्ठपेत्वा अरहत्तम्पि पापुणन्ति, सचाहं एतं वारेस्सामि, न मे वचनं करिस्सति, सत्थारं वारापेस्सामी’’ति अञ्ञातकवेसेन सत्थारं उपसङ्कमित्वा एवमाह –

‘‘महावीर महापञ्ञ, इद्धिया यससा जलं;

सब्बवेरभयातीत, पादे वन्दामि चक्खुम.

‘‘सावको ते महावीर, मरणं मरणाभिभू;

आकङ्खति चेतयति, तं निसेध जुतिन्धर.

‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो;

अप्पत्तमानसो सेक्खो, कालं कयिरा जने सुता’’ति. (सं. नि. १.१५९);

तस्मिं खणे थेरेन सत्थं आहरितं होति. सत्था ‘‘मारो अय’’न्ति विदित्वा इमं गाथमाह –

‘‘एवञ्हि धीरा कुब्बन्ति, नावकङ्खन्ति जीवितं;

समूलं तण्हमब्बुय्ह, गोधिको परिनिब्बुतो’’ति. (सं. नि. १.१५९);

अथ खो भगवा सम्बहुलेहि भिक्खूहि सद्धिं थेरस्स सत्थं आहरित्वा निपन्नट्ठानं अगमासि. तस्मिं खणे मारो पापिमा ‘‘कत्थ नु खो इमस्स पटिसन्धिविञ्ञाणं पतिट्ठित’’न्ति धूमरासि विय तिमिरपुञ्जो विय च हुत्वा सब्बदिसासु थेरस्स विञ्ञाणं समन्वेसति. भगवा तं धूमतिमिरभावं भिक्खूनं दस्सेत्वा ‘‘एसो खो, भिक्खवे, मारो पापिमा गोधिकस्स कुलपुत्तस्स विञ्ञाणं समन्वेसति ‘कत्थ गोधिकस्स कुलपुत्तस्स विञ्ञाणं पतिट्ठित’न्ति. अपतिट्ठितेन च, भिक्खवे, विञ्ञाणेन गोधिको कुलपुत्तो परिनिब्बुतो’’ति आह. मारोपि तस्स विञ्ञाणट्ठानं दट्ठुं असक्कोन्तो कुमारकवण्णो हुत्वा बेलुवपण्डुवीणं आदाय सत्थारं उपसङ्कमित्वा पुच्छि –

‘‘उद्धं अधो च तिरियं, दिसा अनुदिसा स्वहं;

अन्वेसं नाधिगच्छामि, गोधिको सो कुहिं गतो’’ति. (सं. नि. १.१५९);

अथ नं सत्था आह –

‘‘यो धीरो धितिसम्पन्नो, झायी झानरतो सदा;

अहोरत्तं अनुयुञ्जं, जीवितं अनिकामयं.

‘‘जेत्वान मच्चुनो सेनं, अनागन्त्वा पुनब्भवं;

समूलं तण्हमब्बुय्ह, गोधिको परिनिब्बुतो’’ति. (सं. नि. १.१५९);

एवं वुत्ते मारो पापिमा भगवन्तं गाथाय अज्झभासि –

‘‘तस्स सोकपरेतस्स, वीणा कच्छा अभस्सथ;

ततो सो दुम्मनो यक्खो, तत्थेवन्तरधायथा’’ति. (सं. नि. १.१५९);

सत्थापि ‘‘किं ते, पापिम, गोधिकस्स कुलपुत्तस्स निब्बत्तट्ठानेन? तस्स हि निब्बत्तट्ठानं तुम्हादिसानं सतम्पि सहस्सम्पि दट्ठुं न सक्कोती’’ति वत्वा इमं गाथमाह –

५७.

‘‘तेसं सम्पन्नसीलानं, अप्पमादविहारिनं;

सम्मदञ्ञा विमुत्तानं, मारो मग्गं न विन्दती’’ति.

