📜
९. पापवग्गो
१. चूळेकसाटकब्राह्मणवत्थु
अभित्थरेथ ¶ ¶ ¶ कल्याणेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो चूळेकसाटकब्राह्मणं आरब्भ कथेसि.
विपस्सिदसबलस्स कालस्मिञ्हि महाएकसाटकब्राह्मणो नाम अहोसि, अयं पन एतरहि सावत्थियं चूळेकसाटको नाम. तस्स हि एको निवासनसाटको अहोसि, ब्राह्मणियापि एको. उभिन्नम्पि एकमेव पारुपनं, बहि गमनकाले ब्राह्मणो वा ब्राह्मणी वा तं पारुपति. अथेकदिवसं ¶ विहारे धम्मस्सवने घोसिते ब्राह्मणो आह – ‘‘भोति धम्मस्सवनं घोसितं, किं दिवा धम्मस्सवनं गमिस्ससि, उदाहु रत्तिं. पारुपनस्स हि अभावेन न सक्का अम्हेहि एकतो गन्तु’’न्ति. ब्राह्मणी, ‘‘सामि, अहं दिवा गमिस्सामी’’ति साटकं पारुपित्वा अगमासि. ब्राह्मणो दिवसभागं गेहे वीतिनामेत्वा रत्तिं गन्त्वा सत्थु पुरतो निसिन्नोव धम्मं अस्सोसि. अथस्स सरीरं फरमाना पञ्चवण्णा पीति उप्पज्जि. सो सत्थारं पूजितुकामो हुत्वा ‘‘सचे इमं साटकं ¶ दस्सामि, नेव ब्राह्मणिया, न मय्हं पारुपनं भविस्सती’’ति चिन्तेसि. अथस्स मच्छेरचित्तानं सहस्सं उप्पज्जि, पुनेकं सद्धाचित्तं उप्पज्जि. तं ¶ अभिभवित्वा पुन मच्छेरसहस्सं उप्पज्जि. इतिस्स बलवमच्छेरं बन्धित्वा गण्हन्तं विय सद्धाचित्तं पटिबाहतियेव. तस्स ‘‘दस्सामि, न दस्सामी’’ति चिन्तेन्तस्सेव पठमयामो अपगतो, मज्झिमयामो सम्पत्तो. तस्मिम्पि दातुं नासक्खि. पच्छिमयामे सम्पत्ते सो चिन्तेसि – ‘‘मम सद्धाचित्तेन मच्छेरचित्तेन च सद्धिं युज्झन्तस्सेव द्वे यामा वीतिवत्ता, इदं मम एत्तकं मच्छेरचित्तं वड्ढमानं चतूहि अपायेहि सीसं उक्खिपितुं न दस्सति, दस्सामि न’’न्ति. सो मच्छेरसहस्सं अभिभवित्वा सद्धाचित्तं पुरेचारिकं कत्वा साटकं आदाय सत्थु पादमूले ठपेत्वा ‘‘जितं मे, जितं मे’’ति तिक्खत्तुं महासद्दमकासि.
राजा पसेनदि कोसलो धम्मं सुणन्तो तं सद्दं सुत्वा ‘‘पुच्छथ नं, किं किर तेन जित’’न्ति आह. सो राजपुरिसेहि पुच्छितो तमत्थं आरोचेसि. तं सुत्वा राजा ‘‘दुक्करं कतं ब्राह्मणेन, सङ्गहमस्स करिस्सामी’’ति एकं साटकयुगं दापेसि. सो तम्पि तथागतस्सेव अदासि. पुन राजा द्वे चत्तारि अट्ठ सोळसाति द्विगुणं कत्वा दापेसि. सो तानिपि तथागतस्सेव अदासि. अथस्स राजा द्वत्तिंस युगानि दापेसि. ब्राह्मणो ‘‘अत्तनो अग्गहेत्वा लद्धं लद्धं विस्सज्जेसियेवा’’ति वादमोचनत्थं ततो एकं युगं अत्तनो, एकं ब्राह्मणियाति द्वे युगानि गहेत्वा तिंस युगानि तथागतस्सेव अदासि. राजा पन तस्मिं सत्तक्खत्तुम्पि ददन्ते पुन दातुकामोयेव अहोसि. पुब्बे महाएकसाटको चतुसट्ठिया साटकयुगेसु द्वे अग्गहेसि, अयं पन द्वत्तिंसाय ¶ लद्धकाले द्वे अग्गहेसि. राजा पुरिसे आणापेसि – ‘‘दुक्करं भणे ब्राह्मणेन कतं, अन्तेपुरे मम द्वे कम्बलानि आहरापेय्याथा’’ति. ते तथा करिंसु. राजा सतसहस्सग्घनके द्वे कम्बले दापेसि. ब्राह्मणो ‘‘न इमे मम सरीरे उपयोगं अरहन्ति, बुद्धसासनस्सेव एते अनुच्छविका’’ति एकं कम्बलं अन्तोगन्धकुटियं सत्थु सयनस्स उपरि वितानं कत्वा बन्धि, एकं अत्तनो घरे निबद्धं भुञ्जन्तस्स भिक्खुनो भत्तकिच्चट्ठाने वितानं कत्वा बन्धि. राजा सायन्हसमये ¶ सत्थु सन्तिकं गन्त्वा तं कम्बलं सञ्जानित्वा, ‘‘भन्ते, केन पूजा कता’’ति पुच्छित्वा ‘‘एकसाटकेना’’ति वुत्ते ‘‘ब्राह्मणो मम ¶ पसादट्ठानेयेव पसीदती’’ति वत्वा ‘‘चत्तारो हत्थी चत्तारो अस्से चत्तारि कहापणसहस्सानि चतस्सो इत्थियो चतस्सो दासियो चत्तारो पुरिसे चतुरो गामवरे’’ति एवं याव सब्बसता चत्तारि चत्तारि कत्वा सब्बचतुक्कं नाम अस्स दापेसि.
भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘अहो अच्छरियं चूळेकसाटकस्स कम्मं, तंमुहुत्तमेव सब्बचतुक्कं लभि, इदानि कतेन कल्याणकम्मेन अज्जमेव विपाको दिन्नो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, सचायं एकसाटको पठमयामे मय्हं दातुं असक्खिस्स, सब्बसोळसकं अलभिस्स. सचे मज्झिमयामे असक्खिस्स, सब्बट्ठकं अलभिस्स ¶ . बलवपच्छिमयामे दिन्नत्ता पनेस सब्बचतुक्कं लभि. कल्याणकम्मं करोन्तेन हि उप्पन्नं चित्तं अहापेत्वा तङ्खणञ्ञेव कातब्बं. दन्धं कतं कुसलञ्हि सम्पत्तिं ददमानं दन्धमेव ददाति, तस्मा चित्तुप्पादसमनन्तरमेव कल्याणकम्मं कातब्ब’’न्ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘अभित्थरेथ कल्याणे, पापा चित्तं निवारये;
दन्धञ्हि करोतो पुञ्ञं, पापस्मिं रमती मनो’’ति.
तत्थ अभित्थरेथाति तुरिततुरितं सीघसीघं करेय्याति अत्थो. गिहिना वा हि ‘‘सलाकभत्तदानादीसु किञ्चिदेव कुसलं करिस्सामी’’ति चित्ते उप्पन्ने यथा अञ्ञे ओकासं न लभन्ति, एवं ‘‘अहं पुरे, अहं पुरे’’ति तुरिततुरितमेव कातब्बं. पब्बजितेन वा उपज्झायवत्तादीनि करोन्तेन अञ्ञस्स ओकासं अदत्वा ‘‘अहं पुरे, अहं पुरे’’ति तुरिततुरितमेव कातब्बं. पापा चित्तन्ति कायदुच्चरितादिपापकम्मतो वा अकुसलचित्तुप्पादतो वा सब्बथामेन चित्तं निवारये. दन्धञ्हि करोतोति यो पन ‘‘दस्सामि, न दस्सामि सम्पज्जिस्सति नु खो मे, नो’’ति एवं चिक्खल्लमग्गेन गच्छन्तो विय दन्धं पुञ्ञं करोति, तस्स एकसाटकस्स विय ¶ मच्छेरसहस्सं पापं ओकासं लभति. अथस्स पापस्मिं रमती मनो, कुसलकम्मकरणकालेयेव हि चित्तं कुसले रमति, ततो मुच्चित्वा पापनिन्नमेव होतीति.
गाथापरियोसाने ¶ बहू सोतापत्तिफलादीनि पापुणिंसूति.
चूळेकसाटकब्राह्मणवत्थु पठमं.
२. सेय्यसकत्थेरवत्थु
पापञ्च ¶ पुरिसोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सेय्यसकत्थेरं आरब्भ कथेसि.
सो हि लाळुदायित्थेरस्स सद्धिविहारिको, अत्तनो अनभिरतिं तस्स आरोचेत्वा तेन पठमसङ्घादिसेसकम्मे समादपितो उप्पन्नुप्पन्नाय अनभिरतिया तं कम्ममकासि (पारा. २३४). सत्था तस्स किरियं सुत्वा तं पक्कोसापेत्वा ‘‘एवं किर त्वं करोसी’’ति पुच्छित्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘कस्मा भारियं कम्मं अकासि, अननुच्छविकं मोघपुरिसा’’ति नानप्पकारतो गरहित्वा सिक्खापदं पञ्ञापेत्वा ‘‘एवरूपञ्हि कम्मं दिट्ठधम्मेपि सम्परायेपि दुक्खसंवत्तनिकमेव होती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘पापञ्चे पुरिसो कयिरा, न नं कयिरा पुनप्पुनं;
न तम्हि छन्दं कयिराथ, दुक्खो पापस्स उच्चयो’’ति.
तस्सत्थो – सचे पुरिसो सकिं पापकम्मं करेय्य, तङ्खणेयेव पच्चवेक्खित्वा ‘‘इदं अप्पतिरूपं ओळारिक’’न्ति न नं कयिरा पुनप्पुनं. योपि तम्हि छन्दो ¶ वा रुचि वा उप्पज्जेय्य, तम्पि विनोदेत्वा न कयिराथेव. किं कारणा? दुक्खो पापस्स उच्चयो. पापस्स हि उच्चयो वुड्ढि इधलोकेपि सम्परायेपि दुक्खमेव आवहतीति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
सेय्यसकत्थेरवत्थु दुतियं.
३. लाजदेवधीतावत्थु
पुञ्ञञ्चेति ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो लाजदेवधीतरं आरब्भ कथेसि. वत्थु राजगहे समुट्ठितं.
