📜

७. अरहन्तवग्गो

१. जीवकपञ्हवत्थु

गतद्धिनोति इमं धम्मदेसनं सत्था जीवकम्बवने विहरन्तो जीवकेन पुट्ठपञ्हं आरब्भ कथेसि. जीवकवत्थु खन्धके (महाव. ३२६ आदयो) वित्थारितमेव.

एकस्मिं पन समये देवदत्तो अजातसत्तुना सद्धिं एकतो हुत्वा गिज्झकूटं अभिरुहित्वा पदुट्ठचित्तो ‘‘सत्थारं वधिस्सामी’’ति सिलं पविज्झि. तं द्वे पब्बतकूटानि सम्पटिच्छिंसु. ततो भिज्जित्वा गता पपटिका भगवतो पादं पहरित्वा लोहितं उप्पादेसि, भुसा वेदना पवत्तिंसु. भिक्खू सत्थारं मद्दकुच्छिं नयिंसु. सत्था ततोपि जीवकम्बवनं गन्तुकामो ‘‘तत्थ मं नेथा’’ति आह. भिक्खू भगवन्तं आदाय जीवकम्बवनं अगमंसु. जीवको तं पवत्तिं सुत्वा सत्थु सन्तिकं गन्त्वा वणपटिकम्मत्थाय तिखिणभेसज्जं दत्वा वणं बन्धित्वा सत्थारं एतदवोच – ‘‘भन्ते, मया अन्तोनगरे एकस्स मनुस्सस्स भेसज्जं कतं, तस्स सन्तिकं गन्त्वा पुन आगमिस्सामि, इदं भेसज्जं याव ममागमना बद्धनियामेनेव तिट्ठतू’’ति. सो गन्त्वा तस्स पुरिसस्स कत्तब्बकिच्चं कत्वा द्वारपिदहनवेलाय आगच्छन्तो द्वारं न सम्पापुणि. अथस्स एतदहोसि – ‘‘अहो मया भारियं कम्मं कतं, य्वाहं अञ्ञतरस्स पुरिसस्स विय तथागतस्स पादे तिखिणभेसज्जं दत्वा वणं बन्धिं, अयं तस्स मोचनवेला, तस्मिं अमुच्चमाने सब्बरत्तिं भगवतो सरीरे परिळाहो उप्पज्जिस्सती’’ति. तस्मिं खणे सत्था आनन्दत्थेरं आमन्तेसि – ‘‘आनन्द, जीवको सायं आगच्छन्तो द्वारं न सम्पापुणि, ‘अयं वणस्स मोचनवेला’ति पन चिन्तेसि, मोचेसि न’’न्ति. थेरो मोचेसि, वणो रुक्खतो छल्लि विय अपगतो. जीवको अन्तोअरुणेयेव सत्थु सन्तिकं वेगेन आगन्त्वा ‘‘किं नु खो, भन्ते, सरीरे वो परिळाहो उप्पन्नो’’ति पुच्छि. सत्था ‘‘तथागतस्स खो, जीवक, बोधिमण्डेयेव सब्बपरिळाहो वूपसन्तो’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९०.

‘‘गतद्धिनो विसोकस्स, विप्पमुत्तस्स सब्बधि;

सब्बगन्थप्पहीनस्स, परिळाहो न विज्जती’’ति.

तत्थ गतद्धिनोति गतमग्गस्स कन्तारद्धा वट्टद्धाति द्वे अद्धा नाम. तेसु कन्तारपटिपन्नो याव इच्छितट्ठानं न पापुणाति, ताव अद्धिकोयेव, एतस्मिं पन पत्ते गतद्धि नाम होति. वट्टसन्निस्सितापि सत्ता याव वट्टे वसन्ति, ताव अद्धिका एव. कस्मा? वट्टस्स अखेपितत्ता. सोतापन्नादयोपि अद्धिका एव, वट्टं पन खेपेत्वा ठितो खीणासवो गतद्धि नाम होति. तस्स गतद्धिनो. विसोकस्साति वट्टमूलकस्स सोकस्स विगतत्ता विसोकस्स. विप्पमुत्तस्स सब्बधीति सब्बेसु खन्धादिधम्मेसु विप्पमुत्तस्स, सब्बगन्थप्पहीनस्साति चतुन्नम्पि गन्थानं पहीनत्ता सब्बागन्थप्पहीनस्स. परिळाहो न विज्जतीति दुविधो परिळाहो कायिको चेतसिको चाति. तेसु खीणासवस्स सीतुण्हादिवसेन उप्पन्नत्ता कायिकपरिळाहो अनिब्बुतोव, तं सन्धाय जीवको पुच्छति. सत्था पन धम्मराजताय देसनाविधिकुसलताय चेतसिकपरिळाहवसेन देसनं विनिवत्तेन्तो, ‘‘जीवक, परमत्थेन एवरूपस्स खीणासवस्स परिळाहो न विज्जती’’ति आह.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

जीवकपञ्हवत्थु पठमं.

२. महाकस्सपत्थेरवत्थु

उय्युञ्जन्तीति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो महाकस्सपत्थेरं आरब्भ कथेसि.

एकस्मिञ्हि समये सत्था राजगहे वुट्ठवस्सो ‘‘अद्धमासच्चयेन चारिकं पक्कमिस्सामी’’ति भिक्खूनं आरोचापेसि. वत्तं किरेतं बुद्धानं भिक्खूहि सद्धिं चारिकं चरितुकामानं ‘‘एवं भिक्खू अत्तनो पत्तपचनचीवररजनादीनि कत्वा सुखं गमिस्सन्ती’’ति ‘‘इदानि अद्धमासच्चयेन चारिकं पक्कमिस्सामी’’ति भिक्खूनं आरोचापनं. भिक्खूसु पन अत्तनो पत्तचीवरादीनि करोन्तेसु महाकस्सपत्थेरोपि चीवरानि धोवि. भिक्खू उज्झायिंसु ‘‘थेरो कस्मा चीवरानि धोवति, इमस्मिं नगरे अन्तो च बहि च अट्ठारस मनुस्सकोटियो वसन्ति . तत्थ ये थेरस्स न ञातका, ते उपट्ठाका, ये न उपट्ठाका, ते ञातका. ते थेरस्स चतूहि पच्चयेहि सम्मानसक्कारं करोन्ति. एत्तकं उपकारं पहाय एस कहं गमिस्सति? सचेपि गच्छेय्य, मापमादकन्दरतो परं न गमिस्सती’’ति. सत्था किर यं कन्दरं पत्वा निवत्तेतब्बयुत्तके भिक्खू ‘‘तुम्हे इतो निवत्तथ, मा पमज्जित्था’’ति वदति. तं ‘‘मापमादकन्दर’’न्ति वुच्चति, तं सन्धायेतं वुत्तं.

सत्थापि चारिकं पक्कमन्तो चिन्तेसि – ‘‘इमस्मिं नगरे अन्तो च बहि च अट्ठारस मनुस्सकोटियो वसन्ति. मनुस्सानं मङ्गलामङ्गलट्ठानेसु भिक्खूहि गन्तब्बं होति, न सक्का विहारं तुच्छं कातुं, कं नु खो निवत्तेस्सामी’’ति? अथस्स एतदहोसि –‘‘कस्सपस्स हेते मनुस्सा ञातका च उपट्ठाका च, कस्सपं निवत्तेतुं वट्टती’’ति. सो थेरं आह – ‘‘कस्सप, न सक्का विहारं तुच्छं कातुं, मनुस्सानं मङ्गलामङ्गलट्ठानेसु भिक्खूहि अत्थो होति, त्वं अत्तनो परिसाय सद्धिं निवत्तस्सू’’ति. ‘‘साधु, भन्ते’’ति थेरो परिसं आदाय निवत्ति. भिक्खू उपज्झायिंसु ‘‘दिट्ठं वो, आवुसो, ननु इदानेव अम्हेहि वुत्तं ‘महाकस्सपो कस्मा चीवरानि धोवति, न एसो सत्थारा सद्धिं गमिस्सती’ति, यं अम्हेहि वुत्तं, तदेव जात’’न्ति. सत्था भिक्खूनं कथं सुत्वा निवत्तित्वा ठितो आह – ‘‘भिक्खवे, किं नामेतं कथेथा’’ति? ‘‘महाकस्सपत्थेरं आरब्भ कथेम, भन्ते’’ति अत्तना कथितनियामेनेव सब्बं आरोचेसुं. तं सुत्वा सत्था ‘‘न, भिक्खवे, तुम्हे कस्सपं ‘कुलेसु च पच्चयेसु च लग्गो’ति वदेथ, सो ‘मम वचनं करिस्सामी’ति निवत्तो. एसो हि पुब्बे पत्थनं करोन्तोयेव ‘चतूसु पच्चयेसु अलग्गो चन्दूपमो हुत्वा कुलानि उपसङ्कमितुं समत्थो भवेय्य’न्ति पत्थनं अकासि. नत्थेतस्स कुले वा पच्चये वा लग्गो, अहं चन्दोपमप्पटिपदञ्चेव (सं. नि. २.१४६) अरियवंसप्पटिपदञ्च कथेन्तो मम पुत्तं कस्सपं आदिं कत्वा कथेसि’’न्ति आह.

