📜
८. सहस्सवग्गो
१. तम्बदाठिकचोरघातकवत्थु
सहस्समपि ¶ ¶ ¶ चे वाचाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो तम्बदाठिकचोरघातकं आरब्भ कथेसि.
एकूनपञ्चसता किर चोरा गामघातकादीनि करोन्ता जीविकं कप्पेसुं. अथेको पुरिसो निब्बिद्धपिङ्गलो तम्बदाठिको तेसं सन्तिकं गन्त्वा ‘‘अहम्पि तुम्हेहि सद्धिं जीविस्सामी’’ति आह. अथ नं चोरजेट्ठकस्स दस्सेत्वा ‘‘अयम्पि अम्हाकं सन्तिके वसितुं इच्छती’’ति आहंसु. अथ नं चोरजेट्ठको ओलोकेत्वा ‘‘अयं मातु थनं छिन्दित्वा पितु वा गललोहितं नीहरित्वा खादनसमत्थो अतिकक्खळो’’ति चिन्तेत्वा ‘‘नत्थेतस्स अम्हाकं सन्तिके वसनकिच्च’’न्ति पटिक्खिपि. सो एवं पटिक्खित्तोपि आगन्त्वा एकं तस्सेव अन्तेवासिकं उपट्ठहन्तो आराधेसि. सो तं आदाय चोरजेट्ठकं उपसङ्कमित्वा, ‘‘सामि, भद्दको एस, अम्हाकं उपकारको, सङ्गण्हथ न’’न्ति याचित्वा चोरजेट्ठकं पटिच्छापेसि. अथेकदिवसं ¶ नागरा राजपुरिसेहि सद्धिं एकतो हुत्वा ते चोरे गहेत्वा विनिच्छयमहामच्चानं सन्तिकं नयिंसु. अमच्चा तेसं फरसुना सीसच्छेदं आणापेसुं. ततो ‘‘को नु खो इमे मारेस्सती’’ति परियेसन्ता ते मारेतुं इच्छन्तं कञ्चि अदिस्वा चोरजेट्ठकं आहंसु – ‘‘त्वं इमे मारेत्वा जीवितञ्चेव लभिस्ससि सम्मानञ्च, मारेहि ने’’ति. सोपि अत्तानं निस्साय वसितत्ता ते मारेतुं न इच्छि. एतेनूपायेन एकूनपञ्चसते पुच्छिंसु, सब्बेपि न इच्छिंसु. सब्बपच्छा तं निब्बिद्धपिङ्गलं तम्बदाठिकं पुच्छिंसु. सो ‘‘साधू’’ति सम्पटिच्छित्वा ते सब्बेपि मारेत्वा जीवितञ्चेव सम्मानञ्च लभि. एतेनूपायेन नगरस्स दक्खिणतोपि पञ्च चोरसतानि आनेत्वा अमच्चानं दस्सेत्वा तेहि तेसम्पि सीसच्छेदे आणत्ते चोरजेट्ठकं आदिं कत्वा पुच्छन्ता कञ्चि मारेतुं इच्छन्तं अदिस्वा ‘‘पुरिमदिवसे एको पुरिसो पञ्चसते चोरे मारेसि, कहं नु खो सो’’ति. ‘‘असुकट्ठाने अम्हेति दिट्ठो’’ति वुत्ते तं पक्कोसापेत्वा ‘‘इमे मारेहि, सम्मानं लच्छसी’’ति आणापेसुं. सो ‘‘साधू’’ति सम्पटिच्छित्वा ते सब्बेपि मारेत्वा सम्मानं लभि. अथ नं ‘‘भद्दको अयं ¶ पुरिसो, निबद्धं चोरघातकमेव एतं करिस्सामा’’ति ¶ मन्तेत्वा तस्स तं ठानन्तरं दत्वाव ¶ सम्मानं करिंसु. सो पच्छिमदिसतोपि उत्तरदिसतोपि आनीते पञ्चसते पञ्चसते चोरे घातेसियेव. एवं चतूहि दिसाहि आनीतानि द्वे सहस्सानि मारेत्वा ततो पट्ठाय देवसिकं एकं द्वेति आनीते ते मनुस्से मारेत्वा पञ्चपण्णास संवच्छरानि चोरघातककम्मं अकासि.
सो महल्लककाले एकप्पहारेनेव सीसं छिन्दितुं न सक्कोति, द्वे तयो वारे पहरन्तो मनुस्से किलमेति. नागरा चिन्तयिंसु – ‘‘अञ्ञोपि चोरघातको उप्पज्जिस्सति, अयं अतिविय मनुस्से किलमेति, किं इमिना’’ति तस्स तं ठानन्तरं हरिंसु. सो पुब्बे चोरघातककम्मं करोन्तो ‘‘अहतसाटके निवासेतुं, नवसप्पिना सङ्खतं खीरयागुं पिवितुं, सुमनपुप्फानि पिलन्धितुं, गन्धे विलिम्पितु’’न्ति इमानि चत्तारि न लभि. सो ठाना चावितदिवसे ‘‘खीरयागुं मे पचथा’’ति वत्वा अहतवत्थसुमनमालाविलेपनानि गाहापेत्वा नदिं गन्त्वा न्हत्वा अहतवत्थानि निवासेत्वा माला पिलन्धित्वा गन्धेहि अनुलित्तगत्तो गेहं आगन्त्वा निसीदि. अथस्स नवसप्पिना सङ्खतं ¶ खीरयागुं पुरतो ठपेत्वा हत्थधोवनोदकं आहरिंसु. तस्मिं खणे सारिपुत्तत्थेरो समापत्तितो वुट्ठाय ‘‘कत्थ नु खो अज्ज मया गन्तब्ब’’न्ति अत्तनो भिक्खाचारं ओलोकेन्तो तस्स गेहे खीरयागुं दिस्वा ‘‘करिस्सति नु खो मे पुरिसो सङ्गह’’न्ति उपधारेन्तो ‘‘मं दिस्वा मम सङ्गहं करिस्सति, करित्वा च पन महासम्पत्तिं लभिस्सति अयं कुलपुत्तो’’ति ञत्वा चीवरं पारुपित्वा पत्तं आदाय तस्स गेहद्वारे ठितमेव अत्तानं दस्सेसि.
सो थेरं दिस्वा पसन्नचित्तो चिन्तेसि – ‘‘मया चिरं चोरघातककम्मं कतं, बहू मनुस्सा मारिता, इदानि मे गेहे खीरयागु पटियत्ता, थेरो आगन्त्वा मम गेहद्वारे ठितो, इदानि मया अय्यस्स देय्यधम्मं दातुं वट्टती’’ति पुरतो ठपितयागुं अपनेत्वा थेरं उपसङ्कमित्वा वन्दित्वा अन्तोगेहे निसीदापेत्वा पत्ते खीरयागुं आकिरित्वा नवसप्पिं आसिञ्चित्वा थेरं बीजमानो अट्ठासि. अथस्स च दीघरत्तं अलद्धपुब्बताय खीरयागुं पातुं बलवअज्झासयो अहोसि. थेरो तस्स अज्झासयं ञत्वा ‘‘त्वं, उपासक, अत्तनो यागुं पिवा’’ति ¶ आह. सो अञ्ञस्स हत्थे बीजनिं दत्वा यागुं पिवि. थेरो बीजमानं पुरिसं ‘‘गच्छ, उपासकमेव बीजाही’’ति आह. सो बीजियमानो कुच्छिपूरं यागुं पिवित्वा आगन्त्वा थेरं बीजमानो ठत्वा कताहारकिच्चस्स थेरस्स ¶ पत्तं अग्गहेसि. थेरो तस्स अनुमोदनं आरभि. सो अत्तनो चित्तं थेरस्स धम्मदेसनानुगं कातुं नासक्खि. थेरो सल्लक्खेत्वा, ‘‘उपासक, कस्मा चित्तं देसनानुगं कातुं न सक्कोसी’’ति पुच्छि. ‘‘भन्ते, मया दीघरत्तं कक्खळकम्मं कतं, बहू मनुस्सा मारिता, तमहं अत्तनो कम्मं अनुस्सरन्तो चित्तं ¶ अय्यस्स देसनानुगं कातुं नासक्खि’’न्ति. थेरो ‘‘वञ्चेस्सामि न’’न्ति चिन्तेत्वा ‘‘किं पन त्वं अत्तनो रुचिया अकासि, अञ्ञेहि कारितोसी’’ति? ‘‘राजा मं कारेसि, भन्ते’’ति. ‘‘किं नु खो ते, उपासक, एवं सन्ते अकुसलं होती’’ति? मन्दधातुको उपासको थेरेनेवं वुत्ते ‘‘नत्थि मय्हं अकुसल’’न्ति सञ्ञी हुत्वा तेन हि, ‘‘भन्ते, धम्मं कथेथा’’ति. सो थेरे अनुमोदनं करोन्ते एकग्गचित्तो हुत्वा धम्मं सुणन्तो सोतापत्तिमग्गस्स ओरतो अनुलोमिकं खन्तिं निब्बत्तेसि. थेरोपि अनुमोदनं कत्वा पक्कामि.
उपासकं थेरं अनुगन्त्वा निवत्तमानं एका यक्खिनी धेनुवेसेन आगन्त्वा उरे पहरित्वा मारेसि. सो कालं कत्वा तुसितपुरे निब्बत्ति. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘चोरघातको पञ्चपण्णास वस्सानि कक्खळकम्मं कत्वा अज्जेव ततो मुत्तो, अज्जेव थेरस्स भिक्खं दत्वा अज्जेव कालं कतो, कहं नु खो निब्बत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ¶ , ‘‘भिक्खवे, तुसितपुरे निब्बत्तो’’ति आह. ‘‘किं, भन्ते, वदेथ, एत्तकं कालं एत्तके मनुस्से घातेत्वा तुसितविमाने निब्बत्तो’’ति. ‘‘आम, भिक्खवे, महन्तो तेन कल्याणमित्तो लद्धो, सो सारिपुत्तस्स धम्मदेसनं सुत्वा अनुलोमञाणं निब्बत्तेत्वा इतो चुतो तुसितविमाने निब्बत्तो’’ति वत्वा इमं गाथमाह –
‘‘सुभासितं सुणित्वान, नगरे चोरघातको;
अनुलोमखन्तिं लद्धान, मोदती तिदिवं गतो’’ति.
‘‘भन्ते ¶ , अनुमोदनकथा नाम न बलवा, तेन कतं अकुसलकम्मं महन्तं, कथं एत्तकेन विसेसं निब्बत्तेसी’’ति. सत्था ‘‘किं, भिक्खवे, ‘मया देसितधम्मस्स अप्पं वा बहुं वा’ति मा पमाणं गण्हथ. एकवाचापि हि अत्थनिस्सिता सेय्यावा’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘सहस्समपि चे वाचा, अनत्थपदसंहिता;
एकं अत्थपदं सेय्यो, यं सुत्वा उपसम्मती’’ति.
तत्थ सहस्समपीति परिच्छेदवचनं, एकं सहस्सं द्वे सहस्सानीति एवं सहस्सेन चेपि परिच्छिन्नवाचा होन्ति, ता च पन अनत्थपदसंहिता आकासवण्णनापब्बतवण्णनावनवण्णनादीनि ¶ ¶ पकासकेहि अनिय्यानदीपकेहि अनत्थकेहि पदेहि संहिता याव बहुका होति, ताव पापिका एवाति अत्थो. एकं अत्थपदन्ति यं पन ‘‘अयं कायो, अयं कायगतासति, तिस्सो विज्जा अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति एवरूपं एकं अत्थपदं सुत्वा रागादिवूपसमेन उपसम्मति, तं अत्थसाधकं निब्बानप्पटिसंयुत्तं खन्धधातुआयतनइन्द्रियबलबोज्झङ्गसतिपट्ठानपरिदीपकं एकम्पि पदं सेय्योयेवाति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
तम्बदाठिकचोरघातकवत्थु पठमं.
२. बाहियदारुचीरियत्थेरवत्थु
सहस्समपि चे गाथाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो दारुचीरियत्थेरं आरब्भ कथेसि.
एकस्मिञ्हि काले बहू मनुस्सा नावाय महासमुद्दं पक्खन्दित्वा अन्तोमहासमुद्दे भिन्नाय नावाय मच्छकच्छपभक्खा ¶ अहेसुं. एकोवेत्थ एकं फलकं गहेत्वा वायमन्तो सुप्पारकपट्टनतीरं ओक्कमि, तस्स निवासनपारुपनं नत्थि. सो अञ्ञं किञ्चि अपस्सन्तो सुक्खकट्ठदण्डके वाकेहि पलिवेठेत्वा निवासनपारुपनं कत्वा देवकुलतो कपालं ¶ गहेत्वा सुप्पारकपट्टनं अगमासि, मनुस्सा तं दिस्वा यागुभत्तादीनि दत्वा ‘‘अयं एको अरहा’’ति सम्भावेसुं. सो वत्थेसु उपनीतेसु ‘‘सचाहं निवासेस्सामि वा पारुपिस्सामि वा, लाभसक्कारो मे परिहायिस्सती’’ति तानि वत्थानि पटिक्खिपित्वा दारुचीरानेव परिदहि. अथस्स बहूहि ‘‘अरहा अरहा’’ति वुच्चमानस्स एवं चेतसो परिवितक्को उदपादि ‘‘ये खो केचि लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अहं तेसं अञ्ञतरो’’ति. अथस्स पुराणसालोहिता देवता एवं चिन्तेसि.
पुराणसालोहिताति पुब्बे एकतो कतसमणधम्मा. पुब्बे किर कस्सपदसबलस्स सासने ओसक्कमाने सामणेरादीनं विप्पकारं दिस्वा सत्त भिक्खू संवेगप्पत्ता ‘‘याव सासनस्स अन्तरधानं न होति, ताव अत्तनो पतिट्ठं करिस्सामा’’ति सुवण्णचेतियं वन्दित्वा अरञ्ञं पविट्ठा एकं पब्बतं दिस्वा ‘‘जीविते सालया ¶ निवत्तन्तु. निरालया इमं पब्बतं अभिरुहन्तू’’ति ¶ वत्वा निस्सेणिं बन्धित्वा सब्बेपि तं अभिरुय्ह निस्सेणिं पातेत्वा समणधम्मं करिंसु. तेसु सङ्घत्थेरो एकरत्तातिक्कमेनेव अरहत्तं पापुणि. सो अनोतत्तदहे नागलतादन्तकट्ठं खादित्वा उत्तरकुरुतो पिण्डपातं आहरित्वा ते भिक्खू आह – ‘‘आवुसो, इमं दन्तकट्ठं खादित्वा मुखं धोवित्वा इमं पिण्डपातं परिभुञ्जथा’’ति. किं पन, भन्ते, अम्हेहि एवं कतिका कता ‘‘यो पठमं अरहत्तं पापुणाति, तेनाभतं पिण्डपातं अवसेसा परिभुञ्जिस्सन्ती’’ति? ‘‘नो हेतं, आवुसो’’ति. ‘‘तेन हि सचे मयम्पि तुम्हे विय विसेसं निब्बत्तेस्साम, सयं आहरित्वा परिभुञ्जिस्सामा’’ति न इच्छिंसु. दुतियदिवसे दुतियत्थेरो अनागामिफलं पापुणि. सोपि तथेव पिण्डपातं आहरित्वा इतरे निमन्तेसि. ते एवमाहंसु – ‘‘किं पन, भन्ते, अम्हेहि एवं कतिका कता ‘महाथेरेन आभतं पिण्डपातं अभुञ्जित्वा अनुथेरेन आभतं भुञ्जिस्सामा’’’ति? ‘‘नो हेतं, आवुसो’’ति. ‘‘एवं सन्ते तुम्हे विय मयम्पि विसेसं निब्बत्तेत्वा अत्तनो पुरिसकारेन भुञ्जितुं सक्कोन्ता भुञ्जिस्सामा’’ति न इच्छिंसु. तेसु अरहत्तं पत्तो भिक्खु परिनिब्बायि, अनागामी ब्रह्मलोके निब्बत्ति. इतरे ¶ पञ्च थेरा विसेसं निब्बत्तेतुं असक्कोन्ता सुस्सित्वा सत्तमे दिवसे कालं कत्वा ¶ देवलोके निब्बत्तित्वा इमस्मिं बुद्धुप्पादे ततो चवित्वा तत्थ तत्थ कुलघरेसु निब्बत्तिंसु. तेसु एको पुक्कुसाति राजा (म. नि. ३.३४२) अहोसि, एको कुमारकस्सपो (म. नि. १.२४९), एको दारुचीरियो (उदा. १०), एको दब्बो मल्लपुत्तो (पारा. ३८०; उदा. ७९) एको सभियो परिब्बाजकोति (सु. नि. सभियसुत्तं). तत्थ यो ब्रह्मलोके निब्बत्तो भिक्खु तं सन्धायेतं वुत्तं ‘‘पुराणसालोहिता देवता’’ति.