तत्थ तेसन्ति यथा अप्पतिट्ठितेन विञ्ञाणेन गोधिको कुलपुत्तो परिनिब्बुतो, ये च एवं परिनिब्बायन्ति, तेसं सम्पन्नसीलानन्ति परिपुण्णसीलानं. अप्पमादविहारिनन्ति सतिअविप्पवाससङ्खातेन अप्पमादेन विहरन्तानं. सम्मदञ्ञा विमुत्तानन्ति हेतुना ञायेन कारणेन जानित्वा ‘‘तदङ्गविमुत्तिया, विक्खम्भनविमुत्तिया, समुच्छेदविमुत्तिया, पटिप्पस्सद्धिविमुत्तिया, निस्सरणविमुत्तिया’’ति इमाहि पञ्चहि विमुत्तीहि विमुत्तानं. मारो मग्गं न विन्दतीति एवरूपानं महाखीणासवानं सब्बथामेन मग्गन्तोपि मारो गतमग्गं न विन्दति न लभति न पस्सतीति.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता. देसना महाजनस्स सात्थिका जाताति.

गोधिकत्थेरपरिनिब्बानवत्थु एकादसमं.

१२. गरहदिन्नवत्थु

यथासङ्कारट्ठानस्मिन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो गरहदिन्नं नाम निगण्ठसावकं आरब्भ कथेसि.

सावत्थियञ्हि सिरिगुत्तो च गरहदिन्नो चाति द्वे सहायका अहेसुं. तेसु सिरिगुत्तो उपासको बुद्धसावको, गरहदिन्नो निगण्ठसावको . तं निगण्ठा अभिक्खणं एवं वदन्ति – ‘‘तव सहायकं सिरिगुत्तं ‘किं त्वं समणं गोतमं उपसङ्कमसि, तस्स सन्तिके किं लभिस्ससी’ति वत्वा यथा अम्हे उपसङ्कमित्वा अम्हाकञ्च देय्यधम्मं दस्सति, किं एवं ओवदितुं न वट्टती’’ति. गरहदिन्नो तेसं वचनं सुत्वा अभिक्खणं गन्त्वा ठितनिसिन्नट्ठानादीसु सिरिगुत्तं एवं ओवदति – ‘‘सम्म, किं ते समणेन गोतमेन, तं उपसङ्कमित्वा किं लभिस्ससि, किं ते मम, अय्ये, उपसङ्कमित्वा तेसं दानं दातुं न वट्टती’’ति? सिरिगुत्तो तस्स कथं सुत्वापि बहू दिवसे तुण्ही हुत्वा निब्बिज्जित्वा एकदिवसं, ‘‘सम्म, त्वं अभिक्खणं आगन्त्वा मं ठितट्ठानादीसु एवं वदेसि, ‘समणं गोतमं उपसङ्कमित्वा किं लभिस्ससि, मम, अय्ये, उपसङ्कमित्वा तेसं दानं देही’ति, कथेहि ताव मे, तव, अय्या, किं जानन्ती’’ति? ‘‘‘अहो, सामि, मा एवं वद, मम अय्यानं अञ्ञातं नाम नत्थि, सब्बं अतीतानागतपच्चुप्पन्नं सब्बं कायवचीमनोकम्मं इदं भविस्सति, इदं न भविस्सती’ति सब्बं भब्बाभब्बं जानन्ती’’ति? ‘‘एवं वदेसी’’ति. ‘‘आम, वदेमी’’ति. ‘‘यदि एवं, अतिभारियं ते कतं, एत्तकं कालं मय्हं एतमत्थं अनाचिक्खन्तेन, अज्ज मया अय्यानं ञाणानुभावो ञातो, गच्छ, सम्म, अय्ये, मम वचनेन निमन्तेही’’ति. सो निगण्ठानं सन्तिकं गन्त्वा ते वन्दित्वा ‘‘मय्हं सहायको सिरिगुत्तो स्वातनाय तुम्हे निमन्तेती’’ति आह. ‘‘सिरिगुत्तेन सामं त्वं वुत्तो’’ति? ‘‘आम, अय्या’’ति. ते हट्ठतुट्ठा हुत्वा ‘‘निप्फन्नं नो किच्चं, सिरिगुत्तस्स अम्हेसु पसन्नकालतो पट्ठाय का नाम सम्पत्ति अम्हाकं न भविस्सती’’ति वदिंसु.