भिक्खू सत्थारं पुच्छिंसु – ‘‘भन्ते, कदा पन थेरेन पत्थना ठपिता’’ति? ‘‘सोतुकामात्थ, भिक्खवे’’ति? ‘‘आम, भन्ते’’ति. सत्था तेसं, ‘‘भिक्खवे, इतो कप्पसतसहस्समत्थके पदुमुत्तरो नाम बुद्धो लोके उदपादी’’ति वत्वा पदुमुत्तरपादमूले तेन ठपितपत्थनं आदिं कत्वा सब्बं थेरस्स पुब्बचरितं कथेसि. तं थेरपाळियं (थेरगा. १०५४ आदयो) वित्थारितमेव. सत्था पन इमं थेरस्स पुब्बचरितं वित्थारेत्वा ‘‘इति खो, भिक्खवे, अहं चन्दोपमप्पटिपदञ्चेव अरियवंसप्पटिपदञ्च मम पुत्तं कस्सपं आदिं कत्वा कथेसिं, मम पुत्तस्स कस्सपस्स पच्चयेसु वा कुलेसु वा विहारेसु वा परिवेणेसु वा लग्गो नाम नत्थि , पल्लले ओतरित्वा तत्थ चरित्वा गच्छन्तो राजहंसो विय कत्थचि अलग्गोयेव मम पुत्तो’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९१.

‘‘उय्युञ्जन्ति सतीमन्तो, न निकेते रमन्ति ते;

हंसाव पल्ललं हित्वा, ओकमोकं जहन्ति ते’’ति.

तत्थ उय्युञ्जन्ति सतीमन्तोति सतिवेपुल्लप्पत्ता खीणासवा अत्तना पटिविद्धगुणेसु झानविपस्सनादीसु आवज्जनसमापज्जनवुट्ठानाधिट्ठानपच्चवेक्खणाहि युञ्जन्ति घटेन्ति. न निकेते रमन्ति तेति तेसं आलये रति नाम नत्थि. हंसावाति देसनासीसमेतं, अयं पनेत्थ अत्थो – यथा गोचरसम्पन्ने पल्लले सकुणा अत्तनो गोचरं गहेत्वा गमनकाले ‘‘मम उदकं, मम पदुमं, मम उप्पलं, मम कण्णिका’’ति तस्मिं ठाने कञ्चि आलयं अकत्वा अनपेक्खाव तं ठानं पहाय उप्पतित्वा आकासे कीळमाना गच्छन्ति; एवमेवं खीणासवा यत्थ कत्थचि विहरन्तापि कुलादीसु अलग्गा एव विहरित्वा गमनसमयेपि तं ठानं पहाय गच्छन्ता ‘‘मम विहारो, मम परिवेणं, ममूपट्ठाका’’ति अनालया अनुपेक्खाव गच्छन्ति. ओकमोकन्ति आलयालयं, सब्बालये परिच्चजन्तीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

महाकस्सपत्थेरवत्थु दुतियं.

३. बेलट्ठसीसत्थेरवत्थु

येसंसन्निचयो नत्थीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो आयस्मन्तं बेलट्ठसीसं आरब्भ कथेसि.

सो किरायस्मा अन्तोगामे एकं वीथिं पिण्डाय चरित्वा भत्तकिच्चं कत्वा पुन अपरं वीथिं चरित्वा सुक्खं कूरं आदाय विहारं हरित्वा पटिसामेत्वा ‘‘निबद्धं पिण्डपातपरियेसनं नाम दुक्ख’’न्ति कतिपाहं झानसुखेन वीतिनामेत्वा आहारेन अत्थे सति तं परिभुञ्जति. भिक्खू ञत्वा उज्झायित्वा तमत्थं भगवतो आरोचेसुं. सत्था एतस्मिं निदाने आयतिं सन्निधिकारपरिवज्जनत्थाय भिक्खूनं सिक्खापदं पञ्ञपेत्वापि थेरेन पन अपञ्ञत्ते सिक्खापदे अप्पिच्छतं निस्साय कतत्ता तस्स दोसाभावं पकासेन्तो अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९२.

‘‘येसं सन्निचयो नत्थि, ये परिञ्ञातभोजना;

सुञ्ञतो अनिमित्तो च, विमोक्खो येसं गोचरो;

आकासेव सकुन्तानं, गति तेसं दुरन्नया’’ति.

तत्थ सन्निचयोति द्वे सन्निचया – कम्मसन्निचयो च, पच्चयसन्निचयो च. तेसु कुसलाकुसलकम्मं कम्मसन्निचयो नाम, चत्तारो पच्चया पच्चयसन्निचयो नाम. तत्थ विहारे वसन्तस्स भिक्खुनो एकं गुळपिण्डं, चतुभागमत्तं सप्पिं, एकञ्च तण्डुलनाळिं ठपेन्तस्स पच्चयसन्निचयो नत्थि, ततो उत्तरि होति. येसं अयं दुविधोपि सन्निचयो नत्थि. परिञ्ञातभोजनाति तीहि परिञ्ञाहि परिञ्ञातभोजना. यागुआदीनञ्हि यागुभावादिजाननं ञातपरिञ्ञा, आहारे पटिकूलसञ्ञावसेन पन भोजनस्स परिजाननं तीरणपरिञ्ञा, कबळीकाराहारे छन्दरागअपकड्ढनञाणं पहानपरिञ्ञा. इमाहि तीहि परिञ्ञाहि ये परिञ्ञातभोजना. सुञ्ञतो अनिमित्तो चाति एत्थ अप्पणिहितविमोक्खोपि गहितोयेव. तीणिपि चेतानि निब्बानस्सेव नामानि. निब्बानञ्हि रागदोसमोहानं अभावेन सुञ्ञतो, तेहि च विमुत्तन्ति सुञ्ञतो विमोक्खो, तथा रागादिनिमित्तानं अभावेन अनिमित्तं, तेहि च विमुत्तन्ति अनिमित्तो विमोक्खो, रागादिपणिधीनं पन अभावेन अप्पणिहितं , तेहि च विमुत्तन्ति अप्पणिहितो विमोक्खोति वुच्चति. फलसमापत्तिवसेन तं आरम्मणं कत्वा विहरन्तानं अयं तिविधो विमोक्खो येसं गोचरो. गति तेसं दुरन्नयाति यथा नाम आकासेन गतानं सकुणानं पदनिक्खेपस्स अदस्सनेन गति दुरन्नया न सक्का जानितुं, एवमेव येसं अयं दुविधो सन्निचयो नत्थि, इमाहि च तीहि परिञ्ञाहि परिञ्ञातभोजना, येसञ्च अयं वुत्तप्पकारो विमोक्खो गोचरो, तेसं तयो भवा, चतस्सो योनियो, पञ्च गतियो, सत्त विञ्ञाणट्ठितियो, नव सत्तावासाति इमेसु पञ्चसु कोट्ठासेसु इमिना नाम गताति गमनस्स अपञ्ञायनतो गति दुरन्नया न सक्का पञ्ञापेतुन्ति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

बेलट्ठसीसत्थेरवत्थु ततियं.

४. अनुरुद्धत्थेरवत्थु

यस्सासवाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अनुरुद्धत्थेरं आरब्भ कथेसि.

एकस्मिञ्हि दिवसे थेरो जिण्णचीवरो सङ्कारकूटादीसु चीवरं परियेसति. तस्स इतो ततिये अत्तभावे पुराणदुतियिका तावतिंसभवने निब्बत्तित्वा जालिनी नाम देवधीता अहोसि. सा थेरं चोळकानि परियेसमानं दिस्वा थेरस्स अत्थाय तेरसहत्थायतानि चतुहत्थवित्थतानि तीणि दिब्बदुस्सानि गहेत्वा ‘‘सचाहं इमानि इमिना नीहारेन दस्सामि, थेरो न गण्हिस्सती’’ति चिन्तेत्वा तस्स चोळकानि परियेसमानस्स पुरतो एकस्मिं सङ्कारकूटे यथा नेसं दसन्तमत्तमेव पञ्ञायति, तथा ठपेसि. थेरो तेन मग्गेन चोळकपरियेसमानं चरन्तो नेसं दसन्तं दिस्वा तत्थेव गहेत्वा आकड्ढमानो वुत्तप्पमाणानि दिब्बदुस्सानि दिस्वा ‘‘उक्कट्ठपंसुकूलं वत इद’’न्ति आदाय पक्कामि. अथस्स चीवरकरणदिवसे सत्था पञ्चसतभिक्खुपरिवारो विहारं गन्त्वा निसीदि, असीतिमहाथेरापि तत्थेव निसीदिंसु, चीवरं सिब्बेतुं महाकस्सपत्थेरो मूले निसीदि, सारिपुत्तत्थेरो मज्झे, आनन्दत्थेरो अग्गे, भिक्खुसङ्घो सुत्तं वट्टेसि, सत्था सूचिपासके आवुणि, महामोग्गल्लानत्थेरो येन येन अत्थो, तं तं उपनेन्तो विचरि.