आयस्मा ¶ हि महाकस्सपो पिप्पलिगुहायं विहरन्तो झानं समापज्जित्वा सत्तमे दिवसे वुट्ठाय दिब्बेन चक्खुना भिक्खाचारट्ठानं ओलोकेन्तो एकं सालिखेत्तपालिकं इत्थिं सालिसीसानि गहेत्वा लाजे कुरुमानं दिस्वा ‘‘सद्धा नु खो, अस्सद्धा’’ति वीमंसित्वा ‘‘सद्धा’’ति ञत्वा ‘‘सक्खिस्सति नु खो मे सङ्गहं कातुं, नो’’ति उपधारेन्तो ‘‘विसारदा कुलधीता मम सङ्गहं करिस्सति, कत्वा च पन महासम्पत्तिं लभिस्सती’’ति ञत्वा चीवरं पारुपित्वा पत्तमादाय सालिखेत्तसमीपेयेव अट्ठासि. कुलधीता थेरं दिस्वाव पसन्नचित्ता पञ्चवण्णाय पीतिया फुट्ठसरीरा ‘‘तिट्ठथ, भन्ते’’ति वत्वा लाजे आदाय वेगेन गन्त्वा थेरस्स पत्ते आकिरित्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, तुम्हेहि दिट्ठधम्मस्स भागिनी अस्स’’न्ति पत्थनं अकासि. थेरो ‘‘एवं होतू’’ति अनुमोदनमकासि. सापि थेरं वन्दित्वा अत्तना दिन्नदानं आवज्जमाना निवत्ति. ताय च पन केदारमरियादाय ¶ गमनमग्गे एकस्मिं बिले घोरविसो सप्पो निपज्जि. सो थेरस्स कासायपटिच्छन्नं जङ्घं डंसितुं नासक्खि. इतरा दानं आवज्जमाना निवत्तन्ती तं पदेसं पापुणि. सप्पो बिला निक्खमित्वा तं डंसित्वा तत्थेव पातेसि. सा पसन्नचित्तेन कालं कत्वा तावतिंसभवने तिंसयोजनिके कनकविमाने सुत्तप्पबुद्धा विय सब्बालङ्कारपटिमण्डितेन तिगावुतेन अत्तभावेन निब्बत्ति. सा द्वादसयोजनिकं एकं दिब्बवत्थं निवासेत्वा एकं पारुपित्वा अच्छरासहस्सपरिवुता पुब्बकम्मपकासनत्थाय सुवण्णलाजभरितेन ओलम्बकेन सुवण्णसरकेन पटिमण्डिते विमानद्वारे ठिता अत्तनो सम्पत्तिं ओलोकेत्वा ‘‘किं नु खो मे कत्वा अयं सम्पत्ति लद्धा’’ति दिब्बेन चक्खुना उपधारेन्ती ‘‘अय्यस्स मे महाकस्सपत्थेरस्स दिन्नलाजनिस्सन्देन सा लद्धा’’ति अञ्ञासि.
सा एवं परित्तकेन कम्मेन एवरूपं सम्पत्तिं लभित्वा ‘‘न दानि मया पमज्जितुं वट्टति, अय्यस्स वत्तपटिवत्तं कत्वा इमं सम्पत्तिं थावरं करिस्सामी’’ति चिन्तेत्वा पातोव कनकमयं सम्मज्जनिञ्चेव कचवरछड्डनकञ्च पच्छिं ¶ आदाय गन्त्वा थेरस्स परिवेणं सम्मज्जित्वा पानीयपरिभोजनीयं उपट्ठापेसि. थेरो तं दिस्वा ‘‘केनचि दहरेन वा सामणेरेन वा वत्तं कतं भविस्सती’’ति सल्लक्खेसि. सा दुतियदिवसेपि तथेव अकासि, थेरोपि तथेव सल्लक्खेसि. ततियदिवसे पन थेरो तस्सा सम्मज्जनिसद्दं ¶ सुत्वा तालच्छिद्दादीहि च पविट्ठं सरीरोभासं दिस्वा द्वारं विवरित्वा ‘‘को एस सम्मज्जती’’ति पुच्छि. ‘‘अहं, भन्ते, तुम्हाकं उपट्ठायिका लाजदेवधीता’’ति. ‘‘ननु मय्हं एवंनामिका उपट्ठायिका नाम नत्थी’’ति. ‘‘अहं, भन्ते, सालिखेत्तं रक्खमाना लाजे दत्वा पसन्नचित्ता निवत्तन्ती सप्पेन दट्ठा कालं कत्वा तावतिंसदेवलोके उप्पन्ना, मया अय्यं निस्साय अयं सम्पत्ति लद्धा, इदानिपि तुम्हाकं वत्तपटिवत्तं कत्वा ‘सम्पत्तिं थावरं करिस्सामी’ति आगताम्हि, भन्ते’’ति. ‘‘हिय्योपि परेपि तयावेतं ¶ ठानं सम्मज्जितं, तयाव पानीयभोजनीयं उपट्ठापित’’न्ति. ‘‘आम, भन्ते’’ति. ‘‘अपेहि देवधीते, तया कतं वत्तं कतंव होतु, इतो पट्ठाय इमं ठानं मा आगमी’’ति. ‘‘भन्ते, मा मं नासेथ, तुम्हाकं वत्तं कत्वा सम्पत्तिं मे थिरं कातुं देथा’’ति. ‘‘अपेहि देवधीते, मा मं अनागते चित्तबीजनिं गहेत्वा निसिन्नेहि धम्मकथिकेहि ‘महाकस्सपत्थेरस्स किर एका देवधीता आगन्त्वा वत्तपटिवत्तं कत्वा पानीयपरिभोजनीयं उपट्ठापेसी’ति वत्तब्बतं करि, इतो पट्ठाय इध मा आगमि, पटिक्कमा’’ति. सा ‘‘मा मं, भन्ते, नासेथा’’ति पुनप्पुनं याचियेव. थेरो ‘‘नायं मम वचनं सुणाती’’ति चिन्तेत्वा ‘‘तुवं पमाणं न जानासी’’ति अच्छरं पहरि. सा तत्थ सण्ठातुं असक्कोन्ती आकासे उप्पतित्वा अञ्जलिं पग्गय्ह, ‘‘भन्ते, मया लद्धसम्पत्तिं मा नासेथ, थावरं कातुं देथा’’ति रोदन्ती आकासे अट्ठासि.
सत्था जेतवने गन्धकुटियं निसिन्नोव ¶ तस्सा रोदितसद्दं सुत्वा ओभासं फरित्वा देवधीताय सम्मुखे निसीदित्वा कथेन्तो विय ‘‘देवधीते मम पुत्तस्स कस्सपस्स संवरकरणमेव भारो, पुञ्ञत्थिकानं पन ‘अयं नो अत्थो’ति सल्लक्खेत्वा पुञ्ञकरणमेव भारो. पुञ्ञकरणञ्हि इध चेव सम्पराये च सुखमेवा’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘पुञ्ञञ्चे ¶ पुरिसो कयिरा, कयिरा नं पुनप्पुनं;
तम्हि छन्दं कयिराथ, सुखो पुञ्ञस्स उच्चयो’’ति.
तस्सत्थो – सचे पुरिसो पुञ्ञं करेय्य, ‘‘एकवारं मे पुञ्ञं कतं, अलं एत्तावता’’ति अनोरमित्वा पुनप्पुनं करोथेव. तस्स अकरणक्खणेपि तम्हि पुञ्ञे छन्दं रुचिं उस्साहं करोथेव. किं कारणा? सुखो पुञ्ञस्स उच्चयो. पुञ्ञस्स हि उच्चयो वुड्ढि इधलोकपरलोकसुखावहनतो सुखोति.
देसनावसाने देवधीता पञ्चचत्तालीसयोजनमत्थके ठिताव सोतापत्तिफलं पापुणीति.
लाजदेवधीतावत्थु ततियं.
४. अनाथपिण्डिकसेट्ठिवत्थु
पापोपि ¶ पस्सती भद्रन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अनाथपिण्डिकं आरब्भ कथेसि.
अनाथपिण्डिको ¶ हि विहारमेव उद्दिस्स चतुपण्णासकोटिधनं बुद्धसासने विकिरित्वा सत्थरि जेतवने विहरन्ते देवसिकं तीणि महाउपट्ठानानि गच्छति, गच्छन्तो च ‘‘किं नु खो आदाय आगतोति सामणेरा वा दहरा वा हत्थम्पि मे ओलोकेय्यु’’न्ति तुच्छहत्थो नाम न गतपुब्बो. पातोव गच्छन्तो यागुं गाहापेत्वाव गच्छति, कतपातरासो सप्पिनवनीतादीनि भेसज्जानि. सायन्हसमये मालागन्धविलेपनवत्थादीनि गाहापेत्वा गच्छति. एवं निच्चकालमेव दिवसे दिवसे दानं दत्वा सीलं रक्खति. अपरभागे धनं परिक्खयं गच्छति. वोहारूपजीविनोपिस्स हत्थतो अट्ठारसकोटिधनं इणं गण्हिंसु, कुलसन्तकापिस्स अट्ठारसहिरञ्ञकोटियो, नदीतीरे निदहित्वा ठपिता उदकेन कूले भिन्ने महासमुद्दं पविसिंसु. एवमस्स अनुपुब्बेन धनं परिक्खयं अगमासि. सो एवंभूतोपि सङ्घस्स दानं देतियेव, पणीतं पन कत्वा दातुं न सक्कोति.
सो एकदिवसं सत्थारा ‘‘दीयति पन ते, गहपति, कुले दान’’न्ति वुत्ते ‘‘दीयति, भन्ते, तञ्च खो कणाजकं बिलङ्गदुतिय’’न्ति आह. अथ नं ¶ सत्था, ‘‘गहपति, ‘लूखं दानं देमी’ति मा चिन्तयि. चित्तस्मिञ्हि पणीते बुद्धादीनं दिन्नदानं लूखं नाम नत्थि, अपिच त्वं अट्ठन्नं अरियपुग्गलानं दानं देसि, अहं पन वेलामकाले सकलजम्बुदीपं उन्नङ्गलं कत्वा महादानं ¶ पवत्तयमानोपि तिसरणगतम्पि कञ्चि नालत्थं, दक्खिणेय्या नाम एवं दुल्लभा. तस्मा ‘लूखं मे दान’न्ति मा चिन्तयी’’ति वत्वा वेलामसुत्तमस्स (अ. नि. ९.२०) कथेसि. अथस्स द्वारकोट्ठके अधिवत्था देवता सत्थरि चेव सत्थुसावकेसु च गेहं पविसन्तेसु तेसं तेजेन सण्ठातुं असक्कोन्ती, ‘‘यथा इमे इमं गेहं न पविसन्ति, तथा गहपतिं परिभिन्दिस्सामी’’ति तं वत्तुकामापि इस्सरकाले किञ्चि वत्तुं नासक्खि, इदानि ‘‘पनायं दुग्गतो गण्हिस्सति मे वचन’’न्ति रत्तिभागे सेट्ठिस्स सिरिगब्भं पविसित्वा आकासे अट्ठासि. अथ सेट्ठि नं दिस्वा ‘‘को एसो’’ति आह. अहं ते महासेट्ठि चतुत्थद्वारकोट्ठके अधिवत्था देवता, तुय्हं ओवाददानत्थाय आगताति. तेन हि ओवदेहीति. महासेट्ठि तया पच्छिमकालं अनोलोकेत्वाव समणस्स गोतमस्स सासने बहुं धनं विप्पकिण्णं, इदानि दुग्गतो हुत्वापि तं न मुञ्चसियेव, एवं वत्तमानो कतिपाहेनेव घासच्छादनमत्तम्पि न लभिस्ससि ¶ , किं ते समणेन गोतमेन, अतिपरिच्चागतो ओरमित्वा कम्मन्ते पयोजेन्तो कुटुम्बं सण्ठापेहीति. अयं मे तया दिन्नओवादोति. आम, सेट्ठीति. गच्छ, नाहं तादिसीनं सतेनपि सहस्सेनपि सतसहस्सेनपि ¶ सक्का कम्पेतुं, अयुत्तं ते वुत्तं, कं तया मम गेहे वसमानाय, सीघं सीघं मे घरा निक्खमाहीति. सा सोतापन्नस्स अरियसावकस्स वचनं सुत्वा ठातुं असक्कोन्ती दारके आदाय निक्खमि, निक्खमित्वा च पन अञ्ञत्थ वसनट्ठानं अलभमाना ‘‘सेट्ठिं खमापेत्वा तत्थेव वसिस्सामी’’ति नगरपरिग्गाहकं देवपुत्तं उपसङ्कमित्वा अत्तना कतापराधं आचिक्खित्वा ‘‘एहि, मं सेट्ठिस्स सन्तिकं नेत्वा खमापेत्वा वसनट्ठानं दापेही’’ति आह. सो ‘‘अयुत्तं तया वुत्तं, नाहं तस्स सन्तिकं गन्तुं उस्सहामी’’ति तं पटिक्खिपि. सा चतुन्नं महाराजानं सन्तिकं गन्त्वा तेहिपि पटिक्खित्ता सक्कं देवराजानं उपसङ्कमित्वा तं पवत्तिं आचिक्खित्वा, ‘‘अहं, देव, वसनट्ठानं अलभमाना दारके ¶ हत्थेन गहेत्वा अनाथा विचरामि, वसनट्ठानं मे दापेही’’ति सुट्ठुतरं याचि.