सिरिगुत्तस्सापि महन्तं निवेसनं. सो तस्मिं द्विन्नं गेहानं अन्तरे उभतो दीघं आवाटं खणापेत्वा गूथकललस्स पूरापेसि. बहिआवाटे द्वीसु परियन्तेसु खाणुके कोट्टापेत्वा तेसु रज्जुयो बन्धापेत्वा आसनानं पुरिमपादे आवाटस्स पुरिमपस्से ठपापेत्वा पच्छिमपादे रज्जुकेसु ठपापेसि. ‘‘एवं निसिन्नकाले एवं अवंसिरा पतिस्सन्ती’’ति मञ्ञमानो यथा आवाटो न पञ्ञायति, एवं आसनानं उपरि पच्चत्थरणानि दापेसि. महन्ता महन्ता चाटियो ठपापेत्वा कदलिपण्णेहि च सेतपिलोतिकाहि च मुखानि बन्धापेत्वा ता तुच्छा एव गेहस्स पच्छिमभागे बहि यागुभत्तसित्थसप्पितेलमधुफाणितपूवचुण्णमक्खिता कत्वा ठपापेसि. गरहदिन्नो पातोव तस्स घरं वेगेन गन्त्वा, ‘‘अय्यानं सक्कारो सज्जितो’’ति पुच्छि. ‘‘आम, सम्म, सज्जितो’’ति. ‘‘कहं पन एसो’’ति. ‘‘एतासु एत्तिकासु चाटीसु यागु, एत्तिकासु भत्तं, एत्तिकासु सप्पिफाणितपूवादीनि पूरितानि, आसनानि पञ्ञत्तानी’’ति. सो ‘‘साधू’’ति वत्वा गतो तस्स गतकाले पञ्चसता निगण्ठा आगमिंसु. सिरिगुत्तो गेहा निक्खमित्वा पञ्चपतिट्ठितेन निगण्ठे वन्दित्वा तेसं पुरतो अञ्जलिं पग्गय्ह ठितो एवं चिन्तेसि – ‘‘तुम्हे किर अतीतादिभेदं सब्बं जानाथ, एवं तुम्हाकं उपट्ठाकेन मय्हं कथितं. सचे सब्बं तुम्हे जानाथ, मय्हं गेहं मा पविसित्थ. मम गेहं पविट्ठानञ्हि वो नेव यागु अत्थि, न भत्तादीनि. सचे अजानित्वा पविसिस्सथ, गूथआवाटे वो पातेत्वा पोथेस्सामी’’ति एवं चिन्तेत्वा पुरिसानं सञ्ञं अदासि. एवं तेसं निसीदनभावं ञत्वा पच्छिमपस्से ठत्वा आसनानं उपरि पच्चत्थरणानि अपनेय्याथ, मा तानि असुचिना मक्खयिंसूति.

अथ निगण्ठे ‘‘इतो एथ, भन्ते’’ति आह. निगण्ठा पविसित्वा पञ्ञत्तासनेसु निसीदितुं आरभिंसु. अथ ने मनुस्सा वदिंसु – ‘‘आगमेथ, भन्ते, मा ताव निसीदथा’’ति. ‘‘किं कारणा’’ति? ‘‘अम्हाकं गेहं पविट्ठानं अय्यानं वत्तं ञत्वा निसीदितुं वट्टती’’ति. ‘‘किं कातुं वट्टति, आवुसो’’ति? ‘‘अत्तनो अत्तनो पत्तासनमूलेसु ठत्वा सब्बेपि एकप्पहारेनेव निसीदितुं वट्टती’’ति. इदं किरस्स अधिप्पायो – ‘‘एकस्मिं आवाटे पतिते ‘मा, आवुसो, अवसेसा आसने निसीदन्तू’ति वत्तुं मा लभतू’’ति. ते ‘‘साधू’’ति वत्वा ‘‘इमेहि कथितकथं अम्हेहि कातुं वट्टती’’ति चिन्तयिंसु. अथ सब्बे अत्तनो अत्तनो पत्तासनमूले पटिपाटिया अट्ठंसु. अथ ने, ‘‘भन्ते, खिप्पं एकप्पहारेनेव निसीदथा’’ति वत्वा तेसं निसिन्नभावं ञत्वा आसनानं उपरि पच्चत्थरणानि नीहरिंसु. निगण्ठा एकप्पहारेनेव निसिन्ना, रज्जूनं उपरि ठपिता आसनपादा भट्ठा, निगण्ठा अवंसिरा आवाटे पतिंसु. सिरिगुत्तो तेसु पतितेसु द्वारं पिदहित्वा ते उत्तिण्णुत्तिण्णे ‘‘अतीतानागतपच्चुप्पन्नं कस्मा न जानाथा’’ति दण्डेहि पाथेत्वा ‘‘एत्तकं एतेसं वट्टिस्सती’’ति द्वारं विवरापेसि. ते निक्खमित्वा पलायितुं आरभिंसु. गमनमग्गे पन तेसं सुधापरिकम्मकतं भूमिं पिच्छिलं कारापेसि. ते तत्थ असण्ठहित्वा पतिते पतिते पुन पोथापेत्वा ‘‘अलं एत्तकं तुम्हाक’’न्ति उय्योजेसि. ते ‘‘नासितम्हा तया, नासितम्हा तया’’ति कन्दन्ता उपट्ठाकस्स गेहद्वारं अगमंसु.