तस्स हि ब्रह्मुनो एतदहोसि – ‘‘अयं मया सद्धिं निस्सेणिं बन्धित्वा पब्बतं अभिरुहित्वा समणधम्मं अकासि, इदानि इमं लद्धिं गहेत्वा विचरन्तो विनस्सेय्य, संवेजेस्सामि न’’न्ति. अथ नं उपसङ्कमित्वा एवमाह – ‘‘नेव खो त्वं, बाहिय, अरहा, नपि अरहत्तमग्गं वा समापन्नो, सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स अरहत्तमग्गं वा समापन्नो’’ति. बाहियो आकासे ठत्वा कथेन्तं महाब्रह्मानं ओलोकेत्वा चिन्तेसि – ‘‘अहो भारियं कम्मं कतं, अहं ‘अरहन्तोम्ही’ति चिन्तेसिं, अयञ्च मं ‘न त्वं अरहा, नपि अरहत्तमग्गं वा समापन्नोसी’ति वदति, अत्थि नु खो ¶ लोके अञ्ञो अरहा’’ति. अथ नं पुच्छि – ‘‘अत्थि नु खो एतरहि देवते लोके अरहा वा अरहत्तमग्गं वा समापन्नो’’ति. अथस्स देवता आचिक्खि – ‘‘अत्थि, बाहिय, उत्तरेसु जनपदेसु सावत्थि नाम नगरं, तत्थ सो भगवा एतरहि विहरति अरहं सम्मासम्बुद्धो. सो हि, बाहिय, भगवा अरहा चेव अरहत्तत्थाय च धम्मं देसेती’’ति.
बाहियो ¶ रत्तिभागे देवताय कथं सुत्वा संविग्गमानसो तं खणंयेव सुप्पारका निक्खमित्वा एकरत्तिवासेन सावत्थिं अगमासि, सब्बं वीसयोजनसतिकं मग्गं एकरत्तिवासेनेव अगमासि. गच्छन्तो च पन देवतानुभावेन गतो. ‘‘बुद्धानुभावेना’’तिपि वदन्तियेव. तस्मिं पन खणे सत्था सावत्थिं पिण्डाय पविट्ठो होति. सो भुत्तपातरासे कायआलसियविमोचनत्थं अब्भोकासे चङ्कमन्ते सम्बहुले भिक्खू ‘‘कहं एतरहि सत्था’’ति पुच्छि. भिक्खू ‘‘भगवा सावत्थिं पिण्डाय पविट्ठो’’ति वत्वा तं पुच्छिंसु – ‘‘त्वं पन कुतो आगतोसी’’ति? ‘‘सुप्पारका आगतोम्ही’’ति. ‘‘कदा ¶ निक्खन्तोसी’’ति? ‘‘हिय्यो सायं ¶ निक्खन्तोम्ही’’ति. ‘‘दूरतोसि आगतो, निसीद, तव पादे धोवित्वा तेलेन मक्खेत्वा थोकं विस्समाहि, आगतकाले सत्थारं दक्खिस्ससी’’ति. ‘‘अहं, भन्ते, सत्थु वा अत्तनो वा जीवितन्तरायं न जानामि, एकरत्तेनेवम्हि कत्थचि अट्ठत्वा अनिसीदित्वा वीसयोजनसतिकं मग्गं आगतो, सत्थारं पस्सित्वाव विस्समिस्सामी’’ति. सो एवं वत्वा तरमानरूपो सावत्थिं पविसित्वा भगवन्तं अनोपमाय बुद्धसिरिया पिण्डाय चरन्तं दिस्वा ‘‘चिरस्सं वत मे गोतमो सम्मासम्बुद्धो दिट्ठो’’ति दिट्ठट्ठानतो पट्ठाय ओनतसरीरो गन्त्वा अन्तरवीथियमेव पञ्चपतिट्ठितेन वन्दित्वा गोप्फकेसु दळ्हं गहेत्वा एवमाह – ‘‘देसेतु मे, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं, यं ममस्स दीघरत्तं हिताय सुखाया’’ति. अथ नं सत्था ‘‘अकालो खो ताव, बाहिय, अन्तरघरं पविट्ठम्हा पिण्डाया’’ति पटिक्खिपि.
तं सुत्वा बाहियो, भन्ते, संसारे संसरन्तेन कबळीकाराहारो न अलद्धपुब्बो, तुम्हाकं वा मय्हं वा जीवितन्तरायं न जानामि, देसेतु मे धम्मन्ति. सत्था दुतियम्पि पटिक्खिपियेव. एवं किरस्स अहोसि – ‘‘इमस्स मं दिट्ठकालतो पट्ठाय सकलसरीरं पीतिया निरन्तरं अज्झोत्थटं होति, बलवपीतिवेगो धम्मं सुत्वापि न सक्खिस्सति पटिविज्झितुं, मज्झत्तुपेक्खाय ताव ¶ तिट्ठतु, एकरत्तेनेव वीसयोजनसतिकं मग्गं आगतत्ता दरथोपिस्स बलवा, सोपि ताव पटिप्पस्सम्भतू’’ति. तस्मा द्विक्खत्तुं पटिक्खिपित्वा ततियं याचितो अन्तरवीथियं ठितोव ‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं ‘दिट्ठे दिट्ठमत्तं भविस्सती’’’तिआदिना (उदा. १०) नयेन धम्मं देसेसि. सो सत्थु धम्मं सुणन्तोयेव सब्बासवे खेपेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. तावदेव च पन भगवन्तं पब्बज्जं याचि, ‘‘परिपुण्णं ते पत्तचीवर’’न्ति पुट्ठो ‘‘न परिपुण्ण’’न्ति आह. अथ नं सत्था ‘‘तेन हि पत्तचीवरं परियेसाही’’ति वत्वा पक्कामि.
‘‘सो किर वीसति वस्ससहस्सानि समणधम्मं करोन्तो ‘भिक्खुना नाम अत्तना पच्चये ¶ लभित्वा अञ्ञं अनोलोकेत्वा सयमेव परिभुञ्जितुं वट्टती’ति एकभिक्खुस्सापि पत्तेन वा चीवरेन वा सङ्गहं न अकासि ¶ , तेनस्स इद्धिमयपत्तचीवरं न उपज्जिस्सती’’ति ञत्वा एहिभिक्खुभावेन पब्बज्जं न अदासि. तम्पि पत्तचीवरं परियेसमानमेव एका यक्खिनी धेनुरूपेन आगन्त्वा उरम्हि पहरित्वा जीवितक्खयं पापेसि. सत्था पिण्डाय चरित्वा कतभत्तकिच्चो सम्बहुलेहि भिक्खूहि सद्धिं निक्खन्तो बाहियस्स ¶ सरीरं सङ्कारट्ठाने पतितं दिस्वा भिक्खू आणापेसि, ‘‘भिक्खवे, एकस्मिं गेहद्वारे ठत्वा मञ्चकं आहरापेत्वा इमं सरीरं नगरतो नीहरित्वा झापेत्वा थूपं करोथा’’ति. भिक्खू तथा करिंसु, कत्वा च पन विहारं गन्त्वा सत्थारं उपसङ्कमित्वा अत्तना कतकिच्चं आरोचेत्वा तस्स अभिसम्परायं पुच्छिंसु. अथ नेसं भगवा तस्स परिनिब्बुतभावं आचिक्खित्वा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं खिप्पाभिञ्ञानं यदिदं बाहियो दारुचीरियो’’ति (अ. नि. १.२१६) एतदग्गे ठपेसि. अथ नं भिक्खू पुच्छिंसु – ‘‘भन्ते, तुम्हे ‘बाहियो अरहत्तं पत्तो’ति वदेथ, कदा सो अरहत्तं पत्तो’’ति? ‘‘मम धम्मं सुतकाले, भिक्खवे’’ति. ‘‘कदा पनस्स, भन्ते, तुम्हेहि धम्मो कथितो’’ति? ‘‘पिण्डाय चरन्तेन अन्तरवीथियं ठत्वा’’ति. ‘‘अप्पमत्तको हि, भन्ते, तुम्हेहि अन्तरवीथियं ठत्वा कथितधम्मो कथं सो तावत्तकेन विसेसं निब्बत्तेसी’’ति, अथ ने सत्था ‘‘किं, भिक्खवे, मम धम्मं ‘अप्पं वा बहुं वा’ति मा पमाणं गण्हथ. अनेकानिपि हि गाथासहस्सानि अनत्थनिस्सितानि न सेय्यो, अत्थनिस्सितं पन एकम्पि गाथापदं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘सहस्समपि चे गाथा, अनत्थपदसंहिता;
एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मती’’ति.
तत्थ ¶ एकं गाथापदं सेय्योति ‘‘अप्पमादो अमतपदं…पे… यथा मया’’ति (ध. प. २१) एवरूपा एका गाथापि सेय्योति अत्थो. सेसं पुरिमनयेनेव वेदितब्बं.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
बाहियदारुचीरियत्थेरवत्थु दुतियं.
३. कुण्डलकेसित्थेरीवत्थु
यो ¶ ¶ च गाथासतं भासेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कुण्डलकेसिं आरब्भ कथेसि.
राजगहे किर एका सेट्ठिधीता सोळसवस्सुद्देसिका अभिरूपा अहोसि दस्सनीया पासादिका. तस्मिञ्च वये ठिता नारियो पुरिसज्झासया होन्ति पुरिसलोला. अथ नं मातापितरो सत्तभूमिकस्स पासादस्स उपरिमतले सिरिगब्भे निवासापेसुं. एकमेवस्सा दासिं परिचारिकं अदंसु. अथेकं कुलपुत्तं चोरकम्मं करोन्तं गहेत्वा पच्छाबाहं बन्धित्वा चतुक्के चतुक्के कसाहि पहरित्वा आघातनं नयिंसु. सेट्ठिधीता महाजनस्स सद्दं सुत्वा ‘‘किं नु खो एत’’न्ति पासादतले ठत्वा ओलोकेन्ती तं दिस्वा पटिबद्धचित्ता ¶ हुत्वा तं पत्थयमाना आहारं पटिक्खिपित्वा मञ्चके निपज्जि. अथ नं माता पुच्छि – ‘‘किं इदं, अम्मा’’ति? ‘‘सचे एतं ‘चोरो’ति गहेत्वा निय्यमानं पुरिसं लभिस्सामि, जीविस्सामि. नो चे लभिस्सामि, जीवितं मे नत्थि, इधेव मरिस्सामी’’ति. ‘‘अम्म, मा एवं करि, अम्हाकं जातिया च गोत्तेन च भोगेन च सदिसं अञ्ञं सामिकं लभिस्ससी’’ति. ‘‘मय्हं अञ्ञेन किच्चं नत्थि, इमं अलभमाना मरिस्सामी’’ति. माता धीतरं सञ्ञापेतुं असक्कोन्ती पितुनो आरोचेसि. सोपि नं सञ्ञापेतुं असक्कोन्तो ‘‘किं सक्का कातु’’न्ति चिन्तेत्वा तं चोरं गहेत्वा गच्छन्तस्स राजपुरिसस्स सहस्सभण्डिकं पेसेसि – ‘‘इमं गहेत्वा एतं पुरिसं मय्हं देही’’ति. सो ‘‘साधू’’ति कहापणे गहेत्वा तं मुञ्चित्वा अञ्ञं मारेत्वा ‘‘मारितो, देव, चोरो’’ति रञ्ञो आरोचेसि. सेट्ठिपि तस्स धीतरं अदासि.
सा ततो पट्ठाय ‘‘सामिकं आराधेस्सामी’’ति सब्बाभरणपटिमण्डिता सयमेव तस्स यागुआदीनि संविदहति, चोरो कतिपाहच्चयेन चिन्तेसि – ‘‘कदा नु खो इमं मारेत्वा एतिस्सा आभरणानि गहेत्वा एकस्मिं सुरागेहे विक्किणित्वा खादितुं लभिस्सामी’’ति? सो ‘‘अत्थेको उपायो’’ति चिन्तेत्वा आहारं पटिक्खिपित्वा मञ्चके निपज्जि, अथ नं सा उपसङ्कमित्वा ‘‘किं ते, सामि, रुज्जती’’ति पुच्छि. ‘‘न किञ्चि मे, भद्देति, कच्चि पन मे मातापितरो तुय्हं कुद्धा’’ति? ‘‘न कुज्झन्ति, भद्दे’’ति ¶ . अथ ‘‘किं नामेत’’न्ति? ‘‘भद्दे, अहं तं दिवसं बन्धित्वा निय्यमानो ¶ चोरपपाते अधिवत्थाय देवताय बलिकम्मं पटिस्सुणित्वा जीवितं लभिं, त्वम्पि मया तस्सा एव आनुभावेन लद्धा, ‘तं मे देवताय बलिकम्मं ठपित’न्ति चिन्तेमि, भद्दे’’ति. ‘‘सामि, मा चिन्तयि, करिस्सामि बलिकम्मं, वदेहि ¶ , केनत्थो’’ति? ‘‘अप्पोदकमधुपायसेन च लाजपञ्चमकपुप्फेहि चा’’ति. ‘‘साधु, सामि, अहं पटियादेस्सामी’’ति सा सब्बं बलिकम्मं पटियादेत्वा ‘‘एहि, सामि, गच्छामा’’ति आह. ‘‘तेन हि, भद्दे, तव ञातके निवत्तेत्वा महग्घानि वत्थाभरणानि गहेत्वा अत्तानं अलङ्करोहि, हसन्ता कीळन्ता सुखं गमिस्सामा’’ति. सा तथा अकासि.
अथ नं सो पब्बतपादं गतकाले आह – ‘‘भद्दे, इतो परं उभोव जना गमिस्साम, सेसजनं यानकेन सद्धिं निवत्तापेत्वा बलिकम्मभाजनं सयं उक्खिपित्वा गण्हाही’’ति. सा तथा अकासि. चोरो तं गहेत्वा चोरपपातपब्बतं अभिरुहि. तस्स हि एकेन पस्सेन मनुस्सा अभिरुहन्ति, एकं पस्सं छिन्नपपातं. पब्बतमत्थके ठिता तेन पस्सेन चोरे पातेन्ति. ते खण्डाखण्डं हुत्वा भूमियं पतन्ति. तस्मा ‘‘चोरपपातो’’ति वुच्चति. सा तस्स पब्बतस्स मत्थके ठत्वा ‘‘बलिकम्मं ते, सामि, करोही’’ति आह. सो तुण्ही अहोसि. पुन ताय ¶ ‘‘कस्मा, सामि, तुण्हीभूतोसी’’ति वुत्ते तं आह – ‘‘न मय्हं बलिकम्मेनत्थो, वञ्चेत्वा पन तं आदाय आगतोम्ही’’ति. ‘‘किं कारणा, सामी’’ति? ‘‘तं मारेत्वा तव आभरणानि गहेत्वा पलायनत्थाया’’ति. सा मरणभयतज्जिता आह – ‘‘सामि, अहञ्च आभरणानि च तव सन्तकानेव, कस्मा एवं वदेसी’’ति? सो, ‘‘मा एवं करोही’’ति, पुनप्पुनं याचियमानोपि ‘‘मारेमि एवा’’ति आह. ‘‘एवं सन्ते किं ते मम मरणेन? इमानि आभरणानि गहेत्वा मय्हं जीवितं देहि, इतो पट्ठाय मं ‘मता’ति धारेहि, दासी वा ते हुत्वा कम्मं करिस्सामी’’ति वत्वा इमं गाथमाह –
‘‘इदं सुवण्णकेयूरं, मुत्ता वेळुरिया बहू;
सब्बं हरस्सु भद्दन्ते, मं च दासीति सावया’’ति. (अप. थेरी २.३.२७);
तं ¶ सुत्वा चोरो ‘‘एवं कते त्वं गन्त्वा मातापितूनं आचिक्खिस्ससि, मारेस्सामियेव, मा त्वं बाळ्हं परिदेवसी’’ति वत्वा इमं गाथमाह –
‘‘मा बाळ्हं परिदेवेसि, खिप्पं बन्धाहि भण्डिकं;
न तुय्हं जीवितं अत्थि, सब्बं गण्हामि भण्डक’’न्ति. –
सा ¶ चिन्तेसि – ‘‘अहो इदं कम्मं भारियं. पञ्ञा नाम न पचित्वा खादनत्थाय कता, अथ खो विचारणत्थाय कता, जानिस्सामिस्स कत्तब्ब’’न्ति, अथ नं आह – ‘‘सामि, यदा त्वं ¶ ‘चोरो’ति गहेत्वा नीयसि, तदाहं मातापितूनं आचिक्खिं, ते सहस्सं विस्सज्जेत्वा तं आहरापेत्वा गेहे करिंसु. ततो पट्ठाय अहं तुय्हं उपकारिका, अज्ज मे सुदिट्ठं कत्वा अत्तानं वन्दितुं देही’’ति. सो ‘‘साधु, भद्दे, सुदिट्ठं कत्वा वन्दाही’’ति वत्वा पब्बतन्ते अट्ठासि. अथ नं सा तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा, ‘‘सामि, इदं ते पच्छिमदस्सनं, इदानि तुय्हं वा मम दस्सनं, मय्हं वा तव दस्सनं नत्थी’’ति पुरतो च पच्छतो च आलिङ्गित्वा पमत्तं हुत्वा पब्बतन्ते ठितं पिट्ठिपस्से ठत्वा एकेन हत्थेन खन्धे गहेत्वा एकेन पिट्ठिकच्छाय गहेत्वा पब्बतपपाते खिपि. सो पब्बतकुच्छियं पटिहतो खण्डाखण्डिकं हुत्वा भूमियं पति. चोरपपातमत्थके अधिवत्था देवता तेसं द्विन्नम्पि किरियं दिस्वा तस्सा इत्थिया साधुकारं दत्वा इमं गाथमाह –
‘‘न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा’’ति. (अप. थेरी २.३.३१);
सापि ¶ चोरं पपाते खिपित्वा चिन्तेसि – ‘‘सचाहं गेहं गमिस्सामि, ‘सामिको ते कुहि’न्ति पुच्छिस्सन्ति, सचाहं एवं पुट्ठा ‘मारितो मे’ति वक्खामि, ‘दुब्बिनीते सहस्सं दत्वा तं आहरापेत्वा इदानि नं मारेसी’ति मं मुखसत्तीहि विज्झिस्सन्ति, ‘आभरणत्थाय सो मं मारेतुकामो अहोसी’ति वुत्तेपि न सद्दहिस्सन्ति, अलं मे गेहेना’’ति तत्थेवाभरणानि छड्डेत्वा अरञ्ञं पविसित्वा अनुपुब्बेन विचरन्ती एकं परिब्बाजकानं अस्समं पत्वा वन्दित्वा ‘‘मय्हं, भन्ते, तुम्हाकं सन्तिके पब्बज्जं देथा’’ति आह. अथ नं पब्बाजेसुं. सा पब्बजित्वाव पुच्छि – ‘‘भन्ते, तुम्हाकं पब्बज्जाय किं उत्तम’’न्ति? ‘‘भद्दे, दससु वा कसिणेसु परिकम्मं कत्वा झानं निब्बत्तेतब्बं ¶ , वादसहस्सं वा उग्गण्हितब्बं, अयं अम्हाकं पब्बज्जाय उत्तमत्थो’’ति. ‘‘झानं ताव निब्बत्तेतुं अहं न सक्खिस्सामि, वादसहस्सं पन उग्गण्हिस्सामि, अय्या’’ति. अथ नं ते वादसहस्सं उग्गण्हापेत्वा ‘‘उग्गहितं ते सिप्पं, इदानि त्वं जम्बुदीपतले विचरित्वा अत्तना सद्धिं पञ्हं कथेतुं समत्थं ओलोकेही’’ति तस्स हत्थे जम्बुसाखं ¶ दत्वा उय्योजेसुं – ‘‘गच्छ, भद्दे, सचे कोचि गिहिभूतो तया सद्धिं पञ्हं कथेतुं सक्कोति, तस्सेव पादपरिचारिका भवाहि, सचे पब्बजितो सक्कोति, तस्स सन्तिके पब्बजाही’’ति.