अथ नं सो ‘‘अहम्पि तव कारणा सेट्ठिं वत्तुं न सक्खिस्सामि, एकं पन ते उपायं कथेस्सामी’’ति आह. साधु, देव, कथेहीति. गच्छ, सेट्ठिनो आयुत्तकवेसं गहेत्वा सेट्ठिस्स हत्थतो पण्णं आरोपेत्वा वोहारूपजीवीहि गहितं अट्ठारसकोटिधनं अत्तनो आनुभावेन सोधेत्वा तुच्छगब्भे पूरेत्वा महासमुद्दं ¶ पविट्ठं अट्ठारसकोटिधनं अत्थि, अञ्ञम्पि असुकट्ठाने नाम अस्सामिकं अट्ठारसकोटिधनं अत्थि, तं सब्बं संहरित्वा तस्स तुच्छगब्भे पूरेत्वा दण्डकम्मं कत्वा खमापेहीति. सा ‘‘साधु, देवा’’ति वुत्तनयेनेव तं सब्बं कत्वा पुन तस्स सिरिगब्भं ओभासयमाना आकासे ठत्वा ‘‘को एसो’’ति वुत्ते अहं ते चतुत्थद्वारकोट्ठके अधिवत्था अन्धबालदेवता, मया अन्धबालताय यं तुम्हाकं सन्तिके कथितं, तं मे खमथ. सक्कस्स हि मे वचनेन चतुपण्णासकोटिधनं संहरित्वा तुच्छगब्भपूरणं दण्डकम्मं कतं, वसनट्ठानं अलभमाना किलमामीति. अनाथपिण्डिको चिन्तेसि – ‘‘अयं देवता ‘दण्डकम्मञ्च मे कत’न्ति वदति, अत्तनो च दोसं पटिजानाति, सम्मासम्बुद्धस्स नं दस्सेस्सामी’’ति. सो तं सत्थु सन्तिकं नेत्वा ताय कतकम्मं सब्बं आरोचेसि. देवता सत्थु पादेसु सिरसा निपतित्वा, ‘‘भन्ते, यं मया अन्धबालताय तुम्हाकं गुणे अजानित्वा पापकं वचनं वुत्तं, तं मे खमथा’’ति सत्थारं खमापेत्वा महासेट्ठिं खमापेसि. सत्था कल्याणपापकानं कम्मानं विपाकवसेन सेट्ठिञ्चेव देवतञ्च ओवदन्तो ‘‘इध, गहपति, पापपुग्गलोपि याव पापं न पच्चति, ताव भद्रम्पि पस्सति. यदा पनस्स पापं पच्चति, तदा पापमेव पस्सति. भद्रपुग्गलोपि याव भद्रं न पच्चति, ताव पापानि पस्सति. यदा पनस्स ¶ भद्रं पच्चति, तदा भद्रमेव ¶ पस्सती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा अभासि –
‘‘पापोपि पस्सती भद्रं, याव पापं न पच्चति;
यदा च पच्चती पापं, अथ पापो पापानि पस्सति.
‘‘भद्रोपि पस्सती पापं, याव भद्रं न पच्चति;
यदा च पच्चती भद्रं, अथ भद्रो भद्रानि पस्सती’’ति.
तत्थ ¶ पापोति कायदुच्चरितादिना पापकम्मेन युत्तपुग्गलो. सोपि हि पुरिमसुचरितानुभावेन निब्बत्तं सुखं अनुभवमानो भद्रम्पि पस्सति. याव पापं न पच्चतीति यावस्स तं पापकम्मं दिट्ठधम्मे वा सम्पराये वा विपाकं न देति. यदा पनस्स तं दिट्ठधम्मे वा सम्पराये वा विपाकं देति, अथ दिट्ठधम्मे विविधा कम्मकारणा, सम्पराये च अपायदुक्खं अनुभोन्तो सो पापो पापानियेव पस्सति. दुतियगाथायपि कायसुचरितादिना भद्रकम्मेन युत्तो भद्रो. सोपि हि पुरिमदुच्चरितानुभावेन निब्बत्तं दुक्खं अनुभवमानो पापं पस्सति. याव भद्रं न पच्चतीति यावस्स तं भद्रं कम्मं दिट्ठधम्मे वा सम्पराये वा विपाकं न देति. यदा पन तं विपाकं देति, अथ दिट्ठधम्मे लाभसक्कारादिसुखं, सम्पराये च दिब्बसम्पत्तिसुखं अनुभवमानो सो भद्रो भद्रानियेव पस्सतीति.
देसनावसाने ¶ सा देवता सोतापत्तिफले पतिट्ठहि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.
अनाथपिण्डिकसेट्ठिवत्थु चतुत्थं.
५. असञ्ञतपरिक्खारभिक्खुवत्थु
मावमञ्ञेथ पापस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं असञ्ञतपरिक्खारं भिक्खुं आरब्भ कथेसि.
सो किर यं किञ्चि मञ्चपीठादिभेदं परिक्खारं बहि परिभुञ्जित्वा तत्थेव छड्डेति. परिक्खारो ¶ वस्सेनपि आतपेनपि उपचिकादीहिपि विनस्सति. सो भिक्खूहि ‘‘ननु, आवुसो, परिक्खारो नाम पटिसामितब्बो’’ति वुत्ते ‘‘अप्पकं मया कतं, आवुसो, एतं, न एतस्स चित्तं अत्थि, न पित्त’’न्ति वत्वा तथेव करोति. भिक्खू तस्स किरियं सत्थु आरोचेसुं. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं भिक्खु एवं करोसी’’ति पुच्छि. सो सत्थारा पुच्छितोपि ‘‘किं एतं भगवा अप्पकं मया कतं, न तस्स चित्तं अत्थि, नास्स पित्त’’न्ति तथेव अवमञ्ञन्तो आह. अथ नं सत्था ‘‘भिक्खूहि एवं कातुं न वट्टति, पापकम्मं नाम ‘अप्पक’न्ति न अवमञ्ञितब्बं. अज्झोकासे ठपितञ्हि विवटमुखं भाजनं देवे वस्सन्ते ¶ किञ्चापि एकबिन्दुना न पूरति, पुनप्पुनं ¶ वस्सन्ते पन पूरतेव, एवमेवं पापं करोन्तो पुग्गलो अनुपुब्बेन महन्तं पापरासिं करोती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘मावमञ्ञेथ पापस्स, न मन्दं आगमिस्सति;
उदबिन्दुनिपातेन, उदकुम्भोपि पूरति;
बालो पूरति पापस्स, थोकं थोकम्पि आचिन’’न्ति.
तत्थ मावमञ्ञेथाति न अवजानेय्य. पापस्साति पापं. न मन्दं आगमिस्सतीति ‘‘अप्पमत्तकं मे पापकं कतं, कदा एतं विपच्चिस्सती’’ति एवं पापं नावजानेय्याति अत्थो. उदकुम्भोपीति देवे वस्सन्ते मुखं विवरित्वा ठपितं यं किञ्चि कुलालभाजनं यथा तं एकेकस्सापि उदकबिन्दुनो निपातेन अनुपुब्बेन पूरति, एवं बालपुग्गलो थोकं थोकम्पि पापं आचिनन्तो करोन्तो वड्ढेन्तो पापस्स पूरतियेवाति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु. सत्थापि ‘‘अज्झोकासे सेय्यं सन्थरित्वा पटिपाकतिकं अकरोन्तो इमं नाम आपत्तिमापज्जती’’ति (पाचि. १०८-११०) सिक्खापदं पञ्ञापेसीति.
असञ्ञतपरिक्खारभिक्खुवत्थु पञ्चमं.
६. बिळालपादकसेट्ठिवत्थु
मावमञ्ञेथ ¶ ¶ पुञ्ञस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो बिळालपादकसेट्ठिं आरब्भ कथेसि.
एकस्मिञ्हि समये सावत्थिवासिनो वग्गबन्धनेन बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं देन्ति. अथेकदिवसं सत्था अनुमोदनं करोन्तो एवमाह –
‘‘उपासका इधेकच्चो अत्तनाव दानं देति, परं न समादपेति. सो निब्बत्तनिब्बत्तट्ठाने भोगसम्पदं लभति, नो परिवारसम्पदं. एकच्चो अत्तना दानं न देति, परं समादपेति. सो ¶ निब्बत्तनिब्बत्तट्ठाने परिवारसम्पदं लभति, नो भोगसम्पदं. एकच्चो अत्तना च न देति, परञ्च न समादपेति. सो निब्बत्तनिब्बत्तट्ठाने नेव भोगसम्पदं लभति, न परिवारसम्पदं, विघासादो हुत्वा विचरति. एकच्चो अत्तना च देति, परञ्च समादपेति. सो निब्बत्तनिब्बत्तट्ठाने भोगसम्पदञ्चेव लभति, परिवारसम्पदञ्चा’’ति.
अथेको पण्डितपुरिसो तं धम्मदेसनं सुत्वा ‘‘अहो अच्छरियमिदं कारणं, अहं दानि उभयसम्पत्तिसंवत्तनिकं कम्मं करिस्सामी’’ति चिन्तेत्वा सत्थारं उट्ठाय गमनकाले आह – ‘‘भन्ते, स्वे अम्हाकं भिक्खं गण्हथा’’ति. कित्तकेहि पन ते भिक्खूहि अत्थोति? सब्बभिक्खूहि, भन्तेति. सत्था अधिवासेसि ¶ . सोपि गामं पविसित्वा, ‘‘अम्मताता, मया स्वातनाय बुद्धप्पमुखो भिक्खुसङ्घो निमन्तितो, यो यत्तकानं भिक्खूनं सक्कोति, सो तत्तकानं यागुआदीनं अत्थाय तण्डुलादीनि देतु, एकस्मिं ठाने पचापेत्वा दानं दस्सामा’’ति उग्घोसेन्तो विचरि.
