📜

६. पण्डितवग्गो

१. राधत्थेरवत्थु

निधीनंवपवत्तारन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो आयस्मन्तं राधत्थेरं आरब्भ कथेसि.

सो किर गिहिकाले सावत्थियं दुग्गतब्राह्मणो अहोसि. सो ‘‘भिक्खूनं सन्तिके जीविस्सामी’’ति चिन्तेत्वा विहारं गन्त्वा अप्पहरितकं करोन्तो परिवेणं सम्मज्जन्तो मुखधोवनादीनि ददन्तो अन्तोविहारेयेव वसि. भिक्खूपि नं सङ्गण्हिंसु, पब्बाजेतुं पन न इच्छन्ति. सो पब्बज्जं अलभमानो किसो अहोसि. अथेकदिवसं सत्था पच्चूसकाले लोकं वोलोकेन्तो तं ब्राह्मणं दिस्वा ‘‘किं नु खो’’ति उपधारेन्तो ‘‘अरहा भविस्सती’’ति ञत्वा सायन्हसमये विहारचारिकं चरन्तो विय ब्राह्मणस्स सन्तिकं गन्त्वा, ‘‘ब्राह्मण, किं करोन्तो विचरसी’’ति आह. ‘‘भिक्खूनं वत्तपटिवत्तं करोन्तो, भन्ते’’ति . ‘‘लभसि नेसं सन्तिका सङ्गह’’न्ति? ‘‘आम, भन्ते, आहारमत्तं लभामि, न पन मं पब्बाजेन्ती’’ति. सत्था एतस्मिं निदाने भिक्खुसङ्घं सन्निपातापेत्वा तमत्थं पुच्छित्वा, ‘‘भिक्खवे, अत्थि कोचि इमस्स ब्राह्मणस्स अधिकारं सरती’’ति पुच्छि. सारिपुत्तत्थेरो ‘‘अहं, भन्ते, सरामि, अयं मे राजगहे पिण्डाय चरन्तस्स अत्तनो अभिहटं कटच्छुभिक्खं दापेसि, इममस्साहं अधिकारं सरामी’’ति आह. सो सत्थारा ‘‘किं पन ते, सारिपुत्त, एवं कतूपकारं दुक्खतो मोचेतुं न वट्टती’’ति वुत्ते, ‘‘साधु, भन्ते, पब्बाजेस्सामी’’ति तं ब्राह्मणं पब्बाजेसि. तस्स भत्तग्गे आसनपरियन्ते आसनं पापुणाति, यागुभत्तादीहिपि किलमति. थेरो तं आदाय चारिकं पक्कामि, अभिक्खणञ्च नं ‘‘इदं ते कत्तब्बं, इदं ते न कत्तब्ब’’न्ति ओवदि अनुसासि. सो सुवचो अहोसि पदक्खिणग्गाही. तस्मा यथानुसिट्ठं पटिपज्जमानो कतिपाहेनेव अरहत्तं पापुणि.

थेरो तं आदाय सत्थु सन्तिकं गन्त्वा वन्दित्वा निसीदि. अथ नं सत्था पटिसन्थारं कत्वा आह – ‘‘सुवचो नु खो, सारिपुत्त, ते अन्तेवासिको’’ति . ‘‘आम, भन्ते, अतिविय सुवचो, किस्मिञ्चि दोसे वुच्चमाने न कुद्धपुब्बो’’ति. ‘‘सारिपुत्त , एवरूपे सद्धिविहारिके लभन्तो कित्तके गण्हेय्यासी’’ति? ‘‘भन्ते, बहुकेपि गण्हेय्यमेवा’’ति. अथेकदिवसं धम्मसभाय कथं समुट्ठापेसुं – ‘‘सारिपुत्तत्थेरो किर कतञ्ञू कतवेदी, कटच्छुभिक्खामत्तं उपकारं सरित्वा दुग्गतब्राह्मणं पब्बाजेसि. थेरोपि ओवादक्खमो ओवादक्खममेव लभी’’ति. सत्था तेसं कथं सुत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि सारिपुत्तो कतञ्ञू कतवेदीयेवा’’ति वत्वा तमत्थं पकासेतुं –

‘‘अलीनचित्तं निस्साय, पहट्ठा महती चमू;

कोसलं सेनासन्तुट्ठं, जीवग्गाहं अगाहयि.

‘‘एवं निस्सयसम्पन्नो, भिक्खु आरद्धवीरियो;

भावयं कुसलं धम्मं, योगक्खेमस्स पत्तिया;

पापुणे अनुपुब्बेन, सब्बसंयोजनक्खय’’न्ति. (जा. १.२.११-१२) –

इमं दुकनिपाते अलीनचित्तजातकं वित्थारेत्वा कथेसि. तदा किर वड्ढकीहि पादस्स अरोगकरणभावेन कहं अत्तनो उपकारं ञत्वा सब्बसेतस्स हत्थिपोतकस्स दायको एकचारिको हत्थी सारिपुत्तत्थेरो अहोसीति एवं थेरं आरब्भ जातकं कथेत्वा राधत्थेरं आरब्भ, ‘‘भिक्खवे, भिक्खुना नाम राधेन विय सुवचेन भवितब्बं, दोसं दस्सेत्वा ओवदियमानेनपि न कुज्झितब्बं, ओवाददायको पन निधिआचिक्खणको विय दट्ठब्बो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

७६.

‘‘निधीनंव पवत्तारं, यं पस्से वज्जदस्सिनं;

निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे;

तादिसं भजमानस्स, सेय्यो होति न पापियो’’ति.

तत्थ निधीनन्ति तत्थ तत्थ निदहित्वा ठपितानं हिरञ्ञसुवण्णादिपूरानं निधिकुम्भीनं. पवत्तारन्ति किच्छजीविके दुग्गतमनुस्से अनुकम्पं कत्वा ‘‘एहि, सुखेन जीवनूपायं दस्सेस्सामी’’ति निधिट्ठानं नेत्वा हत्थं पसारेत्वा ‘‘इमं गहेत्वा सुखेन जीवा’’ति आचिक्खितारं विय. वज्जदस्सिनन्ति द्वे वज्जदस्सिनो ‘‘इमिना नं असारुप्पेन वा खलितेन वा सङ्घमज्झे निग्गण्हिस्सामी’’ति रन्धगवेसको च, अञ्ञातं ञापनत्थाय ञातं अनुग्गहणत्थाय सीलादीनमस्स वुद्धिकामताय तं तं वज्जं ओलोकनेन उल्लुम्पनसभावसण्ठितो च. अयं इध अधिप्पेतो. यथा हि दुग्गतमनुस्सो ‘‘इमं गण्हाही’’ति तज्जेत्वापि पोथेत्वापि निधिं दस्सेन्ते कोपं न करोति, पमुदितो एव होति, एवमेव एवरूपे पुग्गले असारुप्पं वा खलितं वा दिस्वा आचिक्खन्ते कोपो न कातब्बो, तुट्ठेनेव भवितब्बं, ‘‘भन्ते, महन्तं वो कम्मं कतं , मय्हं आचरियुपज्झायट्ठाने ठत्वा ओवदन्तेहि पुनपि मं वदेय्याथा’’ति पवारेतब्बमेव. निग्गय्हवादिन्ति एकच्चो हि सद्धिविहारिकादीनं असारुप्पं वा खलितं वा दिस्वा ‘‘अयं मे मुखोदकदानादीहि सक्कच्चं उपट्ठहति, सचे नं वक्खामि, न मं उपट्ठहिस्सति, एवं मे परिहानि भविस्सती’’ति वत्थुं अविसहन्तो न निग्गय्हवादी नाम होति. सो इमस्मिं सासने कचवरं आकिरति. यो पन तथारूपं वज्जं दिस्वा वज्जानुरूपं तज्जेन्तो पणामेन्तो दण्डकम्मं करोन्तो विहारा तं नीहरन्तो सिक्खापेति, अयं निग्गय्हवादी नाम सेय्यथापि सम्मासम्बुद्धो. वुत्तञ्हेतं – ‘‘निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि, पवय्ह पवय्ह, आनन्द, वक्खामि, यो सारो सो ठस्सती’’ति (म. नि. ३.१९६). मेधाविन्ति धम्मोजपञ्ञाय समन्नागतं. तादिसन्ति एवरूपं पण्डितं भजेय्य पयिरुपासेय्य. तादिसञ्हि आचरियं भजमानस्स अन्तेवासिकस्स सेय्यो होति, न पापियो वड्ढियेव होति, नो परिहानीति.

देसनापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

राधत्थेरवत्थु पठमं.

२. अस्सजिपुनब्बसुकवत्थु

ओवदेय्यानुसासेय्याति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अस्सजिपुनब्बसुकभिक्खू आरब्भ कथेसि. देसना पन कीटागिरिस्मिं समुट्ठिता.

ते किर द्वे भिक्खू किञ्चापि अग्गसावकानं सद्धिविहारिका, अलज्जिनो पन अहेसुं पापभिक्खू. ते पापकेहि अत्तनो परिवारेहि पञ्चहि भिक्खुसतेहि सद्धिं कीटागिरिस्मिं विहरन्ता ‘‘मालावच्छं रोपेन्तिपि रोपापेन्तिपी’’तिआदिकं (पारा. ४३१; चूळव. २१) नानप्पकारं अनाचारं करोन्ता कुलदूसककम्मं कत्वा ततो उप्पन्नेहि पच्चयेहि जीविकं कप्पेन्ता तं आवासं पेसलानं भिक्खूनं अनावासं अकंसु. सत्था तं पवत्तिं सुत्वा तेसं पब्बाजनीयकम्मकरणत्थाय सपरिवारे द्वे अग्गसावके आमन्तेत्वा ‘‘गच्छथ, सारिपुत्ता, तेसु ये तुम्हाकं वचनं न करोन्ति, तेसं पब्बाजनीयकम्मं करोथ, ये पन करोन्ति, ते ओवदथ अनुसासथ. ओवदन्तो हि अनुसासन्तो अपण्डितानंयेव अप्पियो होति अमनापो, पण्डितानं पन पियो होति मनापो’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

७७.

‘‘ओवदेय्यानुसासेय्य, असब्भा च निवारये;

सतञ्हि सो पियो होति, असतं होति अप्पियो’’ति.

तत्थ ओवदेय्याति उप्पन्ने वत्थुस्मिं वदन्तो ओवदति नाम, अनुप्पन्ने वत्थुस्मिं ‘‘अयसोपि ते सिया’’तिआदिवसेन अनागतं दस्सेन्तो अनुसासति नाम. सम्मुखा वदन्तो ओवदति नाम, परम्मुखा दूतं वा सासनं वा पेसेन्तो अनुसासति नाम. सकिं वदन्तो ओवदति नाम, पुनप्पुनं वदन्तो अनुसासति नाम. ओवदन्तो एव वा अनुसासति नामाति एवं ओवदेय्य अनुसासेय्य. असब्भा चाति अकुसलधम्मा च निवारेय्य, कुसलधम्मे पतिट्ठापेय्याति अत्थो. सतञ्हि सो पियो होतीति सो एवरूपो पुग्गलो बुद्धादीनं सप्पुरिसानं पियो होति. ये पन अदिट्ठधम्मा अवितिण्णपरलोका आमिसचक्खुका जीविकत्थाय पब्बजिता, तेसं असतं सो ओवादको अनुसासको, ‘‘‘न त्वं अम्हाकं उपज्झायो, न आचरियो, कस्मा अम्हे ओवदसी’ति एवं मुखसत्तीहि विज्झन्तानं अप्पियो होती’’ति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति. सारिपुत्तमोग्गल्लानापि तत्थ गन्त्वा ते भिक्खू ओवदिंसु अनुसासिंसु. तेसु एकच्चे ओवादं सम्पटिच्छित्वा सम्मा वत्तिंसु, एकच्चे विब्भमिंसु, एकच्चे पब्बाजनीयकम्मं पापुणिंसूति.

अस्सजिपुनब्बसुकवत्थु दुतियं.

३. छन्नत्थेरवत्थु

भजे पापके मित्तेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो छन्नत्थेरं आरब्भ कथेसि.

सो किर आयस्मा ‘‘अहं अम्हाकं अय्यपुत्तेन सद्धिं महाभिनिक्खमनं निक्खन्तो तदा अञ्ञं एकम्पि न पस्सामि, इदानि पन ‘अहं सारिपुत्तो नाम, अहं मोग्गल्लानो नाम, मयं अग्गसावकम्हा’ति वत्वा इमे विचरन्ती’’ति द्वे अग्गसावके अक्कोसति. सत्था भिक्खूनं सन्तिका तं पवत्तिं सुत्वा छन्नत्थेरं पक्कोसापेत्वा ओवदति. सो तङ्खणेयेव तुण्ही हुत्वा पुन गन्त्वा थेरे अक्कोसतियेव. एवं यावततियं अक्कोसन्तं पक्कोसापेत्वा सत्था ओवदित्वा ‘‘छन्न, द्वे अग्गसावका नाम तुय्हं कल्याणमित्ता उत्तमपुरिसा, एवरूपे कल्याणमित्ते सेवस्सु भजस्सू’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

७८.

‘‘न भजे पापके मित्ते, न भजे पुरिसाधमे;

भजेथ मित्ते कल्याणे, भजेथ पुरिसुत्तमे’’ति.

तस्सत्थो – कायदुच्चरितादिअकुसलकम्माभिरता पापमित्ता नाम. सन्धिच्छेदनादिके वा एकवीसतिअनेसनादिभेदे वा अट्ठाने नियोजका पुरिसाधमा नाम. उभोपि वा एते पापमित्ता चेव पुरिसाधमा च, ते न भजेय्य न पयिरुपासेय्य, विपरीता पन कल्याणमित्ता चेव सप्पुरिसा च, ते भजेथ पयिरुपासेथाति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

छन्नत्थेरो पन तं ओवादं सुत्वापि पुरिमनयेनेव भिक्खू अक्कोसति परिभासति. पुनपि सत्थु आरोचेसुं . सत्था, ‘‘भिक्खवे, मयि धरन्ते छन्नं सिक्खापेतुं न सक्खिस्सथ, मयि पन परिनिब्बुते सक्खिस्सथा’’ति वत्वा परिनिब्बानकाले आयस्मता आनन्देन, ‘‘भन्ते, कथं छन्नत्थेरे अम्हेहि पटिपज्जितब्ब’’न्ति वुत्ते, ‘‘आनन्द, छन्नस्स भिक्खुनो ब्रह्मदण्डो दातब्बो’’ति आणापेसि. सो सत्थरि परिनिब्बुते आनन्दत्थेरेन आरोचितं ब्रह्मदण्डं सुत्वा दुक्खी दुम्मनो तिक्खत्तुं मुच्छितो पतित्वा ‘‘मा मं, भन्ते, नासयित्था’’ति याचित्वा सम्मा वत्तं पूरेन्तो न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणीति.