सा नामेन जम्बुपरिब्बाजिका नाम हुत्वा ततो निक्खमित्वा दिट्ठे दिट्ठे पञ्हं पुच्छन्ती विचरति. ताय सद्धिं कथेतुं समत्थो नाम नाहोसि. ‘‘इतो जम्बुपरिब्बाजिका आगच्छती’’ति ¶ सुत्वाव मनुस्सा पलायन्ति. सा गामं वा निगमं वा भिक्खाय पविसन्ती गामद्वारे वालुकरासिं कत्वा तत्थ जम्बुसाखं ठपेत्वा ‘‘मया सद्धिं कथेतुं समत्थो जम्बुसाखं मद्दतू’’ति वत्वा गामं पाविसि. तं ठानं उपसङ्कमितुं समत्थो नाम नाहोसि. सापि मिलाताय जम्बुसाखाय अञ्ञं जम्बुसाखं गण्हाति, इमिना नीहारेन विचरन्ती सावत्थिं पत्वा गामद्वारे वालुकरासिं कत्वा जम्बुसाखं ठपेत्वा वुत्तनयेनेव वत्वा भिक्खाय पाविसि. सम्बहुला गामदारका जम्बुसाखं परिवारेत्वा अट्ठंसु. तदा सारिपुत्तत्थेरो पिण्डाय चरित्वा कतभत्तकिच्चो नगरा निक्खन्तो ते दारके जम्बुसाखं परिवारेत्वा ठिते दिस्वा ‘‘किं इद’’न्ति पुच्छि. दारका थेरस्स तं पवत्तिं आचिक्खिंसु. ‘‘तेन हि दारका इमं साखं मद्दथा’’ति. ‘‘भायाम, भन्ते’’ति ¶ . ‘‘अहं पञ्हं कथेस्सामि, मद्दथ तुम्हे’’ति. ते थेरस्स वचनेन सञ्जातुस्साहा तथा कत्वा मद्दन्ता जम्बुसाखं उक्खिपिंसु. परिब्बाजिका आगन्त्वा ते परिभासित्वा ‘‘तुम्हेहि सद्धिं मम पञ्हेन किच्चं नत्थि, कस्मा मे साखं मद्दथा’’ति आह. ‘‘अय्येनम्हा मद्दापिता’’ति आहंसु. ‘‘भन्ते, तुम्हेहि मे साखा मद्दापिता’’ति? ‘‘आम, भगिनी’’ति. ‘‘तेन हि मया सद्धिं पञ्हं कथेथा’’ति. ‘‘साधु कथेस्सामी’’ति.
सा वड्ढमानकच्छायाय पञ्हं पुच्छितुं थेरस्स सन्तिकं अगमासि, सकलनगरं सङ्खुभि. ‘‘द्विन्नं पण्डितानं कथं सुणिस्सामा’’ति नागरा ताय सद्धिंयेव गन्त्वा थेरं वन्दित्वा एकमन्तं निसीदिंसु. परिब्बाजिका थेरं ¶ आह – ‘‘भन्ते, पुच्छामि ते पञ्ह’’न्ति. ‘‘पुच्छ, भगिनी’’ति. सा वादसहस्सं पुच्छि, पुच्छितं पुच्छितं थेरो विस्सज्जेसि. अथ नं थेरो आह – ‘‘एत्तका एव ते पञ्हा, अञ्ञेपि अत्थी’’ति? ‘‘एत्तका एव, भन्ते’’ति. ‘‘तया बहू पञ्हा पुट्ठा, मयम्पि एकं पुच्छाम, विस्सज्जिस्ससि नो’’ति? ‘‘जानमाना विस्सज्जिस्सामि पुच्छथ, भन्ते’’ति. थेरो ‘‘एकं नाम ¶ कि’’न्ति (खु. पा. ४.१) पञ्हं पुच्छि. सा ‘‘एवं नामेस विस्सज्जेतब्बो’’ति अजानन्ती ‘‘किं नामेतं, भन्ते’’ति पुच्छि. ‘‘बुद्धपञ्हो नाम, भगिनी’’ति. ‘‘मय्हम्पि तं देथ, भन्ते’’ति. ‘‘सचे मादिसा भविस्ससि, दस्सामी’’ति. ‘‘तेन हि मं पब्बाजेथा’’ति. थेरो भिक्खुनीनं आचिक्खित्वा पब्बाजेसि. सा पब्बजित्वा लद्धूपसम्पदा कुण्डलकेसित्थेरी नाम हुत्वा कतिपाहच्चयेनेव सह पटिसम्भिदाहि अरहत्तं पापुणि.
भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘कुण्डलकेसित्थेरिया धम्मस्सवनञ्च बहुं नत्थि, पब्बजितकिच्चञ्चस्सा मत्थकं पत्तं, एकेन किर चोरेन सद्धिं महासङ्गामं कत्वा जिनित्वा आगता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ¶ ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मया देसितधम्मं ‘अप्पं वा बहुं वा’ति पमाणं मा गण्हथ, अनत्थकं पदसतम्पि सेय्यो न होति, धम्मपदं पन एकम्पि सेय्योव. अवसेसचोरे जिनन्तस्स च जयो नाम न होति, अज्झत्तिककिलेसचोरे जिनन्तस्सेव पन जयो नाम होती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा अभासि –
‘‘यो च गाथासतं भासे, अनत्थपदसंहिता;
एकं धम्मपदं सेय्यो, यं सुत्वा उपसम्मति.
‘‘यो ¶ सहस्सं सहस्सेन, सङ्गामे मानुसे जिने;
एकञ्च जेय्यमत्तानं, स वे सङ्गामजुत्तमो’’ति.
तत्थ गाथासतन्ति यो च पुग्गलो सतपरिच्छेदा बहूपि गाथा भासेय्याति अत्थो. अनत्थपदसंहिताति आकासवण्णनादिवसेन अनत्थकेहि पदेहि संहिता. धम्मपदन्ति अत्थसाधकं खन्धादिपटिसंयुत्तं, ‘‘चत्तारिमानि परिब्बाजका धम्मपदानि. कतमानि चत्तारि? अनभिज्झा परिब्बाजका धम्मपदं, अब्यापादो परिब्बाजका धम्मपदं, सम्मासति परिब्बाजका धम्मपदं ¶ , सम्मासमाधि परिब्बाजका धम्मपद’’न्ति (अ. नि. ४.३०) एवं वुत्तेसु चतूसु धम्मपदेसु एकम्पि धम्मपदं सेय्यो. यो सहस्सं सहस्सेनाति यो एको सङ्गामयोधो सहस्सेन गुणितं सहस्सं मानुसे एकस्मिं सङ्गामे जिनेय्य, दसमनुस्ससतसहस्सं जिनित्वा जयं आहरेय्य, अयम्पि सङ्गामजिनतं उत्तमो पवरो नाम न होति. एकञ्च जेय्यमत्तानन्ति यो रत्तिट्ठानदिवाट्ठानेसु अज्झत्तिककम्मट्ठानं सम्मसन्तो अत्तनो लोभादिकिलेसजयेन अत्तानं जिनेय्य ¶ . स वे सङ्गामजुत्तमोति सो सङ्गामजिनानं उत्तमो पवरो सङ्गामसीसयोधोति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
कुण्डलकेसित्थेरीवत्थु ततियं.
४. अनत्थपुच्छकब्राह्मणवत्थु
अत्ता हवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अनत्थपुच्छकं ब्राह्मणं आरब्भ कथेसि.
सो ¶ किर ब्राह्मणो ‘‘किं नु खो सम्मासम्बुद्धो अत्थमेव जानाति, उदाहु अनत्थम्पि, पुच्छिस्सामि न’’न्ति सत्थारं उपसङ्कमित्वा पुच्छि – ‘‘भन्ते, तुम्हे अत्थमेव जानाथ मञ्ञे, नो अनत्थ’’न्ति? ‘‘अत्थञ्चाहं, ब्राह्मण, जानामि अनत्थञ्चा’’ति. ‘‘तेन हि मे अनत्थं कथेथा’’ति. अथस्स सत्था इमं गाथमाह –
‘‘उस्सूरसेय्यं आलस्यं, चण्डिक्कं दीघसोण्डियं;
एकस्सद्धानगमनं परदारूपसेवनं;
एतं ब्राह्मण सेवस्सु, अनत्थं ते भविस्सती’’ति.
तं सुत्वा ब्राह्मणो साधुकारमदासि ‘‘साधु साधु, गणाचरिय, गणजेट्ठक, तुम्हे अत्थञ्च जानाथ अनत्थञ्चा’’ति ¶ . ‘‘एवं खो, ब्राह्मण, अत्थानत्थजाननको नाम मया सदिसो नत्थी’’ति. अथस्स सत्था अज्झासयं उपधारेत्वा, ‘‘ब्राह्मण, केन कम्मेन जीवसी’’ति पुच्छि. ‘‘जूतकम्मेन, भो गोतमा’’ति. ‘‘किं पन ते जयो होति पराजयो’’ति ¶ . ‘‘जयोपि होति पराजयोपी’’ति वुत्ते, ‘‘ब्राह्मण, अप्पमत्तको एस, परं जिनन्तस्स जयो नाम न सेय्यो. यो पन किलेसजयेन अत्तानं जिनाति, तस्स जयो सेय्यो. न हि तं जयं कोचि अपजयं कातुं सक्कोती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा अभासि –
‘‘अत्ता हवे जितं सेय्यो, या चायं इतरा पजा;
अत्तदन्तस्स पोसस्स, निच्चं सञ्ञतचारिनो.
‘‘नेव देवो न गन्धब्बो, न मारो सह ब्रह्मुना;
जितं अपजितं कयिरा, तथारूपस्स जन्तुनो’’ति.
तत्थ हवेति निपातो. जितन्ति लिङ्गविपल्लासो, अत्तनो किलेसजयेन अत्ता जितो सेय्योति अत्थो. या चायं इतरा पजाति या पनायं अवसेसा पजा जूतेन वा ¶ धनहरणेन वा सङ्गामेन वा बलाभिभवेन वा जिता भवेय्य, तं जिनन्तेन यं जितं, न तं सेय्योति अत्थो. कस्मा पन तदेव जितं सेय्यो, इदं न सेय्योति? यस्मा अत्तदन्तस्स…पे… तथारूपस्स जन्तुनोति. इदं वुत्तं होति – यस्मा हि य्वायं निक्किलेसताय अत्तदन्तो पोसो, तस्स अत्तदन्तस्स कायादीहि निच्चं सञ्ञतचारिनो एवरूपस्स इमेहि कायसञ्ञमादीहि सञ्ञतस्स जन्तुनो देवो वा गन्धब्बो वा मारो वा ब्रह्मुना सह उट्ठहित्वा ‘‘अहमस्स जितं अपजितं ¶ करिस्सामि, मग्गभावनाय पहीने किलेसे पुन उप्पादेस्सामी’’ति घटेन्तोपि वायमन्तोपि यथा धनादीहि पराजितो पक्खन्तरो हुत्वा इतरेन जितं पुन जिनन्तो अपजितं करेय्य, ‘‘एवं अपजितं कातुं नेव सक्कुणेय्या’’ति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
अनत्थपुच्छकब्राह्मणवत्थु चतुत्थं.
५. सारिपुत्तत्थेरस्स मातुलब्राह्मणवत्थु
मासे ¶ ¶ मासेति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सारिपुत्तत्थेरस्स मातुलब्राह्मणं आरब्भ कथेसि.
थेरो किर तस्स सन्तिकं गन्त्वा आह – ‘‘किं नु खो, ब्राह्मण, किञ्चिदेव कुसलं करोसी’’ति? ‘‘करोमि, भन्ते’’ति. ‘‘किं करोसी’’ति? ‘‘मासे मासे सहस्सपरिच्चागेन दानं दम्मी’’ति. ‘‘कस्स देसी’’ति? ‘‘निगण्ठानं, भन्ते’’ति. ‘‘किं पत्थयन्तो’’ति? ‘‘ब्रह्मलोकं, भन्ते’’ति. ‘‘किं पन ब्रह्मलोकस्स अयं मग्गो’’ति? ‘‘आम, भन्ते’’ति. ‘‘को एवमाहा’’ति? ‘‘आचरियेहि मे कथितं, भन्ते’’ति. ‘‘नो त्वं ब्रह्मलोकस्स मग्गं जानासि, नापि ते आचरिया, सत्थाव एको जानाति, एहि, ब्राह्मण, ब्रह्मलोकस्स ते मग्गं कथापेस्सामी’’ति तं आदाय सत्थु सन्तिकं नेत्वा, ‘‘भन्ते, अयं ब्राह्मणो एवमाहा’’ति, ‘‘तं पवत्तिं आरोचेत्वा साधु वतस्स ब्रह्मलोकस्स मग्गं कथेथा’’ति. सत्था ‘‘एवं किर, ब्राह्मणा’’ति पुच्छित्वा ‘‘आम, भो गोतमा’’ति वुत्ते, ‘‘ब्राह्मण, तया एवं ददमानेन वस्ससतं दिन्नदानतोपि मुहुत्तमत्तं पसन्नचित्तेन मम सावकस्स ¶ ओलोकनं वा कटच्छुभिक्खामत्तदानं वा महप्फलतर’’न्ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘मासे मासे सहस्सेन, यो यजेथ सतं समं;
एकञ्च भावितत्तानं, मुहुत्तमपि पूजये;
सायेव पूजना सेय्यो, यञ्चे वस्ससतं हुत’’न्ति.
तत्थ ¶ सहस्सेनाहि सहस्सपरिच्चागेन. यो यजेथ सतं समन्ति यो वस्ससतं मासे मासे सहस्सं परिच्चजन्तो लोकियमहाजनस्स दानं ददेय्य, एकञ्च भावितत्तानन्ति यो पन एकं सीलादिगुणविसेसेन वड्ढितअत्तानं हेट्ठिमकोटिया सोतापन्नं, उपरिमकोटिया खीणासवं घरद्वारं सम्पत्तं कटच्छुभिक्खादानवसेन वा यापनमत्तआहारदानवसेन वा थूलसाटकदानमत्तेन वा पूजेय्य. यं इतरेन वस्ससतं हुतं. ततो सायेव पूजना सेय्यो. सेट्ठो उत्तमोति अत्थोति.
देसनावसाने ¶ सो ब्राह्मणो सोतापत्तिफलं पत्तो, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति.