अथ नं एको सेट्ठि अत्तनो आपणद्वारं सम्पत्तं दिस्वा ‘‘अयं अत्तनो पहोनके भिक्खू अनिमन्तेत्वा पन सकलगामं समादपेन्तो विचरती’’ति कुज्झित्वा ‘‘तया गहितभाजनं आहरा’’ति तीहि अङ्गुलीहि गहेत्वा थोके तण्डुले अदासि, तथा मुग्गे, तथा मासेति. सो ततो पट्ठाय बिळालपादकसेट्ठि नाम जातो, सप्पिफाणितादीनि देन्तोपि करण्डं कुटे पक्खिपित्वा एकतो कोणं कत्वा बिन्दुं बिन्दुं पग्घरायन्तो थोकथोकमेव अदासि. उपासको अवसेसेहि दिन्नं एकतो कत्वा इमिना दिन्नं विसुंयेव अग्गहेसि. सो सेट्ठि तस्स किरियं ¶ दिस्वा ‘‘किं नु खो एस मया दिन्नं विसुं गण्हाती’’ति चिन्तेत्वा तस्स पच्छतो पच्छतो एकं चूळुपट्ठाकं पहिणि ‘‘गच्छ, यं एस करोति, तं जानाही’’ति. सो गन्त्वा ‘‘सेट्ठिस्स महप्फलं होतू’’ति यागुभत्तपूवानं अत्थाय एकं द्वे तण्डुले पक्खिपित्वा मुग्गमासेपि तेलफाणितादिबिन्दूनिपि सब्बभाजनेसु पक्खिपि. चूळुपट्ठाको गन्त्वा सेट्ठिस्स आरोचेसि ¶ . तं सुत्वा सेट्ठि चिन्तेसि – ‘‘सचे मे सो परिसमज्झे अवण्णं भासिस्सति, मम नामे गहितमत्तेयेव नं पहरित्वा मारेस्सामी’’ति निवासनन्तरे छुरिकं बन्धित्वा पुनदिवसे गन्त्वा भत्तग्गे अट्ठासि. सो पुरिसो बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा ¶ भगवन्तं आह – ‘‘भन्ते, मया महाजनं समादपेत्वा इमं दानं दिन्नं, तत्थ समादपितमनुस्सा अत्तनो अत्तनो बलेन बहूनिपि थोकानिपि तण्डुलादीनि अदंसु, तेसं सब्बेसं महप्फलं होतू’’ति. तं सुत्वा सो सेट्ठि चिन्तेसि – ‘‘अहं ‘असुकेन नाम अच्छराय गण्हित्वा तण्डुलादीनि दिन्नानीति मम नामे गहितमत्ते इमं मारेस्सामी’ति आगतो, अयं पन सब्बसङ्गाहिकं कत्वा ‘येहिपि नाळिआदीहि मिनित्वा दिन्नं, येहिपि अच्छराय गहेत्वा दिन्नं, सब्बेसं महप्फलं होतू’ति वदति. सचाहं एवरूपं न खमापेस्सामि, देवदण्डो मम मत्थके पतिस्सती’’ति. सो तस्स पादमूले निपज्जित्वा ‘‘खमाहि मे, सामी’’ति आह. ‘‘किं इद’’न्ति च तेन वुत्ते सब्बं तं पवत्तिं आरोचेसि. तं किरियं दिस्वा सत्था ‘‘किं इद’’न्ति दानवेय्यावटिकं पुच्छि. सो अतीतदिवसतो पट्ठाय सब्बं तं पवत्तिं आरोचेसि. अथ नं सत्था ‘‘एवं किर सेट्ठी’’ति पुच्छित्वा, ‘‘आम, भन्ते’’ति वुत्ते, ‘‘उपासक, पुञ्ञं नाम ‘अप्पक’न्ति न अवमञ्ञितब्बं, मादिसस्स बुद्धप्पमुखस्स ¶ भिक्खुसङ्घस्स दानं दत्वा ‘अप्पक’न्ति न अवमञ्ञितब्बं. पण्डितमनुस्सा हि पुञ्ञं करोन्ता विवटभाजनं विय उदकेन अनुक्कमेन पुञ्ञेन पूरन्तियेवा’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘मावमञ्ञेथ पुञ्ञस्स, न मन्दं आगमिस्सति;
उदबिन्दुनिपातेन, उदकुम्भोपि पूरति;
धीरो पूरति पुञ्ञस्स, थोकं थोकम्पि आचिन’’न्ति.
तस्सत्थो – पण्डितमनुस्सो पुञ्ञं कत्वा ‘‘अप्पकमत्तं मया कतं, न मन्दं विपाकवसेन आगमिस्सति, एवं परित्तकं कम्मं कहं मं दक्खिस्सति, अहं वा तं कहं दक्खिस्सामि, कदा एतं विपच्चिस्सती’’ति एवं पुञ्ञं मावमञ्ञेथ न अवजानेय्य. यथा हि निरन्तरं उदबिन्दुनिपातेन विवरित्वा ठपितं कुलालभाजनं पूरति, एवं धीरो पण्डितपुरिसो थोकं थोकम्पि पुञ्ञं आचिनन्तो पुञ्ञस्स पूरतीति.
देसनावसाने ¶ सो सेट्ठि सोतापत्तिफलं पापुणि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.
बिळालपादकसेट्ठिवत्थु छट्ठं.
७. महाधनवाणिजवत्थु
वाणिजोवाति ¶ ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो महाधनवाणिजं आरब्भ कथेसि.
तस्स किर वाणिजस्स गेहे पञ्चसता चोरा ओतारं गवेसमाना ओतारं न लभिंसु. अपरेन समयेन वाणिजो पञ्च सकटसतानि भण्डस्स पूरेत्वा भिक्खूनं आरोचापेसि – ‘‘अहं असुकट्ठानं नाम वाणिज्जत्थाय गच्छामि, ये, अय्या, तं ठानं गन्तुकामा, ते निक्खमन्तु, मग्गे भिक्खाय न किलमिस्सन्ती’’ति. तं सुत्वा पञ्चसता भिक्खू तेन सद्धिं मग्गं पटिपज्जिंसु. तेपि चोरा ‘‘सो किर वाणिजो निक्खन्तो’’ति गन्त्वा अटवियं अट्ठंसु. वाणिजोपि गन्त्वा अटविमुखे एकस्मिं गामे वासं कत्वा द्वे तयोपि दिवसे गोणसकटादीनि संविदहि, तेसं पन भिक्खूनं निबद्धं भिक्खं देतियेव. चोरा तस्मिं अतिचिरायन्ते ‘‘गच्छ, तस्स निक्खमनदिवसं ञत्वा एही’’ति एकं पुरिसं पहिणिंसु. सो तं गामं गन्त्वा एकं सहायकं पुच्छि – ‘‘कदा वाणिजो निक्खमिस्सती’’ति. सो ‘‘द्वीहतीहच्चयेना’’ति वत्वा ‘‘किमत्थं पन पुच्छसी’’ति आह. अथस्स सो ‘‘मयं पञ्चसता चोरा एतस्सत्थाय अटवियं ठिता’’ति आचिक्खि. इतरो ‘‘तेन हि गच्छ, सीघं निक्खमिस्सती’’ति तं उय्योजेत्वा, ‘‘किं ¶ नु खो चोरे वारेमि, उदाहु वाणिज’’न्ति चिन्तेत्वा, ‘‘किं मे चोरेहि, वाणिजं निस्साय पञ्चसता भिक्खू जीवन्ति, वाणिजस्स सञ्ञं दस्सामी’’ति सो तस्स सन्तिकं गन्त्वा ‘‘कदा गमिस्सथा’’ति पुच्छित्वा ‘‘ततियदिवसे’’ति वुत्ते मय्हं वचनं करोथ, अटवियं किर तुम्हाकं अत्थाय पञ्चसता चोरा ठिता, मा ताव गमित्थाति. त्वं कथं जानासीति? तेसं अन्तरे मम सहायो अत्थि, तस्स मे कथाय ञातन्ति. ‘‘तेन हि ‘किं मे एत्तो गतेना’ति निवत्तित्वा गेहमेव गमिस्सामी’’ति आह. तस्मिं चिरायन्ते पुन तेहि चोरेहि पेसितो पुरिसो आगन्त्वा तं सहायकं पुच्छित्वा तं पवत्तिं सुत्वा ‘‘निवत्तित्वा गेहमेव किर गमिस्सती’’ति गन्त्वा चोरानं आरोचेसि. तं सुत्वा चोरा ततो निक्खमित्वा इतरस्मिं मग्गे अट्ठंसु, तस्मिं चिरयन्ते पुनपि ते चोरा तस्स सन्तिकं पुरिसं पेसेसुं. सो तेसं तत्थ ठितभावं ञत्वा पुन वाणिजस्स आरोचेसि. वाणिजो ¶ ‘‘इधापि मे वेकल्लं नत्थि, एवं सन्ते ¶ नेव एत्तो गमिस्सामि, न इतो, इधेव भविस्सामी’’ति भिक्खूनं ¶ सन्तिकं गन्त्वा आह – ‘‘भन्ते, चोरा किर मं विलुम्पितुकामा मग्गे ठिता, ‘पुन निवत्तिस्सती’ति सुत्वा इतरस्मिं मग्गे ठिता, अहं एत्तो वा इतो वा अगन्त्वा थोकं इधेव भविस्सामि, भदन्ता इधेव वसितुकामा वसन्तु, गन्तुकामा अत्तनो रुचिं करोन्तू’’ति. भिक्खू ‘‘एवं सन्ते मयं निवत्तिस्सामा’’ति वाणिजं आपुच्छित्वा पुनदेव सावत्थिं गन्त्वा सत्थारं वन्दित्वा निसीदिंसु. सत्था ‘‘किं, भिक्खवे, महाधनवाणिजेन सद्धिं न गमित्था’’ति पुच्छित्वा ‘‘आम, भन्ते, महाधनवाणिजस्स विलुम्पनत्थाय द्वीसुपि मग्गेसु चोरा परियुट्ठिंसु, तेन सो तत्थेव ठितो, मयं पन तं आपुच्छित्वा आगता’’ति वुत्ते, ‘‘भिक्खवे, महाधनवाणिजो चोरानं अत्थिताय मग्गं परिवज्जति, जीवितुकामो विय पुरिसो हलाहलं विसं परिवज्जेति, भिक्खुनापि ‘तयो भवा चोरेहि परियुट्ठितमग्गसदिसा’ति ञत्वा पापं परिवज्जेतुं वट्टती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘वाणिजोव भयं मग्गं, अप्पसत्थो महद्धनो;
विसं जीवितुकामोव, पापानि परिवज्जये’’ति.
तत्थ भयन्ति भायितब्बं, चोरेहि परियुट्ठितत्ता सप्पटिभयन्ति अत्थो. इदं वुत्तं होति – यथा महाधनवाणिजो ¶ अप्पसत्थो सप्पटिभयं मग्गं, यथा च जीवितुकामो हलाहलं विसं परिवज्जेति, एवं पण्डितो भिक्खु अप्पमत्तकानिपि पापानि परिवज्जेय्याति.
देसनावसाने ते भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु, सम्पत्तमहाजनस्सापि सात्थिका धम्मदेसना अहोसीति.
महाधनवाणिजवत्थु सत्तमं.
८. कुक्कुटमित्तनेसादवत्थु
पाणिम्हि चेति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो कुक्कुटमित्तं नाम नेसादं आरब्भ कथेसि.