देवधीतापि अन्तोगामं पविसित्वा ‘‘भोन्ता अय्यस्स नो अनुरुद्धत्थेरस्स चीवरं करोन्तो सत्था असीतिमहासावकपरिवुतो पञ्चहि भिक्खुसतेहि सद्धिं विहारे निसीदि, यागुआदीनि आदाय विहारं गच्छथा’’ति भिक्खं समादपेसि. महामोग्गल्लानत्थेरोपि अन्तराभत्ते महाजम्बुपेसिं आहरि, पञ्चसता भिक्खू परिक्खीणं खादितुं नासक्खिंसु. सक्को चीवरकरणट्ठाने भूमिपरिभण्डमकासि, भूमि अलत्तकरसरञ्जिता विय अहोसि. भिक्खूहि परिभुत्तावसेसानं यागुखज्जकभत्तानं महारासि अहोसि. भिक्खू उज्झायिंसु ‘‘एत्तकानं भिक्खूनं किं एवंबहुकेहि यागुआदीहि, ननु नाम पमाणं सल्लक्खेत्वा एत्तकं नाम आहरथा’’ति ञातका च उपट्ठाका च वत्तब्बा सियुं, अनुरुद्धत्थेरो अत्तनो ञातिउपट्ठाकानं बहुभावं ञापेतुकामो मञ्ञे’’ति, अथ ने सत्था ‘‘किं, भिक्खवे, कथेथा’’ति पुच्छित्वा, ‘‘भन्ते, इदं नामा’’ति वुत्ते ‘‘किं पन तुम्हे, भिक्खवे, ‘इदं अनुरुद्धेन आहरापित’न्ति मञ्ञथा’’ति? ‘‘आम, भन्ते’’ति. ‘‘न, भिक्खवे, मम पुत्तो अनुरुद्धो एवरूपं वदेति. न हि खीणासवा पच्चयपटिसंयुत्तं कथं कथेन्ति, अयं पन पिण्डपातो देवतानुभावेन निब्बत्तो’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९३.

‘‘यस्सासवा परिक्खीणा, आहारे च अनिस्सितो;

सुञ्ञतो अनिमित्तो च, विमोक्खो यस्स गोचरो;

आकासेव सकुन्तानं, पदं तस्स दुरन्नय’’न्ति.

तत्थ यस्सासवाति यस्स चत्तारो आसवा परिक्खीणा. आहारे च अनिस्सितोति आहारस्मिञ्च तण्हादिट्ठिनिस्सयेहि अनिस्सितो. पदं तस्स दुरन्नयन्ति यथा आकासे गच्छन्तानं सकुणानं ‘‘इमस्मिं ठाने पादेहि अक्कमित्वा गता, इदं ठानं उरेन पहरित्वा गता, इदं सीसेन, इदं पक्खेही’’ति न सक्का ञातुं, एवमेव एवरूपस्स भिक्खुनो ‘‘निरयपदेन वा गतो, तिरच्छानयोनिपदेन वा’’तिआदिना नयेन पदं पञ्ञापेतुं नाम न सक्कोति.

देसनावसाने बहू सोतापत्ति फलादीनि पापुणिंसूति.

अनुरुद्धत्थेरवत्थु चतुत्थं.

५. महाकच्चायनत्थेरवत्थु

यस्सिन्द्रियानीति इमं धम्मदेसनं सत्था पुब्बारामे विहरन्तो महाकच्चायनत्थेरं आरब्भ कथेसि.

एकस्मिञ्हि समये भगवा महापवारणाय मिगारमातुया पासादस्स हेट्ठा महासावकपरिवुतो निसीदि. तस्मिं समये महाकच्चायनत्थेरो अवन्तीसु विहरति. सो पनायस्मा दूरतोपि आगन्त्वा धम्मस्सवनं पग्गण्हातियेव. तस्मा महाथेरा निसीदन्ता महाकच्चायनत्थेरस्स आसनं ठपेत्वा निसीदिंसु. सक्को देवराजा द्वीहि देवलोकेहि देवपरिसाय सद्धिं आगन्त्वा दिब्बगन्धमालादीहि सत्थारं पूजेत्वा ठितो महाकच्चायनत्थेरं अदिस्वा किं नु खो मम, अय्यो, न दिस्सति, साधु खो पनस्स सचे आगच्छेय्याति. थेरोपि तं खणञ्ञेव आगन्त्वा अत्तनो आसने निसिन्नमेव अत्तानं दस्सेसि. सक्को थेरं दिस्वा गोप्फकेसु दळ्हं गहेत्वा ‘‘साधु वत मे, अय्यो, आगतो, अहं अय्यस्स आगमनमेव पच्चासीसामी’’ति वत्वा उभोहि हत्थेहि पादे सम्बाहित्वा गन्धमालादीहि पूजेत्वा वन्दित्वा एकमन्तं अट्ठासि. भिक्खू उज्झायिंसु. ‘‘सक्को मुखं ओलोकेत्वा सक्कारं करोति, अवसेसमहासावकानं एवरूपं सक्कारं अकरित्वा महाकच्चायनं दिस्वा वेगेन गोप्फकेसु गहेत्वा ‘साधु वत मे, अय्यो, आगतो, अहं अय्यस्स आगमनमेव पच्चासीसामी’ति वत्वा उभोहि हत्थेहि पादे सम्बाहित्वा पूजेत्वा वन्दित्वा एकमन्तं ठितो’’ति. सत्था तेसं तं कथं सुत्वा, ‘‘भिक्खवे, मम पुत्तेन महाकच्चायनेन सदिसा इन्द्रियेसु गुत्तद्वारा भिक्खू देवानम्पि मनुस्सानम्पि पियायेवा’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९४.

‘‘यस्सिन्द्रियानि समथङ्गतानि,

अस्सा यथा सारथिना सुदन्ता;

पहीनमानस्स अनासवस्स,

देवापि तस्स पिहयन्ति तादिनो’’ति.

तस्सत्थो यस्स भिक्खुनो छेकेन सारथिना सुदन्ता अस्सा विय छ इन्द्रियानि समथं दन्तभावं निब्बिसेवनभावं गतानि, तस्स नवविधं मानं पहाय ठितत्ता पहीनमानस्स चतुन्नं आसवानं अभावेन अनासवस्स. तादिनोति तादिभावसण्ठितस्स तथारूपस्स देवापि पिहयन्ति, मनुस्सापि दस्सनञ्च आगमनञ्च पत्थेन्तियेवाति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

महाकच्चायनत्थेरवत्थु पञ्चमं.

६. सारिपुत्तत्थेरवत्थु

पथविसमोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरं आरब्भ कथेसि.

एकस्मिञ्हि समये आयस्मा सारिपुत्तो वुट्ठवस्सो चारिकं पक्कमितुकामो भगवन्तं आपुच्छित्वा वन्दित्वा अत्तनो परिवारेन सद्धिं निक्खमि. अञ्ञेपि बहू भिक्खू थेरं अनुगच्छिंसु. थेरो च नामगोत्तवसेन पञ्ञायमाने भिक्खू नामगोत्तवसेन कथेत्वा निवत्तापेसि. अञ्ञतरो नामगोत्तवसेन अपाकटो भिक्खु चिन्तेसि – ‘‘अहो वत मम्पि नामगोत्तवसेन पग्गण्हन्तो कथेत्वा निवत्तापेय्या’’ति थेरो महाभिक्खुसङ्घस्स अन्तरे तं न सल्लक्खेसि. सो ‘‘अञ्ञे विय भिक्खू न मं पग्गण्हाती’’ति थेरे आघातं बन्धि. थेरस्सपि सङ्घाटिकण्णो तस्स भिक्खुनो सरीरं फुसि, तेनापि आघातं बन्धियेव. सो ‘‘दानि थेरो विहारूपचारं अतिक्कन्तो भविस्सती’’ति ञत्वा सत्थारं उपसङ्कमित्वा ‘‘आयस्मा मं, भन्ते, सारिपुत्तो तुम्हाकं अग्गसावकोम्हीति कण्णसक्खलिं भिन्दन्तो विय पहरित्वा अखमापेत्वाव चारिकं पक्कन्तो’’ति आह. सत्था थेरं पक्कोसापेसि.