सारिपुत्तत्थेरस्स मातुलब्राह्मणवत्थु पञ्चमं.
६. सारिपुत्तत्थेरस्स भागिनेय्यवत्थु
यो ¶ च वस्ससतं जन्तूति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सारिपुत्तत्थेरस्स भागिनेय्यं आरब्भ कथेसि.
तम्पि हि थेरो उपसङ्कमित्वा आह – ‘‘किं, ब्राह्मण, कुसलं करोसी’’ति? ‘‘आम, भन्ते’’ति. ‘‘किं करोसी’’ति? ‘‘मासे मासे एकं एकं पसुं घातेत्वा अग्गिं परिचरामी’’ति. ‘‘किमत्थं एवं करोसी’’ति? ‘‘ब्रह्मलोकमग्गो किरेसो’’ति. ‘‘केनेवं कथित’’न्ति? ‘‘आचरियेहि मे, भन्ते’’ति. ‘‘नेव त्वं ब्रह्मलोकस्स मग्गं जानासि, नापि ते आचरिया, एहि, सत्थु सन्तिकं गमिस्सामा’’ति तं सत्थु सन्तिकं नेत्वा तं पवत्तिं आरोचेत्वा ‘‘इमस्स, भन्ते, ब्रह्मलोकस्स मग्गं कथेथा’’ति आह. सत्था ‘‘एवं किरा’’ति पुच्छित्वा ‘‘एवं, भो गोतमा’’ति वुत्ते, ‘‘ब्राह्मण, वस्ससतम्पि एवं अग्गिं परिचरन्तस्स तव अग्गिपारिचरिया मम सावकस्स तङ्खणमत्तं पूजम्पि न पापुणाती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘यो च वस्ससतं जन्तु, अग्गिं परिचरे वने;
एकञ्च भावितत्तानं, मुहुत्तमपि पूजये;
सायेव पूजना सेय्यो, यञ्चे वस्ससतं हुत’’न्ति.
तत्थ ¶ ¶ जन्तूति सत्ताधिवचनमेतं. अग्गिं परिचरे वनेति निप्पपञ्चभावपत्थनाय वनं पविसित्वापि तत्थ अग्गिं परिचरेय्य. सेसं पुरिमसदिसमेवाति.
देसनावसाने सो ब्राह्मणो सोतापत्तिफलं पापुणि, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति.
सारिपुत्तत्थेरस्स भागिनेय्यवत्थु छट्ठं.
७. सारिपुत्तत्थेरस्स सहायकब्राह्मणवत्थु
यं ¶ किञ्चि यिट्ठं वाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सारिपुत्तत्थेरस्स सहायकब्राह्मणं आरब्भ कथेसि.
तम्पि हि थेरो उपसङ्कमित्वा ‘‘किं, ब्राह्मण, किञ्चि कुसलं करोसी’’ति पुच्छि. ‘‘आम, भन्ते’’ति. ‘‘किं करोसी’’ति? ‘‘यिट्ठयागं यजामी’’ति. ‘‘तदा किर तं यागं महापरिच्चागेन यज’’न्ति. इतो परं थेरो पुरिमनयेनेव पुच्छित्वा तं सत्थु सन्तिकं नेत्वा तं पवत्तिं आरोचेत्वा ‘‘इमस्स, भन्ते, ब्रह्मलोकस्स मग्गं कथेथा’’ति आह. सत्था, ‘‘ब्राह्मण, एवं किरा’’ति पुच्छित्वा ‘‘एवं, भो गोतमा’’ति वुत्ते, ‘‘ब्राह्मण, तया संवच्छरं यिट्ठयागं यजन्तेन लोकियमहाजनस्स दिन्नदानं पसन्नचित्तेन ¶ मम सावकानं वन्दन्तानं उप्पन्नकुसलचेतनाय चतुभागमत्तम्पि न अग्घती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘यं किञ्चि यिट्ठं व हुतं व लोके,
संवच्छरं यजेथ पुञ्ञपेक्खो;
सब्बम्पि तं न चतुभागमेति,
अभिवादना उज्जुगतेसु सेय्यो’’ति.
तत्थ यं किञ्चीति अनवसेसपरियादानवचनमेतं. यिट्ठन्ति येभुय्येन मङ्गलकिरियादिवसेसु दिन्नदानं. हुतन्ति अभिसङ्खरित्वा कतं पाहुनदानञ्चेव, कम्मञ्च फलञ्च सद्दहित्वा कतदानञ्च. संवच्छरं यजेथाति एकसंवच्छरं निरन्तरमेव वुत्तप्पकारं दानं सकलचक्कवाळेपि ¶ लोकियमहाजनस्स ददेय्य. पुञ्ञपेक्खोति पुञ्ञं इच्छन्तो. उज्जुगतेसूति हेट्ठिमकोटिया सोतापन्नेसु उपरिमकोटिया खीणासवेसु. इदं वुत्तं होति – ‘‘एवरूपेसु पसन्नचित्तेन सरीरं ओनमित्वा वन्दन्तस्स कुसलचेतनाय यं फलं, ततो चतुभागम्पि सब्बं तं दानं न अग्घति, तस्मा उजुगतेसु अभिवादनमेव सेय्यो’’ति.
देसनावसाने ¶ सो ब्राह्मणो सोतापत्तिफलं पत्तो, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति.
सारिपुत्तत्थेरस्स सहायकब्राह्मणवत्थु सत्तमं.
८. आयुवड्ढनकुमारवत्थु
अभिवादनसीलिस्साति ¶ इमं धम्मदेसनं सत्था दीघलङ्घिकं निस्साय अरञ्ञकुटियं विहरन्तो दीघायुकुमारं आरब्भ कथेसि.
दीघलङ्घिकनगरवासिनो किर द्वे ब्राह्मणा बाहिरकपब्बज्जं पब्बजित्वा अट्ठचत्तालीस वस्सानि तपचरणं करिंसु. तेसु एको ‘‘पवेणि मे नस्सिस्सति, विब्भमिस्सामी’’ति चिन्तेत्वा अत्तना कतं तपं परेसं विक्किणित्वा गोसतेन चेव कहापणसतेन च सद्धिं भरियं लभित्वा कुटुम्बं सण्ठपेसि. अथस्स भरिया पुत्तं विजायि. इतरो पनस्स सहायको पवासं गन्त्वा पुनदेव तं नगरं पच्चागमि. सो तस्स आगतभावं सुत्वा पुत्तदारं आदाय सहायकस्स दस्सनत्थाय अगमासि. गन्त्वा पुत्तं मातु हत्थे दत्वा सयं ताव वन्दि, मातापि पुत्तं पितु हत्थे दत्वा वन्दि. सो ‘‘दीघायुका होथा’’ति ¶ आह, पुत्ते पन वन्दापिते तुण्ही अहोसि. अथ नं ‘‘कस्मा, भन्ते, अम्हेहि वन्दिते ‘दीघायुका होथा’ति वत्वा इमस्स वन्दनकाले किञ्चि न वदेथा’’ति आह. ‘‘इमस्सेको अन्तरायो अत्थि, ब्राह्मणा’’ति. ‘‘कित्तकं जीविस्सति, भन्ते’’ति? ‘‘सत्ताहं, ब्राह्मणा’’ति. ‘‘पटिबाहनकारणं अत्थि, भन्ते’’ति? ‘‘नाहं पटिबाहनकारणं जानामी’’ति. ‘‘को पन जानेय्य, भन्ते’’ति? ‘‘समणो गोतमो जानेय्य, तस्स सन्तिकं गन्त्वा पुच्छाही’’ति. ‘‘तत्थ गच्छन्तो तपपरिहानितो भायामी’’ति. ‘‘सचे ते पुत्तसिनेहो अत्थि, तपपरिहानिं अचिन्तेत्वा तस्स सन्तिकं गन्त्वा पुच्छाही’’ति.
सो ¶ सत्थु सन्तिकं गन्त्वा सयं ताव वन्दि. सत्था ‘‘दीघायुको होही’’ति आह, पजापतिया वन्दनकालेपि तस्सा तथेव वत्वा पुत्तस्स वन्दापनकाले तुण्ही अहोसि. सो पुरिमनयेनेव सत्थारं पुच्छि, सत्थापि तथेव ब्याकासि. सो किर ब्राह्मणो सब्बञ्ञुतञ्ञाणं अपटिविज्झित्वाव अत्तनो मन्तं सब्बञ्ञुतञ्ञाणेन संसन्देसि, पटिबाहनूपायं पन न जानाति. ब्राह्मणो सत्थारं पुच्छि – ‘‘अत्थि पन, भन्ते, पटिबाहनूपायो’’ति? ‘‘भवेय्य, ब्राह्मणा’’ति. ‘‘किं भवेय्या’’ति? ‘‘सचे त्वं अत्तनो गेहद्वारे मण्डपं कारेत्वा तस्स मज्झे ¶ पीठिकं कारेत्वा तं परिक्खिपन्तो अट्ठ वा सोळस वा आसनानि ¶ पञ्ञापेत्वा तेसु मम सावके निसीदापेत्वा सत्ताहं निरन्तरं परित्तं कातुं सक्कुणेय्यासि, एवमस्स अन्तरायो नस्सेय्या’’ति. ‘‘भो गोतम, मया मण्डपादीनि सक्का कातुं, तुम्हाकं पन सावके कथं लच्छामी’’ति? ‘‘तया एत्तके कते अहं मम सावके पहिणिस्सामी’’ति. ‘‘साधु, भो गोतमा’’ति सो अत्तनो गेहद्वारे सब्बं किच्चं निट्ठापेत्वा सत्थु सन्तिकं अगमासि. सत्था भिक्खू पहिणि, ते गन्त्वा तत्थ निसीदिंसु, दारकम्पि पीठिकायं निपज्जापेसुं, भिक्खू सत्तरत्तिन्दिवं निरन्तरं परित्तं भणिंसु, सत्तमे दिवसे सायं सत्था आगच्छि. तस्मिं आगते सब्बचक्कवाळदेवता सन्निपतिंसु. एको पन अवरुद्धको नाम यक्खो द्वादस संवच्छरानि वेस्सवणं उपट्ठहित्वा तस्स सन्तिका वरं लभन्तो ‘‘इतो सत्तमे दिवसे इमं दारकं गण्हेय्यासी’’ति लभि. तस्मा सोपि आगन्त्वा अट्ठासि.
सत्थरि पन तत्थ गते महेसक्खासु देवतासु सन्निपतितासु अप्पेसक्खा देवता ओसक्कित्वा ओसक्कित्वा ओकासं अलभमाना द्वादस ¶ योजनानि पटिक्कमिंसु. अवरुद्धकोपि तथेव पटिक्कमि, सत्थापि सब्बरत्तिं परित्तमकासि. सत्ताहे वीतिवत्ते अवरुद्धको दारकं न लभि. अट्ठमे पन दिवसे अरुणे उग्गतमत्ते दारकं आनेत्वा सत्थारं वन्दापेसुं. सत्था ‘‘दीघायुको होही’’ति आह. ‘‘कीवचिरं पन, भो गोतम, दारको ठस्सती’’ति? ‘‘वीसवस्ससतं, ब्राह्मणा’’ति. अथस्स ‘‘आयुवड्ढनकुमारो’’ति नामं करिंसु. सो वुद्धिमन्वाय पञ्चहि उपासकसतेहि परिवुतो विचरि. अथेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं ‘‘पस्सथावुसो, आयुवड्ढनकुमारेन किर सत्तमे दिवसे मरितब्बं अभविस्स, सो इदानि वीसवस्ससतट्ठायी हुत्वा पञ्चहि उपासकसतेहि परिवुतो विचरति, अत्थि मञ्ञे इमेसं सत्तानं आयुवड्ढनकारण’’न्ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, न केवलं आयुवड्ढनमेव, इमे पन सत्ता गुणवन्ते वन्दन्ता अभिवादेन्ता चतूहि कारणेहि वड्ढन्ति, परिस्सयतो ¶ मुच्चन्ति, यावतायुकमेव तिट्ठन्ती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘अभिवादनसीलिस्स ¶ ¶ , निच्चं वुड्ढापचायिनो;
चत्तारो धम्मा वड्ढन्ति, आयु वण्णो सुखं बल’’न्ति.
तत्थ अभिवादनसीलिस्साति वन्दनसीलिस्स, अभिण्हं वन्दनकिच्चपसुतस्साति अत्थो. वुड्ढापचायिनोति गिहिस्स वा तदहुपब्बजिते दहरसामणेरेपि, पब्बजितस्स वा पन पब्बज्जाय वा उपसम्पदाय वा वुड्ढतरे गुणवुड्ढे अपचायमानस्स, अभिवादनेन वा निच्चं पूजेन्तस्साति अत्थो. चत्तारो धम्मा वड्ढन्तीति आयुम्हि वड्ढमाने यत्तकं कालं तं वड्ढति, तत्तकं इतरेपि वड्ढन्तियेव. येन हि पञ्ञासवस्सआयुसंवत्तनिकं कुसलं कतं, पञ्चवीसतिवस्सकाले चस्स जीवितन्तरायो उप्पज्जेय्य, सो अभिवादनसीलताय पटिप्पस्सम्भति, सो यावतायुकमेव तिट्ठति, वण्णादयोपिस्स आयुनाव सद्धिं वड्ढन्ति. इतो उत्तरिपि एसेव नयो. अनन्तरायेन पवत्तस्सायुनो वड्ढनं नाम नत्थि.
देसनावसाने आयुवड्ढनकुमारो पञ्चहि उपासकसतेहि सद्धिं सोतापत्तिफले पतिट्ठहि, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति.
आयुवड्ढनकुमारवत्थु अट्ठमं.
९. संकिच्चसामणेरवत्थु
यो ¶ च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो संकिच्चसामणेरं आरब्भ कथेसि.
सावत्थियं किर तिंसमत्ता कुलपुत्ता सत्थु धम्मकथं सुत्वा सासने उरं दत्वा पब्बजिंसु. ते उपसम्पदाय पञ्चवस्सा हुत्वा सत्थारं उपसङ्कमित्वा गन्थधुरं विपस्सनाधुरन्ति द्वे धुरानीति सुत्वा ‘‘मयं महल्लककाले पब्बजिता’’ति गन्थधुरे उस्साहं अकत्वा विपस्सनाधुरं पूरेतुकामा याव अरहत्ता कम्मट्ठानं कथापेत्वा, ‘‘भन्ते, एकं अरञ्ञायतनं गमिस्सामा’’ति सत्थारं आपुच्छिंसु. सत्था ‘‘कतरं ठानं गमिस्सथा’’ति पुच्छित्वा ‘‘असुकं नामा’’ति वुत्ते ‘‘तत्थ तेसं ¶ एकं विघासादं निस्साय भयं उप्पज्जिस्सति, तञ्च पन संकिच्चसामणेरे गते वूपसमिस्सति, अथ नेसं पब्बजितकिच्चं पारिपूरिं गमिस्सती’’ति अञ्ञासि.
संकिच्चसामणेरो ¶ नाम सारिपुत्तत्थेरस्स सामणेरो सत्तवस्सिको जातिया. तस्स किर माता सावत्थियं अड्ढकुलस्स धीता. सा तस्मिं कुच्छिगते एकेन ब्याधिना तङ्खणञ्ञेव कालमकासि. तस्सा झापियमानाय ठपेत्वा गब्भमंसं सेसं झायि. अथस्सा गब्भमंसं चितकतो ओतारेत्वा द्वीसु तीसु ठानेसु सूलेहि विज्झिंसु. सूलकोटि दारकस्स अक्खिकोटिं पहरि. एवं गब्भमंसं ¶ विज्झित्वा अङ्गाररासिम्हि खिपित्वा अङ्गारेहेव पटिच्छादेत्वा पक्कमिंसु. गब्भमंसं झायि, अङ्गारमत्थके पन सुवण्णबिम्बसदिसो दारको पदुमगब्भे निपन्नो विय अहोसि. पच्छिमभविकस्स सत्तस्स हि सिनेरुना ओत्थरियमानस्सपि अरहत्तं अप्पत्वा जीवितक्खयो नाम नत्थि. पुनदिवसे ‘‘चितकं निब्बापेस्सामा’’ति आगता तथानिपन्नं दारकं दिस्वा अच्छरियब्भुतचित्तजाता ‘‘कथञ्हि नाम एत्तकेसु दारूसु खीयमानेसु सकलसरीरे झापियमाने दारको न झायि, किं नु खो भविस्सती’’ति दारकं आदाय अन्तोगामं गन्त्वा नेमित्तके पुच्छिंसु. नेमित्तका ‘‘सचे अयं दारको अगारं अज्झावस्सिस्सति, याव सत्तमा कुलपरिवट्टा ञातका दुग्गता भविस्सन्ति? सचे पब्बजिस्सति, पञ्चहि समणसतेहि परिवुतो विचरिस्सती’’ति आहंसु. तस्स सङ्कुना अक्खिकोटिया भिन्नत्ता संकिच्चन्ति नामं करिंसु. सो अपरेन समयेन संकिच्चोति पञ्ञायि. अथ नं ञातका ‘‘होतु, वड्ढितकाले अम्हाकं अय्यस्स सारिपुत्तस्स सन्तिके पब्बाजेस्सामा’’ति पोसिंसु. सो सत्तवस्सिककाले ‘‘तव मातुकुच्छियं ¶ वसनकाले माता ते कालमकासि, तस्सा सरीरे झापियमानेपि त्वं न झायी’’ति कुमारकानं कथं सुत्वा ‘‘अहं किर एवरूपा भया मुत्तो, किं मे घरावासेन, पब्बजिस्सामी’’ति ञातकानं आरोचेसि. ते ‘‘साधु, ताता’’ति सारिपुत्तत्थेरस्स सन्तिकं नेत्वा, ‘‘भन्ते, इमं पब्बाजेथा’’ति अदंसु. थेरो तचपञ्चककम्मट्ठानं दत्वा पब्बाजेसि. सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पापुणि. अयं संकिच्चसामणेरो नाम.