राजगहे ¶ किर एका सेट्ठिधीता वयप्पत्ता सत्तभूमिकपासादस्स उपरि सिरिगब्भे आरक्खणत्थाय ¶ एकं परिचारिकं दत्वा मातापितूहि वासियमाना एकदिवसं सायन्हसमये वातपानेन अन्तरवीथिं ओलोकेन्ती पञ्च पाससतानि पञ्च सूलसतानि आदाय मिगे वधित्वा जीवमानं एकं कुक्कुटमित्तं नाम नेसादं पञ्च मिगसतानि वधित्वा तेसं मंसेन महासकटं पूरेत्वा सकटधुरे निसीदित्वा मंसविक्किणनत्थाय नगरं पविसन्तं दिस्वा तस्मिं पटिबद्धचित्ता परिचारिकाय हत्थे पण्णाकारं दत्वा ‘‘गच्छ, एतस्स पण्णाकारं दत्वा गमनकालं ञत्वा एही’’ति पेसेसि. सा गन्त्वा तस्स पण्णाकारं दत्वा पुच्छि – ‘‘कदा गमिस्ससी’’ति? सो ‘‘अज्ज मंसं विक्किणित्वा पातोव असुकद्वारेन नाम ¶ निक्खमित्वा गमिस्सामी’’ति आह. सा तेन कथितकथं सुत्वा आगन्त्वा तस्सा आरोचेसि. सेट्ठिधीता अत्तना गहेतब्बयुत्तकं वत्थाभरणजातं संविदहित्वा पातोव मलिनवत्थं निवासेत्वा कुटं आदाय दासीहि सद्धिं उदकतित्थं गच्छन्ती विय निक्खमित्वा तं ठानं गन्त्वा तस्सागमनं ओलोकेन्ती अट्ठासि. सोपि पातोव सकटं पाजेन्तो निक्खमि. सा तस्स पच्छतो पच्छतो पायासि. सो तं दिस्वा ‘‘अहं तं ‘असुकस्स नाम धीता’ति न जानामि, मा मं अनुबन्धि, अम्मा’’ति आह. न मं त्वं पक्कोससि, अहं अत्तनो धम्मताय आगच्छामि, त्वं तुण्ही हुत्वा अत्तनो सकटं पाजेहीति. सो पुनप्पुनं तं निवारेतियेव. अथ नं सा आह – ‘‘सामि, सिरी नाम अत्तनो सन्तिकं आगच्छन्ती निवारेतुं न वट्टती’’ति. सो तस्सा निस्संसयेन आगमनकारणं ञत्वा तं सकटं आरोपेत्वा अगमासि. तस्सा मातापितरो इतो चितो च परियेसापेत्वा अपस्सन्ता ‘‘मता भविस्सती’’ति मतकभत्तं करिंसु. सापि तेन सद्धिं संवासमन्वाय पटिपाटिया सत्त पुत्ते विजायित्वा ते वयप्पत्ते घरबन्धनेन बन्धि.
अथेकदिवसं सत्था पच्चूससमये लोकं वोलोकेन्तो कुक्कुटमित्तं सपुत्तं ससुणिसं अत्तनो ञाणजालस्स अन्तो पविट्ठं दिस्वा, ‘‘किं नु खो एत’’न्ति उपधारेन्तो तेसं पन्नरसन्नम्पि सोतापत्तिमग्गस्स उपनिस्सयं दिस्वा पातोव पत्तचीवरं आदाय तस्स पासट्ठानं अगमासि ¶ . तं दिवसं पासे बद्धो एकमिगोपि नाहोसि. सत्था ¶ तस्स पासमूले पदवलञ्जं दस्सेत्वा पुरतो एकस्स गुम्बस्स हेट्ठा छायायं निसीदि. कुक्कुटमित्तो पातोव धनुं आदाय पासट्ठानं गन्त्वा आदितो पट्ठाय पासे ओलोकयमानो पासे बद्धं एकम्पि मिगं अदिस्वा सत्थु पदवलञ्जं अद्दस. अथस्स एतदहोसि – ‘‘को मय्हं बद्धमिगे मोचेन्तो विचरती’’ति. सो सत्थरि आघातं बन्धित्वा गच्छन्तो गुम्बमूले निसिन्नं सत्थारं दिस्वा, ‘‘इमिना मम मिगा मोचिता भविस्सन्ति, मारेस्सामि न’’न्ति धनुं आकड्ढि. सत्था धनुं आकड्ढितुं दत्वा विस्सज्जेतुं नादासि. सो सरं विस्सज्जेतुम्पि ओरोपेतुम्पि असक्कोन्तो फासुकाहि भिज्जन्तीहि ¶ विय मुखतो खेळेन पग्घरन्तेन किलन्तरूपो अट्ठासि. अथस्स पुत्ता गेहं गन्त्वा ‘‘पिता नो चिरायति, किं नु खो एत’’न्ति वत्वा ‘‘गच्छथ, ताता, पितु सन्तिक’’न्ति मातरा पेसिता धनूनि आदाय गन्त्वा पितरं तथाठितं दिस्वा ‘‘अयं नो पितु पच्चामित्तो भविस्सती’’ति सत्तपि जना धनूनि आकड्ढित्वा बुद्धानुभावेन यथा नेसं पिता ठितो, तथेव अट्ठंसु. अथ नेसं माता ‘‘किं नु खो मे पुत्तापि चिरायन्ती’’ति वत्वा सत्तहि सुणिसाहि सद्धिं गन्त्वा ते तथाठिते दिस्वा ‘‘कस्स नु खो इमे धनूनि आकड्ढित्वा ठिता’’ति ओलोकेन्ती सत्थारं दिस्वा बाहा पग्गय्ह – ‘‘मा मे पितरं नासेथ, मा मे पितरं नासेथा’’ति महासद्दमकासि. कुक्कुटमित्तो तं सद्दं सुत्वा चिन्तेसि – ‘‘नट्ठो वतम्हि, ससुरो किर मे एस, अहो मया भारियं ¶ कम्मं कत’’न्ति. पुत्ताविस्स ‘‘अय्यको किर नो एस, अहो भारियं कम्मं कत’’न्ति चिन्तयिंसु. कुक्कुटमित्तो ‘‘अयं ससुरो मे’’ति मेत्तचित्तं उपट्ठपेसि, पुत्तापिस्स ‘‘अय्यको नो’’ति मेत्तचित्तं उपट्ठपेसुं. अथ ते नेसं माता सेट्ठिधीता ‘‘खिप्पं धनूनि छड्डेत्वा पितरं मे खमापेथा’’ति आह.
सत्था तेसं मुदुचित्ततं ञत्वा धनुं ओतारेतुं अदासि. ते सब्बे सत्थारं वन्दित्वा ‘‘खमथ नो, भन्ते’’ति खमापेत्वा एकमन्तं निसीदिंसु. अथ नेसं सत्था अनुपुब्बिं कथं कथेसि. देसनावसाने कुक्कुटमित्तो सद्धिं पुत्तेहि चेव सुणिसाहि च अत्तपञ्चदसमो सोतापत्तिफले पतिट्ठहि. सत्था पिण्डाय चरित्वा पच्छाभत्तं विहारं अगमासि. अथ नं आनन्दत्थेरो पुच्छि – ‘‘भन्ते, कहं गमित्था’’ति. कुक्कुटमित्तस्स सन्तिकं ¶ , आनन्दाति. पाणातिपातकम्मस्स वो, भन्ते, अकारको कतोति. आमानन्द, सो अत्तपञ्चदसमो अचलसद्धाय पतिट्ठाय तीसु रतनेसु निक्कङ्खो हुत्वा पाणातिपातकम्मस्स अकारको जातोति. भिक्खू आहंसु – ‘‘ननु, भन्ते, भरियापिस्स अत्थी’’ति. आम, भिक्खवे, सा कुलगेहे कुमारिका हुत्वा सोतापत्तिफलं पत्ताति. भिक्खू कथं समुट्ठापेसुं ‘‘कुक्कुटमित्तस्स किर भरिया कुमारिककाले एव सोतापत्तिफलं पत्वा तस्स गेहं गन्त्वा सत्त पुत्ते लभि, सा एत्तकं कालं सामिकेन ‘धनुं आहर, सरे आहर, सत्तिं आहर, सूलं आहर, जालं आहरा’ति वुच्चमाना तानि अदासि. सोपि ताय दिन्नानि आदाय गन्त्वा पाणातिपातं करोति, किं नु खो सोतापन्नापि पाणातिपातं करोन्ती’’ति. सत्था ¶ आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, सोतापन्ना पाणातिपातं करोन्ति, सा पन ‘सामिकस्स वचनं करोमी’ति तथा अकासि. ‘इदं गहेत्वा एस गन्त्वा पाणातिपातं करोतू’ति तस्सा चित्तं नत्थि. पाणितलस्मिञ्हि वणे असति विसं गण्हन्तस्स तं विसं अनुडहितुं न सक्कोति, एवमेवं अकुसलचेतनाय अभावेन ¶ पापं अकरोन्तस्स धनुआदीनि नीहरित्वा ददतोपि पापं नाम न होती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘पाणिम्हि चे वणो नास्स, हरेय्य पाणिना विसं;
नाब्बणं विसमन्वेति, नत्थि पापं अकुब्बतो’’ति.
तत्थ नास्साति न भवेय्य. हरेय्याति हरितुं सक्कुणेय्य. किं कारणा? यस्मा नाब्बणं विसमन्वेति अवणञ्हि पाणिं विसं अन्वेतुं न सक्कोति, एवमेव धनुआदीनि नीहरित्वा देन्तस्सापि अकुसलचेतनाय अभावेन पापं अकुब्बतो पापं नाम नत्थि, अवणं पाणिं विसं विय नास्स चित्तं पापं अनुगच्छतीति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
अपरेन समयेन भिक्खू कथं समुट्ठापेसुं – ‘‘को नु खो कुक्कुटमित्तस्स सपुत्तस्स ससुणिसस्स सोतापत्तिमग्गस्सूपनिस्सयो, केन कारणेन नेसादकुले निब्बत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे ¶ , एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति ¶ वुत्ते, भिक्खवे, अतीते कस्सपदसबलस्स धातुचेतियं संविदहन्ता एवमाहंसु – ‘‘किं नु खो इमस्स चेतियस्स मत्तिका भविस्सति, किं उदक’’न्ति. अथ नेसं एतदहोसि – ‘‘हरितालमनोसिला मत्तिका भविस्सति, तिलतेलं उदक’’न्ति. ते हरितालमनोसिला कोट्टेत्वा तिलतेलेन संसन्दित्वा इट्ठकाय घटेत्वा सुवण्णेन खचित्वा अन्तो चिनिंसु, बहिमुखे पन एकग्घनसुवण्णइट्ठकाव अहेसुं. एकेका सतसहस्सग्घनिका अहोसि. ते याव धातुनिधाना चेतिये निट्ठिते चिन्तयिंसु – ‘‘धातुनिधानकाले बहुना धनेन अत्थो, कं नु खो जेट्ठकं करोमा’’ति.