छन्नत्थेरवत्थु ततियं.

४. महाकप्पिनत्थेरवत्थु

धम्मपीतिसुखं सेतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो महाकप्पिनत्थेरं आरब्भ कथेसि.

तत्रायं अनुपुब्बी कथा – अतीते किर आयस्मा महाकप्पिनो पदुमुत्तरबुद्धस्स पादमूले कताभिनीहारो संसारे संसरन्तो बाराणसितो अविदूरे एकस्मिं पेसकारगामे जेट्ठकपेसकारो हुत्वा निब्बत्ति. तदा सहस्समत्ता पच्चेकबुद्धा अट्ठ मासे हिमवन्ते वसित्वा वस्सिके चत्तारो मासे जनपदे वसन्ति. ते एकवारं बाराणसिया अविदूरे ओतरित्वा ‘‘सेनासनकरणत्थाय हत्थकम्मं याचथा’’ति रञ्ञो सन्तिकं अट्ठ पच्चेकबुद्धे पहिणिंसु. तदा पन रञ्ञो वप्पमङ्गलकालो होति. सो ‘‘पच्चेकबुद्धा किर आगता’’ति सुत्वा तस्मिं खणे निक्खमित्वा आगतकारणं पुच्छित्वा ‘‘अज्ज, भन्ते, ओकासो नत्थि, स्वे अम्हाकं वप्पमङ्गलं, ततियदिवसे करिस्सामी’’ति वत्वा पच्चेकबुद्धे अनिमन्तेत्वाव पाविसि. पच्चेकबुद्धा ‘‘अञ्ञत्थ गमिस्सामा’’ति पक्कमिंसु. तस्मिं खणे जेट्ठपेसकारस्स भरिया केनचिदेव करणीयेन बाराणसिं गच्छन्ती ते पच्चेकबुद्धे दिस्वा वन्दित्वा ‘‘किं, भन्ते, अवेलाय, अय्या, आगता’’ति पुच्छित्वा आदितो पट्ठाय कथेसुं. तं पवत्तिं सुत्वा सद्धासम्पन्ना ञाणसम्पन्ना इत्थी ‘‘स्वे, भन्ते, अम्हाकं भिक्खं गण्हथा’’ति निमन्तेसि. ‘‘बहुका मयं भगिनी’’ति. ‘‘कित्तका, भन्ते’’ति? ‘‘सहस्समत्ता’’ति. ‘‘भन्ते, इमस्मिं गामे सहस्सपेसकारा वसिम्ह. एकेको एकेकस्स भिक्खं दस्सति, भिक्खं अधिवासेथ, अहमेव वो वसनट्ठानम्पि कारेस्सामी’’ति आह. पच्चेकबुद्धा अधिवासयिंसु.

सा गामं पविसित्वा उग्घोसेसि – ‘‘अहं सहस्समत्ते पच्चेकबुद्धे दिस्वा निमन्तयिं, अय्यानं निसीदनट्ठानं संविदहथ , यागुभत्तादीनि सम्पादेथा’’ति . गाममज्झे मण्डपं कारेत्वा आसनानि पञ्ञापेत्वा पुनदिवसे पच्चेकबुद्धे निसीदापेत्वा पणीतेन खादनीयेन भोजनीयेन परिविसित्वा भत्तकिच्चावसाने तस्मिं गामे सब्बा इत्थियो आदाय ताहि सद्धिं पच्चेकबुद्धे वन्दित्वा, ‘‘भन्ते, तेमासं वसनत्थाय पटिञ्ञं देथा’’ति तेसं पटिञ्ञं गहेत्वा पुन गामे उग्घोसेसि – ‘‘अम्मताता, एकेककुलतो एकेको पुरिसो फरसुवासिआदीनि गहेत्वा अरञ्ञं पविसित्वा दब्बसम्भारे आहरित्वा अय्यानं वसनट्ठानं करोतू’’ति. गामवासिनो तस्सायेव वचनं सुत्वा एकेको एकेकं कत्वा सद्धिं रत्तिट्ठानदिवाट्ठानेहि पण्णसालसहस्सं कारेत्वा अत्तनो अत्तनो पण्णसालायं वस्सूपगते पच्चेकबुद्धे ‘‘अहं सक्कच्चं उपट्ठहिस्सामि, अहं सक्कच्चं उपट्ठहिस्सामी’’ति उपट्ठहिंसु. वस्संवुट्ठकाले ‘‘अत्तनो अत्तनो पण्णसालाय वस्संवुट्ठानं पच्चेकबुद्धानं चीवरसाटके सज्जेथा’’ति समादपेत्वा एकेकस्स सहस्ससहस्समूलं चीवरं दापेसि. पच्चेकबुद्धा वुट्ठवस्सा अनुमोदनं कत्वा पक्कमिंसु.

गामवासिनोपि इदं पुञ्ञकम्मं कत्वा इतो चुता तावतिंसभवने निब्बत्तित्वा गणदेवपुत्ता नाम अहेसुं. ते तत्थ दिब्बसम्पत्तिं अनुभवित्वा कस्सपसम्मासम्बुद्धकाले बाराणसियं कुटुम्बिकगेहेसु निब्बत्तिंसु. जेट्ठकपेसकारो जेट्ठककुटुम्बिकस्स पुत्तो अहोसि. भरियापिस्स जेट्ठककुटुम्बिकस्सेव धीता अहोसि. ता सब्बापि वयप्पत्ता परकुलं गच्छन्तियो तेसं तेसंयेव गेहानि अगमिंसु. अथेकदिवसं विहारे धम्मस्सवनं सङ्घुट्ठं. ‘‘सत्था धम्मं देसेस्सती’’ति सुत्वा सब्बेपि ते कुटुम्बिका ‘‘धम्मं सोस्सामा’’ति भरियाहि सद्धिं विहारं अगमिंसु. तेसं विहारमज्झं पविट्ठक्खणे वस्सं उट्ठहि. येसं कुलूपका वा ञातिसामणेरादयो वा अत्थि, ते तेसं परिवेणानि पविसिंसु. ते पन तथारूपानं नत्थिताय कत्थचि, पविसितुं अविसहन्ता विहारमज्झेयेव अट्ठंसु. अथ ने जेट्ठककुटुम्बिको आह – ‘‘पस्सथ अम्हाकं विप्पकारं, कुलपुत्तेहि नाम एत्तकेन लज्जितुं युत्त’’न्ति. ‘‘अय्य, किं पन करोमा’’ति? ‘‘मयं विस्सासिकट्ठानस्स अभावेन इमं विप्पकारं पत्ता, सब्बे धनं संहरित्वा परिवेणं करोमा’’ति. ‘‘साधु, अय्या’’ति जेट्ठको सहस्सं अदासि, सेसा पञ्च पञ्च सतानि. इत्थियो अड्ढतेय्यानि अड्ढतेय्यानि सतानि. ते तं धनं संहरित्वा सहस्सकूटागारपरिवारं सत्थु वसनत्थाय महापरिवेणं नाम आरभिंसु. नवकम्मस्स महन्तताय धने अप्पहोन्ते पुब्बे दिन्नधनतो पुन उपड्ढूपड्ढं अदंसु. निट्ठिते परिवेणे विहारमहं करोन्ता बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं महादानं दत्वा वीसतिया भिक्खुसहस्सानं चीवरानि सज्जिंसु.

जेट्ठककुटुम्बिकस्स पन भरिया सब्बेहि समानं अकत्वा अत्तनो पञ्ञाय ठिता ‘‘अतिरेकतरं कत्वा सत्थारं पूजेस्सामी’’ति अनोजपुप्फवण्णेन सहस्समूलेन साटकेन सद्धिं अनोजपुप्फचङ्कोटकं गहेत्वा अनुमोदनकाले सत्थारं अनोजपुप्फेहि पूजेत्वा तं साटकं सत्थु पादमूले ठपेत्वा, ‘‘भन्ते, निब्बत्तनिब्बत्तट्ठाने अनोजपुप्फवण्णंयेव मे सरीरं होतु, अनोजा एव च मे नामं होतू’’ति पत्थनं पट्ठपेसि. सत्था ‘‘एवं होतू’’ति अनुमोदनं अकासि. ते सब्बेपि यावतायुकं ठत्वा ततो चुता देवलोके निब्बत्तित्वा इमस्मिं बुद्धुप्पादे देवलोका चवित्वा जेट्ठककुटुम्बिको कुक्कुटवतीनगरे राजकुले निब्बत्तित्वा वयप्पत्तो महाकप्पिनराजा नाम अहोसि, सेसा अमच्चकुले निब्बत्तिंसु. जेट्ठककुटुम्बिकस्स भरिया मद्दरट्ठे सागलनगरे राजकुले निब्बत्ति, अनोजपुप्फवण्णमेवस्सा सरीरं अहोसि, अनोजात्वेवस्सा नामं करिंसु. सा वयप्पत्ता महाकप्पिनरञ्ञो गेहं गन्त्वा अनोजादेवी नाम अहोसि. सेसित्थियोपि अमच्चकुलेसु निब्बत्तित्वा वयप्पत्ता तेसंयेव अमच्चपुत्तानं गेहानि अगमंसु. ते सब्बे रञ्ञो सम्पत्तिसदिसं सम्पत्तिं अनुभविंसु. यदा राजा सब्बालङ्कारपटिमण्डितो हत्थिं अभिरुहित्वा विचरि, तदा तेपि तथेव विचरन्ति. तस्मिं अस्सेन वा रथेन वा विचरन्ते तेपि तथेव विचरन्ति? एवं ते एकतो हुत्वा कतानं पुञ्ञानं आनुभावेन एकतोव सम्पत्तिं अनुभविंसु. रञ्ञो पन बलो, बलवाहनो, पुप्फो, पुप्फवाहनो, सुपत्तोति पञ्च अस्सा होन्ति. राजा तेसु सुपत्तं अस्सं सयं आरोहति, इतरे चत्तारो अस्सारोहानं सासनाहरणत्थाय अदासि. राजा ते पातोव भोजेत्वा ‘‘गच्छथ द्वे वा तीणि वा योजनानि आहिण्डित्वा बुद्धस्स वा धम्मस्स वा सङ्घस्स वा उप्पन्नभावं ञत्वा मय्हं सुखसासनं आहरथा’’ति पेसेसि. ते चतूहि द्वारेहि निक्खमित्वा तीणि योजनानि आहिण्डित्वा सासनं अलभित्वा पच्चागच्छन्ति.

अथेकदिवसं राजा सुपत्तं अस्सं आरुय्ह अमच्चसहस्सपरिवुतो उय्यानं गच्छन्तो किलन्तरूपे पञ्चसतवाणिजके नगरं पविसन्ते दिस्वा ‘‘इमे अद्धानकिलन्ता, अद्धा इमेसं सन्तिका एकं भद्दकं सासनं सोस्सामी’’ति ते पक्कोसापेत्वा ‘‘कुतो आगच्छथा’’ति पुच्छि. ‘‘अत्थि, देव, इतो वीसतियोजनसतमत्थके सावत्थि नाम नगरं, ततो आगच्छामा’’ति. ‘‘अत्थि पन वो पदेसे किञ्चि सासनं उप्पन्न’’न्ति. ‘‘देव, अञ्ञं किञ्चि नत्थि, सम्मासम्बुद्धो पन उप्पन्नो’’ति. राजा तावदेव पञ्चवण्णाय पीतिया फुट्ठसरीरो किञ्चि सल्लक्खेतुं असक्कोन्तो मुहुत्तं वीतिनामेत्वा, ‘‘ताता, किं वदेथा’’ति पुच्छि. ‘‘बुद्धो, देव, उप्पन्नो’’ति. राजा दुतियम्पि ततियम्पि तथेव वीतिनामेत्वा चतुत्थे वारे ‘‘किं वदेथ, ताता’’ति पुच्छित्वा ‘‘बुद्धो, देव, उप्पन्नो’’ति वुत्ते, ‘‘ताता, वो सतसहस्सं ददामी’’ति वत्वा ‘‘अञ्ञम्पि किञ्चि सासनं अत्थी’’ति पुच्छि. ‘‘अत्थि, देव, धम्मो उप्पन्नो’’ति. राजा तम्पि सुत्वा पुरिमनयेनेव तयो वारे वीतिनामेत्वा चतुत्थे वारे ‘‘धम्मो उप्पन्नो’’ति वुत्ते ‘‘इधापि वो सतसहस्सं दम्मी’’ति वत्वा ‘‘अपरम्पि सासनं अत्थि, ताता’’ति पुच्छि. ‘‘अत्थि, देव, सङ्घरतनं उप्पन्न’’न्ति. राजा तम्पि सुत्वा तयो वारे वीतिनामेत्वा चतुत्थे वारे ‘‘सङ्घो’’ति पदे वुत्ते ‘‘इधापि वो सतसहस्सं दम्मी’’ति वत्वा अमच्चसहस्सं ओलोकेत्वा, ‘‘ताता, किं करिस्सथा’’ति पुच्छि. ‘‘देव, तुम्हे किं करिस्सथा’’ति? ‘‘अहं, ताता, ‘बुद्धो उप्पन्नो, धम्मो उप्पन्नो, सङ्घो उप्पन्नो’ति सुत्वा न पुन निवत्तिस्सामि, सत्थारं उद्दिस्स गन्त्वा तस्स सन्तिके पब्बजिस्सामी’’ति. ‘‘मयम्पि, देव , तुम्हेहि सद्धिं पब्बजिस्सामा’’ति. राजा सुवण्णपट्टे अक्खरानि लिखापेत्वा वाणिजके आह – ‘‘अनोजा नाम देवी तुम्हाकं तीणि सतसहस्सानि दस्सति, एवञ्च पन नं वदेय्याथ ‘रञ्ञो किर ते इस्सरियं विस्सट्ठं, यथासुखं सम्पत्तिं परिभुञ्जाही’ति, सचे पन वो ‘राजा कह’न्ति पुच्छति, ‘सत्थारं उद्दिस्स पब्बजिस्सामीति वत्वा गतो’ति आरोचेय्याथा’’ति. अमच्चापि अत्तनो अत्तनो भरियानं तथेव सासनं पहिणिंसु . राजा वाणिजके उय्योजेत्वा अस्सं अभिरुय्ह अमच्चसहस्सपरिवुतो तं खणंयेव निक्खमि.