गरहदिन्नो तं विप्पकारं दिस्वा कुद्धो ‘‘नासितम्हि सिरिगुत्तेन, हत्थं पसारेत्वा वन्दन्तानं सदेवके लोके यथारुचिया दातुं समत्थे नाम पुञ्ञक्खेत्तभूते मम, अय्ये , पोथापेत्वा ब्यसनं पापेसी’’ति राजकुलं गन्त्वा तस्स कहापणसहस्सं दण्डं कारेसि. अथस्स राजा सासनं पेसेसि. सो गन्त्वा राजानं वन्दित्वा, ‘‘देव, उपपरिक्खित्वा दण्डं गण्हथ, मा अनुपपरिक्खित्वा’’ति आह. ‘‘उपपरिक्खित्वा गण्हिस्सामी’’ति. ‘‘साधु, देवा’’ति. ‘‘तेन हि गण्हाही’’ति. देव, मय्हं सहायको निगण्ठसावको मं उपसङ्कमित्वा ठितनिसिन्नट्ठानादीसु अभिण्हं एवं वदेसि – ‘‘सम्म, किं ते समणेन गोतमेन, तं उपसङ्कमित्वा किं लभिस्ससी’’ति इदं आदिं कत्वा सिरिगुत्तो सब्बं तं पवत्तिं आरोचेत्वा ‘‘देव, सचे इमस्मिं कारणे दण्डं गहेतुं युत्तं, गण्हथा’’ति. राजा गरहदिन्नं ओलोकेत्वा ‘‘सच्चं किर ते एवं वुत्त’’न्ति आह. ‘‘सच्चं, देवा’’ति. त्वं एत्तकम्पि अजानन्ते सत्थारोति गहेत्वा विचरन्तो ‘‘सब्बं जानन्ती’’ति किं कारणा तथागतसावकस्स कथेसि. ‘‘तया आरोपितदण्डो तुय्हमेव होतू’’ति एवं स्वेव दण्डं पापितो, तस्सेव कुलूपका पोथेत्वा नीहटा.

सो तं कुज्झित्वा ततो पट्ठाय अड्ढमासमत्तम्पि सिरिगुत्तेन सद्धिं अकथेत्वा चिन्तेसि – ‘‘एवं विचरितुं मय्हं अयुत्तं, एतस्स कुलूपकानम्पि मया ब्यसनं कातुं वट्टती’’ति सिरिगुत्तं उपसङ्कमित्वा आह – ‘‘सहाय सिरिगुत्ता’’ति. ‘‘किं, सम्मा’’ति? ‘‘ञातिसुहज्जानं नाम कलहोपि होति विवादोपि, किं त्वं किञ्चि न कथेसि, कस्मा एवं करोसी’’ति? ‘‘सम्म, तव मया सद्धिं अकथनतो न कथेमी’’ति. ‘‘यं, सम्म, कतं, कतमेव तं न मयं मेत्तिं भिन्दिस्सामा’’ति. ततो पट्ठाय उभोपि एकट्ठाने तिट्ठन्ति निसीदन्ति . अथेकदिवसं सिरिगुत्तो गरहदिन्नं आह – ‘‘किं ते निगण्ठेहि, ते उपसङ्कमित्वा किं लभिस्ससि, मम सत्थारं उपसङ्कमितुं वा अय्यानं दानं दातुं वा किं ते न वट्टती’’ति? सोपि एतमेव पच्चासीसति, तेनस्स कण्डुवनट्ठाने नखेन विलेखितं विय अहोसि. सो, ‘‘सिरिगुत्त, तव सत्था किं जानाती’’ति पुच्छि. ‘‘अम्भो, मा एवं वद, सत्थु मे अजानितब्बं नाम नत्थि, अतीतादिभेदं सब्बं जानाति, सोळसहाकारेहि सत्तानं चित्तं परिच्छिन्दती’’ति. ‘‘अहं एवं न जानामि, कस्मा मय्हं एत्तकं कालं न कथेसि, तेन हि त्वं गच्छ, तव सत्थारं स्वातनाय निमन्तेहि, भोजेस्सामि, पञ्चहि भिक्खुसतेहि सद्धिं मम भिक्खं गण्हितुं वदेही’’ति.