अथेको गामवासिको सेट्ठि ‘‘अहं जेट्ठको भविस्सामी’’ति धातुनिधाने एकं हिरञ्ञकोटिं पक्खिपि. तं दिस्वा रट्ठवासिनो ‘‘अयं नगरसेट्ठि धनमेव संहरति, एवरूपे चेतिये जेट्ठको भवितुं न सक्कोति, गामवासी पन कोटिधनं पक्खिपित्वा जेट्ठको जातो’’ति उज्झायिंसु. सो तेसं कथं सुत्वा ‘‘अहं द्वे कोटियो दत्वा जेट्ठको भविस्सामी’’ति द्वे कोटियो अदासि. इतरो ‘‘अहमेव जेट्ठको भविस्सामी’’ति तिस्सो कोटियो अदासि. एवं वड्ढेत्वा वड्ढेत्वा नगरवासी अट्ठ कोटियो अदासि. गामवासिनो पन ¶ गेहे नवकोटिधनमेव अत्थि, नगरवासिनो चत्तालीसकोटिधनं. तस्मा गामवासी चिन्तेसि – ‘‘सचाहं नव कोटियो दस्सामि, अयं ‘दस ¶ कोटियो दस्सामी’ति वक्खति, अथ मे निद्धनभावो पञ्ञायिस्सती’’ति. सो एवमाह – ‘‘अहं एत्तकञ्च धनं दस्सामि, सपुत्तदारो च चेतियस्स दासो भविस्सामी’’ति सत्त पुत्ते सत्त सुणिसायो भरियञ्च गहेत्वा अत्तना सद्धिं चेतियस्स निय्यादेसि. रट्ठवासिनो ‘‘धनं नाम सक्का उप्पादेतुं, अयं पन सपुत्तदारो अत्तानं निय्यादेसि, अयमेव जेट्ठको होतू’’ति तं जेट्ठकं करिंसु. इति ते सोळसपि जना चेतियस्स दासा अहेसुं. रट्ठवासिनो पन ते भुजिस्से अकंसु. एवं सन्तेपि चेतियमेव पटिजग्गित्वा यावतायुकं ठत्वा ततो चुता देवलोके निब्बत्तिंसु. तेसु एकं बुद्धन्तरं देवलोके वसन्तेसु इमस्मिं बुद्धुप्पादे भरिया ततो चवित्वा राजगहे ¶ सेट्ठिनो धीता हुत्वा निब्बत्ति. सा कुमारिकाव हुत्वा सोतापत्तिफलं पापुणि. अदिट्ठसच्चस्स पन पटिसन्धि नाम भारियाति तस्सा सामिको सम्परिवत्तमानो गन्त्वा नेसादकुले निब्बत्ति. तस्स सह दस्सनेनेव सेट्ठिधीतरं पुब्बसिनेहो अज्झोत्थरि. वुत्तम्पि चेतं –
‘‘पुब्बेव सन्निवासेन, पच्चुप्पन्नहितेन वा;
एवं तं जायते पेमं, उप्पलंव यथोदके’’ति. (जा. १.२.१७४);
सा पुब्बसिनेहेनेव नेसादकुलं अगमासि. पुत्तापिस्सा देवलोका चवित्वा तस्सा एव कुच्छिस्मिं पटिसन्धिं गण्हिंसु, सुणिसायोपिस्सा तत्थ तत्थ निब्बत्तित्वा वयप्पत्ता ¶ तेसंयेव गेहं अगमंसु. एवं ते सब्बेपि तदा चेतियं पटिजग्गित्वा तस्स कम्मस्सानुभावेन सोतापत्तिफलं पत्ताति.
कुक्कुटमित्तनेसादवत्थु अट्ठमं.
९. कोकसुनखलुद्दकवत्थु
यो अप्पदुट्ठस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कोकं नाम सुनखलुद्दकं आरब्भ कथेसि.
सो किर एकदिवसं पुब्बण्हसमये धनुं आदाय सुनखपरिवुतो अरञ्ञं गच्छन्तो अन्तरामग्गे एकं पिण्डाय पविसन्तं भिक्खुं दिस्वा कुज्झित्वा ‘‘काळकण्णि मे दिट्ठो, अज्ज ¶ किञ्चि न लभिस्सामी’’ति चिन्तेत्वा पक्कामि. थेरोपि गामे पिण्डाय चरित्वा कतभत्तकिच्चो पुन विहारं पायासि. इतरोपि अरञ्ञे विचरित्वा किञ्चि अलभित्वा पच्चागच्छन्तो पुन थेरं दिस्वा ‘‘अज्जाहं इमं काळकण्णिं दिस्वा अरञ्ञं गतो किञ्चि न लभिं, इदानि मे पुनपि अभिमुखो जातो, सुनखेहि नं खादापेस्सामी’’ति सञ्ञं दत्वा सुनखे विस्सज्जेसि. थेरोपि ‘‘मा एवं करि उपासका’’ति याचि. सो ‘‘अज्जाहं तव सम्मुखीभूतत्ता किञ्चि नालत्थं, पुनपि मे सम्मुखीभावमागतोसि, खादापेस्सामेव त’’न्ति वत्वा सुनखे उय्योजेसि. थेरो वेगेन एकं रुक्खं अभिरुहित्वा पुरिसप्पमाणे ठाने निसीदि. सुनखा ¶ रुक्खं ¶ परिवारेसुं. लुद्दको गन्त्वा ‘‘रुक्खं अभिरुहतोपि ते मोक्खो नत्थी’’ति तं सरतुण्डेन पादतले विज्झि. थेरो ‘‘मा एवं करोही’’ति तं याचियेव. इतरो तस्स याचनं अनादियित्वा पुनप्पुनं विज्झियेव. थेरो एकस्मिं पादतले विज्झियमाने तं उक्खिपित्वा दुतियं पादं ओलम्बित्वा तस्मिं विज्झियमाने तम्पि उक्खिपति, एवमस्स सो याचनं अनादियित्वाव द्वेपि पादतलानि विज्झियेव. थेरस्स सरीरं उक्काहि आदित्तं विय अहोसि. सो वेदनानुवत्तिको हुत्वा सतिं पच्चुपट्ठापेतुं नासक्खि, पारुतचीवरं भस्सन्तम्पि न सल्लक्खेसि. तं पतमानं कोकं सीसतो पट्ठाय परिक्खिपन्तमेव पति. सुनखा ‘‘थेरो पतितो’’ति सञ्ञाय चीवरन्तरं पविसित्वा अत्तनो सामिकं लुञ्जित्वा खादन्ता अट्ठिमत्तावसेसं करिंसु. सुनखा चीवरन्तरतो निक्खमित्वा बहि अट्ठंसु.
अथ नेसं थेरो एकं सुक्खदण्डकं भञ्जित्वा खिपि. सुनखा थेरं दिस्वा ‘‘सामिकोव अम्हेहि खादितो’’ति ञत्वा अरञ्ञं पविसिंसु. थेरो कुक्कुच्चं उप्पादेसि ‘‘मम चीवरन्तरं पविसित्वा एस नट्ठो, अरोगं नु खो मे सील’’न्ति. सो रुक्खा ओतरित्वा सत्थु सन्तिकं गन्त्वा आदितो पट्ठाय सब्बं तं पवत्तिं आरोचेत्वा – ‘‘भन्ते, मम चीवरं निस्साय ¶ सो उपासको नट्ठो, कच्चि मे अरोगं सीलं, अत्थि मे समणभावो’’ति पुच्छि. सत्था तस्स वचनं सुत्वा ‘‘भिक्खु अरोगं ते सीलं, अत्थि ते समणभावो, सो अप्पदुट्ठस्स पदुस्सित्वा विनासं पत्तो, न केवलञ्च इदानेव, अतीतेपि अप्पदुट्ठानं पदुस्सित्वा विनासं पत्तोयेवा’’ति वत्वा तमत्थं पकासेन्तो अतीतं आहरि –
अतीते किरेको वेज्जो वेज्जकम्मत्थाय गामं विचरित्वा किञ्चि कम्मं अलभित्वा छातज्झत्तो निक्खमित्वा गामद्वारे सम्बहुले कुमारके कीळन्ते दिस्वा ‘‘इमे सप्पेन डंसापेत्वा तिकिच्छित्वा आहारं लभिस्सामी’’ति एकस्मिं रुक्खबिले सीसं निहरित्वा निपन्नं सप्पं दस्सेत्वा, ‘‘अम्भो, कुमारका एसो साळिकपोतको, गण्हथ न’’न्ति आह. अथेको कुमारको ¶ सप्पं गीवायं दळ्हं गहेत्वा नीहरित्वा तस्स सप्पभावं ञत्वा विरवन्तो अविदूरे ठितस्स वेज्जस्स मत्थके खिपि. सप्पो वेज्जस्स खन्धट्ठिकं परिक्खिपित्वा दळ्हं डंसित्वा तत्थेव जीवितक्खयं पापेसि, एवमेस कोको सुनखलुद्दको पुब्बेपि अप्पदुट्ठस्स पदुस्सित्वा विनासं पत्तोयेवाति.
सत्था ¶ इमं अतीतं आहरित्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘यो अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्स;
तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तो’’ति.
तत्थ ¶ अप्पदुट्ठस्साति अत्तनो वा सब्बसत्तानं वा अदुट्ठस्स. नरस्साति सत्तस्स. दुस्सतीति अपरज्झति. सुद्धस्साति निरपराधस्सेव. पोसस्साति इदम्पि अपरेनाकारेन सत्ताधिवचनमेव. अनङ्गणस्साति निक्किलेसस्स. पच्चेतीति पतिएति. पटिवातन्ति यथा एकेन पुरिसेन पटिवाते ठितं पहरितुकामताय खित्तो सुखुमो रजोति तमेव पुरिसं पच्चेति, तस्सेव उपरि पतति, एवमेव यो पुग्गलो अपदुट्ठस्स पुरिसस्स पाणिप्पहरादीनि ददन्तो पदुस्सति, तमेव बालं दिट्ठेव धम्मे, सम्पराये वा निरयादीसु विपच्चमानं तं पापं विपाकदुक्खवसेन पच्चेतीति अत्थो.
देसनावसाने सो भिक्खु अरहत्ते पतिट्ठहि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.
कोकसुनखलुद्दकवत्थु नवमं.
१०. मणिकारकुलूपकतिस्सत्थेरवत्थु
गब्भमेकेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो मणिकारकुलूपकं तिस्सत्थेरं आरब्भ कथेसि.