सत्थापि तं दिवसं पच्चूसकाले लोकं वोलोकेन्तो महाकप्पिनराजानं सपरिवारं दिस्वा ‘‘अयं महाकप्पिनो वाणिजकानं सन्तिका तिण्णं रतनानं उप्पन्नभावं सुत्वा तेसं वचनं तीहि सतसहस्सेहि पूजेत्वा रज्जं पहाय अमच्चसहस्सेहि परिवुतो मं उद्दिस्स पब्बजितुकामो स्वे निक्खमिस्सति. सो सपरिवारो सह पटिसम्भिदाहि अरहत्तं पापुणिस्सति, पच्चुग्गमनमस्स करिस्सामी’’ति पुनदिवसे चक्कवत्ती विय खुद्दकगामभोजकं पच्चुग्गच्छन्तो सयमेव पत्तचीवरं गहेत्वा वीसयोजनसतं मग्गं पच्चुग्गन्त्वा चन्दभागाय नदिया तीरे निग्रोधरुक्खमूले छब्बण्णरस्मियो विस्सज्जेन्तो निसीदि. ‘‘राजापि आगच्छन्तो एकं नदिं पत्वा ‘‘का नामेसा’’ति पुच्छि. ‘‘अपरच्छा नाम, देवा’’ति. ‘‘किमस्सा परिमाणं, ताता’’ति? ‘‘गम्भीरतो गावुतं, पुथुलतो द्वे गावुतानि, देवा’’ति. ‘‘अत्थि पनेत्थ नावा वा उळुम्पो वा’’ति? ‘‘नत्थि, देवा’’ति. ‘‘नावादीनि ओलोकेन्ते अम्हे जाति जरं उपनेति, जरा मरणं. अहं निब्बेमतिको हुत्वा तीणि रतनानि उद्दिस्स निक्खन्तो, तेसं मे आनुभावेन इमं उदकं उदकं विय मा अहोसी’’ति तिण्णं रतनानं गुणं आवज्जेत्वा ‘‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो’’ति बुद्धानुस्सतिं अनुस्सरन्तो सपरिवारो अस्ससहस्सेन उदकपिट्ठिं पक्खन्दि. सिन्धवा पिट्ठिपासाणे विय पक्खन्दिंसु. खुरानं अग्गा नेव तेमिंसु.

सो तं उत्तरित्वा पुरतो गच्छन्तो अपरम्पि नदिं दिस्वा ‘‘अयं का नामा’’ति पुच्छि. ‘‘नीलवाहिनी नाम, देवा’’ति. ‘‘किमस्सा परिमाण’’न्ति? ‘‘गम्भीरतोपि पुथुलतोपि अड्ढयोजनं, देवा’’ति. सेसं पुरिमसदिसमेव. तं पन नदिं दिस्वा ‘‘स्वाक्खातो भगवता धम्मो’’ति धम्मानुस्सतिं अनुस्सरन्तो पक्खन्दि. तम्पि अतिक्कमित्वा गच्छन्तो अपरम्पि नदिं दिस्वा ‘‘अयं का नामा’’ति पुच्छि. ‘‘चन्दभागा नाम, देवा’’ति. ‘‘किमस्सा परिमाण’’न्ति? ‘‘गम्भीरतोपि पुथुलतोपि योजनं, देवा’’ति. सेसं पुरिमसदिसमेव. इमं पन नदिं दिस्वा ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’ति सङ्घानुस्सतिं अनुस्सरन्तो पक्खन्दि. तं पन नदिं अतिक्कमित्वा गच्छन्तो सत्थु सरीरतो निक्खन्ता छब्बण्णरस्मियो अद्दस. निग्रोधरुक्खस्स साखाविटपपलासानि सोवण्णमयानि विय अहेसुं. राजा चिन्तेसि – ‘‘अयं पन ओभासो नेव चन्दस्स, न सूरियस्स, न देवमारब्रह्मनागसुपण्णादीनं अञ्ञतरस्स, अद्धा अहं सत्थारं उद्दिस्स आगच्छन्तो महागोतमबुद्धेन दिट्ठो भविस्सामी’’ति. सो तावदेव अस्सपिट्ठितो ओतरित्वा ओनतसरीरो रस्मिअनुसारेन सत्थारं उपसङ्कमित्वा मनोसिलारसे निमुज्जन्तो विय बुद्धरस्मीनं अन्तो पविसित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि सद्धिं अमच्चसहस्सेन, सत्था तस्स अनुपुब्बिं कथं कथेसि. देसनावसाने राजा सपरिवारो सोतापत्तिफले पतिट्ठहि. अथ सब्बेव उट्ठहित्वा पब्बज्जं याचिंसु. सत्था ‘‘आगमिस्सति नु खो इमेसं कुलपुत्तानं इद्धिमयपत्तचीवर’’न्ति उपधारेन्तो ‘‘इमे कुलपुत्ता पच्चेकबुद्धसहस्सस्स चीवरसहस्सं अदंसु, कस्सपसम्मासम्बुद्धकाले वीसतिया भिक्खुसहस्सानम्पि वीसतिचीवरसहस्सानिपि अदंसु. अनच्छरियं इमेसं इद्धिमयपत्तचीवरागमन’’न्ति ञत्वा दक्खिणहत्थं पसारेत्वा ‘‘एथ, भिक्खवो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति आह. ते तावदेव अट्ठपरिक्खारधरा वस्ससट्ठिकत्थेरा विय हुत्वा वेहासं अब्भुग्गन्त्वा पच्चोरोहित्वा सत्थारं वन्दित्वा निसीदिंसु.

तेपि वाणिजका राजकुलं गन्त्वा रञ्ञा पहितभावं आरोचापेत्वा देविया ‘‘आगच्छन्तू’’ति वुत्ते पविसित्वा वन्दित्वा एकमन्तं अट्ठंसु. अथ ने देवी पुच्छि – ‘‘ताता, किं कारणा आगतात्था’’ति? ‘‘मयं रञ्ञा तुम्हाकं सन्तिकं पहिता, तीणि किर नो सतसहस्सानि देथा’’ति. ‘‘ताता, अतिबहुं भणथ, किं तुम्हेहि रञ्ञो कतं, किस्मिं वो राजा पसन्नो एत्तकं धनं दापेसी’’ति? ‘‘देवि, न अञ्ञं किञ्चि कतं, रञ्ञो पन एकं सासनं आरोचयिम्हा’’ति? ‘‘सक्का पन, ताता, मय्हं आरोचेतु’’न्ति. ‘‘सक्का, देवी’’ति. ‘‘तेन हि, ताता, वदेथा’’ति. ‘‘देवि बुद्धो लोके उप्पन्नो’’ति. सापि ‘‘तं सुत्वा पुरिमनयेनेव पीतिया फुट्ठसरीरा तिक्खत्तुं किञ्चि असल्लक्खेत्वा चतुत्थे वारे ‘बुद्धो’ति पदं सुत्वा, ताता, इमस्मिं पदे रञ्ञा किं दिन्न’’न्ति? ‘‘सतसहस्सं, देवी’’ति. ‘‘ताता , अननुच्छविकं रञ्ञा कतं एवरूपं सासनं सुत्वा तुम्हाकं सतसहस्सं ददमानेन. अहञ्हि वो मम दुग्गतपण्णाकारे तीणि सतसहस्सानि दम्मि, अपरम्पि तुम्हेहि रञ्ञो किं आरोचित’’न्ति? ते इदञ्चिदञ्चाति इतरानिपि द्वे सासनानि आरोचयिंसु. देवी पुरिमनयेनेव पीतिया फुट्ठसरीरा तिक्खत्तुं किञ्चि असल्लक्खेत्वा चतुत्थे वारे तथेव सुत्वा तीणि तीणि सतसहस्सानि दापेसि, एवं ते सब्बानिपि द्वादस सतसहस्सानि लभिंसु.

अथ ने देवी पुच्छि – ‘‘राजा कहं, ताता’’ति? देवि, ‘‘सत्थारं उद्दिस्स ‘पब्बजिस्सामी’ति गतो’’ति. ‘‘मय्हं तेन किं सासनं दिन्न’’न्ति? ‘‘सब्बं किर तेन तुम्हाकं इस्सरियं विस्सट्ठं, तुम्हे किर यथारुचिया सम्पत्तिं अनुभवथा’’ति. ‘‘अमच्चा पन कहं, ताता’’ति? तेपि ‘‘‘रञ्ञा सद्धिंयेव पब्बजिस्सामा’ति गता, देवी’’ति. सा तेसं भरियायो पक्कोसापेत्वा, अम्मा, तुम्हाकं सामिका ‘‘रञ्ञा सद्धिं पब्बजिस्सामा’’ति गता, ‘‘तुम्हे किं करिस्सथा’’ति? ‘‘किं पन तेहि अम्हाकं सासनं पहितं, देवी’’ति? ‘‘तेहि किर अत्तनो सम्पत्ति तुम्हाकं विस्सट्ठा, तुम्हे किर तं सम्पत्तिं यथारुचि परिभुञ्जथा’’ति. ‘‘तुम्हे पन, देवि, किं करिस्सथा’’ति? ‘‘अम्मा, सो ताव राजा सासनं सुत्वा मग्गे ठितकोव तीहि सतसहस्सेहि तीणि रतनानि पूजेत्वा खेळपिण्डं विय सम्पत्तिं पहाय ‘पब्बजिस्सामी’ति निक्खन्तो, मया पन तिण्णं रतनानं सासनं सुत्वा तीणि रतनानि नवहि सतसहस्सेहि पूजितानि, न खो पनेसा सम्पत्ति नाम रञ्ञोयेव दुक्खा, मय्हम्पि दुक्खायेव. को रञ्ञा छड्डितखेळपिण्डं जाणुकेहि पतिट्ठहित्वा मुखेन गण्हिस्सति, न मय्हं सम्पत्तिया अत्थो, अहम्पि सत्थारं उद्दिस्स गन्त्वा पब्बजिस्सामी’’ति. ‘‘देवि, मयम्पि तुम्हेहेव सद्धिं पब्बजिस्सामा’’ति. ‘‘सचे सक्कोथ, साधु, अम्मा’’ति? ‘‘सक्कोम, देवी’’ति. ‘‘साधु, अम्मा, तेन हि एथा’’ति रथसहस्सं योजापेत्वा रथं आरुय्ह ताहि सद्धिं निक्खमित्वा अन्तरामग्गे पठमं नदिं दिस्वा यथा रञ्ञा पुट्ठं, तथेव पुच्छित्वा सब्बपवत्तिं सुत्वा ‘‘रञ्ञो गतमग्गं ओलोकेथा’’ति वत्वा ‘‘सिन्धवानं पदवलञ्जं न पस्साम, देवी’’ति वुत्ते ‘‘राजा तीणि रतनानि उद्दिस्स निक्खन्तो सच्चकिरियं कत्वा गतो भविस्सति. अहम्पि तीणि रतनानि उद्दिस्स निक्खन्ता, तेसमेव अनुभावेन इदं उदकं विय मा अहोसी’’ति तिण्णं रतनानं गुणं अनुस्सरित्वा रथसहस्सं पेसेसि. उदकं पिट्ठिपासाणसदिसं अहोसि. चक्कानं अग्गग्गनेमिवट्टियो नेव तेमिंसु. एतेनेव उपायेन इतरा द्वे नदियो उत्तरि.

अथ सत्था तस्सागमनभावं ञत्वा यथा अत्तनो सन्तिके निसिन्ना भिक्खू न पञ्ञायन्ति, एवमकासि. सापि गच्छन्ती गच्छन्ती सत्थु सरीरतो निक्खन्ता छब्बण्णरस्मियो दिस्वा तथेव चिन्तेत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं ठिता पुच्छि – ‘‘भन्ते, महाकप्पिनो तुम्हाकं उद्दिस्स निक्खन्तो आगतेत्थ मञ्ञे, कहं सो, अम्हाकम्पि नं दस्सेथा’’ति? ‘‘निसीदथ ताव, इधेव नं पस्सिस्सथा’’ति . ता सब्बापि तुट्ठचित्ता ‘‘इधेव किर निसिन्ना सामिके पस्सिस्सामा’’ति निसीदिंसु. सत्था तासं अनुपुब्बिं कथं कथेसि, अनोजादेवी देसनावसाने सपरिवारा सोतापत्तिफलं पापुणि. महाकप्पिनत्थेरो तासं वड्ढितधम्मदेसनं सुणन्तो सपरिवारो सह पटिसम्भिदाहि अरहत्तं पापुणि. तस्मिं खणे सत्था तासं ते भिक्खू अरहत्तप्पत्ते दस्सेसि. तासं किर आगतक्खणेयेव अत्तनो सामिके कासावधरे मुण्डकसीसे दिस्वा चित्तं एकग्गं न भवेय्य, तेन मग्गफलानि पत्तुं न सक्कुणेय्युं. तस्मा अचलसद्धाय पतिट्ठितकाले तासं ते भिक्खू अरहत्तप्पत्तेयेव दस्सेसि.