तस्मिं खणे महामोग्गल्लानत्थेरो च आनन्दत्थेरो च चिन्तेसुं – ‘‘अम्हाकं अग्गजेट्ठभातरा इमस्स भिक्खुनो अपहटभावं सत्था नो न जानाति, सीहनादं पन नदापेतुकामो भविस्सतीति परिसं सन्निपातापेस्सामा’’ति. ते कुञ्चिकहत्था परिवेणद्वारानि विवरित्वा ‘‘अभिक्कमथायस्मन्तो , अभिक्कमथायस्मन्तो, इदानायस्मा सारिपुत्तो भगवतो सम्मुखा सीहनादं नदिस्सती’’ति (अ. नि. ९.११) महाभिक्खुसङ्घं सन्निपातेसुं. थेरोपि आगन्त्वा सत्थारं वन्दित्वा निसीदि. अथ नं सत्था तमत्थं पुच्छि. थेरो ‘‘नायं भिक्खु मया पहटो’’ति अवत्वाव अत्तनो गुणकथं कथेन्तो ‘‘यस्स नून, भन्ते, काये कायगतासति अनुपट्ठिता अस्स, सो इध अञ्ञतरं सब्रह्मचारिं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमेय्या’’ति वत्वा ‘‘सेय्यथापि, भन्ते, पथवियं सुचिम्पि निक्खिपन्ति, असुचिम्पि निक्खिपन्ती’’तिआदिना नयेन अत्तनो पथवीसमचित्ततञ्च आपोतेजोवायो रजोहरणचण्डालकुमारकउसभछिन्नविसाणसमचित्ततञ्च अहिकुणपादीहि विय अत्तनो कायेन अट्टियनञ्च मेदकथालिका विय अत्तनो कायपरिहरणञ्च पकासेसि. इमाहि च पन नवहि उपमाहि थेरे अत्तनो गुणे कथेन्ते नवसुपि ठानेसु उदकपरियन्तं कत्वा महापथवी कम्पि. रजोहरणचण्डालकुमारकमेदकथालिको पमानं पन आहरणकाले पुथुज्जना भिक्खू अस्सूनि सन्धारेतुं नासक्खिंसु, खीणासवानं धम्मसंवेगो उदपादि.

थेरे अत्तनो गुणं कथेन्तेयेव अब्भाचिक्खनकस्स भिक्खुनो सकलसरीरे डाहो उप्पज्जि, सो तावदेव भगवतो पादेसु पतित्वा अत्तनो अब्भाचिक्खनदोसं पकासेत्वा अच्चयं देसेसि. सत्था थेरं आमन्तेत्वा, ‘‘सारिपुत्त, खम इमस्स मोघपुरिसस्स, यावस्स सत्तधा मुद्धा न फलती’’ति आह. थेरो उक्कुटिकं निसीदित्वा अञ्जलिं पग्गय्ह ‘‘खमामहं, भन्ते, तस्स आयस्मतो, खमतु च मे सो आयस्मा, सचे मय्हं दोसो अत्थी’’ति आह. भिक्खू कथयिंसु ‘‘पस्सथ दानावुसो, थेरस्स अनोपमगुणं, एवरूपस्स नाम मुसावादेन अब्भाचिक्खनकस्स भिक्खुनो उपरि अप्पमत्तकम्पि कोपं वा दोसं वा अकत्वा सयमेव उक्कुटिकं निसीदित्वा अञ्जलिं पग्गय्ह खमापेती’’ति. ‘‘सत्था तं कथं सुत्वा, भिक्खवे, किं कथेथा’’ति पुच्छित्वा ‘‘इदं नाम, भन्ते’’ति वुत्ते, ‘‘न भिक्खवे, सक्का सारिपुत्तसदिसानं कोपं वा दोसं वा उप्पादेतुं , महापथवीसदिसं, भिक्खवे, इन्दखीलसदिसं पसन्नउदकरहदसदिसञ्च सारिपुत्तस्स चित्त’’न्ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९५.

‘‘पथविसमो नो विरुज्झति,

इन्दखिलुपमो तादि सुब्बतो;

रहदोव अपेतकद्दमो,

संसारा न भवन्ति तादिनो’’ति.

तस्सत्थो – भिक्खवे, यथा नाम पथवियं सुचीनि गन्धमालादीनिपि निक्खिपन्ति, असुचीनि मुत्तकरीसादीनिपि निक्खिपन्ति, यथा नाम नगरद्वारे निखातं इन्दखीलं दारकादयो ओमुत्तेन्तिपि ऊहदन्तिपि, अपरे पन तं गन्धमालादीहि सक्करोन्ति. तत्थ पथविया इन्दखीलस्स च नेव अनुरोधो उप्पज्जति, न विरोधो; एवमेव य्वायं खीणासवो भिक्खु अट्ठहि लोकधम्मेहि अकम्पियभावेन तादि, वतानं सुन्दरताय सुब्बतो. सो ‘‘इमे मं चतूहि पच्चयेहि सक्करोन्ति, इमे पन न सक्करोन्ती’’ति सक्कारञ्च असक्कारञ्च करोन्तेसु नेव अनुरुज्झति, नो विरुज्झति, अथ खो पथविसमोइन्दखिलुपमो एव च होति. यथा च अपगतकद्दमो रहदो पसन्नोदको होति, एवं अपगतकिलेसताय रागकद्दमादीहि अकद्दमो विप्पसन्नोव होति. तादिनोति तस्स पन एवरूपस्स सुगतिदुग्गतीसु संसरणवसेन संसारा नाम न होन्तीति.

देसनावसाने नव भिक्खुसहस्सानि सह पटिसम्भिदाहि अरहत्तं पापुणिंसूति.

सारिपुत्तत्थेरवत्थु छट्ठं.

७. कोसम्बिवासीतिस्सत्थेरसामणेरवत्थु

सन्तं तस्स मनं होतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तिस्सत्थेरस्स सामणेरं आरब्भ कथेसि.

एको किर कोसम्बिवासी कुलपुत्तो सत्थु सासने पब्बजित्वा लद्धुपसम्पदो ‘‘कोसम्बिवासीतिस्सत्थेरो’’ति पञ्ञायि. तस्स कोसम्बियं वुट्ठवस्सस्स उपट्ठाको तिचीवरञ्चेव सप्पिफाणितञ्च आहरित्वा पादमूले ठपेसि. अथ नं थेरो आह – ‘‘किं इदं उपासका’’ति. ‘‘ननु मया, भन्ते, तुम्हे वस्सं वासिता, अम्हाकञ्च विहारे वुट्ठवस्सा इमं लाभं लभन्ति, गण्हथ, भन्ते’’ति. ‘‘होतु, उपासक, न मय्हं इमिना अत्थो’’ति. ‘‘किं कारणा, भन्ते’’ति? ‘‘मम सन्तिके कप्पियकारको सामणेरोपि नत्थि, आवुसो’’ति. ‘‘सचे, भन्ते, कप्पियकारको नत्थि, मम पुत्तो अय्यस्स सन्तिके सामणेरो भविस्सती’’ति. थेरो अधिवासेसि. उपासको सत्तवस्सिकं अत्तनो पुत्तं थेरस्स सन्तिकं नेत्वा ‘‘इमं पब्बाजेथा’’ति अदासि. अथस्स थेरो केसे तेमेत्वा तचपञ्चककम्मट्ठानं दत्वा पब्बाजेसि . सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पापुणि.

थेरो तं पब्बाजेत्वा अड्ढमासं तत्थ वसित्वा ‘‘सत्थारं पस्सिस्सामी’’ति सामणेरं भण्डकं गाहापेत्वा गच्छन्तो अन्तरामग्गे एकं विहारं पाविसि. सामणेरो उपज्झायस्स सेनासनं गहेत्वा पटिजग्गि. तस्स तं पटिजग्गन्तस्सेव विकालो जातो, तेन अत्तनो सेनासनं पटिजग्गितुं नासक्खि. अथ नं उपट्ठानवेलायं आगन्त्वा निसिन्नं थेरो पुच्छि – ‘‘सामणेर, अत्तनो वसनट्ठानं पटिजग्गित’’न्ति? ‘‘भन्ते, पटिजग्गितुं ओकासं नालत्थ’’न्ति. ‘‘तेन हि मम वसनट्ठानेयेव वस, दुक्खं ते आगन्तुकट्ठाने बहि वसितु’’न्ति तं गहेत्वाव सेनासनं पाविसि. थेरो पन पुथुज्जनो निपन्नमत्तोव निद्दं ओक्कमि. सामणेरो चिन्तेसि – ‘‘अज्ज मे उपज्झायेन सद्धिं ततियो दिवसो एकसेनासने वसन्तस्स, ‘सचे निपज्जित्वा निद्दायिस्सामि, थेरो सहसेय्यं आपज्जेय्या’ति निसिन्नकोव वीतिनामेस्सामी’’ति उपज्झायस्स मञ्चकसमीपे पल्लङ्कं आभुजित्वा निसिन्नकोव रत्तिं वीतिनामेसि. थेरो पच्चूसकाले पच्चुट्ठाय ‘‘सामणेरं निक्खमापेतुं वट्टती’’ति मञ्चकपस्से ठपितबीजनिं गहेत्वा बीजनिपत्तस्स अग्गेन सामणेरस्स कटसारकं पहरित्वा बीजनिं उद्धं उक्खिपन्तो ‘‘सामणेर, बहि निक्खमा’’ति आह, बीजनिपत्तदण्डको अक्खिम्हि पटिहञ्ञि, तावदेव अक्खि भिज्जि. सो ‘‘किं, भन्ते’’ति वत्वा उट्ठाय ‘‘बहि निक्खमा’’ति वुत्ते ‘‘अक्खि मे, भन्ते, भिन्न’’न्ति अवत्वा एकेन हत्थेन पटिच्छादेत्वा निक्खमि. वत्तकरणकाले च पन ‘‘अक्खि मे भिन्न’’न्ति तुण्ही अनिसीदित्वा एकेन हत्थेन अक्खिं गहेत्वा एकेन हत्थेन मुट्ठिसम्मुञ्जनिं आदाय वच्चकुटिञ्च मुखधोवनट्ठानञ्च सम्मज्जित्वा मुखधोवनोदकञ्च ठपेत्वा परिवेणं सम्मज्जि. सो उपज्झायस्स दन्तकट्ठं ददमानो एकेनेव हत्थेन अदासि.