सिरिगुत्तो सत्थारं उपसङ्कमित्वा वन्दित्वा एवमाह – ‘‘भन्ते, मम सहायको गरहदिन्नो तुम्हे निमन्तापेति, पञ्चहि किर भिक्खुसतेहि सद्धिं स्वे तस्स भिक्खं गण्हथ, पुरिमदिवसे खो पन तस्स कुलूपकानं मया इदं नाम कतं, मया कतस्स पटिकरणम्पि न जानामि, तुम्हाकं सुद्धचित्तेन भिक्खं दातुकामतम्पि न जानामि, आवज्जेत्वा युत्तं चे, अधिवासेथ. नो चे, मा अधिवासयित्था’’ति. सत्था ‘‘किं नु खो सो अम्हाकं कातु कामो’’ति आवज्जेत्वा अद्दस ‘‘द्विन्नं गेहानं अन्तरे महन्तं आवाटं खणापेत्वा असीतिसकटमत्तानि खदिरदारूनि आहरापेत्वा पूरापेत्वा अग्गिं दत्वा अम्हे अङ्गारआवाटे पातेत्वा निग्गण्हितुकामो’’ति. पुन आवज्जेसि – ‘‘किं नु खो तत्थ गतपच्चया अत्थो अत्थि, नत्थी’’ति. ततो इदं अद्दस – ‘‘अहं अङ्गारआवाटे पादं पसारेस्सामि, तं पटिच्छादेत्वा ठपितकिलञ्जं अन्तरधायिस्सति, अङ्गारकासुं भिन्दित्वा चक्कमत्तं महापदुमं उट्ठहिस्सति, अथाहं पदुमकण्णिका अक्कमन्तो आसने निसीदिस्सामि, पञ्चसता भिक्खूपि तथेव गन्त्वा निसीदिस्सन्ति, महाजनो सन्निपतिस्सति, अहं तस्मिं समागमे द्वीहि गाथाहि अनुमोदनं करिस्सामि, अनुमोदनपरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सति, सिरिगुत्तो च गरहदिन्नो च सोतापन्ना भविस्सन्ति, अत्तनो च धनरासिं सासने विकिरिस्सन्ति, इमं कुलपुत्तं निस्साय मया गन्तुं वट्टती’’ति भिक्खं अधिवासेसि.

सिरिगुत्तो गन्त्वा सत्थु अधिवासनं गरहदिन्नस्स आरोचेत्वा ‘‘लोकजेट्ठस्स सक्कारं करोही’’ति आह. गरहदिन्नो ‘‘इदानिस्स कत्तब्बयुत्तकं जानिस्सामी’’ति द्विन्नं गेहानं अन्तरे महन्तं आवाटं खणापेत्वा असीतिसकटमत्तानि खदिरदारूनि आहरापेत्वा पूरापेत्वा अग्गिं दत्वा खदिरङ्गाररासीनं योजापेत्वा सब्बरत्तिं धमापेत्वा खदिरङ्गाररासिं कारापेत्वा आवाटमत्थके रुक्खपदरानि ठपापेत्वा किलञ्जेन पटिच्छादेत्वा गोमयेन लिम्पापेत्वा एकेन पस्सेन दुब्बलदण्डके अत्थरित्वा गमनमग्गं कारेसि, ‘‘एवं अक्कन्तअक्कन्तकाले दण्डकेसु भग्गेसु परिवट्टेत्वा अङ्गारकासुयं पतिस्सन्ती’’ति मञ्ञमानो गेहपच्छाभागे सिरिगुत्तेन ठपितनियामेनेव चाटियो ठपापेसि, आसनानिपि तथेव पञ्ञापेसि. सिरिगुत्तो पातोव तस्स गेहं गन्त्वा ‘‘कतो ते, सम्म, सक्कारो’’ति आह. ‘‘आम, सम्मा’’ति. ‘‘कहं पन सो’’ति? ‘‘एहि, पस्सामा’’ति सब्बं सिरिगुत्तेन दस्सितनयेनेव दस्सेसि. सिरिगुत्तो ‘‘साधु, सम्मा’’ति आह. महाजनो सन्निपति. मिच्छादिट्ठिकेन हि निमन्तिते महन्तो सन्निपातो अहोसि. मिच्छादिट्ठिकापि ‘‘समणस्स गोतमस्स विप्पकारं पस्सिस्सामा’’ति सन्निपतन्ति, सम्मादिट्ठिकापि ‘‘अज्ज सत्था महाधम्मदेसनं देसेस्सति, बुद्धविसयं बुद्धलीलं उपधारेस्सामा’’ति सन्निपतन्ति.