तापि ते दिस्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, तुम्हाकं ताव पब्बजितकिच्चं मत्थकं पत्त’’न्ति वत्वा सत्थारं वन्दित्वा एकमन्तं ठिता पब्बज्जं याचिंसु. एवं किर वुत्ते ‘‘सत्था उप्पलवण्णाय आगमनं चिन्तेसी’’ति एकच्चे वदन्ति. सत्था पन ता उपासिकायो आह – ‘‘सावत्थिं गन्त्वा भिक्खुनीउपस्सये पब्बजेथा’’ति. ता अनुपुब्बेन जनपदचारिकं चरमाना अन्तरामग्गे महाजनेन अभिहटसक्कारसम्माना पदसाव वीसयोजनसतिकं गन्त्वा भिक्खुनीउपस्सये पब्बजित्वा अरहत्तं पापुणिंसु. सत्थापि भिक्खुसहस्सं आदाय आकासेनेव जेतवनं अगमासि. तत्र सुदं आयस्मा महाकप्पिनो रत्तिट्ठानदिवाट्ठानादीसु ‘‘अहो सुखं , अहो सुख’’न्ति उदानं उदानेन्तो विचरति. भिक्खू भगवतो आरोचेसुं – ‘‘भन्ते, महाकप्पिनो ‘अहो सुखं, अहो सुख’न्ति उदानं उदानेन्तो विचरति, अत्तनो कामसुखं रज्जसुखं आरब्भ कथेसि मञ्ञे’’ति. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं, कप्पिन, कामसुखं रज्जसुखं आरब्भ उदानं उदानेसी’’ति. ‘‘भगवा मे, भन्ते, तं आरब्भ उदानभावं वा अनुदानभावं वा जानाती’’ति? सत्था ‘‘न, भिक्खवे, मम पुत्तो कामसुखं रज्जसुखं आरब्भ उदानं उदानेति, पुत्तस्स पन मे धम्मपीति नाम धम्मरति नाम उप्पज्जति, सो अमतमहानिब्बानं आरब्भ एव उदानं उदानेसी’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

७९.

‘‘धम्मपीति सुखं सेति, विप्पसन्नेन चेतसा;

अरियप्पवेदिते धम्मे, सदा रमति पण्डितो’’ति.

तत्थ धम्मपीतीति धम्मपायको, धम्मं पिवन्तोति अत्थो. धम्मो च नामेस न सक्का भाजनेन यागुआदीनि विय पातुं? नवविधं पन लोकुत्तरधम्मं नामकायेन फुसन्तो आरम्मणतो सच्छिकरोन्तो परिञ्ञाभिसमयादीहि दुक्खादीनि अरियसच्चानि पटिविज्झन्तो धम्मं पिवति नाम. सुखं सेतीति देसनामत्तमेवेतं, चतूहिपि इरियापथेहि सुखं विहरतीति अत्थो. विप्पसन्नेनाति अनाविलेन निरुपक्किलेसेन. अरियप्पवेदितेति बुद्धादीहि अरियेहि पवेदिते सतिपट्ठानादिभेदे बोधिपक्खियधम्मे. सदा रमतीति एवरूपो धम्मपीति विप्पसन्नेन चेतसा विहरन्तो पण्डिच्चेन समन्नागतो सदा रमति अभिरमतीति.

देसनावसाने बहू सोतापन्नादयो अहेसुन्ति.

महाकप्पिनत्थेरवत्थु चतुत्थं.

५. पण्डितसामणेरवत्थु

उदकञ्हि नयन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पण्डितसामणेरं आरब्भ कथेसि.

अतीते किर कस्सपसम्मासम्बुद्धो वीसतिखीणासवसहस्सपरिवारो बाराणसिं अगमासि. मनुस्सा अत्तनो बलं सल्लक्खेत्वा अट्ठपि दसपि एकतो हुत्वा अगन्तुकदानादीनि अदंसु. अथेकदिवसं सत्था भत्तकिच्चपरियोसाने एवं अनुमोदनमकासि –

‘‘उपासका इध एकच्चो ‘अत्तनो सन्तकमेव दातुं वट्टति, किं परेन समादपितेना’ति अत्तनाव दानं देति, परं न समादपेति . सो निब्बत्तनिब्बत्तट्ठाने भोगसम्पदं लभति, नो परिवारसम्पदं. एकच्चो परं समादपेति, अत्तना न देति. सो निब्बत्तनिब्बत्तट्ठाने परिवारसम्पदं लभति, नो भोगसम्पदं एकच्चो अत्तनापि न देति, परम्पि न समादपेति. सो निब्बत्तनिब्बत्तट्ठाने नेव भोगसम्पदं लभति, न परिवारसम्पदं, विघासादोव हुत्वा जीवति. एकच्चो अत्तना च देति, परञ्च समादपेति. सो निब्बत्तनिब्बत्तट्ठाने भोगसम्पदम्पि लभति परिवारसम्पदम्पी’’ति.

तं सुत्वा समीपे ठितो एको पण्डितपुरिसो चिन्तेसि – ‘‘अहं दानि तथा करिस्सामि, यथा मे द्वेपि सम्पत्तियो भविस्सन्ती’’ति. सो सत्थारं वन्दित्वा आह – ‘‘भन्ते, स्वातनाय मय्हं भिक्खं गण्हथा’’ति. ‘‘कित्तकेहि ते भिक्खूहि अत्थो’’ति? ‘‘कित्तको पन वो, भन्ते, परिवारो’’ति? ‘‘वीसति भिक्खुसहस्सानी’’ति. ‘‘भन्ते, सब्बेहि सद्धिं स्वातनाय मय्हं भिक्खं गण्हथा’’ति. सत्था अधिवासेसि. सो गामं पविसित्वा, ‘‘अम्मताता, स्वातनाय मया बुद्धप्पमुखो भिक्खुसङ्घो निमन्तितो, तुम्हे यत्तकानं भिक्खूनं दातुं सक्खिस्सथ, तत्तकानं दानं देथा’’ति आरोचेत्वा विचरन्तो अत्तनो अत्तनो बलं सल्लक्खेत्वा ‘‘मयं दसन्नं दस्साम, मयं वीसतिया, मयं सतस्स, मयं पञ्चसतान’’न्ति वुत्ते सब्बेसं वचनं आदितो पट्ठाय पण्णे आरोपेसि.

तेन च समयेन तस्मिं नगरे अतिदुग्गतभावेनेव ‘‘महादुग्गतो’’ति पञ्ञातो एको पुरिसो अत्थि. सो तम्पि सम्मुखागतं दिस्वा, सम्म महादुग्गत, मया स्वातनाय बुद्धप्पमुखो भिक्खुसङ्घो निमन्तितो, स्वे नगरवासिनो दानं दस्सन्ति, ‘‘त्वं कति भिक्खू भोजेस्ससी’’ति? ‘‘सामि, मय्हं किं भिक्खूहि, भिक्खूहि नाम सधनानं अत्थो, मय्हं पन स्वे यागुअत्थाय तण्डुलनाळिमत्तम्पि नत्थि, अहं भतिं कत्वा जीवामि, किं मे भिक्खूही’’ति? समादपकेन नाम ब्यत्तेन भवितब्बं. तस्मा सो तेन ‘‘नत्थी’’ति वुत्तेपि तुण्हीभूतो अहुत्वा एवमाह – ‘‘सम्म महादुग्गत, इमस्मिं नगरे सुभोजनं भुञ्जित्वा सुखुमवत्थं निवासेत्वा नानाभरणपटिमण्डिता सिरिसयने सयमाना बहू जना सम्पत्तिं अनुभवन्ति, त्वं पन दिवसं भतिं कत्वा कुच्छिपूरणमत्तम्पि न लभसि, एवं सन्तेपि ‘अहं पुब्बे पुञ्ञं अकतत्ता किञ्चि न लभामी’ति न जानासी’’ति? ‘‘जानामि, सामी’’ति. ‘‘अथ कस्मा इदानि पुञ्ञं न करोसि, त्वं युवा बलसम्पन्नो, किं तया भतिं कत्वापि यथाबलं दानं दातुं न वट्टती’’ति? सो तस्मिं कथेन्तेयेव संवेगप्पत्तो हुत्वा ‘‘मय्हम्पि एकं भिक्खुं पण्णे आरोपेहि, किञ्चिदेव भतिं कत्वा एकस्स भिक्खं दस्सामी’’ति आह. इतरो ‘‘किं एकेन भिक्खुना पण्णे आरोपितेना’’ति न आरोपेसि? महादुग्गतोपि गेहं गन्त्वा भरियं आह – ‘‘भद्दे, नगरवासिनो स्वे सङ्घभत्तं करिस्सन्ति, अहम्पि समादपकेन ‘एकस्स भिक्खं देही’ति वुत्तो, मयम्पि स्वे एकस्स भिक्खं दस्सामा’’ति. अथस्स भरिया ‘‘मयं दलिद्दा, कस्मा तया सम्पटिच्छित’’न्ति अवत्वाव, ‘‘सामि, भद्दकं ते कतं, मयं पुब्बेपि किञ्चि अदत्वा इदानि दुग्गता जाता, मयं उभोपि भतिं कत्वा एकस्स भिक्खं दस्साम, सामी’’ति वत्वा उभोपि गेहा निक्खमित्वा भतिट्ठानं अगमंसु.

महासेट्ठि तं दिस्वा ‘‘किं, सम्म महादुग्गत, भतिं करिस्ससी’’ति पुच्छि. ‘‘आम, अय्या’’ति. ‘‘किं करिस्ससी’’ति? ‘‘यं तुम्हे कारेस्सथ, तं करिस्सामी’’ति. ‘‘तेन हि मयं स्वे द्वे तीणि भिक्खुसतानि भोजेस्साम, एहि, दारूनि फालेही’’ति वासिफरसुं नीहरित्वा दापेसि. महादुग्गतो दळ्हं कच्छं बन्धित्वा महुस्साहप्पत्तो वासिं पहाय फरसुं गण्हन्तो, फरसुं पहाय वासिं गण्हन्तो दारूनि फालेति. अथ नं सेट्ठि आह – ‘‘सम्म, त्वं अज्ज अतिविय उस्साहप्पत्तो कम्मं करोसि, किं नु खो कारण’’न्ति? ‘‘सामि, अहं स्वे एकं भिक्खुं भोजेस्सामी’’ति. तं सुत्वा सेट्ठि पसन्नमानसो चिन्तेसि – ‘‘अहो इमिना दुक्करं कतं, ‘अहं दुग्गतो’ति तुण्हीभावं अनापज्जित्वा ‘भतिं कत्वा एकं भिक्खुं भोजेस्सामी’ति वदती’’ति. सेट्ठिभरियापि तस्स भरियं दिस्वा, ‘‘अम्म, किं कम्मं करिस्ससी’’ति पुच्छित्वा ‘‘यं तुम्हे कारेस्सथ, तं करोमी’’ति वुत्ते उदुक्खलसालं पवेसेत्वा सुप्पमुसलादीनि दापेसि. सा नच्चन्ती विय तुट्ठपहट्ठा वीहिं कोट्टेति चेव ओफुणाति च. अथ नं सेट्ठिभरिया पुच्छि – ‘‘अम्म, त्वं अतिविय तुट्ठपहट्ठा कम्मं करोसि, किं नु खो कारण’’न्ति? ‘‘अय्ये, इमं भतिं कत्वा मयम्पि एकं भिक्खुं भोजेस्सामा’’ति. तं सुत्वा सेट्ठिभरियापि तस्सं ‘‘अहो वतायं दुक्करकारिका’’ति पसीदि. सेट्ठि महादुग्गतस्स दारूनं फालितकाले ‘‘अयं ते भती’’ति सालीनं चतस्सो नाळियो दापेत्वा ‘‘अयं ते तुट्ठिदायो’’ति अपरापि चतस्सो नाळियो दापेसि.

सो गेहं गन्त्वा भरियं आह – ‘‘मया भतिं कत्वा सालि लद्धो, अयं निवापो भविस्सति, तया लद्धाय भतिया दधितेलकटुकभण्डानि गण्हाही’’ति. सेट्ठिभरियापि पुन तस्सा एकं सप्पिकरोटिकञ्चेव दधिभाजनञ्च कटुकभण्डञ्च सुद्धतण्डुळिनाळिञ्च दापेसि. इति च उभिन्नम्पि नव तण्डुलनाळियो अहेसुं. ते ‘‘देय्यधम्मो नो लद्धो’’ति तुट्ठहट्ठा पातोव उट्ठहिंसु. भरिया महादुग्गतं आह – ‘‘गच्छ, सामि, पण्णं परियेसित्वा आहरा’’ति. सो अन्तरापणे पण्णं अदिस्वा नदीतीरं गन्त्वा ‘‘अज्ज अय्यानं भोजनं दातुं लभिस्सामी’’ति पहट्ठमानसो गायन्तो पण्णं उच्चिनति. महाजालं खिपित्वा ठितो केवट्टो ‘‘महादुग्गतस्स सद्देन भवितब्ब’’न्ति तं पक्कोसित्वा पुच्छि – ‘‘अतिविय तुट्ठचित्तो गायसि, किं नु खो कारण’’न्ति? ‘‘पण्णं उच्चिनामि, सम्मा’’ति. ‘‘किं करिस्ससी’’ति? ‘‘एकं भिक्खुं भोजेस्सामी’’ति. ‘‘अहो सुखितो, भिक्खु, सो तव किं पण्णं खादिस्सती’’ति? ‘‘किं करोमि, सम्म, अत्तना लद्धपण्णेन भोजेस्सामी’’ति? ‘‘तेन हि एही’’ति. ‘‘किं करोमि, सम्मा’’ति? ‘‘इमे मच्छे गहेत्वा पादग्घनकानि अड्ढग्घनकानि कहापणग्घनकानि च उद्दानानि करोही’’ति. सो तथा अकासि. बद्धबद्धे मच्छे नगरवासिनो निमन्तितनिमन्तितानं भिक्खूनं अत्थाय हरिंसु. तस्स मच्छुद्दानानि करोन्तस्सेव भिक्खाचारवेला पापुणि. सो वेलं सल्लक्खेत्वा ‘‘गमिस्सामहं, सम्म, अयं भिक्खूनं आगमनवेला’’ति आह. ‘‘अत्थि पन किञ्चि मच्छुद्दान’’न्ति? ‘‘नत्थि, सम्म, सब्बानि खीणानी’’ति. ‘‘तेन हि मया अत्तनो अत्थाय वालुकाय निखणित्वा चत्तारो रोहितमच्छा ठपिता, सचे भिक्खुं भोजेतुकामोसि, इमे गहेत्वा गच्छा’’ति ते मच्छे तस्स अदासि.