सत्था ‘‘एतस्मिं गते तं भयं वूपसमिस्सति, अथ नेसं पब्बजितकिच्चं पारिपूरिं गमिस्सती’’ति ञत्वा, ‘‘भिक्खवे, तुम्हाकं जेट्ठभातिकं सारिपुत्तत्थेरं ओलोकेत्वा गच्छथा’’ति आह. ते ‘‘साधू’’ति वत्वा थेरस्स ¶ सन्तिकं गन्त्वा ‘‘किं, आवुसो’’ति वुत्ते मयं सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञं पविसितुकामा हुत्वा आपुच्छिम्हा, अथ नो सत्था एवमाह – ‘‘तुम्हाकं जेट्ठभातिकं ओलोकेत्वा गच्छथा’’ति? ‘‘तेनम्हा इधागता’’ति. थेरो ‘‘सत्थारा ¶ इमे एकं कारणं दिस्वा इध पहिता भविस्सन्ति, किं नु खो एत’’न्ति आवज्जेन्तो तमत्थं ञत्वा आह – ‘‘अत्थि पन वो, आवुसो, सामणेरो’’ति? ‘‘नत्थि, आवुसो’’ति. ‘‘सचे नत्थि, इमं संकिच्चसामणेरं गहेत्वा गच्छथा’’ति. ‘‘अलं, आवुसो, सामणेरं निस्साय नो पलिबोधो भविस्सति, किं अरञ्ञे वसन्तानं सामणेरेना’’ति? ‘‘नावुसो ¶ , इमं निस्साय तुम्हाकं पलिबोधो, अपिच खो पन तुम्हे निस्साय इमस्स पलिबोधो भविस्सति. सत्थापि तुम्हे मम सन्तिकं पहिणन्तो तुम्हेहि सद्धिं सामणेरस्स पहिणनं पच्चासीसन्तो पहिणि, इमं गहेत्वा गच्छथा’’ति. ते ‘‘साधू’’ति अधिवासेत्वा सामणेरेन सद्धिं एकतिंस जना थेरं अपलोकेत्वा विहारा निक्खम्म चारिकं चरन्ता वीसयोजनसतमत्थके एकं सहस्सकुलं गामं पापुणिंसु.
मनुस्सा ते दिस्वा पसन्नचित्ता सक्कच्चं परिविसित्वा, ‘‘भन्ते, कत्थ गमिस्सथा’’ति पुच्छित्वा ‘‘यथाफासुकट्ठानं, आवुसो’’ति वुत्ते पादमूले निपज्जित्वा ‘‘मयं, भन्ते, अय्येसु इमं ठानं निस्साय अन्तोवस्सं वसन्तेसु पञ्चसीलं समादाय उपोसथकम्मं करिस्सामा’’ति याचिंसु. थेरा अधिवासेसुं. अथ नेसं मनुस्सा रत्तिट्ठानदिवाट्ठानचङ्कमनपण्णसालायो संविदहित्वा ‘‘अज्ज मयं, स्वे मय’’न्ति उस्साहप्पत्ता उपट्ठानमकंसु. थेरा वस्सूपनायिकदिवसे कतिकवत्तं करिंसु, ‘‘आवुसो, अम्हेहि धरमानकबुद्धस्स सन्तिके कम्मट्ठानं गहितं, न खो पन सक्का अञ्ञत्र पटिपत्तिसम्पदाय बुद्धे आराधेतुं, अम्हाकञ्च अपायद्वारानि विवटानेव, तस्मा अञ्ञत्र पातो भिक्खाचारवेलं, सायं थेरूपट्ठानवेलञ्च ¶ सेसकाले द्वे एकट्ठाने न भविस्साम, यस्स अफासुकं भविस्सति, तेन घण्डिया पहटाय तस्स सन्तिकं गन्त्वा भेसज्जं करिस्साम, इतो अञ्ञस्मिं रत्तिभागे वा दिवसभागे वा अप्पमत्ता कम्मट्ठानमनुयुञ्जिस्सामा’’ति.
तेसु ¶ एवं कतिकं कत्वा विहरन्तेसु एको दुग्गतपुरिसो धीतरं उपनिस्साय जीवन्तो तस्मिं ठाने दुब्भिक्खे उप्पन्ने अपरं धीतरं उपनिस्साय जीवितुकामो मग्गं पटिपज्जि. थेरापि गामे पिण्डाय चरित्वा वसनट्ठानं आगच्छन्ता अन्तरामग्गे एकिस्सा नदिया न्हत्वा वालुकपुलिने निसीदित्वा भत्तकिच्चं करिंसु. तस्मिं खणे सो पुरिसो तं ठानं पत्वा एकमन्तं अट्ठासि. अथ नं थेरा ‘‘कहं गच्छसी’’ति पुच्छिंसु. सो तमत्थं आरोचेसि. थेरा तस्मिं कारुञ्ञं उप्पादेत्वा, ‘‘उपासक, अतिविय छातोसि, गच्छ, पण्णं आहर, एकमेकं ते भत्तपिण्डं दस्सामा’’ति वत्वा तेन पण्णे आहटे अत्तना अत्तना भुञ्जननियामेनेव सूपब्यञ्जनेहि सन्नहित्वा एकमेकं पिण्डं अदंसु. एतदेव किर वत्तं, यं भोजनकाले आगतस्स ¶ भत्तं ददमानेन ¶ भिक्खुना अग्गभत्तं अदत्वा अत्तना भुञ्जननियामेनेव थोकं वा बहुं वा दातब्बं. तस्मा तेपि तथा अदंसु. सो कतभत्तकिच्चो थेरे वन्दित्वा पुच्छि – ‘‘किं, भन्ते, अय्या, केनचि निमन्तिता’’ति? ‘‘नत्थि, उपासक, निमन्तनं, मनुस्सा देवसिकं एवरूपमेव आहारं देन्ती’’ति. सो चिन्तेसि – ‘‘मयं निच्चकालं उट्ठाय समुट्ठाय कम्मं करोन्तापि एवरूपं आहारं लद्धुं न सक्कोम, किं मे अञ्ञत्थ गतेन, इमेसं सन्तिकेयेव जीविस्सामी’’ति. अथ ने आह – ‘‘अहं वत्तपटिवत्तं कत्वा अय्यानं सन्तिके वसितुं इच्छामी’’ति. ‘‘साधु, उपासका’’ति. सो तेहि सद्धिं तेसं वसनट्ठानं गन्त्वा साधुकं वत्तपटिवत्तं करोन्तो भिक्खू अतिविय आराधेत्वा द्वेमासच्चयेन धीतरं दट्ठुकामो हुत्वा ‘‘सचे, अय्ये, आपुच्छिस्सामि, न मं विस्सज्जिस्सन्ति, अनापुच्छा गमिस्सामी’’ति तेसं अनाचिक्खित्वाव निक्खमि. एत्तकमेव किरस्स ओळारिकं खलितं अहोसि, यं भिक्खूनं अनारोचेत्वा पक्कामि.
तस्स पन गमनमग्गे एका अटवी अत्थि. तत्थ पञ्चसतानं चोरानं ‘‘यो इमं अटविं पविसति, तं मारेत्वा तस्स मंसलोहितेन तुय्हं बलिकम्मं करिस्सामा’’ति देवताय आयाचनं कत्वा वसन्तानं सत्तमो दिवसो होति. तस्मा सत्तमे दिवसे चोरजेट्ठको रुक्खं आरुय्ह ¶ ओलोकेन्तो तं आगच्छन्तं दिस्वा चोरानं सञ्ञमदासि. ते तस्स अटविमज्झं पविट्ठभावं ञत्वा परिक्खिपित्वा तं गण्हित्वा गाळ्हबन्धनं कत्वा ¶ अरणिसहितेन अग्गिं निब्बत्तेत्वा दारूनि सङ्कड्ढित्वा महन्तं अग्गिक्खन्धं कत्वा सूलानि तच्छिंसु. सो तेसं तं किरियं दिस्वा, ‘‘सामि, इमस्मिं ठाने नेव सूकरा, न मिगादयो दिस्सन्ति, किं कारणा इदं करोथा’’ति पुच्छि. ‘‘तं मारेत्वा तव मंसलोहितेन देवताय बलिकम्मं करिस्सामा’’ति. सो मरणभयतज्जितो भिक्खूनं तं उपकारं अचिन्तेत्वा केवलं अत्तनो जीवितमेव रक्खमानो एवमाह – ‘‘सामि, अहं विघासादो, उच्छिट्ठभत्तं भुञ्जित्वा वड्ढितो, विघासादो नाम काळकण्णिको, अय्या पन यतो ततो निक्खमित्वा पब्बजितापि खत्तियाव, असुकस्मिं ठाने एकतिंस भिक्खू वसन्ति, ते मारेत्वा बलिकम्मं करोथ, अतिविय वो देवता तुस्सिस्सती’’ति. तं सुत्वा चोरा ‘‘भद्दकं एस वदेति, किं इमिना काळकण्णिना, खत्तिये मारेत्वा बलिकम्मं करिस्सामा’’ति चिन्तेत्वा ‘‘एहि, नेसं वसनट्ठानं दस्सेही’’ति तमेव मग्गदेसकं कत्वा तं ठानं पत्वा विहारमज्झे भिक्खू अदिस्वा ‘‘कहं भिक्खू’’ति नं पुच्छिंसु. सो द्वे मासे वसितत्ता तेसं कतिकवत्तं जानन्तो एवमाह ¶ – ‘‘अत्तनो दिवाट्ठानरत्तिट्ठानेसु निसिन्ना, एतं घण्डिं पहरथ, घण्डिसद्देन सन्निपतिस्सन्ती’’ति. चोरजेट्ठको घण्डिं पहरि.
भिक्खू ¶ घण्डिसद्दं सुत्वा ‘‘अकाले घण्डि पहटा, कस्सचि अफासुकं भविस्सती’’ति आगन्त्वा विहारमज्झे पटिपाटिया पञ्ञत्तेसु पासाणफलकेसु निसीदिंसु. सङ्घत्थेरो चोरे ओलोकेत्वा पुच्छि – ‘‘उपासका केनायं घण्डि पहटा’’ति? चोरजेट्ठको आह – ‘‘मया, भन्ते’’ति. ‘‘किं कारणा’’ति? ‘‘अम्हेहि अटविदेवताय आयाचितं अत्थि, तस्सा बलिकम्मकरणत्थाय एकं भिक्खुं गहेत्वा गमिस्सामा’’ति. तं सुत्वा महाथेरो भिक्खू आह – ‘‘आवुसो, भातिकानं उप्पन्नकिच्चं नाम जेट्ठभातिकेन नित्थरितब्बं, अहं अत्तनो जीवितं तुम्हाकं परिच्चजित्वा इमेहि सद्धिं गमिस्सामि, मा सब्बेसं अन्तरायो होतु, अप्पमत्ता समणधम्मं करोथा’’ति. अनुथेरो आह – ‘‘भन्ते, जेट्ठभातु किच्चं नाम कनिट्ठस्स भारो, अहं गमिस्सामि, तुम्हे अप्पमत्ता होथा’’ति. इमिना उपायेन ‘‘अहमेव अहमेवा’’ति वत्वा पटिपाटिया तिंसपि जना उट्ठहिंसु, एवं ते नेव एकिस्सा मातुया पुत्ता, न ¶ एकस्स पितुनो, नापि वीतरागा, अथ च पन अवसेसानं अत्थाय पटिपाटिया जीवितं परिच्चजिंसु. तेसु एकोपि ‘‘त्वं याही’’ति वत्तुं समत्थो नाम नाहोसि.
संकिच्चसामणेरो तेसं कथं सुत्वा, ‘‘भन्ते, तुम्हे तिट्ठथ ¶ , अहं तुम्हाकं जीवितं परिच्चजित्वा गमिस्सामी’’ति आह. ते आहंसु – ‘‘आवुसो, मयं सब्बे एकतो मारियमानापि तं एककं न विस्सज्जेस्सामा’’ति. ‘‘किं कारणा, भन्ते’’ति? ‘‘‘आवुसो, त्वं धम्मसेनापतिसारिपुत्तत्थेरस्स सामणेरो, सचे तं विस्सज्जेस्साम, सामणेरं मे आदाय गन्त्वा चोरानं निय्यादिंसू’ति थेरो नो गरहिस्सति, तं निन्दं नित्थरितुं न सक्खिस्साम, तेन तं न विस्सज्जेस्सामा’’ति. ‘‘भन्ते, सम्मासम्बुद्धो तुम्हे मम उपज्झायस्स सन्तिकं पहिणन्तोपि, मम उपज्झायो मं तुम्हेहि सद्धिं पहिणन्तोपि इदमेव कारणं दिस्वा पहिणि, तिट्ठथ तुम्हे, अहमेव गमिस्सामी’’ति सो तिंस भिक्खू वन्दित्वा ‘‘सचे, भन्ते, मे दोसो अत्थि, खमथा’’ति वत्वा निक्खमि. तदा भिक्खूनं महासंवेगो उप्पज्जि, अक्खीनि अस्सुपुण्णानि हदयमंसं पवेधि. महाथेरो चोरे आह – ‘‘उपासका अयं दहरको तुम्हे अग्गिं करोन्ते, सूलानि तच्छन्ते, पण्णानि अत्थरन्ते दिस्वा भायिस्सति, इमं एकमन्ते ठपेत्वा तानि किच्चानि करेय्याथा’’ति. चोरा सामणेरं आदाय गन्त्वा एकमन्ते ठपेत्वा सब्बकिच्चानि करिंसु.
किच्चपरियोसाने चोरजेट्ठको ¶ असिं अब्बाहित्वा सामणेरं उपसङ्कमि. सामणेरो निसीदमानो झानं समापज्जित्वाव निसीदि. चोरजेट्ठको असिं परिवत्तेत्वा सामणेरस्स खन्धे पातेसि, असि नमित्वा धाराय धारं पहरि, सो ‘‘न सम्मा पहरि’’न्ति मञ्ञमानो पुन तं उजुकं ¶ कत्वा पहरि. असि तालपण्णं विय वेठयमानो थरुमूलं अगमासि. सामणेरञ्हि तस्मिं काले सिनेरुना अवत्थरन्तोपि मारेतुं समत्थो नाम नत्थि, पगेव असिना. तं पाटिहारियं दिस्वा चोरजेट्ठको चिन्तेसि – ‘‘पुब्बे मे असि सिलाथम्भं वा खदिरखाणुं वा कळीरं विय छिन्दति, इदानि एकवारं नमि, एकवारं तालपत्तवेठको विय जातो. अयं नाम असि अचेतना हुत्वापि इमस्स गुणं जानाति, अहं सचेतनोपि न जानामी’’ति. सो असिं भूमियं ¶ खिपित्वा तस्स पादमूले उरेन निपज्जित्वा, ‘‘भन्ते, मयं धनकारणा अटविं पविट्ठाम्हा, अम्हे दूरतोव दिस्वा सहस्समत्तापि मनुस्सा पवेधन्ति, द्वे ¶ तिस्सो कथा कथेतुं न सक्कोन्ति. तव पन सन्तासमत्तम्पि नत्थि, उक्कामुखे सुवण्णं विय सुपुप्फितकणिकारं विय च ते मुखं विरोचति, किं नु खो कारण’’न्ति पुच्छन्तो इमं गाथमाह –
‘‘तस्स ते नत्थि भीतत्तं, भिय्यो वण्णो पसीदति;
कस्मा न परिदेवेसि, एवरूपे महब्भये’’ति. (थेरगा. ७०६);
सामणेरो झाना वुट्ठाय तस्स धम्मं देसेन्तो, ‘‘आवुसो गामणि, खीणासवस्स अत्तभावो नाम सीसे ठपितभारो विय होति, सो तस्मिं भिज्जन्ते वा नस्सन्ते वा तुस्सतेव, न भायती’’ति वत्वा इमा गाथा अभासि –
‘‘नत्थि चेतसिकं दुक्खं, अनपेक्खस्स गामणि;
अतिक्कन्ता भया सब्बे, खीणसंयोजनस्स वे.