सो किर थेरो एकस्स मणिकारस्स कुले द्वादस वस्सानि भुञ्जि. तस्मिं कुले जयम्पतिका मातापितुट्ठाने ठत्वा थेरं पटिजग्गिंसु. अथेकदिवसं सो मणिकारो थेरस्स पुरतो मंसं छिन्दन्तो निसिन्नो होति. तस्मिं खणे राजा पसेनदि कोसलो एकं मणिरतनं ‘‘इमं ¶ धोवित्वा विज्झित्वा पहिणतू’’ति पेसेसि. मणिकारो सलोहितेनेव ¶ हत्थेन तं पटिग्गहेत्वा पेळाय उपरि ठपेत्वा ¶ हत्थधोवनत्थं अन्तो पाविसि. तस्मिं पन गेहे पोसावनियकोञ्चसकुणो अत्थि. सो लोहितगन्धेन मंससञ्ञाय तं मणिं थेरस्स पस्सन्तस्सेव गिलि. मणिकारो आगन्त्वा मणिं अपस्सन्तो ‘‘मणि केन गहितो’’ति भरियञ्च पुत्तके च पटिपाटिया पुच्छित्वा तेहि ‘‘न गण्हामा’’ति वुत्ते ‘‘थेरेन गहितो भविस्सती’’ति. चिन्तेत्वा भरियाय सद्धिं मन्तेसि – ‘‘थेरेन मणि गहितो भविस्सती’’ति. सा, सामि, मा एवं अवच, एत्तकं कालं मया थेरस्स न किञ्चि वज्जं दिट्ठपुब्बं, न सो मणिं गण्हातीति. मणिकारो थेरं पुच्छि – ‘‘भन्ते, इमस्मिं ठाने मणिरतनं तुम्हेहि गहित’’न्ति. न गण्हामि, उपासकाति. भन्ते, न इध अञ्ञो अत्थि, तुम्हेहियेव गहितो भविस्सति, देथ मे मणिरतनन्ति. सो तस्मिं असम्पटिच्छन्ते पुन भरियं आह – ‘‘थेरेनेव मणि गहितो, पीळेत्वा नं पुच्छिस्सामी’’ति. सा, सामि, मा नो नासयि, वरं अम्हेहि दासब्यं उपगन्तुं, न च थेरं एवरूपं वत्तुन्ति. सो ‘‘सब्बेव मयं दासत्तं उपगच्छन्ता मणिमूलं न अग्घामा’’ति रज्जुं गहेत्वा थेरस्स सीसं वेठेत्वा दण्डेन ¶ घट्टेसि. थेरस्स सीसतो च कण्णनासाहि च लोहितं पग्घरि, अक्खीनि निक्खमनाकारप्पत्तानि अहेसुं, सो वेदनापमत्तो भूमियं पति. कोञ्चो लोहितगन्धेना गन्त्वा लोहितं पिवि. अथ नं मणिकारो थेरे उप्पन्नकोधवेगेन ‘‘त्वं किं करोसी’’ति पादेन पहरित्वा खिपि. सो एकप्पहारेनेव मरित्वा उत्तानो अहोसि.
थेरो तं दिस्वा, उपासक, सीसे वेठनं ताव मे सिथिलं कत्वा इमं कोञ्चं ओलोकेहि ‘‘मतो वा, नो वा’’ति. अथ नं सो आह – ‘‘एसो विय त्वम्पि मरिस्ससी’’ति. उपासक, इमिना सो मणि गिलितो, सचे अयं न अमरिस्सा, न ते अहं मरन्तोपि मणिं आचिक्खिस्सन्ति. सो तस्स उदरं फालेत्वा मणिं दिस्वा पवेधेन्तो संविग्गमानसो थेरस्स पादमूले निपज्जित्वा ‘‘खमथ, मे, भन्ते, अजानन्तेन मया कत’’न्ति आह. उपासक, नेव तुय्हं दोसो अत्थि, न मय्हं, वट्टस्सेवेस दोसो, खमामि तेति. भन्ते, सचे मे खमथ, पकतिनियामेनेव मे गेहे निसीदित्वा भिक्खं गण्हथाति. ‘‘उपासक, न दानाहं इतो पट्ठाय परेसं ¶ गेहस्स अन्तोछदनं पविसिस्सामि, अन्तोगेहपवेसनस्सेव हि ¶ अयं दोसो, इतो पट्ठाय पादेसु आवहन्तेसु गेहद्वारे ठितोव भिक्खं गण्हिस्सामी’’ति वत्वा धुतङ्गं समादाय इमं गाथमाह –
‘‘पच्चति ¶ मुनिनो भत्तं, थोकं थोकं कुले कुले;
पिण्डिकाय चरिस्सामि, अत्थि जङ्घबलं ममा’’ति. (थेरगा. २४८) –
इदञ्च पन वत्वा थेरो तेनेव ब्याधिना न चिरस्सेव परिनिब्बायि. कोञ्चो मणिकारस्स भरियाय कुच्छिस्मिं पटिसन्धिं गण्हि. मणिकारो कालं कत्वा निरये निब्बत्ति. मणिकारस्स भरिया थेरे मुदुचित्तताय कालं कत्वा देवलोके निब्बत्ति. भिक्खू सत्थारं तेसं अभिसम्परायं पुच्छिंसु. सत्था, ‘‘भिक्खवे, इधेकच्चे गब्भे निब्बत्तन्ति, एकच्चे पापकारिनो निरये निब्बत्तन्ति, एकच्चे कतकल्याणा देवलोके निब्बत्तन्ति, अनासवा पन परिनिब्बायन्ती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘गब्भमेके उप्पज्जन्ति, निरयं पापकम्मिनो;
सग्गं सुगतिनो यन्ति, परिनिब्बन्ति अनासवा’’ति.
तत्थ गब्भन्ति इध मनुस्सगब्भोव अधिप्पेतो. सेसमेत्थ उत्तानत्थमेव.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
मणिकारकुलूपकतिस्सत्थेरवत्थु दसमं.
११. तयोजनवत्थु
न ¶ अन्तलिक्खेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तयो जने आरब्भ कथेसि.
सत्थरि किर जेतवने विहरन्ते सम्बहुला भिक्खू सत्थु दस्सनत्थाय आगच्छन्ता एकं गामं पिण्डाय पविसिंसु. गामवासिनो ते सम्पत्ते आदाय आसनसालाय निसीदापेत्वा यागुखज्जकं दत्वा पिण्डपातवेलं आगमयमाना धम्मं सुणन्ता निसीदिंसु. तस्मिं खणे भत्तं ¶ पचित्वा सूपब्यञ्जनं धूपयमानाय एकिस्सा इत्थिया भाजनतो अग्गिजाला उट्ठहित्वा छदनं गण्हि. ततो एकं तिणकरळं उट्ठहित्वा जलमानं आकासं पक्खन्दि. तस्मिं खणे एको काको आकासेन गच्छन्तो तत्थ गीवं पवेसेत्वा तिणवल्लिवेठितो झायित्वा गाममज्झे पति ¶ . भिक्खू तं दिस्वा ‘‘अहो भारियं कम्मं, पस्सथावुसो, काकेन पत्तं विप्पकारं, इमिना कतकम्मं अञ्ञत्र सत्थारा को जानिस्सति, सत्थारमस्स कम्मं पुच्छिस्सामा’’ति चिन्तेत्वा पक्कमिंसु.
अपरेसम्पि भिक्खूनं सत्थु दस्सनत्थाय नावं अभिरुय्ह गच्छन्तानं नावा समुद्दे निच्चला अट्ठासि. मनुस्सा ‘‘काळकण्णिना एत्थ भवितब्ब’’न्ति सलाकं विचारेसुं. नाविकस्स च भरिया पठमवये ठिता दस्सनीया पासादिका, सलाका तस्सा पापुणि. ‘‘सलाकं पुन विचारेथा’’ति वत्वा यावततियं विचारेसुं, तिक्खत्तुम्पि तस्सा ¶ एव पापुणि. मनुस्सा ‘‘किं, सामी’’ति नाविकस्स मुखं ओलोकेसुं. नाविको ‘‘न सक्का एकिस्सा अत्थाय महाजनं नासेतुं, उदके नं खिपथा’’ति आह. सा गहेत्वा उदके खिपियमाना मरणभयतज्जिता विरवं अकासि. तं सुत्वा नाविको को अत्थो इमिस्सा आभरणेहि नट्ठेहि, सब्बाभरणानि ओमुञ्चित्वा एकं पिलोतिकं निवासापेत्वा छड्डेथ नं, अहं पनेतं उदकपिट्ठे प्लवमानं दट्ठुं न सक्खिस्सामी तस्मा यथा नं अहं न पस्सामि, तथा एकं वालुककुटं गीवाय बन्धित्वा समुद्दे खिपथाति. ते तथा करिंसु. तम्पि पतितट्ठानेयेव मच्छकच्छपा विलुम्पिंसु. भिक्खू तं पवत्तिं ञत्वा ‘‘ठपेत्वा सत्थारं को अञ्ञो एतिस्सा इत्थिया कतकम्मं जानिस्सति, सत्थारं तस्सा कम्मं पुच्छिस्सामा’’ति इच्छितट्ठानं पत्वा नावातो ओरुय्ह पक्कमिंसु.
अपरेपि सत्त भिक्खू सत्थु दस्सनत्थाय गच्छन्ता सायं एकं विहारं पविसित्वा वसनट्ठानं पुच्छिंसु. एकस्मिञ्च लेणे सत्त मञ्चा होन्ति. तेसं तदेव लभित्वा तत्थ निपन्नानं रत्तिभागे कूटागारमत्तो पासाणो पवट्टमानो आगन्त्वा लेणद्वारं पिदहि. नेवासिका भिक्खू ‘‘मयं इमं लेणं आगन्तुकभिक्खूनं पापयिम्हा, अयञ्च महापासाणो लेणद्वारं पिदहन्तो अट्ठासि, अपनेस्साम ¶ न’’न्ति समन्ता सत्तहि गामेहि ¶ मनुस्से सन्निपातेत्वा वायमन्तापि ठाना चालेतुं नासक्खिंसु. अन्तो पविट्ठभिक्खूपि वायमिंसुयेव. एवं सन्तेपि सत्ताहं पासाणं चालेतुं नासक्खिंसु. आगन्तुका सत्ताहं छातज्झत्ता महादुक्खं अनुभविंसु. सत्तमे दिवसे पासाणो सयमेव पवट्टित्वा अपगतो. भिक्खू निक्खमित्वा ‘‘अम्हाकं इमं पापं अञ्ञत्र सत्थारा को जानिस्सति, सत्थारं पुच्छिस्सामा’’ति चिन्तेत्वा पक्कमिंसु. ते पुरिमेहि सद्धिं अन्तरामग्गे समागन्त्वा सब्बे एकतोव सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्ना सत्थारा कतपटिसन्थारा अत्तना अत्तना दिट्ठानुभूतानि कारणानि पटिपाटिया पुच्छिंसु.
सत्थापि ¶ तेसं पटिपाटिया एवं ब्याकासि – ‘‘भिक्खवे, सो ताव काको अत्तना कतकम्ममेव अनुभोसि. अतीतकाले हि बाराणसियं एको कस्सको अत्तनो गोणं दमेन्तो दमेतुं नासक्खि. सो हिस्स गोणो थोकं गन्त्वा निपज्जि, पोथेत्वा उट्ठापितोपि थोकं गन्त्वा पुनपि तथेव निपज्जि. सो वायमित्वा तं दमेतुं असक्कोन्तो कोधाभिभूतो हुत्वा ‘इतो ¶ दानि पट्ठाय सुखं निपज्जिस्ससी’ति पलालपिण्डं विय करोन्तो पलालेन तस्स गीवं पलिवेठेत्वा अग्गिमदासि, गोणो तत्थेव झायित्वा मतो. तदा, भिक्खवे, तेन काकेन तं पापकम्मं कतं. सो तस्स विपाकेन दीघरत्तं निरये पच्चित्वा विपाकावसेसेन सत्तक्खत्तुं काकयोनियं निब्बत्तित्वा एवमेव आकासे झायित्वाव मतो’’ति.