तं दिवसं पन सत्था पच्चूसकाले लोकं वोलोकेन्तो महादुग्गतं अत्तनो ञाणजालस्स अन्तो पविट्ठं दिस्वा ‘‘किं नु खो भविस्सती’’ति आवज्जेन्तो ‘‘महादुग्गतो ‘एकं भिक्खुं भोजेस्सामी’ति भरियाय सद्धिं हिय्यो भतिं अकासि, कतरं नु खो भिक्खुं लभिस्सती’’ति चिन्तेत्वा ‘‘मनुस्सा पण्णे आरोपितसञ्ञाय भिक्खू गहेत्वा अत्तनो अत्तनो गेहेसु निसीदापेस्सन्ति, महादुग्गतो मं ठपेत्वा अञ्ञं भिक्खुं न लभिस्सती’’ति उपधारेसि. बुद्धा किर दुग्गतेसु अनुकम्पं करोन्ति. तस्मा सत्था पातोव सरीरपटिजग्गनं कत्वा ‘‘महादुग्गतं सङ्गण्हिस्सामी’’ति गन्धकुटिं पविसित्वा निसीदि. महादुग्गतेपि मच्छे गहेत्वा गेहं पविसन्ते सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सो ‘‘किं नु खो कारण’’न्ति ओलोकेन्तो ‘‘हिय्यो, महादुग्गतो ‘एकस्स भिक्खुनो भिक्खं दस्सामी’ति अत्तनो भरियाय सद्धिं भतिं अकासि, कतरं नु खो भिक्खुं लभिस्सती’’ति चिन्तेत्वा ‘‘नत्थेतस्स अञ्ञो भिक्खु, सत्था पन महादुग्गतस्स सङ्गहं करिस्सामी’’ति गन्धकुटियं निसिन्नो. महादुग्गतो अत्तनो उपकप्पनकं यागुभत्तं पण्णसूपेय्यम्पि तथागतस्स ददेय्य, ‘‘यंनूनाहं महादुग्गतस्स गेहं गन्त्वा भत्तकारककम्मं करेय्य’’न्ति अञ्ञातकवेसेन तस्स गेहसमीपं गन्त्वा ‘‘अत्थि नु खो कस्सचि किञ्चि भतिया कातब्ब’’न्ति पुच्छि. महादुग्गतो तं दिस्वा आह – ‘‘सम्म, किं कम्मं करिस्ससी’’ति? ‘‘अहं, सामि, सब्बसिप्पिको, मय्हं अजाननसिप्पं नाम नत्थि, यागुभत्तादीनिपि सम्पादेतुं जानामी’’ति. ‘‘सम्म, मयं तव कम्मेन अत्थिका, तुय्हं पन किञ्चि दातब्बं भतिं न पस्सामा’’ति. ‘‘किं पन ते कत्तब्ब’’न्ति? ‘‘एकस्स भिक्खुस्स भिक्खं दातुकामोम्हि, तस्स यागुभत्तसंविधानं इच्छामी’’ति. ‘‘सचे भिक्खुस्स भिक्खं दस्ससि, न मे भतिया अत्थो, किं मम पुञ्ञं न वट्टती’’ति? ‘‘एवं सन्ते साधु, सम्म, पविसा’’ति. सो तस्स गेहं पविसित्वा तेलतण्डुलादीनि आहरापेत्वा ‘‘गच्छ, अत्तनो पत्तभिक्खुं आनेही’’ति तं उय्योजेसि. दानवेय्यावटिकोपि पण्णे आरोपितनियामेनेव तेसं तेसं गेहानि भिक्खू पहिणि.

महादुग्गतो तस्स सन्तिकं गन्त्वा ‘‘मय्हं पत्तभिक्खुं देही’’ति आह. सो तस्मिं खणे सतिं लभित्वा ‘‘अहं तव भिक्खुं पमुट्ठो’’ति आह. महादुग्गतो तिखिणाय सत्तिया कुच्छियं पहटो विय, ‘‘सामि, कस्मा मं नासेसि, अहं तया हिय्यो समादपितो भरियाय सद्धिं दिवसं भतिं कत्वा अज्ज पातोव पण्णत्थाय नदीतीरे आहिण्डित्वा आगतो, देहि मे एकं भिक्खु’’न्ति बाहा पग्गय्ह परिदेवि. मनुस्सा सन्निपतित्वा ‘‘किमेतं, महादुग्गता’’ति पुच्छिंसु. सो तमत्थं आरोचेसि. ते वेय्यावटिकं पुच्छिंसु – ‘‘सच्चं किर, सम्म, तया एस ‘भतिं कत्वा एकस्स भिक्खुस्स भिक्खं देही’ति समादपितो’’ति? ‘‘आम , अय्या’’ति. ‘‘भारियं ते कम्मं कतं, यो त्वं एत्तके भिक्खू संविदहन्तो एतस्स एकं भिक्खुं नादासी’’ति. सो तेसं वचनेन मङ्कुभूतो तं आह – ‘‘सम्म महादुग्गत, मा मं नासयि, अहं तव कारणा महाविहेसं पत्तो, मनुस्सा पण्णे आरोपितनियामेन अत्तनो अत्तनो पत्तभिक्खू नयिंसु, अत्तनो गेहे निसिन्नभिक्खुं नीहरित्वा देन्तो नाम नत्थि, सत्था पन मुखं धोवित्वा गन्धकुटियमेव निसिन्नो, राजयुवराजसेनापतिआदयो सत्थु गन्धकुटितो निक्खमनं ओलोकेन्ता निसिन्ना सत्थु पत्तं गहेत्वा ‘गमिस्सामा’ति. बुद्धा नाम दुग्गते अनुकम्पं करोन्ति, त्वं विहारं गन्त्वा ‘दुग्गतोम्हि, भन्ते, मम सङ्गहं करोथा’ति सत्थारं वन्द, सचे ते पुञ्ञं अत्थि, अद्धा लच्छसी’’ति.

सो विहारं अगमासि. अथ नं अञ्ञेसु दिवसेसु विहारे विघासादभावेन दिट्ठत्ता राजयुवराजादयो, ‘‘महादुग्गत, न ताव भत्तकालो, कस्मा त्वं आगच्छसी’’ति आहंसु. सो ‘‘जानामि, सामि, ‘न ताव भत्तकालो’ति. सत्थारं पन वन्दितुं आगच्छामी’’ति वदन्तो गन्त्वा गन्धकुटिया उम्मारे सीसं ठपेत्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, इमस्मिं नगरे मया दुग्गततरो नत्थि, अवस्सयो मे होथ, करोथ मे सङ्गह’’न्ति आह. सत्था गन्धकुटिद्वारं विवरित्वा पत्तं नीहरित्वा तस्स हत्थे ठपेसि. सो चक्कवत्तिसिरिं पत्तो विय अहोसि, राजयुवराजादयो अञ्ञमञ्ञस्स मुखानि ओलोकयिंसु. सत्थारा दिन्नपत्तञ्हि कोचि इस्सरियवसेन गहेतुं समत्थो नाम नत्थि. एवं पन वदिंसु, ‘‘सम्म महादुग्गत, सत्थु पत्तं अम्हाकं देहि एत्तकं नाम ते धनं दस्साम, त्वं दुग्गतो धनं गण्हाहि, किं ते पत्तेना’’ति? महादुग्गतो ‘‘न कस्सचि दस्सामि, न मे धनेन अत्थो, सत्थारंयेव भोजेस्सामी’’ति आह. अवसेसा तं याचित्वा पत्तं अलभित्वा निवत्तिंसु. राजा पन ‘‘महादुग्गतो धनेन पलोभियमानोपि सत्थु पत्तं न देति, सत्थारा च सयं दिन्नपत्तं कोचि गहेतुं न सक्कोति, इमस्स देय्यधम्मो नाम कित्तको भविस्सति, इमिना देय्यधम्मस्स दिन्नकाले सत्थारं आदाय गेहं नेत्वा मय्हं सम्पादितं आहारं दस्सामी’’ति चिन्तेत्वा सत्थारा सद्धिंयेव अगमासि. सक्कोपि देवराजा यागुखज्जकभत्तसूपेय्यपण्णादीनि सम्पादेत्वा सत्थु निसीदनारहं आसनं पञ्ञपेत्वा निसीदि.

महादुग्गतो सत्थारं नेत्वा ‘‘पविसथ, भन्ते’’ति आह. वसनगेहञ्चस्स नीचं होति, अनोनतेन पविसितुं न सक्का. बुद्धा च नाम गेहं पविसन्ता न ओनमित्वा पविसन्ति. गेहञ्हि पविसनकाले महापथवी वा हेट्ठा ओगच्छति, गेहं वा उद्धं गच्छति. इदं तेसं सुदिन्नदानस्स फलं. पुन निक्खमित्वा गतकाले सब्बं पाकतिकमेव होति. तस्मा सत्था ठितकोव गेहं पविसित्वा सक्केन पञ्ञत्तासने निसीदि. सत्थरि निसिन्ने राजा आह – ‘‘सम्म महादुग्गत, तया अम्हाकं याचन्तानम्पि सत्थु पत्तो न दिन्नो, पस्साम ताव, कीदिसो ते सत्थु सक्कारो कतो’’ति? अथस्स सक्को यागुखज्जकादीनि विवरित्वा दस्सेसि. तेसं वासगन्धो सकलनगरं छादेत्वा अट्ठासि. राजा यागुआदीनि ओलोकेत्वा भगवन्तं आह – ‘‘भन्ते, ‘अहं महादुग्गतस्स देय्यधम्मो कित्तको भविस्सति, इमिना देय्यधम्मे दिन्ने सत्थारं गेहं नेत्वा अत्तनो सम्पादितं आहारं दस्सामी’ति चिन्तेत्वा आगतो, मया एवरूपो आहारो न दिट्ठपुब्बो, मयि इध ठिते महादुग्गतो किलमेय्य, गच्छामह’’न्ति सत्थारं वन्दित्वा पक्कामि. सक्कोपि सत्थारं यागुआदीनि दत्वा सक्कच्चं परिविसि. सत्थापि कतभत्तकिच्चो अनुमोदनं कत्वा उट्ठायासना पक्कामि.

सक्को महादुग्गतस्स सञ्ञं अदासि. सो पत्तं गहेत्वा सत्थारं अनुगच्छि. सक्को निवत्तित्वा महादुग्गतस्स गेहद्वारे ठितो आकासं ओलोकेसि. तावदेव आकासतो सत्तरतनवस्सं वस्सित्वा तस्स गेहे सब्बभाजनानि पूरेत्वा सकलं गेहं पूरेसि. तस्स गेहे ओकासो नाहोसि. तस्स भरिया दारके हत्थेसु गहेत्वा नीहरित्वा बहि अट्ठासि. सो सत्थारं अनुगन्त्वा निवत्तो दारके बहि दिस्वा ‘‘किं इद’’न्ति पुच्छि. ‘‘सामि, सकलं नो गेहं सत्तहि रतनेहि पुण्णं, पविसितुं ओकासो नत्थी’’ति. सो ‘‘अज्जेव मे दानेन विपाको दिन्नो’’ति चिन्तेत्वा रञ्ञो सन्तिकं गन्त्वा वन्दित्वा, ‘‘कस्मा आगतोसी’’ति वुत्ते आह –‘‘देव, गेहं मे सत्तहि रतनेहि पुण्णं, तं धनं गण्हथा’’ति. राजा ‘‘अहो बुद्धानं दिन्नदानं, अज्जेव मत्थकं पत्त’’न्ति चिन्तेत्वा तं आह – ‘‘किं ते लद्धुं वट्टती’’ति? ‘‘धनहरणत्थाय सकटसहस्सं, देवा’’ति. राजा सकटसहस्सं पेसेत्वा धनं आहरापेत्वा राजङ्गणे ओकिरापेसि. तालप्पमाणो रासि अहोसि. राजा नगरे सन्निपातापेत्वा ‘‘इमस्मिं नगरे अत्थि कस्सचि एत्तकं धन’’न्ति पुच्छि. ‘‘नत्थि, देवा’’ति. ‘‘एवं महाधनस्स किं कातुं वट्टती’’ति? ‘‘सेट्ठिट्ठानं दातुं वट्टति, देवा’’ति. राजा तस्स महासक्कारं कत्वा सेट्ठिट्ठानं दापेसि.

अथस्स पुब्बे एकस्स सेट्ठिनो गेहट्ठानं आचिक्खित्वा ‘‘एत्थ जाते गच्छे हरापेत्वा गेहं उट्ठापेत्वा वसाही’’ति आह. तस्स तं ठानं सोधेत्वा समं कत्वा भूमिया खञ्ञमानाय अञ्ञमञ्ञं आहच्च निधिकुम्भियो उट्ठहिंसु. तेन रञ्ञो आरोचिते ‘‘तव पुञ्ञेन निब्बत्ता, त्वमेव गण्हाही’’ति आह. सो गेहं कारेत्वा सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. ततो परम्पि यावतायुकं तिट्ठन्तो पुञ्ञानि करित्वा आयुपरियोसाने देवलोके निब्बत्तो.