अथ नं उपज्झायो आह – ‘‘असिक्खितो वतायं सामणेरो, आचरियुपज्झायानं एकेन हत्थेन दन्तकट्ठं दातुं न वट्टती’’ति. जानामहं, भन्ते, ‘‘न एवं वट्टती’’ति, एको पन मे हत्थो न तुच्छोति. ‘‘किं सामणेरा’’ति? सो आदितो पट्ठाय तं पवत्तिं आरोचेसि. थेरो सुत्वाव संविग्गमानसो ‘‘अहो वत मया भारियं कम्मं कत’’न्ति वत्वा ‘‘खमाहि मे, सप्पुरिस, नाहमेतं जानामि, अवस्सयो मे होही’’ति अञ्जलिं पग्गय्ह सत्तवस्सिकदारकस्स पादमूले उक्कुटिकं निसीदि. अथ नं सामणेरो आह – ‘‘नाहं, भन्ते, एतदत्थाय कथेसिं, तुम्हाकं चित्तं अनुरक्खन्तेन मया एवं वुत्तं नेवेत्थ तुम्हाकं दोसो अत्थि, न मय्हं. वट्टस्सेवेसो दोसो, मा चिन्तयित्थ, मया तुम्हाकं विप्पटिसारं रक्खन्तेनेव नारोचित’’न्ति. थेरो सामणेरेन अस्सासियमानोपि अनस्सासित्वा उप्पन्नसंवेगो सामणेरस्स भण्डकं गहेत्वा सत्थु सन्तिकं पायासि. सत्थापिस्स आगमनं ओलोकेन्तोव निसीदि. सो गन्त्वा सत्थारं वन्दित्वा सत्थारा सद्धिं पटिसम्मोदनं कत्वा ‘‘खमनीयं ते भिक्खु, किञ्चि अतिरेकं अफासुकं अत्थी’’ति पुच्छितो आह – ‘‘खमनीयं, भन्ते, नत्थि मे किञ्चि अतिरेकं अफासुकं, अपिच खो पन मे अयं दहरसामणेरो विय अञ्ञो अतिरेकगुणो न दिट्ठपुब्बो’’ति. ‘‘किं पन इमिना कतं भिक्खू’’ति. सो आदितो पट्ठाय सब्बं तं पवत्तिं भगवतो आरोचेन्तो आह – ‘‘एवं, भन्ते, मया खमापियमानो मं एवं वदेसि ‘नेवेत्थ तुम्हाकं दोसो अत्थि, न मय्हं. वट्टस्सेवेसो दोसो, तुम्हे मा चिन्तयित्था’ति, इति मं अस्सासेसियेव, मयि नेव कोपं, न दोसमकासि, न मे, भन्ते, एवरूपो गुणसम्पन्नो दिट्ठपुब्बो’’ति. अथ नं सत्था ‘‘भिक्खु खीणासवा नाम न कस्सचि कुप्पन्ति, न दुस्सन्ति, सन्तिन्द्रिया सन्तमानसाव होन्ती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९६.

‘‘सन्तं तस्स मनं होति, सन्ता वाचा च कम्म च;

सम्मदञ्ञा विमुत्तस्स, उपसन्तस्स तादिनो’’ति.

तत्थ सन्तं तस्साति तस्स खीणासवसामणेरस्स अभिज्झादीनं अभावेन मनं सन्तमेव होति उपसन्तं निब्बुतं . तथा मुसावादादीनं अभावेन वाचा च पाणातिपातादीनं अभावेन कायकम्मञ्च सन्तमेव होति. सम्मदञ्ञा विमुत्तस्साति नयेन हेतुना जानित्वा पञ्चहि विमुत्तीहि विमुत्तस्स. उपसन्तस्साति अब्भन्तरे रागादीनं उपसमेन उपसन्तस्स. तादिनोति तथारूपस्स गुणसम्पन्नस्साति.

देसनावसाने कोसम्बिवासीतिस्सत्थेरो सह पटिसम्भिदाहि अरहत्तं पापुणि. सेसमहाजनस्सापि सात्थिका धम्मदेसना अहोसीति.

कोसम्बिवासीतिस्सत्थेरसामणेरवत्थु सत्तमं.

८. सारिपुत्तत्थेरवत्थु

अस्सद्धोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरं आरब्भ कथेसि.

एकस्मिञ्हि समये तिंसमत्ता आरञ्ञका भिक्खू सत्थु सन्तिकं आगन्त्वा वन्दित्वा निसीदिंसु. सत्था तेसं सह पटिसम्भिदाहि अरहत्तस्सूपनिस्सयं दिस्वा सारिपुत्तत्थेरं आमन्तेत्वा ‘‘सद्दहसि त्वं, सारिपुत्त, सद्धिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरियोसान’’न्ति (सं. नि. ५.५१४) एवं पञ्चिन्द्रियानि आरब्भ पञ्हं पुच्छि. थेरो ‘‘न ख्वाहं, भन्ते, एत्थ भगवतो सद्धाय गच्छामि, सद्धिन्द्रियं…पे… अमतपरियोसानं. येसञ्हेतं, भन्ते, अञ्ञातं अस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय, ते तत्थ परेसं सद्धाय गच्छेय्युं. सद्धिन्द्रियं…पे… अमतपरियोसान’’न्ति (सं. नि. ५.५१४) एवं तं पञ्हं ब्याकासि. तं सुत्वा भिक्खू कथं समुट्ठापेसुं ‘‘सारिपुत्तत्थेरो मिच्छागहणं नेव विस्सज्जेसि, अज्जापि सम्मासम्बुद्धस्स न सद्दहतियेवा’’ति. तं सुत्वा सत्था ‘‘किं नामेतं, भिक्खवे, वदेथ. अहञ्हि ‘पञ्चिन्द्रियानि अभावेत्वा समथविपस्सनं अवड्ढेत्वा मग्गफलानि सच्छिकातुं समत्थो नाम अत्थीति सद्दहसि त्वं सारिपुत्तो’ति पुच्छिं. सो ‘एवं सच्छिकरोन्तो अत्थि नामाति न सद्दहामि, भन्ते’ति कथेसि. न दिन्नस्स वा कतस्स वा फलं विपाकं न सद्दहति, नापि बुद्धादीनं गुणं न सद्दहति. एसो पन अत्तना पटिविद्धेसु झानविपस्सनामग्गफलधम्मेसु परेसं सद्धाय न गच्छति. तस्मा अनुपवज्जो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९७.

‘‘अस्सद्धो अकतञ्ञू च, सन्धिच्छेदो च यो नरो,

हतावकासो वन्तासो, स वे उत्तमपोरिसो’’ति.

तस्सथो – अत्तनो पटिविद्धगुणं परेसं कथाय न सद्दहतीति अस्सद्धो. अकतं निब्बानं जानातीति अकतञ्ञू, सच्छिकतनिब्बानोति अत्थो. वट्टसन्धिं, संसारसन्धिं छिन्दित्वा ठितोति सन्धिच्छेदो. कुसलाकुसलकम्मबीजस्स खीणत्ता निब्बत्तनावकासो हतो अस्साति हतावकासो. चतूहि मग्गेहि कत्तब्बकिच्चस्स कतत्ता,सब्बा आसा इमिना वन्ताति वन्तासो. सो एवरूपो नरो. पटिविद्धलोकुत्तरधम्मताय पुरिसेसु उत्तमभावं पत्तोति पुरिसुत्तमोति.