पुनदिवसे सत्था पञ्चहि भिक्खुसतेहि सद्धिं गरहदिन्नस्स गेहद्वारं अगमासि. सो गेहा निक्खमित्वा पञ्चपतिट्ठितेन वन्दित्वा पुरतो अञ्जलिं पग्गय्ह ठितो चिन्तेसि – ‘‘भन्ते, ‘तुम्हे किर अतीतादिभेदं सब्बं जानाथ, सत्तानं सोळसहाकारेहि चित्तं परिच्छिन्दथा’ति एवं तुम्हाकं उपट्ठाकेन मय्हं कथितं. सचे जानाथ, मय्हं गेहं मा पविसित्थ. पविट्ठानञ्हि वो नेव यागु अत्थि, न भत्तादीनि, सब्बे खो पन तुम्हे अङ्गारकासुयं पातेत्वा निग्गण्हिस्सामी’’ति. एवं चिन्तेत्वा सत्थु पत्तं गहेत्वा ‘‘इतो एथ भगवा’’ति वत्वा, ‘‘भन्ते, अम्हाकं गेहं आगतानं वत्तं ञत्वा आगन्तुं वट्टती’’ति आह. ‘‘किं कातुं वट्टति, आवुसो’’ति? ‘‘एकेकस्स पविसित्वा पुरतो गन्त्वा निसिन्नकाले पच्छा अञ्ञेन आगन्तुं वट्टती’’ति. एवं किरस्स अहोसि – ‘‘पुरतो गच्छन्तं अङ्गारकासुयं पतितं दिस्वा अवसेसा न आगच्छिस्सन्ति, एकेकमेव पातेत्वा निग्गण्हिस्सामी’’ति. सत्था ‘‘साधू’’ति वत्वा एककोव पायासि. गरहदिन्नो अङ्गारकासुं पत्वा अपसक्कित्वा ठितो ‘‘पुरतो याथ, भन्ते’’ति आह. अथ सत्था अङ्गारकासुमत्थके पादं पसारेसि, किलञ्जं अन्तरधायि, अङ्गारकासुं भिन्दित्वा चक्कमत्तानि पदुमानि उट्ठहिंसु . सत्था पदुमकण्णिका अक्कमन्तो गन्त्वा पञ्ञत्ते बुद्धासने निसीदि, भिक्खूपि तथेव गन्त्वा निसीदिंसु. गरहदिन्नस्स कायतो डाहो उट्ठहि.

सो वेगेन गन्त्वा सिरिगुत्तं उपसङ्कमित्वा, ‘‘सामि, मे ताणं होही’’ति आह. ‘‘किं एत’’न्ति? ‘‘पञ्चन्नं भिक्खुसतानं गेहे यागु वा भत्तादीनि वा नत्थि, किं नु खो करोमी’’ति? ‘‘किं पन तया कत’’न्ति आह. अहं द्विन्नं गेहानं अन्तरे महन्तं आवाटं अङ्गारस्स पूरं कारेसिं – ‘‘तत्थ पातेत्वा निग्गण्हिस्सामी’’ति. ‘‘अथ नं भिन्दित्वा महापदुमानि उट्ठहिंसु. सब्बे पदुमकण्णिका अक्कमित्वा गन्त्वा पञ्ञत्तासनेसु निसिन्ना, इदानि किं करोमि, सामी’’ति? ननु त्वं इदानेव मय्हं ‘‘‘एत्तिका चाटियो, एत्तिका यागु, एत्तकानि सत्तादीनी’ति दस्सेसी’’ति. ‘‘मुसा तं, सामि, तुच्छाव चाटियो’’ति. होतु, ‘‘गच्छ, तासु चाटीसु यागुआदीनि ओलोकेही’’ति. तं खणञ्ञेव तेन यासु चाटीसु ‘‘यागू’’ति वुत्तं, ता यागुया पूरयिंसु, यासु ‘‘भत्तादीनी’’ति वुत्तं, ता भत्तादीनं परिपुण्णाव अहेसुं. तं सम्पत्तिं दिस्वाव गरहदिन्नस्स सरीरं पीतिपामोज्जेन परिपूरितं, चित्तं पसन्नं. सो सक्कच्चं बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा कतभत्तकिच्चस्स सत्थुनो अनुमोदनं कारेतुकामो पत्तं गण्हि. सत्था अनुमोदनं करोन्तो ‘‘इमे सत्ता पञ्ञाचक्खुनो अभावेनेव मम सावकानं बुद्धसासनस्स गुणं न जानन्ति. पञ्ञाचक्खुविरहिता हि अन्धा नाम, पञ्ञवन्तो सचक्खुका नामा’’ति वत्वा इमा गाथा अभासि –