एकं बुद्धन्तरं दिब्बसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे ततो चुतो सावत्थियं सारिपुत्तत्थेरस्सूपट्ठाककुले सेट्ठिधीतु कुच्छियं पटिसन्धिं गण्हि. अथस्सा मातापितरो गब्भस्स पतिट्ठितभावं ञत्वा गब्भपरिहारं अदंसु. तस्सा अपरेन समयेन एवरूपो दोहळो उप्पज्जि – ‘‘अहो वताहं धम्मदेसनापतिं आदिं कत्वा पञ्चन्नं भिक्खुसतानं रोहितमच्छरसेन दानं दत्वा कासायानि वत्थानि निवासेत्वा आसनपरियन्ते निसिन्ना तेसं भिक्खूनं उच्छिट्ठभत्तं परिभुञ्जेय्य’’न्ति. सा मातापितूनं आरोचेत्वा तथा अकासि, दोहळो पटिपस्सम्भि. अथस्सा ततो अपरेसुपि सत्तसु मङ्गलेसु रोहितमच्छरसेनेव धम्मसेनापतित्थेरप्पमुखानि पञ्च भिक्खुसतानि भोजेसुं. सब्बं तिस्सकुमारस्स वत्थुम्हि वुत्तनियामेनेव वेदितब्बं. अयमस्स पन महादुग्गतकाले दिन्नस्स रोहितमच्छरसदानस्सेव निस्सन्दो. नामग्गहणदिवसे पनस्स, ‘‘भन्ते, दासस्स वो सिक्खापदानि देथा’’ति मातरा वुत्ते थेरो आह – ‘‘कोनामो अयं दारको’’ति? ‘‘भन्ते, इमस्स दारकस्स कुच्छियं पटिसन्धिग्गहणतो पट्ठाय इमस्मिं गेहे जळा एळमूगापि पण्डिता जाता, तस्मा मे पुत्तस्स पण्डितोत्वेव नामं भविस्सती’’ति. थेरो सिक्खापदानि अदासि. जातदिवसतो पट्ठाय पनस्स ‘‘नाहं मम पुत्तस्स अज्झासयं भिन्दिस्सामी’’ति मातु चित्तं उप्पज्जि. सो सत्तवस्सिककाले मातरं आह – ‘‘अम्म, थेरस्स सन्तिके पब्बजिस्सामी’’ति. ‘‘साधु, तात, ‘अहं तव अज्झासयं न भिन्दिस्सामिच्चेव मनं उप्पादेसि’’’न्ति वत्वा थेरं निमन्तेत्वा भोजेत्वा, ‘‘भन्ते, दासो वो पब्बजितुकामो, अहं इमं सायन्हसमये विहारं आनेस्सामी’’ति थेरं उय्योजेत्वा ञातके सन्निपातापेत्वा ‘‘मम पुत्तस्स गिहिकाले कत्तब्बसक्कारं अज्जेव करिस्सामा’’ति महन्तं सक्कारं कारेत्वा तं आदाय विहारं गन्त्वा ‘‘इमं, भन्ते, पब्बाजेथा’’ति थेरस्स अदासि.

थेरो पब्बज्जाय दुक्करभावं आचिक्खित्वा ‘‘करिस्सामहं, भन्ते, तुम्हाकं ओवाद’’न्ति वुत्ते ‘‘तेन हि एही’’ति केसे तेमेत्वा तचपञ्चककम्मट्ठानं आचिक्खित्वा पब्बाजेसि. मातापितरोपिस्स सत्ताहं विहारेयेव वसन्ता बुद्धप्पमुखस्स भिक्खुसङ्घस्स रोहितमच्छरसेनेव दानं दत्वा सत्तमे दिवसे सायं गेहं अगमंसु. थेरो अट्ठमे दिवसे अन्तोगामं गच्छन्तो तं आदाय गच्छति, भिक्खुसङ्घेन सद्धिं नागमासि. किं कारणा? न तावस्स पत्तचीवरग्गहणानि वा इरियापथो वा पासादिको होति, अपिच विहारे थेरस्स कत्तब्बवत्तं अत्थि. थेरो हि भिक्खुसङ्घे अन्तोगामं पविट्ठे सकलविहारं विचरन्तो असम्मज्जनट्ठानं सम्मज्जित्वा तुच्छभाजनेसु पानीयपरिभोजनीयानि उपट्ठपेत्वा दुन्निक्खित्तानि मञ्चपीठादीनि पटिसामेत्वा पच्छा गामं पविसति. अपिच ‘‘अञ्ञतित्थिया तुच्छविहारं पविसित्वा ‘पस्सथ समणस्स गोतमस्स सावकानं निसिन्नट्ठानानी’ति वत्तुं मा लभिंसू’’ति सकलविहारं पटिजग्गित्वा पच्छा गामं पविसति. तस्मा तं दिवसम्पि सामणेरेन पत्तचीवरं गाहापेत्वा दिवातरं पिण्डाय पाविसि.

सामणेरो उपज्झायेन सद्धिं गच्छन्तो अन्तरामग्गे मातिकं दिस्वा, ‘‘भन्ते, इदं किं नामा’’ति पुच्छि. ‘‘मातिका नाम, सामणेरा’’ति. ‘‘इमाय किं करोन्ती’’ति? ‘‘इतो चितो च उदकं आहरित्वा अत्तनो सस्सकम्मं सम्पादेन्ती’’ति. ‘‘किं पन, भन्ते, उदकस्स चित्तं अत्थी’’ति ? ‘‘नत्थावुसो’’ति. ‘‘एवरूपं अचित्तकं अत्तनो इच्छितट्ठानं हरन्ति, भन्ते’’ति? ‘‘आमावुसो’’ति. सो चिन्तेसि – ‘‘सचे एवरूपम्पि अचित्तकं अत्तनो इच्छितिच्छितट्ठानं हरित्वा कम्मं करोन्ति, कस्मा सचित्तकापि चित्तं अत्तनो वसे वत्तेत्वा समणधम्मं कातुं न सक्खिस्सन्ती’’ति. अथेसो पुरतो गच्छन्तो उसुकारे सरदण्डकं अग्गिम्हि तापेत्वा अक्खिकोटिया ओलोकेत्वा उजुकं करोन्ते दिस्वा, ‘‘इमे, भन्ते, के नामा’’ति पुच्छि. ‘‘उसुकारा नामावुसो’’ति. ‘‘किं पनेते करोन्ती’’ति? ‘‘अग्गिम्हि तापेत्वा सरदण्डकं उजुं करोन्ती’’ति. ‘‘सचित्तको, भन्ते, एसो’’ति? ‘‘अचित्तको, आवुसो’’ति . सो चिन्तेसि – ‘‘सचे अचित्तकं गहेत्वा अग्गिम्हि तापेत्वा उजुं करोन्ति, कस्मा सचित्तकापि अत्तनो चित्तं वसे वत्तेत्वा समणधम्मं कातुं न सक्खिस्सन्ती’’ति. अथेसो पुरतो गच्छन्तो दारूनि अरनेमिनाभिआदीनि तच्छन्ते दिस्वा, ‘‘भन्ते, इमे के नामा’’ति पुच्छि. ‘‘तच्छका नामावुसो’’ति. ‘‘किं पनेते करोन्ती’’ति? ‘‘दारूनि गहेत्वा यानकादीनं चक्कादीनि करोन्ति, आवुसो’’ति. ‘‘एतानि पन सचित्तकानि, भन्ते’’ति? ‘‘अचित्तकानि, आवुसो’’ति. अथस्स एतदहोसि – ‘‘सचे अचित्तकानि कट्ठकलिङ्गरानि गहेत्वा चक्कादीनि करोन्ति, कस्मा सचित्तका अत्तनो चित्तं वसे वत्तेत्वा समणधम्मं कातुं न सक्खिस्सन्ती’’ति. सो इमानि कारणानि दिस्वा, ‘‘भन्ते, सचे तुम्हाकं पत्तचीवरे तुम्हे गण्हेय्याथ, अहं निवत्तेय्य’’न्ति. थेरो ‘‘अयं अधुना पब्बजितो दहरसामणेरो मं अनुबन्धमानो एवं वदेती’’ति चित्तं अनुप्पादेत्वाव ‘‘आहर, सामणेरा’’ति वत्वा अत्तनो पत्तचीवरं अग्गहेसि.

सामणेरोपि उपज्झायं वन्दित्वा निवत्तन्तो, ‘‘भन्ते, मय्हं आहारं आहरन्तो रोहितमच्छरसेनेव आहरेय्याथा’’ति आह. ‘‘कथं लभिस्सामावुसो’’ति? ‘‘भन्ते, अत्तनो पुञ्ञेन अलभन्ता मम पुञ्ञेन लभिस्सथा’’ति आह. थेरो ‘‘दहरसामणेरस्स बहि निसिन्नकस्स परिपन्थोपि भवेय्या’’ति कुञ्जिकं दत्वा ‘‘मय्हं वसनगब्भस्स द्वारं विवरित्वा अन्तो पविसित्वा निसीदेय्यासी’’ति आह. सो तथा कत्वा अत्तनो करजकाये ञाणं ओतारेत्वा अत्तभावं सम्मसन्तो निसीदि. अथस्स गुणतेजेन सक्कस्स आसनं उण्हाकारं दस्सेसि. सो ‘‘किं नु खो कारण’’न्ति उपधारेन्तो ‘‘पण्डितसामणेरो उपज्झायस्स पत्तचीवरं दत्वा ‘समणधम्मं करिस्सामी’ति निवत्तो, मयापि तत्थ गन्तुं वट्टती’’ति चिन्तेत्वा चत्तारो महाराजे आमन्तेत्वा ‘‘विहारस्स उपवने वसन्ते सकुणे पलापेत्वा समन्ततो आरक्खं गण्हथा’’ति वत्वा चन्ददेवपुत्तं ‘‘चन्दमण्डलं आकड्ढित्वा गण्हाही’’ति, सूरियदेवपुत्तं ‘‘सूरियमण्डलं आकड्ढित्वा गण्हाही’’ति वत्वा सयं गन्त्वा आविञ्छनरज्जुट्ठाने आरक्खं गहेत्वा अट्ठासि, विहारे पुराणपण्णस्स पतन्तस्सपि सद्दो नाहोसि, सामणेरस्स चित्तं एकग्गं अहोसि. सो अन्तराभत्तेयेव अत्तभावं सम्मसित्वा तीणि फलानि पापुणि.

थेरोपि ‘‘सामणेरो विहारे निसिन्नो, तस्स उपकप्पनकं भोजनं असुककुले नाम सक्का लद्धु’’न्ति एकं पेमगारवयुत्तं उपट्ठाककुलं अगमासि. तत्थ च मनुस्सा तं दिवसं रोहितमच्छे लभित्वा थेरस्सेव आगमनं ओलोकेन्तो निसीदिंसु. ते थेरं आगच्छन्तं दिस्वा , ‘‘भन्ते, भद्दकं वो कतं इधागच्छन्तेही’’ति अन्तोगेहे पवेसेत्वा यागुखज्जकादीनि दत्वा रोहितमच्छरसेनस्स पिण्डपातं अदंसु. थेरो हरणाकारं दस्सेसि. मनुस्सा ‘‘परिभुञ्जथ, भन्ते, हरणकभत्तम्पि लभिस्सथा’’ति वत्वा थेरस्स भत्तकिच्चावसाने पत्तं रोहितमच्छरसभोजनस्स पूरेत्वा अदंसु. थेरो ‘‘सामणेरो मे छातो’’ति सीघं अगमासि. सत्थापि तं दिवसं कालस्सेव भुञ्जित्वा विहारं गन्त्वा एवं आवज्जेसि – ‘‘पण्डितसामणेरो उपज्झायस्स पत्तचीवरं दत्वा ‘समणधम्मं करिस्सामी’ति निवत्तो, निप्फज्जिस्सति नु खो अस्स पब्बजितकिच्च’’न्ति उपधारेन्तो तिण्णं फलानं पत्तभावं ञत्वा ‘‘अरहत्तस्स उपनिस्सयो अत्थि, नत्थी’’ति आवज्जेन्तो ‘‘अत्थी’’ति दिस्वा ‘‘पुरेभत्तमेव अरहत्तं पत्तुं सक्खिस्सति, न सक्खिस्सती’’ति उपधारेन्तो ‘‘सक्खिस्सती’’ति अञ्ञासि. अथस्स एतदहोसि – ‘‘सारिपुत्तो सामणेरस्स भत्तं आदाय सीघं आगच्छति, अन्तरायम्पिस्स करेय्य द्वारकोट्ठके आरक्खं गहेत्वा निसीदिस्सामि, अथ नं पञ्हं पुच्छिस्सामि, तस्मिं पञ्हे विस्सज्जियमाने सामणेरो सह पटिसम्भिदाहि अरहत्तं पापुणिस्सती’’ति. ततो गन्त्वा द्वारकोट्ठके ठत्वा सम्पत्तं थेरं चत्तारो पञ्हे पुच्छि, पुट्ठं पुट्ठं पञ्हं विस्सज्जेसि.

तत्रिदं पुच्छाविस्सज्जनं – सत्था किर नं आह – ‘‘सारिपुत्त, किं ते लद्ध’’न्ति? ‘‘आहारो, भन्ते’’ति. ‘‘आहारो नाम किं आहरति, सारिपुत्ता’’ति? ‘‘वेदनं, भन्ते’’ति. ‘‘वेदनं किं आहरति, सारिपुत्ता’’ति? ‘‘रूपं, भन्ते’’ति. ‘‘रूपं पन किं आहरति, सारिपुत्ता’’ति ? ‘‘फस्सं, भन्ते’’ति. तत्रायं अधिप्पायो – ‘‘जिघच्छितेन हि परिभुत्तो आहारो तस्स खुद्दं परिहरित्वा सुखं वेदनं आहरति. आहारपरिभोगेन सुखितस्स सुखाय वेदनाय उप्पज्जमानाय सरीरे वण्णसम्पत्ति होति. एवं वेदना रूपं आहरति. सुखितो पन आहारजरूपवसेन उप्पन्नसुखसोमनस्सो ‘इदानि मे अस्सादो जातो’ति निप्पज्जन्तो वा निसीदन्तो वा सुखसम्फस्सं पटिलभती’’ति.

एवं इमेसु चतूसु पञ्हेसु विस्सज्जिकेसु सामणेरो सह पटिसम्भिदाहि अरहत्तं पत्तो. सत्थापि थेरं आह – ‘‘गच्छ, सारिपुत्त, तव सामणेरस्स भत्तं देही’’ति. थेरो गन्त्वा द्वारं आकोटेसि. सामणेरो निक्खमित्वा थेरस्स हत्थतो पत्तं गहेत्वा एकमन्तं ठपेत्वा तालवण्टेन थेरं बीजि. अथ नं थेरो आह – ‘‘सामणेर, भत्तकिच्चं करोही’’ति. ‘‘तुम्हे पन, भन्ते’’ति. ‘‘कतं मया भत्तकिच्चं, त्वं करोही’’ति. सत्तवस्सिकदारको पब्बजित्वा अट्ठमे दिवसे तं खणं विकसितपदुमुप्पलसदिसो अरहत्तं पत्तो, पच्चवेक्खितट्ठानं पन पच्चवेक्खन्तो निसीदित्वा भत्तकिच्चमकासि. तेन पत्तं धोवित्वा पटिसामितकाले चन्ददेवपुत्तो चन्दमण्डलं विस्सज्जेसि, सूरियदेवपुत्तो सूरियमण्डलं. चत्तारो महाराजानो चतुद्दिसं आरक्खं विस्सज्जेसुं, सक्को देवराजा आविञ्छनके आरक्खं विस्सज्जेसि. सूरियो मज्झट्ठानतो गलित्वा गतो.