‘‘खीणाय भवनेत्तिया, दिट्ठे धम्मे यथातथे;
न भयं मरणे होति, भारनिक्खेपने यथा’’ति. (थेरगा. ७०७-७०८);
सो तस्स कथं सुत्वा पञ्च चोरसतानि ओलोकेत्वा आह – ‘‘तुम्हे किं करिस्सथा’’ति? ‘‘तुम्हे पन, सामी’’ति. ‘‘मम ताव, भो, ‘एवरूपं पाटिहारियं दिस्वा अगारमज्झे कम्मं नत्थि, अय्यस्स सन्तिके पब्बजिस्सामी’ति. मयम्पि तथेव करिस्सामा’’ति. ‘‘साधु, ताता’’ति ततो पञ्चसतापि चोरा सामणेरं वन्दित्वा पब्बज्जं याचिंसु ¶ . सो तेसं असिधाराहि एव केसे चेव वत्थदसा च छिन्दित्वा तम्बमत्तिकाय रजित्वा तानि कासायानि अच्छादापेत्वा दससु सीलेसु पतिट्ठापेत्वा ते आदाय गच्छन्तो चिन्तेसि ¶ – ‘‘सचाहं थेरे अदिस्वाव गमिस्सामि, ते ¶ समणधम्मं कातुं न सक्खिस्सन्ति. चोरानञ्हि मं गहेत्वा निक्खन्तकालतो पट्ठाय तेसु एकोपि अस्सूनि सन्धारेतुं नासक्खि, ‘मारितो नु खो सामणेरो, नो’ति चिन्तेन्तानं कम्मट्ठानं अभिमुखं न भविस्सति, तस्मा दिस्वाव ने गमिस्सामी’’ति. सो पञ्चसतभिक्खुपरिवारो तत्थ गन्त्वा अत्तनो दस्सनेन पटिलद्धअस्सासेहि तेहि ‘‘किं, सप्पुरिस, संकिच्च, लद्धं ते जीवित’’न्ति वुत्ते, ‘‘आम, भन्ते, इमे मं मारेतुकामा हुत्वा मारेतुं असक्कोन्ता मम गुणे पसीदित्वा धम्मं सुत्वा पब्बजिता, अहं ‘तुम्हे दिस्वाव गमिस्सामी’ति आगतो, अप्पमत्ता समणधम्मं करोथ, अहं सत्थु सन्तिकं गमिस्सामी’’ति ते भिक्खू वन्दित्वा इतरे आदाय उपज्झायस्स सन्तिकं गन्त्वा ‘‘किं संकिच्च, अन्तेवासिका ते लद्धा’’ति वुत्ते, ‘‘आम, भन्ते’’ति तं पवत्तिं आरोचेसि. थेरेन ‘‘गच्छ संकिच्च, सत्थारं पस्साही’’ति वुत्ते, ‘‘साधू’’ति थेरं वन्दित्वा ते आदाय सत्थु सन्तिकं गन्त्वा सत्थारापि ¶ ‘‘किं संकिच्च, अन्तेवासिका ते लद्धा’’ति वुत्ते, ‘‘आम, भन्ते’’ति तं पवत्तिं आरोचेसि. सत्था ‘‘एवं किर, भिक्खवे’’ति पुच्छित्वा, ‘‘आम, भन्ते’’ति वुत्ते, ‘‘भिक्खवे, तुम्हाकं चोरकम्मं कत्वा दुस्सीले पतिट्ठाय वस्ससतं जीवनतो इदानि सीले पतिट्ठाय एकदिवसम्पि जीवितं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘यो च वस्ससतं जीवे, दुस्सीलो असमाहितो;
एकाहं जीवितं सेय्यो, सीलवन्तस्स झायिनो’’ति.
तत्थ दुस्सीलोति निस्सीलो. सीलवन्तस्साति दुस्सीलस्स वस्ससतं जीवनतो सीलवन्तस्स द्वीहि झानेहि झायिनो एकदिवसम्पि एकमुहुत्तम्पि जीवितं सेय्यो, उत्तमन्ति अत्थो.
देसनावसाने ते पञ्चसतापि भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु, सम्पत्तमहाजनस्सापि सात्थिका धम्मदेसना अहोसीति.
अपरेन समयेन संकिच्चो उपसम्पदं लभित्वा दसवस्सो हुत्वा सामणेरं गण्हि. सो पन तस्सेव भागिनेय्यो अधिमुत्तसामणेरो नाम. अथ नं थेरो परिपुण्णवस्सकाले आमन्तेत्वा ‘‘उपसम्पदं ते करिस्सामि, गच्छ, ञातकानं सन्तिके वस्सपरिमाणं पुच्छित्वा ¶ एही’’ति उय्योजेसि. सो मातापितूनं सन्तिकं ¶ गच्छन्तो अन्तरामग्गे पञ्चसतेहि चोरेहि बलिकम्मत्थाय मारियमानो तेसं धम्मं देसेत्वा पसन्नचित्तेहि तेहि ‘‘न ते इमस्मिं ठाने अम्हाकं ¶ अत्थिभावो कस्सचि आरोचेतब्बो’’ति विस्सट्ठो पटिपथे मातापितरो आगच्छन्ते दिस्वा तमेव मग्गं पटिपज्जन्तानम्पि तेसं सच्चमनुरक्खन्तो नारोचेसि. तेसं चोरेहि विहेठियमानानं ‘‘त्वम्पि चोरेहि सद्धिं एकतो हुत्वा मञ्ञे, अम्हाकं नारोचेसी’’ति परिदेवन्तानं सद्दं सुत्वा ते मातापितूनम्पि अनारोचितभावं ञत्वा पसन्नचित्ता पब्बज्जं याचिंसु. सोपि संकिच्चसामणेरो विय ते सब्बे पब्बाजेत्वा उपज्झायस्स सन्तिकं आनेत्वा तेन सत्थु सन्तिकं पेसितो गन्त्वा तं पवत्तिं आरोचेसि. सत्था ‘‘एवं किर, भिक्खवे’’ति पुच्छित्वा, ‘‘आम, भन्ते’’ति वुत्ते पुरिमनयेनेव अनुसन्धिं घटेत्वा धम्मं देसेन्तो इममेव गाथमाह –
‘‘यो च वस्ससतं जीवे, दुस्सीलो असमाहितो;
एकाहं जीवितं सेय्यो, सीलवन्तस्स झायिनो’’ति.
इदम्पि अधिमुत्तसामणेरवत्थु वुत्तनयमेवाति.
संकिच्चसामणेरवत्थु नवमं.
१०. खाणुकोण्डञ्ञत्थेरवत्थु
यो ¶ च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो खाणुकोण्डञ्ञत्थेरं आरब्भ कथेसि.
सो किर थेरो सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो अरहत्तं पत्वा ‘‘सत्थु आरोचेस्सामी’’ति ततो आगच्छन्तो अन्तरामग्गे किलन्तो मग्गा ओक्कम्म एकस्मिं पिट्ठिपासाणे निसिन्नो झानं समापज्जि. अथेकं गामं विलुम्पित्वा पञ्चसता चोरा अत्तनो बलानुरूपेन भण्डिकं बन्धित्वा सीसेनादाय गच्छन्ता दूरं गन्त्वा किलन्तरूपा ‘‘दूरं आगताम्ह, इमस्मिं पिट्ठिपासाणे विस्समिस्सामा’’ति मग्गा ओक्कम्म ¶ पिट्ठिपासाणस्स सन्तिकं गन्त्वा थेरं दिस्वापि ‘‘खाणुको अय’’न्ति सञ्ञिनो अहेसुं. अथेको चोरो थेरस्स सीसे भण्डिकं ठपेसि, अपरोपि तं निस्साय भण्डिकं ठपेसि. एवं पञ्चसतापि चोरा पञ्चहि भण्डिकसतेहि थेरं परिक्खिपित्वा सयम्पि निसिन्ना निद्दायित्वा अरुणुग्गमनकाले पबुज्झित्वा अत्तनो अत्तनो भण्डिकं गण्हन्ता थेरं दिस्वा ‘‘अमनुस्सो’’ति सञ्ञाय पलायितुं ¶ आरभिंसु. अथ ने थेरो आह – ‘‘मा भायित्थ उपासका, पब्बजितो अह’’न्ति. ते थेरस्स पादमूले निपज्जित्वा ‘‘खमथ, भन्ते, मयं खाणुकसञ्ञिनो अहुम्हा’’ति थेरं खमापेत्वा चोरजेट्ठकेन ‘‘अहं अय्यस्स सन्तिके पब्बजिस्सामी’’ति वुत्ते सेसा ‘‘मयम्पि पब्बजिस्सामा’’ति ¶ वत्वा सब्बेपि एकच्छन्दा हुत्वा थेरं पब्बज्जं याचिंसु. थेरो संकिच्चसामणेरो विय सब्बेपि ते पब्बाजेसि. ततो पट्ठाय खाणुकोण्डञ्ञोति पञ्ञायि. सो तेहि भिक्खूहि सद्धिं सत्थु सन्तिकं गन्त्वा सत्थारा ‘‘किं, कोण्डञ्ञ, अन्तेवासिका ते लद्धा’’ति वुत्ते तं पवत्तिं आरोचेसि. सत्था ‘‘एवं किर, भिक्खवे’’ति पुच्छित्वा, ‘‘आम, भन्ते, न नो अञ्ञस्स एवरूपो आनुभावो दिट्ठपुब्बो, तेनम्हा पब्बजिता’’ति वुत्ते, ‘‘भिक्खवे, एवरूपे दुप्पञ्ञकम्मे पतिट्ठाय वस्ससतं जीवनतो इदानि वो पञ्ञासम्पदाय वत्तमानानं एकाहम्पि जीवितं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘यो च वस्ससतं जीवे, दुप्पञ्ञो असमाहितो;
एकाहं जीवितं सेय्यो, पञ्ञवन्तस्स झायिनो’’ति.
तत्थ दुप्पञ्ञो निप्पञ्ञो. पञ्ञवन्तस्साति सप्पञ्ञस्स. सेसं पुरिमसदिसमेवाति.
देसनावसाने पञ्चसतापि ते भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. सम्पत्तमहाजनस्सापि सात्थिका धम्मदेसना अहोसीति.
खाणुकोण्डञ्ञत्थेरवत्थु दसमं.
११. सप्पदासत्थेरवत्थु
यो ¶ च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सप्पदासत्थेरं आरब्भ कथेसि.
सावत्थियं ¶ किरेको कुलपुत्तो सत्थु धम्मदेसनं सुत्वा पब्बजित्वा लद्धूपसम्पदो अपरेन समयेन उक्कण्ठित्वा ‘‘मादिसस्स कुलपुत्तस्स गिहिभावो नाम अयुत्तो, पब्बज्जाय ठत्वा मरणम्हि मे सेय्यो’’ति चिन्तेत्वा अत्तनो मरणूपायं चिन्तेन्तो विचरति. अथेकदिवसं पातोव ¶ कतभत्तकिच्चा भिक्खू विहारं गन्त्वा अग्गिसालाय सप्पं दिस्वा तं एकस्मिं कुटे पक्खिपित्वा कुटं पिदहित्वा आदाय विहारा निक्खमिंसु. उक्कण्ठितभिक्खुपि भत्तकिच्चं कत्वा आगच्छन्तो ते भिक्खू दिस्वा ‘‘किं इदं, आवुसो’’ति पुच्छित्वा ‘‘सप्पो, आवुसो’’ति वुत्ते इमिना ‘‘किं करिस्सथा’’ति? ‘‘छड्डेस्साम न’’न्ति. तेसं वचनं सुत्वा ‘‘इमिना अत्तानं डंसापेत्वा मरिस्सामी’’ति ‘‘आहरथ, अहं तं छड्डेस्सामी’’ति तेसं हत्थतो कुटं गहेत्वा एकस्मिं ठाने निसिन्नो तेन सप्पेन अत्तानं डंसापेति, सप्पो डंसितुं न इच्छति. सो कुटे हत्थं ओतारेत्वा इतो चितो च आलोलेति, घोरसप्पस्स मुखं विवरित्वा अङ्गुलिं पक्खिपति, नेव नं सप्पो डंसि. सो ‘‘नायं आसीविसो, घरसप्पो एसो’’ति तं पहाय विहारं अगमासि. अथ नं भिक्खू ‘‘छड्डितो ते, आवुसो, सप्पो’’ति आहंसु. ‘‘न सो, आवुसो, घोरसप्पो, घरसप्पो एसो’’ति. ‘‘घोरसप्पोयेवावुसो, महन्तं ¶ फणं कत्वा सुसुयन्तो दुक्खेन अम्हेहि गहितो, किं कारणा एवं त्वं वदेसी’’ति आहंसु. ‘‘अहं, आवुसो, तेन अत्तानं डंसापेन्तोपि मुखे अङ्गुलिं पक्खिपेन्तोपि तं डंसापेतुं नासक्खि’’न्ति. तं सुत्वा भिक्खू तुण्ही अहेसुं.
अथेकदिवसं न्हापितो द्वे तयो खुरे आदाय विहारं गन्त्वा एकं भूमियं ठपेत्वा एकेन भिक्खूनं केसे ओहारेति. सो भूमियं ठपितं खुरं गहेत्वा ‘‘इमिना गीवं छिन्दित्वा मरिस्सामी’’ति एकस्मिं रुक्खे गीवं उपनिधाय खुरधारं गलनाळियं कत्वा ठितो उपसम्पदामाळतो पट्ठाय अत्तनो सीलं आवज्जेन्तो विमलचन्दमण्डलं विय सुधोतमणिखन्धमिव च निम्मलं सीलं अद्दस. तस्स तं ओलोकेन्तस्स सकलसरीरं फरन्ती पीति उप्पज्जि. सो पीतिं विक्खम्भेत्वा विपस्सनं वड्ढेन्तो सह पटिसम्भिदाहि अरहत्तं पत्वा खुरं आदाय विहारमज्झं पाविसि. अथ नं भिक्खू ‘‘कहं गतोसि, आवुसो’’ति पुच्छिंसु. ‘‘‘इमिना खुरेन गलनाळिं छिन्दित्वा ¶ मरिस्सामी’ति गतोम्हि ¶ , आवुसो’’ति. अथ ‘‘कस्मा न मतोसी’’ति? इदानिम्हि सत्थं आहरितुं अभब्बो जातो. अहञ्हि ‘‘इमिना खुरेन गलनाळिं छिन्दिस्सामी’’ति ञाणखुरेन सब्बकिलेसे छिन्दिन्ति. भिक्खू ‘‘अयं अभूतेन अञ्ञं ब्याकरोती’’ति भगवतो आरोचेसुं. भगवा तेसं कथं सुत्वा आह – ‘‘न, भिक्खवे, खीणासवा नाम सहत्था अत्तानं जीविता वोरोपेन्ती’’ति. भन्ते, तुम्हे इमं ‘‘खीणासवो’’ति वदथ, एवं अरहत्तूपनिस्सयसम्पन्नो पनायं कस्मा उक्कण्ठति, किमस्स अरहत्तूपनिस्सयकारणं ‘‘कस्मा सो सप्पो एतं न डंसती’’ति? ‘‘भिक्खवे, सो ताव सप्पो इमस्स इतो ततिये अत्तभावे दासो अहोसि, सो अत्तनो सामिकस्स सरीरं डंसितुं न विसहती’’ति. एवं ¶ ताव नेसं सत्था एकं कारणं आचिक्खि. ततो पट्ठाय च सो भिक्खु सप्पदासो नाम जातो.
कस्सपसम्मासम्बुद्धकाले किरेको कुलपुत्तो सत्थु धम्मकथं सुत्वा उप्पन्नसंवेगो पब्बजित्वा लद्धूपसम्पदो अपरेन समयेन अनभिरतिया उप्पन्नाय एकस्स सहायकस्स भिक्खुनो आरोचेसि. सो तस्स अभिण्हं गिहिभावे आदीनवं कथेसि. तं सुत्वा इतरो सासने अभिरमित्वा पुब्बे अनभिरतकाले मलग्गहिते समणपरिक्खारे एकस्मिं सोण्डितीरे निम्मले करोन्तो निसीदि. सहायकोपिस्स सन्तिकेयेव निसिन्नो. अथ नं सो एवमाह – ‘‘अहं, आवुसो, उप्पब्बजन्तो इमे परिक्खारे तुय्हं दातुकामो ¶ अहोसि’’न्ति. सो लोभं उप्पादेत्वा चिन्तेसि – ‘‘इमिना मय्हं पब्बजितेन वा उप्पब्बजितेन वा को अत्थो, इदानि परिक्खारे गण्हिस्सामी’’ति. सो ततो पट्ठाय ‘‘किं दानावुसो, अम्हाकं जीवितेन, ये मयं कपालहत्था परकुलेसु भिक्खाय चराम, पुत्तदारेहि सद्धिं आलापसल्लापं न करोमा’’तिआदीनि वदन्तो गिहिभावस्स गुणं कथेसि. सो तस्स कथं सुत्वा पुन उक्कण्ठितो हुत्वा चिन्तेसि – ‘‘अयं मया ‘उक्कण्ठितोम्ही’ति वुत्ते पठमं गिहिभावे आदीनवं कथेत्वा इदानि अभिण्हं गुणं कथेति, ‘किं नु खो कारण’’’न्ति चिन्तेन्तो ‘‘इमेसु समणपरिक्खारेसु लोभेना’’ति ञत्वा सयमेव अत्तनो चित्तं निवत्तेसि. एवमस्स कस्सपसम्मासम्बुद्धकाले एकस्स भिक्खुनो उक्कण्ठापितत्ता इदानि अनभिरति ¶ उप्पन्ना. यो पन तेनेव तदा वीसति वस्ससहस्सानि समणधम्मो कतो, स्वस्स एतरहि अरहत्तूपनिस्सयो जातोति.