गाथावसाने ते आरञ्ञका तिंसमत्ता भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. सेसजनस्सापि सत्थिका धम्मदेसना अहोसीति.

सारिपुत्तत्थेरवत्थु अट्ठमं.

९. खदिरवनियरेवतत्थेरवत्थु

गामे वाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो खदिरवनियरेवतत्थेरं आरब्भ कथेसि.

आयस्मा हि सारिपुत्तो सत्तासीतिकोटिधनं पहाय पब्बजित्वा चाला, उपचाला, सीसूपचालाति तिस्सो भगिनियो, चुन्दो उपसेनोति इमे द्वे च भातरो पब्बाजेसि. रेवतकुमारो एकोव गेहे अवसिट्ठो. अथस्स माता चिन्तेसि – ‘‘मम पुत्तो उपतिस्सो एत्तकं धनं पहाय पब्बजित्वा तिस्सो च भगिनियो द्वे च भातरो पब्बाजेसि, रेवतो एकोव अवसेसो. सचे इमम्पि पब्बाजेस्सति, एत्तकं नो धनं नस्सिस्सति, कुलवंसो पच्छिज्जिस्सति, दहरकालेयेव नं घरावासेन बन्धिस्सामी’’ति. सारिपुत्तत्थेरोपि पटिकच्चेव भिक्खू आणापेसि ‘‘सचे, आवुसो, रेवतो पब्बजितुकामो आगच्छति, आगतमत्तमेव नं पब्बाजेय्याथ, मम मातापितरो मिच्छादिट्ठिका, किं तेहि आपुच्छितेहि, अहमेव तस्स माता च पिता चा’’ति. मातापिस्स रेवतकुमारं सत्तवस्सिकमेव घरबन्धनेन बन्धितुकामा समानजातिके कुले दारिकं वारेत्वा दिवसं ववत्थपेत्वा कुमारं मण्डेत्वा पसाधेत्वा महता परिवारेन सद्धिं आदाय कुमारिकाय ञातिघरं अगमासि. अथ नेसं कतमङ्गलानं द्विन्नम्पि ञातकेसु सन्निपतितेसु उदकपातियं हत्थे ओतारेत्वा मङ्गलानि वत्वा कुमारिकाय वुड्ढिं आकङ्खमाना ञातका ‘‘तव अय्यिकाय दिट्ठधम्मं पस्स, अय्यिका विय चिरं जीव, अम्मा’’ति आहंसु. रेवतकुमारो ‘‘को नु खो इमिस्सा अय्यिकाय दिट्ठधम्मो’’ति चिन्तेत्वा ‘‘कतरा इमिस्सा अय्यिका’’ति पुच्छि. अथ नं आहंसु, ‘‘तात, किं न पस्ससि इमं वीसवस्ससतिकं खण्डदन्तं पलितकेसं वलित्तचं तिलकाहतगत्तं गोपानसिवङ्कं, एसा एतिस्सा अय्यिका’’ति. ‘‘किं पन अयम्पि एवरूपा भविस्सती’’ति? ‘‘सचे जीविस्सति, भविस्सति, ताता’’ति. सो चिन्तेसि – ‘‘एवरूपम्पि नाम सरीरं जराय इमं विप्पकारं पापुणिस्सति, इमं मे भातरा उपतिस्सेन दिट्ठं भविस्सति, अज्जेव मया पलायित्वा पब्बजितुं वट्टती’’ति. अथ नं ञातका कुमारिकाय सद्धिं एकयानं आरोपेत्वा आदाय पक्कमिंसु.

सो थोकं गन्त्वा सरीरकिच्चं अपदिसित्वा ‘‘ठपेथ ताव यानं, ओतरित्वा आगमिस्सामी’’ति याना ओतरित्वा एकस्मिं गुम्बे थोकं पपञ्चं कत्वा अगमासि. पुनपि थोकं गन्त्वा तेनेव अपदेसेन ओतरित्वा अभिरुहि, पुनपि तथेव अकासि. अथस्स ञातका ‘‘अद्धा इमस्स उट्ठानानि वत्तन्ती’’ति सल्लक्खेत्वा नातिदळ्हं आरक्खं करिंसु. सो पुनपि थोकं गन्त्वा तेनेव अपदेसेन ओतरित्वा ‘‘तुम्हे पाजेन्तो पुरतो गच्छथ, मयं पच्छतो सणिकं आगमिस्सामा’’ति वत्वा ओतरित्वा गुम्बाभिमुखो अहोसि. ञातकापिस्स ‘‘पच्छतो आगमिस्सती’’ति सञ्ञाय यानं पाजेन्ता गमिंसु. सोपि ततो पलायित्वा एकस्मिं पदेसे तिंसमत्ता भिक्खू वसन्ति, तेसं सन्तिकं गन्त्वा वन्दित्वा आह – ‘‘पब्बाजेथ मं, भन्ते’’ति. ‘‘आवुसो, त्वं सब्बालङ्कारपटिमण्डितो, मयं ते राजपुत्तभावं वा अमच्चपुत्तभावं वा न जानाम, कथं पब्बाजेस्सामा’’ति? ‘‘तुम्हे मं, भन्ते, न जानाथा’’ति? ‘‘न जानामावुसो’’ति. ‘‘अहं उपतिस्सस्स कनिट्ठभातिको’’ति. ‘‘को एस उपतिस्सो नामा’’ति? ‘‘भन्ते, भद्दन्ता मम भातरं ‘सारिपुत्तो’ति वदन्ति, तस्मा मया ‘उपतिस्सो’ति वुत्ते न जानन्ती’’ति. ‘‘किं पन त्वं सारिपुत्तत्थेरस्स कनिट्ठभातिको’’ति? ‘‘आम, भन्ते’’ति. ‘‘तेन हि एहि, भातरा ते अनुञ्ञातमेवा’’ति वत्वा भिक्खू तस्स आभरणानि ओमुञ्चापेत्वा एकमन्तं ठपेत्वा तं पब्बाजेत्वा थेरस्स सासनं पहिणिंसु. थेरो तं सुत्वा भगवतो आरोचेसि – ‘‘भन्ते, ‘आरञ्ञिकभिक्खूहि किर रेवतो पब्बाजितो’ति सासनं पहिणिंसु, गन्त्वा तं पस्सित्वा आगमिस्सामी’’ति. सत्था ‘‘अधिवासेहि ताव, सारिपुत्ता’’ति गन्तुं न अदासि. थेरो पुन कतिपाहच्चयेन सत्थारं आपुच्छि. सत्था ‘‘अधिवासेहि ताव, सारिपुत्त, मयम्पि आगमिस्सामा’’ति नेव गन्तुं अदासि.

सामणेरोपि ‘‘सचाहं इध वसिस्सामि , ञातका मं अनुबन्धित्वा पक्कोसिस्सन्ती’’ति तेसं भिक्खूनं सन्तिके याव अरहत्ता कम्मट्ठानं उग्गण्हित्वा पत्तचीवरमादाय चारिकं चरमानो ततो तिंसयोजनिके ठाने खदिरवनं गन्त्वा अन्तोवस्सेयेव तेमासब्भन्तरे सह पटिसम्भिदाहि अरहत्तं पापुणि. थेरोपि पवारेत्वा सत्थारं पुन तत्थ गमनत्थाय आपुच्छि. सत्था ‘‘मयम्पि गमिस्साम, सारिपुत्ता’’ति पञ्चहि भिक्खुसतेहि सद्धिं निक्खमि. थोकं गतकाले आनन्दत्थेरो द्वेधापथे ठत्वा सत्थारं आह – ‘‘भन्ते, रेवतस्स सन्तिकं गमनमग्गेसु अयं परिहारपथो सट्ठियोजनिको मनुस्सावासो, अयं उजुमग्गो तिंसयोजनिको अमनुस्सपरिग्गहितो, कतरेन गच्छामा’’ति. ‘‘सीवलि, पन, आनन्द, अम्हेहि सद्धिं आगतो’’ति? ‘‘आम, भन्ते’’ति. ‘‘सचे, सीवलि, आगतो, उजुमग्गमेव गण्हाही’’ति. सत्था किर ‘‘अहं तुम्हाकं यागुभत्तं उप्पादेस्सामि, उजुमग्गं गण्हाही’’ति अवत्वा ‘‘तेसं तेसं जनानं पुञ्ञस्स विपाकदानट्ठानं एत’’न्ति ञत्वा ‘‘सचे, सीवलि, आगतो, उजुमग्गं गण्हाही’’ति आह. सत्थरि पन तं मग्गं पटिपन्ने देवता ‘‘अम्हाकं अय्यस्स सीवलित्थेरस्स सक्कारं करिस्सामा’’ति चिन्तेत्वा एकेकयोजने विहारे कारेत्वा एकयोजनतो उद्धं गन्तुं अदत्वा पातो वुट्ठाय दिब्बयागुआदीनि गहेत्वा, ‘‘अय्यो, नो सीवलित्थेरो कहं निसिन्नो’’ति विचरन्ति. थेरो अत्तनो अभिहटं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दापेसि. एवं सत्था सपरिवारो तिंसयोजनिकं कन्तारं सीवलित्थेरस्स पुञ्ञं अनुभवमानोव आगमासि. रेवतत्थेरोपि सत्थु आगमनं ञत्वा भगवतो गन्धकुटिं मापेत्वा पञ्च कूटागारसतानि, पञ्च चङ्कमनसतानि, पञ्चरत्तिट्ठानदिवाट्ठानसतानि च मापेसि. सत्था तस्स सन्तिके मासमत्तमेव वसि. तस्मिं वसमानोपि सीवलित्थेरस्सेव पुञ्ञं अनुभवि.