भिक्खू उज्झायिंसु, ‘‘छाया अधिकप्पमाणा जाता, सूरियो मज्झट्ठानतो गलित्वा गतो, सामणेरेन च इदानेव भुत्तं, किं नु खो एत’’न्ति. सत्था तं पवत्तिं ञत्वा आगन्त्वा पुच्छि – ‘‘भिक्खवे, किं कथेथा’’ति? ‘‘इदं नाम, भन्ते’’ति? ‘‘आम, भिक्खवे, पुञ्ञवतो समणधम्मं करणकाले चन्ददेवपुत्तो चन्दमण्डलं, सूरियदेवपुत्तो सूरियमण्डलं आकड्ढित्वा गण्हि, चत्तारो महाराजानो विहारोपवने चतुद्दिसं आरक्खं गण्हिंसु, सक्को देवराजा आविञ्छनके आरक्खं गण्हि, अहम्पि ‘बुद्धोम्ही’ति अप्पोस्सुक्को निसीदितुं नालत्थं, गन्त्वा द्वारकोट्ठके मम पुत्तस्स आरक्खं अग्गहेसिं, नेत्तिके च मातिकाय उदकं हरन्ते, उसुकारे च उसुं उजुं करोन्ते, तच्छके च दारूनि तच्छन्ते दिस्वा एत्तकं आरम्मणं गहेत्वा पण्डिता अत्तानं दमेत्वा अरहत्तं गण्हन्तियेवा’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

८०.

‘‘उदकञ्हि नयन्ति नेत्तिका, उसुकारा नमयन्ति तेजनं;

दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता’’ति.

तत्थ उदकन्ति पथविया थलट्ठानं खणित्वा आवाटट्ठानं पूरेत्वा मातिकं वा कत्वा रुक्खदोणिं वा ठपेत्वा अत्तना इच्छितिच्छितट्ठानं उदकं. नेन्तीति नेत्तिका. तेजनन्ति कण्डं. इदं वुत्तं होति – नेत्तिका अत्तनो रुचिया उदकं नयन्ति, उसुकारापि तापेत्वा तेजनं नमयन्ति उसुं उजुं करोन्ति. तच्छकापि नेमिआदीनं अत्थाय तच्छन्ता दारुं नमयन्ति अत्तनो रुचिया उजुं वा वङ्कं वा करोन्ति. एवं एत्तकं आरम्मणं कत्वा पण्डिता सोतापत्तिमग्गादीनि उप्पादेन्ता अत्तानं दमयन्ति, अरहत्तप्पत्ता पन एकन्तदन्ता नाम होन्तीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

पण्डितसामणेरवत्थु पञ्चमं.

६. लकुण्डकभद्दियत्थेरवत्थु

सेलो यथाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो लकुण्डकभद्दियत्थेरं आरब्भ कथेसि.

पुथुज्जना किर सामणेरादयो थेरं दिस्वा सीसेपि कण्णेसुपि नासायपि गहेत्वा ‘‘किं, चूळपित, सासनस्मिं न उक्कण्ठसि, अभिरमसी’’ति वदन्ति. थेरो तेसु नेव कुज्झति, न दुस्सति. धम्मसभायं कथं समुट्ठापेसुं ‘‘पस्सथावुसो, लकुण्डकभद्दियत्थेरं दिस्वा सामणेरादयो एवञ्चेवञ्च विहेठेन्ति, सो तेसु नेव कुज्झति, न दुस्सती’’ति. सत्था आगन्त्वा ‘‘किं कथेथ, भिक्खवे’’ति पुच्छित्वा ‘‘इमं नाम, भन्ते’’ति वुत्ते ‘‘आम, भिक्खवे, खीणासवा नाम नेव कुज्झन्ति, न दुस्सन्ति. घनसेलसदिसा हेते अचला अकम्पिया’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

८१.

‘‘सेलो यथा एकघनो, वातेन न समीरति;

एवं निन्दापसंसासु, न समिञ्जन्ति पण्डिता’’ति.

तत्थ निन्दापसंसासूति किञ्चापि इध द्वे लोकधम्मा वुत्ता, अत्थो पन अट्ठन्नम्पि वसेन वेदितब्बो. यथा हि एकघनो असुसिरो सेलो पुरत्थिमादिभेदेन वातेन न समीरति न इञ्जति न चलति, एवं अट्ठसुपि लोकधम्मेसु अज्झोत्थरन्तेसु पण्डिता न समिञ्जन्ति, पटिघवसेन वा अनुनयवसेन वा न चलन्ति न कम्पन्ति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

लकुण्डकभद्दियत्थेरवत्थु छट्ठं.

७. काणमातुवत्थु

यथापि रहदोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो काणमातरं आरब्भ कथेसि. वत्थु विनये (पाचि. २३०) आगतमेव.

तदा पन काणमातरा अतुच्छहत्थं धीतरं पतिकुलं पेसेतुं पक्केसु पूवेसु चतुक्खत्तुं चतुन्नं भिक्खूनं दिन्नकाले सत्थारा तस्मिं वत्थुस्मिं सिक्खापदे पञ्ञत्ते काणाय सामिकेन अञ्ञाय पजापतिया आनीताय काणा तं पवत्तिं सुत्वा ‘‘इमेहि मे घरावासो नासितो’’ति दिट्ठदिट्ठे भिक्खू अक्कोसति परिभासति. भिक्खू तं वीथिं पटिपज्जितुं न विसहिंसु. सत्था तं पवत्तिं ञत्वा तत्थ अगमासि. काणमाता सत्थारं वन्दित्वा पञ्ञत्तासने निसीदापेत्वा यागुखज्जकं अदासि. सत्था कतपातरासो ‘‘कहं काणा’’ति पुच्छि. ‘‘एसा, भन्ते, तुम्हे दिस्वा मङ्कुभूता रोदन्ती ठिता’’ति. ‘‘किं कारणा’’ति? ‘‘एसा, भन्ते, भिक्खू अक्कोसति परिभासति, तस्मा तुम्हे दिस्वा मङ्कुभूता रोदमाना ठिता’’ति. अथ नं सत्था पक्कोसापेत्वा – ‘‘काणे, कस्मा मं दिस्वा मङ्कुभूता निलीयित्वा रोदसी’’ति. अथस्सा माता ताय कतकिरियं आरोचेसि. अथ नं सत्था आह – ‘‘किं पन काणमाते मम सावका तया दिन्नकं गण्हिंसु, अदिन्नक’’न्ति? ‘‘दिन्नकं, भन्ते’’ति. ‘‘सचे मम सावका पिण्डाय चरन्ता तव गेहद्वारं पत्ता तया दिन्नकं गण्हिंसु, को तेसं दोसो’’ति? ‘‘नत्थि, भन्ते, अय्यानं दोसो’’. ‘‘एतिस्सायेव दोसो’’ति. सत्था काणं आह – ‘‘काणे, मय्हं किर सावका पिण्डाय चरमाना गेहद्वारं आगता, अथ नेसं तव मातरा पूवा दिन्ना, को नामेत्थ मम सावकानं दोसो’’ति? ‘‘नत्थि, भन्ते, अय्यानं दोसो, मय्हमेव दोसो’’ति सत्थारं वन्दित्वा खमापेसि.

अथस्सा सत्था अनुपुब्बिं कथं कथेसि, सा सोतापत्तिफलं पापुणि. सत्था उट्ठायासना विहारं गच्छन्तो राजङ्गणेन पायासि. राजा दिस्वा ‘‘सत्था विय भणे’’ति पुच्छित्वा ‘‘आम, देवा’’ति वुत्ते ‘‘गच्छथ, मम आगन्त्वा वन्दनभावं आरोचेथा’’ति पेसेत्वा राजङ्गणे ठितं सत्थारं उपसङ्कमित्वा वन्दित्वा ‘‘कहं, भन्ते, गतात्था’’ति पुच्छि. ‘‘काणमाताय गेहं, महाराजा’’ति. ‘‘किं कारणा, भन्ते’’ति? ‘‘काणा किर भिक्खू अक्कोसति परिभासति, तंकारणा गतोम्ही’’ति. ‘‘किं पन वो, भन्ते, तस्सा अनक्कोसनभावो कतो’’ति? ‘‘आम, महाराज, भिक्खूनञ्च अनक्कोसिका कता, लोकुत्तरकुटुम्बसामिनी चा’’ति . ‘‘होतु, भन्ते, तुम्हेहि सा लोकुत्तरकुटुम्बसामिनी कता, अहं पन नं लोकियकुटुम्बसामिनिं करिस्सामी’’ति वत्वा राजा सत्थारं वन्दित्वा पटिनिवत्तो पटिच्छन्नमहायोग्गं पहिणित्वा काणं पक्कोसापेत्वा सब्बाभरणेहि अलङ्करित्वा जेट्ठधीतुट्ठाने ठपेत्वा ‘‘मम धीतरं पोसेतुं समत्था गण्हन्तू’’ति आह. अथेको सब्बत्थकमहामत्तो ‘‘अहं देवस्स धीतरं पोसेस्सामी’’ति तं अत्तनो गेहं नेत्वा सब्बं इस्सरियं पटिच्छापेत्वा ‘‘यथारुचि पुञ्ञानि करोही’’ति आह. ततो पट्ठाय काणा चतूसु द्वारेसु पुरिसे ठपेत्वा अत्तना उपट्ठातब्बे भिक्खू च भिक्खुनियो च परियेसमानापि न लभति. काणाय गेहद्वारे पटियादेत्वा ठपितं खादनीयभोजनीयं महोघो विय पवत्तति. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘पुब्बे, आवुसो, चत्तारो महल्लकत्थेरा काणाय विप्पटिसारं करिंसु, सा एवं विप्पटिसारिनी हुत्वापि सत्थारं आगम्म सद्धासम्पदं लभि. सत्थारा पुन तस्सा गेहद्वारं भिक्खूनं उपसङ्कमनारहं कतं. इदानि उपट्ठातब्बे भिक्खू वा भिक्खुनियो वा परियेसमानापि न लभति, अहो बुद्धा नाम अच्छरियगुणा’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव तेहि महल्लकभिक्खूहि काणाय विप्पटिसारो कतो, पुब्बेपि करिंसुयेव. न च इदानेव मया काणा मम वचनकारिका कता, पुब्बेपि कतायेवा’’ति वत्वा तमत्थं सोतुकामेहि भिक्खूहि याचितो –

‘‘यत्थेको लभते बब्बु, दुतियो तत्थ जायति;

ततियो च चतुत्थो च, इदं ते बब्बुका बिल’’न्ति. (जा. १.१.१३७) –

इदं बब्बुजातकं वित्थारेन कथेत्वा ‘‘तदा चत्तारो महल्लकभिक्खू चत्तारो बिळारा अहेसुं, मूसिका काणा, मणिकारो अहमेवा’’ति जातकं समोधानेत्वा ‘‘एवं, भिक्खवे, अतीतेपि काणा दुम्मना आविलचित्ता विक्खित्तचित्ता हुत्वा मम वचनेन पसन्नउदकरहदो विय विप्पसन्नचित्ता अहोसी’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

८२.

‘‘यथापि रहदो गम्भीरो, विप्पसन्नो अनाविलो;

एवं धम्मानि सुत्वान, विप्पसीदन्ति पण्डिता’’ति.

तत्थ रहदोति यो चतुरङ्गिनियापि सेनाय ओगाहन्तिया नखुभति एवरूपो उदकण्णवो, सब्बाकारेन पन चतुरासीतियोजनसहस्सगम्भीरो नीलमहासमुद्दो रहदो नाम. तस्स हि हेट्ठा चत्तालीसयोजनसहस्समत्ते ठाने उदकं मच्छेहि चलति, उपरि तावत्तकेयेव ठाने उदकं वातेन चलति, मज्झे चतुयोजनसहस्समत्ते ठाने उदकं निच्चलं तिट्ठति. अयं गम्भीरो रहदो नाम. एवं धम्मानीति देसनाधम्मानि. इदं वुत्तं होति – यथा नाम रहदो अनाकुलताय विप्पसन्नो, अचलताय अनाविलो, एवं मम देसनाधम्मं सुत्वा सोतापत्तिमग्गादिवसेन निरुपक्किलेसचित्ततं आपज्जन्ता विप्पसीदन्ति पण्डिता, अरहत्तप्पत्ता पन एकन्तविप्पसन्नाव होन्तीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

काणमातुवत्थु सत्तमं.

८. पञ्चसतभिक्खुवत्थु

सब्बत्थ वे सप्पुरिसा चजन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चसते भिक्खू आरब्भ कथेसि. देसना वेरञ्जायं समुट्ठिता.