इममत्थं ते भिक्खू भगवतो सन्तिका सुत्वा उत्तरिं पुच्छिंसु – ‘‘भन्ते, अयं किर भिक्खु खुरधारं गलनाळियं कत्वा ठितोव अरहत्तं पापुणाति, उप्पज्जिस्सति नु खो एत्तकेन खणेन अरहत्तमग्गो’’ति. ‘‘आम, भिक्खवे, आरद्धवीरियस्स भिक्खुनो पादं उक्खिपित्वा भूमियं ठपेन्तस्स पादे भूमियं असम्पत्तेयेव अरहत्तमग्गो उप्पज्जति. कुसीतस्स ¶ पुग्गलस्स हि वस्ससतं जीवनतो आरद्धवीरियस्स खणमत्तम्पि जीवितं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा इमं गाथमाह –
‘‘यो च वस्ससतं जीवे, कुसीतो हीनवीरियो;
एकाहं जीविकं सेय्यो, वीरियमारभतो दळ्ह’’न्ति.
तत्थ ¶ कुसीतोति कामवितक्कादीहि तीहि वितक्केहि वीतिनामेन्तो पुग्गलो. हीनवीरियोति निब्बीरियो. वीरियमारभतो दळ्हन्ति दुविधज्झाननिब्बत्तनसमत्थं थिरं वीरियं आरभन्तस्स. सेसं पुरिमसदिसमेव.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
सप्पदासत्थेरवत्थु एकादसमं.
१२. पटाचाराथेरीवत्थु
यो च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पटाचारं थेरिं आरब्भ कथेसि.
सा किर सावत्थियं चत्तालीसकोटिविभवस्स सेट्ठिनो धीता अहोसि अभिरूपा. तं सोळसवस्सुद्देसिककाले सत्तभूमिकस्स पासादस्स उपरिमतले रक्खन्ता वसापेसुं. एवं सन्तेपि सा एकेन अत्तनो चूळूपट्ठाकेन सद्धिं विप्पटिपज्जि ¶ . अथस्सा मातापितरो समजातिककुले एकस्स कुमारस्स पटिस्सुणित्वा विवाहदिवसं ठपेसुं. तस्मिं उपकट्ठे सा तं चूळूपट्ठाकं आह – ‘‘मं किर असुककुलस्स नाम दस्सन्ति, मयि पतिकुलं गते मम पण्णाकारं गहेत्वा आगतोपि तत्थ पवेसनं न लभिस्ससि, सचे ते मयि सिनेहो अत्थि, इदानेव ¶ मं गहेत्वा येन वा तेन वा पलायस्सू’’ति. ‘‘सो साधु, भद्दे’’ति. ‘‘तेन हि अहं स्वे पातोव नगरद्वारस्स असुकट्ठाने नाम ठस्सामि, त्वं एकेन उपायेन निक्खमित्वा तत्थ आगच्छेय्यासी’’ति वत्वा दुतियदिवसे सङ्केतट्ठाने अट्ठासि. सापि पातोव किलिट्ठं वत्थं निवासेत्वा केसे विक्किरित्वा कुण्डकेन सरीरं मक्खित्वा कुटं आदाय दासीहि सद्धिं गच्छन्ती विय घरा निक्खमित्वा तं ठानं अगमासि. सो तं आदाय दूरं गन्त्वा एकस्मिं गामे निवासं कप्पेत्वा अरञ्ञे खेत्तं कसित्वा दारुपण्णादीनि आहरति. इतरा कुटेन उदकं आहरित्वा सहत्था कोट्टनपचनादीनि करोन्ती अत्तनो पापस्स फलं अनुभोति. अथस्सा कुच्छियं गब्भो पतिट्ठासि. सा परिपुण्णगब्भा ‘‘इध मे कोचि उपकारको नत्थि, मातापितरो नाम पुत्तेसु मुदुहदया होन्ति, तेसं सन्तिकं मं नेहि, तत्थ मे गब्भवुट्ठानं भविस्सती’’ति सामिकं ¶ याचि. सो ‘‘किं, भद्दे, कथेसि, मं दिस्वा तव मातापितरो विविधा कम्मकारणा करेय्युं, न सक्का मया तत्थ गन्तु’’न्ति पटिक्खिपि. सा पुनप्पुनं याचित्वापि ¶ गमनं अलभमाना तस्स अरञ्ञं गतकाले पटिविस्सके आमन्तेत्वा ‘‘सचे सो आगन्त्वा मं अपस्सन्तो ‘कहं गता’ति पुच्छिस्सति, मम अत्तनो कुलघरं गतभावं आचिक्खेय्याथा’’ति वत्वा गेहद्वारं पिदहित्वा पक्कामि. सोपि आगन्त्वा तं अपस्सन्तो पटिविस्सके पुच्छित्वा तं पवत्तिं सुत्वा ‘‘निवत्तेस्सामि न’’न्ति अनुबन्धित्वा तं दिस्वा नानप्पकारं याचियमानोपि निवत्तेतुं नासक्खि. अथस्सा एकस्मिं ठाने कम्मजवाता चलिंसु. सा एकं गच्छन्तरं पविसित्वा, ‘‘सामि, कम्मजवाता मे चलिता’’ति वत्वा भूमियं निपज्जित्वा सम्परिवत्तमाना किच्छेन दारकं विजायित्वा ‘‘यस्सत्थायाहं कुलघरं गच्छेय्यं, सो अत्थो निप्फन्नो’’ति पुनदेव तेन सद्धिं गेहं आगन्त्वा वासं कप्पेसि.
तस्सा अपरेन समयेन पुन गब्भो पतिट्ठहि. सा परिपुण्णगब्भा हुत्वा पुरिमनयेनेव सामिकं याचित्वा गमनं अलभमाना पुत्तं अङ्केनादाय तथेव पक्कमित्वा तेन अनुबन्धित्वा ‘‘तिट्ठाही’’ति वुत्ते निवत्तितुं न इच्छि. अथ नेसं गच्छन्तानं महा अकालमेघो उदपादि समन्ता विज्जुलताहि ¶ आदित्तं विय मेघत्थनितेहि, भिज्जमानं विय ¶ उदकधारानिपातनिरन्तरं नभं अहोसि. तस्मिं खणे तस्सा कम्मजवाता चलिंसु. सा सामिकं आमन्तेत्वा, ‘‘सामि, कम्मजवाता मे चलिता, न सक्कोमि सन्धारेतुं, अनोवस्सकट्ठानं मे जानाही’’ति आह. सो हत्थगताय वासिया इतो चितो च उपधारेन्तो एकस्मिं वम्मिकमत्थके जातं गुम्बं दिस्वा छिन्दितुं आरभि. अथ नं वम्मिकतो निक्खमित्वा घोरविसो आसीविसो डंसि. तङ्खणञ्ञेवस्स सरीरं अन्तोसमुट्ठिताहि अग्गिजालाहि डय्हमानं विय नीलवण्णं हुत्वा तत्थेव पति. इतरापि महादुक्खं अनुभवमाना तस्स आगमनं ओलोकेन्तीपि तं अदिस्वाव अपरम्पि पुत्तं विजायि. द्वे दारका वातवुट्ठिवेगं असहमाना महाविरवं विरवन्ति. सा उभोपि ते उरन्तरे कत्वा द्वीहि जण्णुकेहि चेव हत्थेहि च भूमियं उप्पीळेत्वा तथा ठिताव रत्तिं वीतिनामेसि. सकलसरीरं निल्लोहितं विय पण्डुपलासवण्णं अहोसि. सा उट्ठिते अरुणे मंसपेसिवण्णं एकं पुत्तं अङ्केनादाय इतरं अङ्गुलिया गहेत्वा ‘‘एहि, तात, पिता ते इतो गतो’’ति वत्वा सामिकस्स गतमग्गेन गच्छन्ती ¶ तं वम्मिकमत्थके कालं कत्वा पतितं नीलवण्णं थद्धसरीरं दिस्वा ‘‘मं निस्साय मम सामिको पन्थे मतो’’ति रोदन्ती परिदेवन्ती पायासि.
सा सकलरत्तिं देवेन वुट्ठत्ता अचिरवतिं नदिं जण्णुप्पमाणेन कटिप्पमाणेन थनप्पमाणेन उदकेन परिपुण्णं दिस्वा अत्तनो मन्दबुद्धिताय द्वीहि दारकेहि सद्धिं उदकं ओतरितुं अविसहन्ती जेट्ठपुत्तं ओरिमतीरे ठपेत्वा इतरं आदाय परतीरं गन्त्वा साखाभङ्गं अत्थरित्वा ¶ निपज्जापेत्वा ‘‘इतरस्स सन्तिकं गमिस्सामी’’ति बालपुत्तकं पहाय तरितुं असक्कोन्ती पुनप्पुनं निवत्तित्वा ओलोकयमाना पायासि. अथस्सा नदीमज्झं गतकाले एको सेनो तं कुमारं दिस्वा ‘‘मंसपेसी’’ति सञ्ञाय आकासतो भस्सि. सा तं पुत्तस्सत्थाय भस्सन्तं दिस्वा उभो हत्थे उक्खिपित्वा ‘‘सूसू’’ति तिक्खत्तुं महासद्दं निच्छारेसि. सेनो दूरभावेन तं असुत्वाव कुमारकं गहेत्वा वेहासं उप्पतित्वा गतो. ओरिमतीरे ठितपुत्तो मातरं नदीमज्झे उभो हत्थे उक्खिपित्वा महासद्दं निच्छारयमानं दिस्वा ¶ ‘‘मं पक्कोसती’’ति सञ्ञाय वेगेन उदके पति. इतिस्सा बालपुत्तं सेनो हरि, जेट्ठपुत्तो उदकेन वूळ्हो.
सा ‘‘एको मे पुत्तो सेनेन गहितो, एको उदकेन ¶ वूळ्हो, पन्थे मे पति मतो’’ति रोदन्ती परिदेवन्ती गच्छमाना सावत्थितो आगच्छन्तं एकं पुरिसं दिस्वा पुच्छि – ‘‘कत्थ वासिकोसि, ताता’’ति? ‘‘सावत्थिवासिकोम्हि, अम्मा’’ति. ‘‘सावत्थिनगरे असुकवीथियं एवरूपं असुककुलं नाम अत्थि, जानासि, ताता’’ति? ‘‘जानामि, अम्म, तं पन मा पुच्छि, सचे अञ्ञं जानासि पुच्छा’’ति. ‘‘अञ्ञेन मे कम्मं नत्थि, तदेव पुच्छामि, ताता’’ति. ‘‘अम्म, त्वं अत्तनो अनाचिक्खितुं न देसि, अज्ज ते सब्बरत्तिं देवो वस्सन्तो दिट्ठो’’ति. ‘‘दिट्ठो मे, तात, मय्हमेवेसो सब्बरत्तिं वुट्ठो, न अञ्ञस्स. मय्हं पन वुट्ठकारणं पच्छा ते कथेस्सामि, एतस्मिं ताव मे सेट्ठिगेहे पवत्तिं कथेही’’ति. ‘‘अम्म, अज्ज रत्तिं सेट्ठिञ्च सेट्ठिभरियञ्च सेट्ठिपुत्तञ्चाति तयोपि जने अवत्थरमानं गेहं पति, ते एकचितकस्मिं झायन्ति. एस धूमो पञ्ञायति, अम्मा’’ति. सा तस्मिं खणे निवत्थवत्थं पतमानं न सञ्जानि, उम्मत्तिकभावं ¶ पत्वा यथाजाताव रोदन्ती परिदेवन्ती –
‘‘उभो पुत्ता कालकता, पन्थे मय्हं पती मतो;
माता पिता च भाता च, एकचितम्हि डय्हरे’’ति. (अप. थेरी २.२.४९८) –
विलपन्ती परिब्भमि. मनुस्सा तं दिस्वा ‘‘उम्मत्तिका उम्मत्तिका’’ति कचवरं गहेत्वा पंसुं गहेत्वा मत्थके ओकिरन्ता लेड्डूहि पहरन्ति. सत्था जेतवनमहाविहारे अट्ठपरिसमज्झे निसीदित्वा धम्मं देसेन्तो तं आगच्छमानं अद्दस कप्पसतसहस्सं पूरितपारमिं अभिनीहारसम्पन्नं.
सा ¶ किर पदुमुत्तरबुद्धकाले पदुमुत्तरसत्थारा एकं विनयधरत्थेरिं बाहाय गहेत्वा नन्दनवने ठपेन्तं विय एतदग्गट्ठाने ठपियमानं दिस्वा ‘‘अहम्पि तुम्हादिसस्स बुद्धस्स सन्तिके विनयधरत्थेरीनं अग्गट्ठानं लभेय्य’’न्ति अधिकारं कत्वा पत्थनं ठपेसि. पदुमुत्तरबुद्धो अनागतंसञाणं पत्थरित्वा पत्थनाय समिज्झनभावं ञत्वा ‘‘अनागते गोतमबुद्धस्स नाम सासने अयं पटाचारा नामेन विनयधरत्थेरीनं अग्गा ¶ भविस्सती’’ति ब्याकासि. तं ¶ एवं पत्थितपत्थनं अभिनीहारसम्पन्नं सत्था दूरतोव आगच्छन्तिं दिस्वा ‘‘इमिस्सा ठपेत्वा मं अञ्ञो अवस्सयो भवितुं समत्थो नाम नत्थी’’ति चिन्तेत्वा तं यथा विहाराभिमुखं आगच्छति, एवं अकासि. परिसा तं दिस्वाव ‘‘इमिस्सा उम्मत्तिकाय इतो आगन्तुं मा ददित्था’’ति आह. सत्था ‘‘अपेथ, मा नं वारयित्था’’ति वत्वा अविदूरट्ठानं आगतकाले ‘‘सतिं पटिलभ भगिनी’’ति आह. सा तं खणंयेव बुद्धानुभावेन सतिं पटिलभि. तस्मिंकाले निवत्थवत्थस्स पतितभावं सल्लक्खेत्वा हिरोत्तप्पं पच्चुपट्ठापेत्वा उक्कुटिकं निसीदि. अथस्सा एको पुरिसो उत्तरसाटकं खिपि. सा तं निवासेत्वा सत्थारं उपसङ्कमित्वा सुवण्णवण्णेसु पादेसु पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, अवस्सयो मे होथ, पतिट्ठा मे होथ. एकञ्हि मे पुत्तं सेनो गण्हि, एको उदकेन वूळ्हो, पन्थे मे पति मतो, मातापितरो चेव मे भाता च गेहेन अवत्थटा एकचितकस्मिं झायन्ती’’ति.
सत्था तस्सा वचनं सुत्वा ‘‘पटाचारे, मा चिन्तयि, तव ताणं सरणं अवस्सयो भवितुं समत्थस्सेव सन्तिकं आगतासि. यथा हि तव इदानि एको पुत्तको सेनेन गहितो, एको उदकेन वूळ्हो, पन्थे ¶ पति मतो, मातापितरो चेव भाता च गेहेन अवत्थटा; एवमेव इमस्मिं संसारे पुत्तादीनं मतकाले तव रोदन्तिया पग्घरितअस्सु चतुन्नं महासमुद्दानं उदकतो बहुतर’’न्ति वत्वा इमं गाथमाह –
‘‘चतूसु समुद्देसु जलं परित्तकं,
ततो बहुं अस्सुजलं अनप्पकं;
दुक्खेन फुट्ठस्स नरस्स सोचना,
किं कारणा अम्म तुवं पमज्जसी’’ति.