तत्थ पन द्वे महल्लकभिक्खू सत्थु खदिरवनं पविसनकाले एवं चिन्तयिंसु – ‘‘अयं भिक्खु एत्तकं नवकम्मं करोन्तो किं सक्खिस्सति समणधम्मं कातुं, सत्था ‘सारिपुत्तस्स कनिट्ठो’ति मुखोलोकनकिच्चं करोन्तो एवरूपस्स नवकम्मिकस्स भिक्खुस्स सन्तिकं आगतो’’ति. सत्थापि तं दिवसं पच्चूसकाले लोकं वोलोकेत्वा ते भिक्खू दिस्वा तेसं चित्ताचारं अञ्ञासि. तस्मा तत्थ मासमत्तं वसित्वा निक्खमनदिवसे यथा ते भिक्खू अत्तनो तेलनाळिञ्च उदकतुम्बञ्च उपाहनानि च पमुस्सन्ति, तथा अधिट्ठहित्वा निक्खमन्तो विहारूपचारतो बहि निक्खन्तकाले इद्धिं विस्सज्जेसि. अथ ते भिक्खू ‘‘मया इदञ्चिदञ्च पमुट्ठं , मयापि पमुट्ठ’’न्ति उभोपि निवत्तित्वा तं ठानं असल्लक्खेत्वा खदिररुक्खकण्टकेहि विज्झमाना विचरित्वा एकस्मिं खदिररुक्खे ओलम्बन्तं अत्तनो भण्डकं दिस्वा आदाय पक्कमिंसु. सत्थापि भिक्खुसङ्घं आदाय पुन मासमत्तेनेव सीवलित्थेरस्स पुञ्ञं अनुभवमानो पटिगन्त्वा पुब्बारामं पाविसि.

अथ ते महल्लकभिक्खू पातोव मुखं धोवित्वा ‘‘आगन्तुकभत्तदायिकाय विसाखाय घरं यागुं पिविस्सामा’’ति गन्त्वा यागुं पिवित्वा खज्जकं खादित्वा निसीदिंसु. अथ ने विसाखा पुच्छि – ‘‘तुम्हेपि, भन्ते, सत्थारा सद्धिं रेवतत्थेरस्स वसनट्ठानं अगमित्था’’ति. ‘‘आम, उपासिकेति, रमणीयं, भन्ते, थेरस्स वसनट्ठान’’न्ति. ‘‘कुतो तस्स रमणीयता सेतकण्टकखदिररुक्खगहनं पेतानं निवासनट्ठानसदिसं उपासिके’’ति. अथञ्ञे द्वे दहरभिक्खू आगमिंसु. उपासिका तेसम्पि यागुखज्जकं दत्वा तथेव पटिपुच्छि . ते आहंसु – ‘‘न सक्का उपासिके वण्णेतुं, सुधम्मदेवसभासदिसं इद्धिया अभिसङ्खतं विय थेरस्स वसनट्ठान’’न्ति. उपासिका चिन्तेसि – ‘‘पठमं आगता भिक्खू अञ्ञथा वदिंसु, इमे अञ्ञथा वदन्ति, पठमं आगता भिक्खू किञ्चिदेव पमुस्सित्वा इद्धिया विस्सट्ठकाले पटिनिवत्तित्वा गता भविस्सन्ति, इमे पन इद्धिया अभिसङ्खरित्वा निम्मितकाले गता भविस्सन्ती’’ति अत्तनो पण्डितभावेन एतमत्थं ञत्वा ‘‘सत्थारं आगतकाले पुच्छिस्सामी’’ति अट्ठासि. ततो मुहुत्तंयेव सत्था भिक्खुसङ्घपरिवुतो विसाखाय गेहं गन्त्वा पञ्ञत्तासने निसीदि. सा बुद्धप्पमुखं भिक्खुसङ्घं सक्कच्चं परिविसित्वा भत्तकिच्चावसाने सत्थारं वन्दित्वा पटिपुच्छि – ‘‘भन्ते, तुम्हेहि सद्धिं गतभिक्खूसु एकच्चे रेवतत्थेरस्स वसनट्ठानं ‘खदिरगहनं अरञ्ञ’न्ति वदन्ति, एकच्चे ‘रमणीय’न्ति, किं नु खो एत’’न्ति? तं सुत्वा सत्था ‘‘उपासिके गामो वा होतु अरञ्ञं वा, यस्मिं ठाने अरहन्तो विहरन्ति, तं रमणीयमेवा’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९८.

‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;

यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति.

तत्थ किञ्चापि अरहन्तो गामन्ते कायविवेकं न लभन्ति, चित्तविवेकं पन लभन्तेव. तेसञ्हि दिब्बपटिभागानिपि आरम्मणानि चित्तं चालेतुं न सक्कोन्ति. तस्मा गामो वा होतु अरञ्ञादीनं वा अञ्ञतरं, यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकन्ति सो भूमिपदेसो रमणीयो एवाति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

अपरेन समयेन भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो, केन नु खो कारणेन आयस्मा सीवलित्थेरो सत्तदिवससत्तमासाधिकानि सत्त वस्सानि मातु कुच्छियं वसि, केन निरये पच्चि, केन निस्सन्देन लाभग्गयसग्गप्पत्तो जातो’’ति? सत्था तं कथं सुत्वा, ‘‘भिक्खवे, किं कथेथा’’ति पुच्छित्वा, ‘‘भन्ते, इदं नामा’’ति वुत्ते तस्सायस्मतो पुब्बकम्मं कथेन्तो आह –

भिक्खवे , इतो एकनवुतिकप्पे विपस्सी भगवा लोके उप्पज्जित्वा एकस्मिं समये जनपदचारिकं चरित्वा पितु नगरं पच्चागमासि. राजा बुद्धप्पमुखस्स भिक्खुसङ्घस्स आगन्तुकदानं सज्जेत्वा नागरानं सासनं पेसेसि ‘‘आगन्त्वा मय्हं दाने सहायका होन्तू’’ति. ते तथा कत्वा ‘‘रञ्ञा दिन्नदानतो अतिरेकतरं दस्सामा’’ति सत्थारं निमन्तेत्वा पुनदिवसे दानं पटियादेत्वा रञ्ञो सासनं पहिणिंसु. राजा आगन्त्वा तेसं दानं दिस्वा ‘‘इतो अधिकतरं दस्सामी’’ति पुनदिवसत्थाय सत्थारं निमन्तेसि, नेव राजा नागरे पराजेतुं सक्खि, न नागरा राजानं. नागरा छट्ठे वारे ‘‘स्वे दानि यथा ‘इमस्मिं दाने इदं नाम नत्थी’ति न सक्का होति वत्तुं, एवं दानं दस्सामा’’ति चिन्तेत्वा पुनदिवसे दानं पटियादेत्वा ‘‘किं नु खो एत्थ नत्थी’’ति ओलोकेन्ता अल्लमधुमेव न अद्दसंसु. पक्कमधु पन बहुं अत्थि. ते अल्लमधुस्सत्थाय चतूसु नगरद्वारेसु चत्तारि कहापणसहस्सानि गाहापेत्वा पहिणिंसु. अथेको जनपदमनुस्सो गामभोजकं पस्सितुं आगच्छन्तो अन्तरामग्गे मधुपटलं दिस्वा मक्खिका पलापेत्वा साखं छिन्दित्वा साखादण्डकेनेव सद्धिं मधुपटलं आदाय ‘‘गामभोजकस्स दस्सामी’’ति नगरं पाविसि. मधुअत्थाय गतो तं दिस्वा, ‘‘अम्भो, विक्किणियं मधु’’न्ति पुच्छि. ‘‘न विक्किणियं, सामी’’ति. ‘‘हन्द, इमं कहापणं गहेत्वा देही’’ति. सो चिन्तेसि – ‘‘इमं मधुपटलं पादमत्तम्पि न अग्घति, अयं पन कहापणं देति. बहुकहापणको मञ्ञे, मया वड्ढेतुं वट्टती’’ति. अथ नं ‘‘न देमी’’ति आह, ‘‘तेन हि द्वे कहापणे गण्हाही’’ति. ‘‘द्वीहिपि न देमी’’ति. एवं ताव वड्ढेसि, याव सो ‘‘तेन हि इदं सहस्सं गण्हाही’’ति भण्डिकं उपनेसि.