पठमबोधियञ्हि भगवा वेरञ्जं गन्त्वा वेरञ्जेन ब्राह्मणेन निमन्तितो पञ्चहि भिक्खुसतेहि सद्धिं वस्सं उपगञ्छि. वेरञ्जो ब्राह्मणो मारावट्टनेन आवट्टो एकदिवसम्पि सत्थारं आरब्भ सतिं न उप्पादेसि. वेरञ्जापि दुब्भिक्खा अहोसि, भिक्खू सन्तरबाहिरं वेरञ्जं पिण्डाय चरित्वा पिण्डपातं अलभन्ता किलमिंसु. तेसं अस्सवाणिजका पत्थपत्थपुलकं भिक्खं पञ्ञापेसुं. ते किलमन्ते दिस्वा महामोग्गल्लानत्थेरो पथवोजं भोजेतुकामो, उत्तरकुरुञ्च पिण्डाय पवेसेतुकामो अहोसि, सत्था तं पटिक्खिपि. भिक्खूनं एकदिवसम्पि पिण्डपातं आरब्भ परित्तासो नाहोसि , इच्छाचारं वज्जेत्वा एव विहरिंसु. सत्था तत्थ तेमासं वसित्वा वेरञ्जं ब्राह्मणं अपलोकेत्वा तेन कतसक्कारसम्मानो तं सरणेसु पतिट्ठापेत्वा ततो निक्खन्तो अनुपुब्बेन चारिकं चरमानो एकस्मिं समये सावत्थिं पत्वा जेतवने विहासि, सावत्थिवासिनो सत्थु आगन्तुकभत्तानि करिंसु. तदा पन पञ्चसतमत्ता विघासादा भिक्खू निस्साय अन्तोविहारेयेव वसन्ति. ते भिक्खूनं भुत्तावसेसानि पणीतभोजनानि भुञ्जित्वा निद्दायित्वा उट्ठाय नदीतीरं गन्त्वा नदन्ता वग्गन्ता मल्लमुट्ठियुद्धं युज्झन्ता कीळन्ता अन्तोविहारेपि बहिविहारेपि अनाचारमेव चरन्ता विचरन्ति. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘पस्सथावुसो , इमे विघासादा दुब्भिक्खकाले वेरञ्जायं कञ्चि विकारं न दस्सेसुं, इदानि पन एवरूपानि पणीतभोजनानि भुञ्जित्वा अनेकप्पकारं विकारं दस्सेन्ता विचरन्ति. भिक्खू पन वेरञ्जायम्पि उपसन्तरूपा विहरित्वा इदानिपि उपसन्तुपसन्ताव विहरन्ती’’ति. सत्था धम्मसभं गन्त्वा, ‘‘भिक्खवे, किं कथेथा’’ति पुच्छित्वा ‘‘इदं नामा’’ति वुत्ते ‘‘पुब्बेपेते गद्रभयोनियं निब्बत्ता पञ्चसता गद्रभा हुत्वा पञ्चसतानं आजानीयसिन्धवानं अल्लरसमुद्दिकपानकपीतावसेसं उच्छिट्ठकसटं उदकेन मद्दित्वा मकचिपिलोतिकाहि परिस्सावितत्ता ‘वोलोदक’न्ति सङ्ख्यं गतं अप्परसं निहीनं पिवित्वा मधुमत्ता विय नदन्ता विचरिंसूति वत्वा –

‘‘वालोदकं अप्परसं निहीनं,

पित्वा मदो जायति गद्रभानं;

इमञ्च पित्वान रसं पणीतं,

मदो न सञ्जायति सिन्धवानं.

‘‘अप्पं पिवित्वान निहीनजच्चो,

सो मज्जती तेन जनिन्द पुट्ठो;

धोरय्हसीली च कुलम्हि जातो,

न मज्जती अग्गरसं पिवित्वा’’ति. (जा. १.२.६५);

इदं वालोदकजातकं वित्थारेन कथेत्वा ‘‘एवं, भिक्खवे, सप्पुरिसा लोकधम्मं विवज्जेत्वा सुखितकालेपि दुक्खितकालेपि निब्बिकाराव होन्ती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

८३.

‘‘सब्बत्थ वे सप्पुरिसा चजन्ति,

न कामकामा लपयन्ति सन्तो;

सुखेन फुट्ठा अथ वा दुखेन,

न उच्चावचं पण्डिता दस्सयन्ती’’ति.

तत्थ सब्बत्थाति पञ्चक्खन्धादिभेदेसु सब्बधम्मेसु. सप्पुरिसाति सुपुरिसा. चजन्तीति अरहत्तमग्गञाणेन अपकड्ढन्ता छन्दरागं विजहन्ति. कामकामाति कामे कामयन्ता कामहेतु कामकारणा. न लपयन्ति सन्तोति बुद्धादयो सन्तो कामहेतु नेव अत्तना लपयन्ति, न परं लपापेन्ति. ये हि भिक्खाय पविट्ठा इच्छाचारे ठिता ‘‘किं, उपासक, सुखं ते पुत्तदारस्स, राजचोरादीनं वसेन द्विपदचतुप्पदेसु नत्थि कोचि उपद्दवो’’तिआदीनि वदन्ति, ताव ते लपयन्ति नाम. तथा पन वत्वा ‘‘आम, भन्ते, सब्बेसं नो सुखं, नत्थि कोचि उपद्दवो, इदानि नो गेहं पहूतअन्नपानं, इधेव वसथा’’ति अत्तानं निमन्तापेन्ता लपापेन्ति नाम. सन्तो पन इदं उभयम्पि न करोन्ति. सुखेन फुट्ठा अथ वा दुखेनाति देसनामत्तमेतं, अट्ठहि पन लोकधम्मेहि फुट्ठा तुट्ठिभावमङ्कुभाववसेन वा वण्णभणनअवण्णभणनवसेन वा उच्चावचं आकारं पण्डिता न दस्सयन्तीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

पञ्चसतभिक्खुवत्थु अट्ठमं.

९. धम्मिकत्थेरवत्थु

न अत्तहेतूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो धम्मिकत्थेरं आरब्भ कथेसि.

सावत्थियं किरेको उपासको धम्मेन समेन अगारं अज्झावसति. सो पब्बजितुकामो हुत्वा एकदिवसं भरियाय सद्धिं निसीदित्वा सुखकथं कथेन्तो आह – ‘‘भद्दे, इच्छामहं पब्बजितु’’न्ति. ‘‘तेन हि, सामि, आगमेहि ताव , यावाहं कुच्छिगतं दारकं विजायामी’’ति. सो आगमेत्वा दारकस्स पदसा गमनकाले पुन तं आपुच्छित्वा ‘‘आगमेहि ताव, सामि, यावायं वयप्पत्तो होती’’ति वुत्ते ‘‘किं मे इमाय अपलोकिताय वा अनपलोकिताय वा, अत्तनो दुक्खनिस्सरणं करिस्सामी’’ति निक्खमित्वा पब्बजि. सो कम्मट्ठानं गहेत्वा घटेन्तो वायमन्तो अत्तनो पब्बजितकिच्चं निट्ठपेत्वा तेसं दस्सनत्थाय पुन सावत्थिं गन्त्वा पुत्तस्स धम्मकथं कथेसि. सोपि निक्खमित्वा पब्बजि, पब्बजित्वा च पन न चिरस्सेव अरहत्तं पापुणि. पुराणदुतियिकापिस्स ‘‘येसं अत्थाय अहं घरावासे वसेय्यं, ते उभोपि पब्बजिता, इदानि मे किं घरावासेन, पब्बजिस्सामी’’ति निक्खमित्वा पब्बजि, पब्बजित्वा च पन न चिरस्सेव अरहत्तं पापुणि. अथेकदिवसं धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, धम्मिकउपासको अत्तनो धम्मे पतिट्ठितत्ता निक्खमित्वा पब्बजित्वा अरहत्तं पत्तो पुत्तदारस्सापि पतिट्ठा जातो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘इमाय नामा’’’ति वुत्ते, ‘‘भिक्खवे, पण्डितेन नाम नेव अत्तहेतु, न परहेतु समिद्धि इच्छितब्बा, धम्मिकेनेव पन धम्मपटिसरणेन भवितब्ब’’न्ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

८४.

‘‘न अत्तहेतु न परस्स हेतु,

न पुत्तमिच्छे न धनं न रट्ठं;

न इच्छेय्य अधम्मेन समिद्धिमत्तनो,

स सीलवा पञ्ञवा धम्मिको सिया’’ति.

तत्थ न अत्तहेतूति पण्डितो नाम अत्तहेतु वा परहेतु वा पापं न करोति. न पुत्तमिच्छेति पुत्तं वा धनं वा रट्ठं वा पापकम्मेन न इच्छेय्य, एतानिपि इच्छतो पापकम्मं न करोतियेवाति अत्थो. समिद्धिमत्तनोति या अत्तनो समिद्धि, तम्पि अधम्मेन न इच्छेय्य,समिद्धिकारणापि पापं न करोतीति अत्थो. स सीलवाति यो एवरूपो पुग्गलो , सो एव सीलवा च पञ्ञवा च धम्मिको सिया, न अञ्ञोति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

धम्मिकत्थेरवत्थु नवमं.

१०. धम्मस्सवनवत्थु

अप्पका ते मनुस्सेसूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो धम्मस्सवनं आरब्भ कथेसि.

सावत्थियं किर एकवीथिवासिनो मनुस्सा समग्गा हुत्वा गणबन्धेन दानं दत्वा सब्बरत्तिं धम्मस्सवनं कारेसुं, सब्बरत्तिं पन धम्मं सोतुं नासक्खिंसु. एकच्चे कामरतिनिस्सिता हुत्वा, पुन गेहमेव गता, एकच्चे दोसनिस्सिता हुत्वा, एकच्चे माननिस्सिता हुत्वा, एकच्चे थिनमिद्धसमङ्गिनो हुत्वा तत्थेव निसीदित्वा पचलायन्ता सोतुं नासक्खिंसु. पुनदिवसे भिक्खू तं पवत्तिं ञत्वा धम्मसभायं कथं समुट्ठापेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, इमा सत्ता नाम येभुय्येन भवनिस्सिता, भवेसु एव लग्गा विहरन्ति, पारगामिनो नाम अप्पका’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा आह –

८५.

‘‘अप्पका ते मनुस्सेसु, ये जना पारगामिनो;

अथायं इतरा पजा, तीरमेवानुधावति.

८६.

‘‘ये च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो;

ते जना पारमेस्सन्ति, मच्चुधेय्यं सुदुत्तर’’न्ति.

तत्थ अप्पकाति थोका न बहू. पारगामिनोति निब्बानपारगामिनो. अथायं इतरा पजाति या पनायं अवसेसा पजा सक्कायदिट्ठितीरमेव अनुधावति, अयमेव बहुतराति अत्थो. सम्मदक्खातेति सम्मा अक्खाते सुकथिते. धम्मेति देसनाधम्मे. धम्मानुवत्तिनोति तं धम्मं सुत्वा तदनुच्छविकं पटिपदं पूरेत्वा मग्गफलसच्छिकरणेन धम्मानुवत्तिनो. पारमेस्सन्तीति ते एवरूपा जना निब्बानपारं गमिस्सन्ति. मच्चुधेय्यन्ति किलेसमारसङ्खातस्स मच्चुस्स निवासट्ठानभूतं तेभूमिकवट्टं. सुदुत्तरन्ति ये जना धम्मानुवत्तिनो, ते एतं सुदुत्तरं दुरतिक्कमं मारधेय्यं तरित्वा अतिक्कमित्वा निब्बानपारं गमिस्सन्तीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

धम्मस्सवनवत्थु दसमं.

११. पञ्चसतआगन्तुकभिक्खुवत्थु

कण्हं धम्मं विप्पहायाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चसते आगन्तुके भिक्खू आरब्भ कथेसि.

कोसलरट्ठे किर पञ्चसता भिक्खू वस्सं वसित्वा वुट्ठवस्सा ‘‘सत्थारं पस्सिस्सामा’’ति जेतवनं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सत्था तेसं चरियपटिपक्खं निसामेत्वा धम्मं देसेन्तो इमा गाथा अभासि –

८७.

‘‘कण्हं धम्मं विप्पहाय, सुक्कं भावेथ पण्डितो;

ओका अनोकमागम्म, विवेके यत्थ दूरमं.

८८.

‘‘तत्राभिरतिमिच्छेय्य , हित्वा कामे अकिञ्चनो;

परियोदपेय्य अत्तानं, चित्तक्लेसेहि पण्डितो.

८९.

‘‘येसं सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितं;

आदानपटिनिस्सग्गे, अनुपादाय ये रता;

खीणासवा जुतिमन्तो, ते लोके परिनिब्बुता’’ति.

तत्थ कण्हं धम्मन्ति कायदुचरितादिभेदं अकुसलं धम्मं विप्पहाय जहित्वा. सुक्कं भावेथाति पण्डितो भिक्खु अभिनिक्खमनतो पट्ठाय याव अरहत्तमग्गा कायसुचरितादिभेदं सुक्कं धम्मं भावेय्य. कथं? ओकाअनोकमागम्माति ओकं वुच्चति आलयो, अनोकं वुच्चति अनालयो, आलयतो निक्खमित्वा अनालयसङ्खातं निब्बानं पटिच्च आरब्भ तं पत्थयमानो भावेय्याति अत्थो. तत्राभिरतिमिच्छेय्याति यस्मिं अनालयसङ्खाते विवेके निब्बाने इमेहि सत्तेहि दुरभिरमं, तत्र अभिरतिं इच्छेय्य. हित्वा कामेति वत्थुकामकिलेसकामे हित्वा अकिञ्चनो हुत्वा विवेके अभिरतिं इच्छेय्याति अत्थो. चित्तक्लेसेहीति पञ्चहि नीवरणेहि, अत्तानं परियोदपेय्य वोदापेय्य, परिसोधेय्याति अत्थो. सम्बोधियङ्गेसूति सम्बोज्झङ्गेसु. सम्मा चित्तं सुभावितन्ति हेतुना नयेन चित्तं सुट्ठु भावितं वड्ढितं. आदानपटिनिस्सग्गेति आदानं वुच्चति गहणं, तस्स पटिनिस्सग्गसङ्खाते अग्गहणे चतूहि उपादानेहि किञ्चि अनुपादियित्वा ये रताति अत्थो. जुतिमन्तोति आनुभाववन्तो, अरहत्तमग्गञाणजुतिया खन्धादिभेदे धम्मे जोतेत्वा ठिताति अत्थो. ते लोकेति इमस्मिं खन्धादिलोके परिनिब्बुता नाम अरहत्तपत्तितो पट्ठाय किलेसवट्टस्स खेपितत्ता सउपादिसेसेन, चरिमचित्तनिरोधेन खन्धवट्टस्स खेपितत्ता अनुपादिसेसेन चाति द्वीहि परिनिब्बानेहि परिनिब्बुता, अनुपादानो विय पदीपो अपण्णत्तिकभावं गताति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

पञ्चसतआगन्तुकभिक्खुवत्थु एकादसमं.

पण्डितवग्गवण्णना निट्ठिता.

छट्ठो वग्गो.