एवं सत्थरि अनमतग्गपरियायं कथेन्ते तस्स सरीरे सोको तनुत्तं अगमासि. अथ नं तनुभूतसोकं ञत्वा पुन सत्था आमन्तेत्वा ‘‘पटाचारे पुत्तादयो नाम परलोकं गच्छन्तस्स ताणं वा लेणं वा सरणं वा भवितुं न सक्कोन्ति, तस्मा विज्जमानापि ते न सन्तियेव, पण्डितेन ¶ पन सीलं विसोधेत्वा अत्तनो निब्बानगामिमग्गं खिप्पमेव सोधेतुं वट्टती’’ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि –
‘‘न ¶ सन्ति पुत्ता ताणाय, न पिता नापि बन्धवा;
अन्तकेनाधिपन्नस्स, नत्थि ञातीसु ताणता. (ध. प. २८८; अप. थेरी २.२.५०१);
‘‘एतमत्थवस्सं ञत्वा, पण्डितो सीलसंवुतो;
निब्बानगमनं मग्गं, खिप्पमेव विसोधये’’ति. (ध. प. २८९);
देसनावसाने ¶ पटाचारा महापथवियं पंसुपरिमाणे किलेसे झापेत्वा सोतापत्तिफले पतिट्ठहि, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति. सा पन सोतापन्ना हुत्वा सत्थारं पब्बज्जं याचि. सत्था तं भिक्खुनीनं सन्तिकं पहिणित्वा पब्बाजेसि. सा लद्धूपसम्पदा पटिताचारत्ता पटाचारात्वेव पञ्ञायि. सा एकदिवसं कुटेन उदकं आदाय पादे धोवन्ती उदकं आसिञ्चि, तं थोकं गन्त्वा पच्छिज्जि. दुतियवारे आसित्तं ततो दूरतरं अगमासि. ततियवारे आसित्तं ततोपि दूरतरन्ति. सा तदेव आरम्मणं गहेत्वा तयो वये परिच्छिन्दित्वा ‘‘मया पठमं आसित्तं उदकं विय इमे सत्ता पठमवयेपि मरन्ति, ततो दूरतरं गतं दुतियवारे आसित्तं उदकं विय मज्झिमवयेपि मरन्ति, ततोपि दूरतरं गतं ततियवारे आसित्तं उदकं विय पच्छिमवयेपि मरन्तियेवा’’ति चिन्तेसि. सत्था गन्धकुटियं निसिन्नोव ओभासं फरित्वा तस्सा सम्मुखे ठत्वा कथेन्तो विय ‘‘एवमेतं पटाचारे, पञ्चन्नम्पि खन्धानं उदयब्बयं अपस्सन्तस्स वस्ससतं जीवनतो तेसं उदयब्बयं पस्सन्तस्स एकाहम्पि एकक्खणम्पि जीवितं सेय्यो’’ति ¶ वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो गाथमाह –
‘‘यो च वस्ससतं जीवे, अपस्सं उदयब्बयं;
एकाहं जीवितं सेय्यो, पस्सतो उदयब्बय’’न्ति.
तत्थ अपस्सं उदयब्बयन्ति पञ्चन्नं खन्धानं पञ्चवीसतिया लक्खणेहि उदयञ्च वयञ्च अपस्सन्तो. पस्सतो उदयब्बयन्ति तेसं उदयञ्च वयञ्च पस्सन्तस्स. इतरस्स जीवनतो एकाहम्पि जीवितं सेय्योति.
देसनावसाने ¶ पटाचारा सह पटिसम्भिदाहि अरहत्तं पापुणि.
पटाचाराथेरीवत्थु द्वादसमं.
१३. किसागोतमीवत्थु
यो ¶ च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो किसागोतमिं आरब्भ कथेसि.
सावत्थियं किरेकस्स सेट्ठिस्स गेहे चत्तालीसकोटिधनं अङ्गारा एव हुत्वा अट्ठासि. सेट्ठि तं दिस्वा उप्पन्नसोको आहारं पटिक्खिपित्वा मञ्चके निपज्जि. तस्सेको सहायको गेहं गन्त्वा, ‘‘सम्म, कस्मा सोचसी’’ति पुच्छित्वा तं पवत्तिं सुत्वा, ‘‘सम्म, मा सोचि, अहं एकं उपायं ¶ जानामि, तं करोही’’ति. ‘‘किं करोमि, सम्मा’’ति? अत्तनो आपणे किलञ्जं पसारेत्वा तत्थ ते अङ्गारे रासिं कत्वा विक्किणन्तो विय निसीद, आगतागतेसु मनुस्सेसु ये एवं वदन्ति – ‘‘सेसजना वत्थतेलमधुफाणितादीनि विक्किणन्ति, त्वं पन अङ्गारे विक्किणन्तो निसिन्नो’’ति. ते वदेय्यासि – ‘‘अत्तनो सन्तकं अविक्किणन्तो किं करोमी’’ति? यो पन तं एवं वदति ‘‘सेसजना वत्थतेलमधुफाणितादीनि विक्किणन्ति, त्वं पन हिरञ्ञसुवण्णं विक्किणन्तो निसिन्नो’’ति. तं वदेय्यासि ‘‘कहं हिरञ्ञसुवण्ण’’न्ति. ‘‘इद’’न्ति च वुत्ते ‘‘आहर, ताव न’’न्ति हत्थेहि पटिच्छेय्यासि. एवं दिन्नं तव हत्थे हिरञ्ञसुवण्णं भविस्सति. सा पन सचे कुमारिका होति, तव गेहे पुत्तस्स नं आहरित्वा चत्तालीसकोटिधनं तस्सा निय्यादेत्वा ताय दिन्नं वलञ्जेय्यासि. सचे कुमारको होति, तव गेहे वयप्पत्तं धीतरं तस्स दत्वा चत्तालीसकोटिधनं निय्यादेत्वा तेन दिन्नं वलञ्जेय्यासीति. सो ‘‘भद्दको उपायो’’ति अत्तनो ¶ आपणे अङ्गारे रासिं कत्वा विक्किणन्तो विय निसीदि. ये पन नं एवमाहंसु – ‘‘सेसजना वत्थतेलमधुफाणितादीनि विक्किणन्ति, किं पन त्वं अङ्गारे विक्किणन्तो निसिन्नो’’ति? तेसं ‘‘अत्तनो सन्तकं अविक्किणन्तो किं करोमी’’ति पटिवचनं अदासि. अथेका गोतमी नाम कुमारिका किससरीरताय किसागोतमीति पञ्ञायमाना परिजिण्णकुलस्स धीता अत्तनो एकेन किच्चेन आपणद्वारं गन्त्वा तं सेट्ठिं दिस्वा एवमाह – ‘‘किं, तात, सेसजना वत्थतेलमधुफाणितादीनि विक्किणन्ति, त्वं हिरञ्ञसुवण्णं विक्किणन्तो निसिन्नो’’ति? ‘‘कहं, अम्म, हिरञ्ञसुवण्ण’’न्ति ¶ ? ‘‘ननु ‘त्वं तदेव गहेत्वा निसिन्नोसी’ति, आहर, ताव नं, अम्मा’’ति. सा हत्थपूरं गहेत्वा तस्स हत्थेसु ठपेसि, तं हिरञ्ञसुवण्णमेव अहोसि.
अथ ¶ नं सेट्ठि ‘‘कतरं ते, अम्म, गेह’’न्ति पुच्छित्वा ‘‘असुकं नामा’’ति वुत्ते तस्सा अस्सामिकभावं ञत्वा धनं पटिसामेत्वा तं अत्तनो पुत्तस्स आनेत्वा चत्तालीसकोटिधनं पटिच्छापेसि. सब्बं हिरञ्ञसुवण्णमेव अहोसि. तस्सा अपरेन समयेन गब्भो पतिट्ठहि. सा दसमासच्चयेन पुत्तं विजायि. सो पदसा गमनकाले कालमकासि. सा अदिट्ठपुब्बमरणताय तं झापेतुं नीहरन्ते वारेत्वा ‘‘पुत्तस्स मे भेसज्जं पुच्छिस्सामी’’ति मतकळेवरं अङ्केनादाय ‘‘अपि नु मे पुत्तस्स भेसज्जं ¶ जानाथा’’ति पुच्छन्ती घरपटिपाटिया विचरति. अथ नं मनुस्सा, ‘‘अम्म, त्वं उम्मत्तिका जाता, मतकपुत्तस्स भेसज्जं पुच्छन्ती विचरसी’’ति वदन्ति. सा ‘‘अवस्सं मम पुत्तस्स भेसज्जं जाननकं लभिस्सामी’’ति मञ्ञमाना विचरति. अथ नं एको पण्डितपुरिसो दिस्वा, ‘‘अयं मम धीता पठमं पुत्तकं विजाता भविस्सति अदिट्ठपुब्बमरणा, मया इमिस्सा अवस्सयेन भवितुं वट्टती’’ति चिन्तेत्वा आह – ‘‘अम्म, अहं भेसज्जं न जानामि, भेसज्जजाननकं पन जानामी’’ति. ‘‘को जानाति, ताता’’ति? ‘‘सत्था, अम्म, जानाति, गच्छ, तं पुच्छाही’’ति. सा ‘‘गमिस्सामि, तात, पुच्छिस्सामि, ताता’’ति वत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं ठिता पुच्छि – ‘‘तुम्हे किर मे पुत्तस्स भेसज्जं जानाथ, भन्ते’’ति? ‘‘आम, जानामी’’ति. ‘‘किं लद्धुं वट्टती’’ति? ‘‘अच्छरग्गहणमत्ते सिद्धत्थके लद्धुं वट्टती’’ति. ‘‘लभिस्सामि, भन्ते’’. ‘‘कस्स पन गेहे लद्धुं वट्टती’’ति? ‘‘यस्स गेहे पुत्तो वा धीता वा न कोचि मतपुब्बो’’ति. सा ‘‘साधु, भन्ते’’ति सत्थारं वन्दित्वा मतपुत्तकं अङ्केनादाय अन्तोगामं पविसित्वा पठमगेहस्स द्वारे ठत्वा ‘‘अत्थि नु खो इमस्मिं गेहे सिद्धत्थको, पुत्तस्स किर ¶ मे भेसज्जं एत’’न्ति वत्वा ‘‘अत्थी’’ति वुत्ते तेन हि देथाति. तेहि आहरित्वा सिद्धत्थकेसु दिय्यमानेसु ‘‘इमस्मिं गेहे पुत्तो वा धीता वा मतपुब्बो कोचि नत्थि, अम्मा’’ति पुच्छित्वा ‘‘किं वदेसि, अम्म? जीवमाना हि कतिपया, मतका एव बहुका’’ति वुत्ते ‘‘तेन हि गण्हथ वो सिद्धत्थके, नेतं मम पुत्तस्स भेसज्ज’’न्ति पटिअदासि.
सा इमिना नीयामेन आदितो पट्ठाय नं पुच्छन्ती विचरि. सा एकगेहेपि सिद्धत्थके अगहेत्वा सायन्हसमये चिन्तेसि – ‘‘अहो भारियं ¶ कम्मं, अहं ‘ममेव पुत्तो मतो’ति सञ्ञमकासिं, सकलगामेपि पन जीवन्तेहि मतकाव बहुतरा’’ति. तस्सा एवं चिन्तयमानाय पुत्तसिनेहं मुदुकहदयं थद्धभावं अगमासि. सा पुत्तं अरञ्ञे छड्डेत्वा सत्थु सन्तिकं ¶ गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं सत्था ‘‘लद्धा ते एकच्छरमत्ता सिद्धत्थका’’ति आह. ‘‘न लद्धा, भन्ते, सकलगामे जीवन्तेहि मतकाव बहुतरा’’ति. अथ नं सत्था ‘‘त्वं ‘ममेव पुत्तो मतो’ति सल्लक्खेसि, धुवधम्मो एस सत्तानं. मच्चुराजा हि सब्बसत्ते अपरिपुण्णज्झासये एव महोघो विय ¶ परिकड्ढमानोयेव अपायसमुद्दे पक्खिपती’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘तं पुत्तपसुसम्मत्तं, ब्यासत्तमनसं नरं;
सुत्तं गामं महोघोव, मच्चु आदाय गच्छती’’ति. (ध. प. २८७);
गाथापरियोसाने किसागोतमी सोतापत्तिफले पतिट्ठहि, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति.
सा पन सत्थारं पब्बज्जं याचि, सत्था तं भिक्खुनीनं सन्तिकं पेसेत्वा पब्बाजेसि. सा लद्धूपसम्पदा किसागोतमी थेरीति पञ्ञायि. सा एकदिवसं उपोसथागारे वारं पत्वा दीपं जालेत्वा निसिन्ना दीपजाला उप्पज्जन्तियो च भिज्जन्तियो च दिस्वा ‘‘एवमेव इमे सत्ता उप्पज्जन्ति चेव निरुज्झन्ति च, निब्बानप्पत्ता एव न पञ्ञायन्ती’’ति आरम्मणं अग्गहेसि. सत्था गन्धकुटियं निसिन्नोव ओभासं फरित्वा तस्सा सम्मुखे निसीदित्वा कथेन्तो विय ‘‘एवमेव, गोतमि, इमे सत्ता दीपजाला विय उप्पज्जन्ति चेव निरुज्झन्ति च, निब्बानप्पत्ता एव न पञ्ञायन्ति, एवं निब्बानं अपस्सन्तानं वस्ससतं जीवनतो निब्बानं पस्सन्तस्स खणमत्तम्पि जीवितं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘यो च वस्ससतं जीवे, अपस्सं अमतं पदं;
एकाहं जीवितं सेय्यो, पस्सतो अमतं पद’’न्ति.
तत्थ अमतं पदन्ति मरणविरहितकोट्ठासं, अमतमहानिब्बानन्ति अत्थो. सेसं पुरिमसदिसमेव.
देसनावसाने ¶ किसागोतमी यथानिसिन्नाव सह पटिसम्भिदाहि अरहत्ते पतिट्ठहीति.
किसागोतमीवत्थु तेरसमं.
१४. बहुपुत्तिकत्थेरीवत्थु
यो ¶ ¶ च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो बहुपुत्तिकं थेरिं आरब्भ कथेसि.
सावत्थियं किरेकस्मिं कुले सत्त पुत्ता सत्त च धीतरो अहेसुं. ते सब्बेपि वयप्पत्ता गेहे पतिट्ठहित्वा अत्तनो धम्मताय सुखप्पत्ता अहेसुं. तेसं अपरेन समयेन पिता कालमकासि. महाउपासिका सामिके नट्ठेपि न ताव कुटुम्बं विभजति. अथ नं पुत्ता आहंसु – ‘‘अम्म, अम्हाकं पितरि नट्ठे तुय्हं को अत्थो कुटुम्बेन, किं मयं तं उपट्ठातुं न सक्कोमा’’ति. सा तेसं कथं सुत्वा तुण्ही हुत्वा पुनप्पुनं तेहि वुच्चमाना ‘‘पुत्ता मं पटिजग्गिस्सन्ति, किं मे विसुं कुटुम्बेना’’ति सब्बं सापतेय्यं मज्झे भिन्दित्वा अदासि. अथ नं कतिपाहच्चयेन जेट्ठपुत्तस्स भरिया ‘‘अहो अम्हाकं, अय्या, ‘जेट्ठपुत्तो मे’ति द्वे कोट्ठासे दत्वा विय इममेव गेहं आगच्छती’’ति आह. सेसपुत्तानं भरियापि एवमेव वदिंसु. जेट्ठधीतरं आदिं कत्वा तासं गेहं गतकालेपि नं एवमेव वदिंसु. सा अवमानप्पत्ता हुत्वा ‘‘किं इमेसं सन्तिके वुट्ठेन, भिक्खुनी हुत्वा जीविस्सामी’’ति भिक्खुनीउपस्सयं गन्त्वा ¶ पब्बज्जं याचि. ता नं पब्बाजेसुं. सा लद्धूपसम्पदा हुत्वा बहुपुत्तिकत्थेरीति पञ्ञायि. सा ‘‘अहं महल्लककाले पब्बजिता, अप्पमत्ताय मे भवितब्ब’’न्ति भिक्खुनीनं वत्तपटिवत्तं करोन्ती ‘‘सब्बरत्तिं समणधम्मं करिस्सामी’’ति हेट्ठापासादे एकं थम्भं हत्थेन गहेत्वा तं आविञ्छमानाव समणधम्मं करोति, चङ्कममानापि ‘‘अन्धकारट्ठाने मे रुक्खे वा कत्थचि वा सीसं पटिहञ्ञेय्या’’ति तं रुक्खं हत्थेन गहेत्वा तं आविञ्छमानाव समणधम्मं करोति, ‘‘सत्थारा देसितधम्ममेव करिस्सामी’’ति धम्मं आवज्जेत्वा धम्मं अनुस्सरमानाव समणधम्मं करोति. अथ ¶ सत्था गन्धकुटियं निसिन्नोव ओभासं फरित्वा सम्मुखे निसिन्नो विय ताय सद्धिं कथेन्तो ‘‘बहुपुत्तिके मया देसितं धम्मं अनावज्जेन्तस्स अपस्सन्तस्स वस्ससतं जीवनतो मया देसितं धम्मं पस्सन्तस्स मुहुत्तम्पि जीवितं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘यो च वस्ससतं जीवे, अपस्सं धम्ममुत्तमं;
एकाहं जीवितं सेय्यो, पस्सतो धम्ममुत्तम’’न्ति.
तत्थ ¶ ¶ धम्ममुत्तमन्ति नवविधं लोकुत्तरधम्मं. सो हि उत्तमो धम्मो नाम. यो हि तं न पस्सति, तस्स वस्ससतम्पि जीवनतो तं धम्मं पस्सन्तस्स पटिविज्झन्तस्स एकाहम्पि एकक्खणम्पि जीवितं सेय्योति.
गाथापरियोसाने बहुपुत्तिकत्थेरी सह पटिसम्भिदाहि अरहत्ते पतिट्ठहीति.
बहुपुत्तिकत्थेरीवत्थु चुद्दसमं.
सहस्सवग्गवण्णना निट्ठिता.
अट्ठमो वग्गो.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
धम्मपद-अट्ठकथा
(दुतियो भागो)