अथ नं सो आह – ‘‘किं नु खो त्वं उम्मत्तको , उदाहु कहापणानं ठपनोकासं न लभसि, पादम्पि न अग्घनकं मधुं ‘सहस्सं गहेत्वा देही’ति वदसि, ‘किं नामेत’’’न्ति? ‘जानामहं, भो, इमिना पन मे कम्मं अत्थि, तेनेवं वदामी’ति. ‘‘किं कम्मं, सामी’’ति? ‘‘अम्हेहि विपस्सीबुद्धस्स अट्ठसट्ठिसमणसहस्सपरिवारस्स महादानं सज्जितं, तत्रेकं अल्लमधुमेव नत्थि, तस्मा एवं गण्हामी’’ति. एवं, सन्ते, नाहं मूलेन दस्सामि, सचे ‘‘अहम्पि दाने पत्तिं लभिस्सामि, दस्सामी’’ति. सो गन्त्वा नागरानं तमत्थं आरोचेसि. नागरा तस्स सद्धाय बलवभावं ञत्वा, ‘‘साधु, पत्तिको होतू’’ति पटिजानिंसु, ते बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा यागुखज्जकं दत्वा महतिं सुवण्णपातिं आहरापेत्वा मधुपटलं पीळापेसुं. तेनेव मनुस्सेन पण्णाकारत्थाय दधिवारकोपि आहटो अत्थि, सो तम्पि दधिं पातियं आकिरित्वा तेन मधुना संसन्दित्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स आदितो पट्ठाय अदासि. तं यावदत्थं गण्हन्तानं सब्बेसं पापुणि उत्तरिम्पि अवसिट्ठं अहोसियेव. ‘‘एवं थोकं मधु कथं ताव बहूनं पापुणी’’ति न चिन्तेतब्बं. तञ्हि बुद्धानुभावेन पापुणि. बुद्धविसयो न चिन्तेतब्बो. चत्तारि हि ‘‘अचिन्तेय्यानी’’ति (अ. नि. ४.७७) वुत्तानि. तानि चिन्तेन्तो उम्मादस्सेव भागी होतीति. सो पुरिसो एत्तकं कम्मं कत्वा आयुपरियोसाने देवलोके निब्बत्तित्वा एत्तकं कालं संसरन्तो एकस्मिं समये देवलोका चवित्वा बाराणसियं राजकुले निब्बत्तो पितु अच्चयेन रज्जं पापुणि. सो ‘‘एकं नगरं गण्हिस्सामी’’ति गन्त्वा परिवारेसि, नागरानञ्च सासनं पहिणि ‘‘रज्जं वा मे देन्तु युद्धं वा’’ति. ते ‘‘नेव रज्जं दस्साम, न युद्ध’’न्ति वत्वा चूळद्वारेहि निक्खमित्वा दारूदकादीनि आहरन्ति, सब्बकिच्चानि करोन्ति.

इतरोपि चत्तारि महाद्वारानि रक्खन्तो सत्तमासाधिकानि सत्त वस्सानि नगरं उपरुन्धि. अथस्स माता ‘‘किं मे पुत्तो करोती’’ति पुच्छित्वा ‘‘इदं नाम देवी’’ति तं पवत्तिं सुत्वा ‘‘बालो मम पुत्तो, गच्छथ, तस्स ‘चूळद्वारानिपि पिधाय नगरं उपरुन्धतू’ति वदेथा’’ति. सो मातु सासनं सुत्वा तथा अकासि. नागरापि बहि निक्खमितुं अलभन्ता सत्तमे दिवसे अत्तनो राजानं मारेत्वा तस्स रज्जं अदंसु. सो इमं कम्मं कत्वा आयुपरियोसाने अवीचिम्हि निब्बत्तित्वा यावायं पथवी योजनमत्तं उस्सन्ना, ताव निरये पच्चित्वा चतुन्नं चूळद्वारानं पिदहितत्ता ततो चुतो तस्सा एव मातु कुच्छिस्मिं पटिसन्धिं गहेत्वा सत्तमासाधिकानि सत्त वस्सानि अन्तोकुच्छिस्मिं वसित्वा सत्त दिवसानि योनिमुखे तिरियं निपज्जि. एवं, भिक्खवे, सीवलि, तदा नगरं उपरुन्धित्वा गहितकम्मेन एत्तकं कालं निरये पच्चित्वा चतुन्नं चूळद्वारानं पिदहितत्ता ततो चुतो तस्सा एव मातु कुच्छियं पटिसन्धिं गहेत्वा एत्तकं कालं कुच्छियं वसि. नवमधुनो दिन्नत्ता लाभग्गयसग्गप्पत्तो जातोति.

पुनेकदिवसं भिक्खू कथं समुट्ठापेसुं – ‘‘अहो सामणेरस्स लाभो, अहो पुञ्ञं, येन एककेन पञ्चन्नं भिक्खुसतानं पञ्चकूटागारसतादीनि कतानी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मय्हं पुत्तस्स नेव पुञ्ञं अत्थि, न पापं, उभयमस्स पहीन’’न्ति वत्वा ब्राह्मणवग्गे इमं गाथमाह –

‘‘योध पुञ्ञञ्च पापञ्च, उभो सङ्गमुपच्चगा;

असोकं विरजं सुद्धं, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ४१२);

खदिरवनियरेवतत्थेरवत्थु नवमं.

१०. अञ्ञतरइत्थिवत्थु

रमणीयानीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं इत्थिं आरब्भ कथेसि.

एको किर पिण्डपातिको भिक्खु सत्थु सन्तिके कम्मट्ठानं गहेत्वा एकं जिण्णउय्यानं पविसित्वा समणधम्मं करोति. एका नगरसोभिनी इत्थी पुरिसेन सद्धिं ‘‘अहं असुकट्ठानं नाम गमिस्सामि, त्वं तत्थ आगच्छेय्यासी’’ति सङ्केतं कत्वा अगमासि. सो पुरिसो नागच्छि. सा तस्स आगमनमग्गं ओलोकेन्ती तं अदिस्वा उक्कण्ठित्वा इतो चितो च विचरमाना तं उय्यानं पविसित्वा थेरं पल्लङ्कं आभुजित्वा निसिन्नं दिस्वा इतो चितो च ओलोकयमाना अञ्ञं कञ्चि अदिस्वा ‘‘अयञ्च पुरिसो एव, इमस्स चित्तं पमोहेस्सामी’’ति तस्स पुरतो ठत्वा पुनप्पुनं निवत्थसाटकं मोचेत्वा निवासेति, केसे मुञ्चित्वा बन्धति, पाणिं पहरित्वा हसति. थेरस्स संवेगो उप्पज्जित्वा सकलसरीरं फरि. सो ‘‘किं नु खो इद’’न्ति चिन्तेसि. सत्थापि ‘‘मम सन्तिके कम्मट्ठानं गहेत्वा ‘समणधम्मं करिस्सामी’ति गतस्स भिक्खुनो का नु खो पवत्ती’’ति उपधारेन्तो तं इत्थिं दिस्वा तस्सा अनाचारकिरियं, थेरस्स च संवेगुप्पत्तिं ञत्वा गन्धकुटियं निसिन्नोव तेन सद्धिं कथेसि – ‘‘भिक्खु, कामगवेसकानं अरमणट्ठानमेव वीतरागानं रमणट्ठानं होती’’ति . एवञ्च पन वत्वा ओभासं फरित्वा तस्स धम्मं देसेन्तो इमं गाथमाह –

९९.

‘‘रमणीयानि अरञ्ञानि, यत्थ न रमती जनो;

वीतरागा रमिस्सन्ति, न ते कामगवेसिनो’’ति.

तत्थ अरञ्ञानीति सुपुप्फिततरुवनसण्डपटिमण्डितानि विमलसलिलसम्पन्नानि अरञ्ञानि नाम रमणीयानि. यत्थाति येसु अरञ्ञेसु विकसितेसु पदुमवनेसु गाममक्खिका विय कामगवेसको जनो न रमति. वीतरागाति विगतरागा पन खीणासवा नाम भमरमधुकरा विय पदुमवनेसु तथारूपेसु अरञ्ञेसु रमिस्सन्ति. किं कारणा? न ते कामपवेसिनो, यस्मा ते कामगवेसिनो न होन्तीति अत्थो.

देसनावसाने सो थेरो यथानिसिन्नोव सह पटिसम्भिदाहि अरहत्तं पापुणित्वा आकासेनागन्त्वा थुतिं करोन्तो तथागतस्स पादे वन्दित्वा अगमासीति.

अञ्ञतरइत्थिवत्थु दसमं.

अरहन्तवग्गवण्णना निट्ठिता.

सत्तमो वग्गो.