५८.

‘‘यथा सङ्कारधानस्मिं, उज्झितस्मिं महापथे;

पदुमं तत्थ जायेथ, सुचिगन्धं मनोरमं.

५९.

‘‘एवं सङ्कारभूतेसु, अन्धभूते पुथुज्जने;

अतिरोचति पञ्ञाय, सम्मासम्बुद्धसावको’’ति.

तत्थ सङ्कारधानस्मिन्ति सङ्कारठानस्मिं, कचवररासिम्हीति अत्थो. उज्झितस्मिं महापथेति महामग्गे छड्डितस्मिं. सुचिगन्धन्ति सुरभिगन्धं. मनो एत्थ रमतीति मनोरमं. सङ्कारभूतेसूति सङ्कारमिव भूतेसु. पुथुज्जनेति पुथूनं किलेसानं जननतो एवंलद्धनामे लोकियमहाजने. इदं वुत्तं होति – यथा नाम महापथे छड्डिते सङ्काररासिम्हि असुचिजेगुच्छियपटिकूलेपि सुचिगन्धं पदुमं जायेथ, तं राजराजमहामत्तादीनं मनोरमं पियं मनापं उपरिमत्थके पतिट्ठानारहमेव भवेय्य, एवमेव सङ्कारभूतेसुपि पुथुज्जनेसु जातो निप्पञ्ञस्स महाजनस्स अचक्खुकस्स अन्तरे निब्बत्तोपि अत्तनो पञ्ञाबलेन कामेसु आदीनवं, नेक्खम्मे च आनिसंसं दिस्वा निक्खमित्वा पब्बजितो पब्बज्जामत्तेनपि, कतो उत्तरिं सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनानि आराधेत्वापि अतिरोचति. सम्मासम्बुद्धसावको हि खीणासवो भिक्खु अन्धभूते पुथुज्जने अतिक्कमित्वा रोचति विरोचति सोभतीति.

देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. गरहदिन्नो च सिरिगुत्तो च सोतापत्तिफलं पापुणिंसु. ते सब्बं अत्तनो धनं बुद्धसासने विप्पकिरिंसु. सत्था उट्ठायासना विहारमगमासि. भिक्खू सायन्हसमये धम्मसभायं कथं समुट्ठापेसुं – ‘‘अहो अच्छरिया बुद्धगुणा नाम, तथारूपं नाम खदिरङ्गाररासिं भिन्दित्वा पदुमानि उट्ठहिंसू’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते – ‘‘अनच्छरियं, भिक्खवे, यं मम एतरहि बुद्धभूतस्स अङ्गाररासिम्हा पदुमानि उट्ठितानि, अपरिपक्के ञाणे वत्तमानस्स बोधिसत्तभूतस्सपि मे उट्ठहिंसू’’ति वत्वा, ‘‘कदा, भन्ते, आचिक्खथ नो’’ति याचितो अतीतं आहरित्वा –

‘‘कामं पतामि निरयं, उद्धंपादो अवंसिरो;

नानरियं करिस्सामि, हन्द पिण्डं पटिग्गहा’’ति. (जा. १.१.४०) –

इदं खदिरङ्गारजातकं वित्थारेत्वा कथेसीति.

गरहदिन्नवत्थु द्वादसमं.

पुप्फवग्गवण्णना निट्ठिता.

चतुत्थो वग्गो.