सापि, भिक्खवे, इत्थी अत्तना कतकम्ममेव अनुभोसि. सा हि अतीते बाराणसियं एकस्स गहपतिकस्स भरिया उदकहरणकोट्टनपचनादीनि सब्बकिच्चानि सहत्थेनेव अकासि. तस्सा एको सुनखो तं गेहे सब्बकिच्चानि कुरुमानं ओलोकेन्तोव निसीदति. खेत्ते भत्तं हरन्तिया दारुपण्णादीनं वा अत्थाय अरञ्ञं गच्छन्तिया ताय सद्धिंयेव गच्छति. तं दिस्वा दहरमनुस्सा ‘‘अम्भो निक्खन्तो सुनखलुद्दको, अज्ज मयं मंसेन भुञ्जिस्सामा’’ति उप्पण्डेन्ति. सा तेसं कथाय मङ्कु हुत्वा सुनखं लेड्डुदण्डादीहि पहरित्वा पलापेति, सुनखो निवत्तित्वा पुन अनुबन्धति. सो किरस्सा ततिये अत्तभावे भत्ता अहोसि, तस्मा सिनेहं छिन्दितुं न सक्कोति. किञ्चापि हि अनमतग्गे संसारे जाया वा पति वा अभूतपुब्बा नाम नत्थि, अविदूरे पन अत्तभावे ञातकेसु अधिमत्तो सिनेहो ¶ होति, तस्मा ¶ सो सुनखो तं विजहितुं न सक्कोति. सा तस्स कुज्झित्वा खेत्तं सामिकस्स यागुं हरमाना रज्जुं उच्छङ्गे ठपेत्वा अगमासि, सुनखो तायेव सद्धिं गतो. सा सामिकस्स यागुं दत्वा तुच्छकुटं आदाय एकं उदकट्ठानं गन्त्वा कुटं वालुकाय पूरेत्वा समीपे ओलोकेत्वा ठितस्स सुनखस्स सद्दमकासि. सुनखो ‘‘चिरस्सं वत मे अज्ज मधुरकथा लद्धा’’ति नङ्गुट्ठं चालेन्तो तं उपसङ्कमि. सा तं गीवायं दळ्हं गहेत्वा एकाय रज्जुकोटिया कुटं बन्धित्वा एकं रज्जुकोटिं सुनखस्स गीवायं बन्धित्वा कुटं उदकाभिमुखं पवट्टेसि. सुनखो कुटं अनुबन्धन्तो उदके पतित्वा तत्थेव कालमकासि. सा तस्स कम्मस्स विपाकेन दीघरत्तं निरये पच्चित्वा विपाकावसेसेन अत्तभावसते वालुककुटं गीवायं बन्धित्वा उदके पक्खित्ता कालमकासीति.
तुम्हेहिपि, भिक्खवे, अत्तना कतकम्ममेव अनुभूतं. अतीतस्मिञ्हि बाराणसिवासिनो सत्त गोपालकदारका एकस्मिं अटविपदेसे सत्ताहवारेन गावियो विचरन्ता एकदिवसं गावियो ¶ विचारेत्वा आगच्छन्ता एकं महागोधं दिस्वा अनुबन्धिंसु. गोधा पलायित्वा एकं वम्मिकं पाविसि. तस्स पन वम्मिकस्स सत्त छिद्दानि, दारका ‘‘मयं दानि गहेतुं न सक्खिस्साम, स्वे आगन्त्वा गण्हिस्सामा’’ति एकेको एकेकं साखभङ्गमुट्ठिं आदाय सत्तपि जना सत्त छिद्दानि पिदहित्वा पक्कमिंसु ¶ . ते पुनदिवसे तं गोधं अमनसिकत्वा अञ्ञस्मिं पदेसे गावियो विचारेत्वा सत्तमे दिवसे गावियो आदाय गच्छन्ता तं वम्मिकं दिस्वा सतिं पटिलभित्वा ‘‘का नु खो तस्सा गोधाय पवत्ती’’ति अत्तना अत्तना पिदहितानि छिद्दानि विवरिंसु. गोधा जीविते निरालया हुत्वा अट्ठिचम्मावसेसा पवेधमाना निक्खमि. ते तं दिस्वा अनुकम्पं कत्वा ‘‘मा नं मारेथ, सत्ताहं छिन्नभत्ता जाता’’ति तस्सा पिट्ठिं परिमज्जित्वा ‘‘सुखेन गच्छाही’’ति विस्सज्जेसुं. ते गोधाय अमारितत्ता निरये ताव न पच्चिंसु. ते पन सत्त जना एकतो हुत्वा चुद्दससु अत्तभावेसु सत्त सत्त दिवसानि छिन्नभत्ता अहेसुं. तदा, भिक्खवे, तुम्हेहि सत्तहि गोपालकेहि हुत्वा तं कम्मं कतन्ति. एवं सत्था तेहि पुट्ठपुट्ठं पञ्हं ब्याकासि.
अथेको ¶ भिक्खु सत्थारं आह – ‘‘किं पन, भन्ते, पापकम्मं कत्वा आकासे उप्पतितस्सपि समुद्दं पक्खन्दस्सापि पब्बतन्तरं पविट्ठस्सापि मोक्खो नत्थी’’ति. सत्था ‘‘एवमेतं, भिक्खवे, आकासादीसुपि एकपदेसोपि नत्थि, यत्थ ठितो पापकम्मतो मुच्चेय्या’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘न ¶ अन्तलिक्खे न समुद्दमज्झे, न पब्बतानं विवरं पविस्स;
न विज्जती सो जगतिप्पदेसो, यत्थट्ठितो मुच्चेय्य पापकम्मा’’ति.
तस्सत्थो – सचे हि कोचि ‘‘इमिना उपायेन पापकम्मतो मुच्चिस्सामी’’ति अन्तलिक्खे वा निसीदेय्य, चतुरासीतियोजनसहस्सगम्भीरं महासमुद्दं वा पविसेय्य, पब्बतन्तरे वा निसीदेय्य, नेव पापकम्मतो मुच्चेय्य. पुरत्थिमादीसु जगतिपदेसेसु पथवीभागेसु न सो वालग्गमत्तोपि ओकासो अत्थि, यत्थ ठितो पापकम्मतो मुच्चितुं सक्कुणेय्याति.
देसनावसाने ते भिक्खू सोतापत्तिफलादीनि पापुणिंसु, सम्पत्तमहाजनस्सापि सात्थिका धम्मदेसना अहोसीति.
तयोजनवत्थु एकादसमं.
१२. सुप्पबुद्धसक्यवत्थु
न ¶ अन्तलिक्खेति इमं धम्मदेसनं सत्था निग्रोधारामे विहरन्तो सुप्पबुद्धं सक्कं आरब्भ कथेसि.
सो किर ‘‘अयं मम धीतरं छड्डेत्वा निक्खन्तो च, मम पुत्तं पब्बाजेत्वा तस्स वेरिट्ठाने ठितो चा’’ति ¶ इमेहि द्वीहि कारणेहि सत्थरि आघातं बन्धित्वा एकदिवसं ‘‘न दानिस्स निमन्तनट्ठानं गन्त्वा भुञ्जितुं दस्सामी’’ति गमनमग्गं पिदहित्वा अन्तरवीथियं सुरं पिवन्तो निसीदि. अथस्स सत्थरि भिक्खुसङ्घपरिवुते तं ठानं आगते ‘‘सत्था आगतो’’ति आरोचेसुं ¶ . सो आह – ‘‘पुरतो गच्छाति तस्स वदेथ, नायं मया महल्लकतरो, नास्स मग्गं दस्सामी’’ति पुनप्पुनं वुच्चमानोपि तथेव वत्वा निसीदि. सत्था मातुलस्स सन्तिका मग्गं अलभित्वा ततो निवत्ति. सोपि एकं चरपुरिसं पेसेसि ‘‘गच्छ, तस्स कथं सुत्वा एही’’ति. सत्थापि निवत्तन्तो सितं कत्वा आनन्दत्थेरेन ‘‘को नु खो, भन्ते, सितस्स पातुकम्मस्स पच्चयो’’ति पुट्ठो आह – ‘‘पस्ससि, आनन्द, सुप्पबुद्ध’’न्ति. पस्सामि, भन्तेति. भारियं तेन कम्मं कतं मादिसस्स बुद्धस्स मग्गं अदेन्तेन, इतो सत्तमे दिवसे हेट्ठापासादे सोपानपादमूले पथविं पविसिस्सतीति. चरपुरिसो तं कथं सुत्वा सुप्पबुद्धस्स सन्तिकं गन्त्वा ‘‘किं मम भागिनेय्येन निवत्तन्तेन वुत्त’’न्ति पुट्ठो यथासुतं आरोचेसि. सो तस्स वचनं सुत्वा ‘‘न दानि मम भागिनेय्यस्स कथाय दोसो अत्थि, अद्धा यं सो वदति, तं तथेव होति. एवं सन्तेपि नं इदानि ¶ मुसावादेन निग्गण्हिस्सामि. सो हि मं ‘सत्तमे दिवसे पथविं पविसिस्सती’ति अनियमेन अवत्वा ‘हेट्ठापासादे सोपानपादमूले पथविं पविसिस्सती’’’ति आह. ‘‘इतो दानि पट्ठायाहं तं ठानं न गमिस्सामि, अथ नं तस्मिं ठाने पथविं अपविसित्वा मुसावादेन निग्गण्हिस्सामी’’ति अत्तनो उपभोगजातं सब्बं सत्तभूमिकपासादस्स उपरि आरोपेत्वा सोपानं हरापेत्वा द्वारं पिदहापेत्वा एकेकस्मिं द्वारे द्वे द्वे मल्ले ठपेत्वा ‘‘सचाहं पमादेन हेट्ठा ओरोहितुकामो होमि, निवारेय्याथ म’’न्ति वत्वा सत्तमे पासादतले सिरिगब्भे निसीदि. सत्था तं पवत्तिं सुत्वा, ‘‘भिक्खवे, सुप्पबुद्धो न केवलं पासादतले वेहासं उप्पतित्वा आकासे वा निसीदतु, नावाय वा समुद्दं पक्खन्दतु, पब्बतन्तरं वा पविसतु, बुद्धानं कथाय द्विधाभावो नाम नत्थि, मया वुत्तट्ठानेयेव सो पथविं पविसिस्सती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘न ¶ अन्तलिक्खे न समुद्दमज्झे, न पब्बतानं विवरं पविस्स;
न विज्जती सो जगतिप्पदेसो, यत्थट्ठितं नप्पसहेय्य मच्चू’’ति.
तत्थ ¶ यत्थ ठितं नप्पसहेय्य, मच्चूति यस्मिं पदेसे ठितं मरणं नप्पसहेय्य नाभिभवेय्य, केसग्गमत्तोपि ¶ पथविप्पदेसो नत्थि. सेसं पुरिमसदिसमेवाति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
सत्तमे दिवसे सत्थु भिक्खाचारमग्गस्स निरुद्धवेलाय हेट्ठापासादे सुप्पबुद्धस्स मङ्गलस्सो उद्दामो हुत्वा तं तं भित्तिं पहरि. सो उपरि निसिन्नोवस्स सद्दं सुत्वा ‘‘किमेत’’न्ति पुच्छि. ‘‘मङ्गलस्सो उद्दामो’’ति. सो पनस्सो सुप्पबुद्धं दिस्वाव सन्निसीदति. अथ नं सो गण्हितुकामो हुत्वा निसिन्नट्ठाना उट्ठाय द्वाराभिमुखो अहोसि, द्वारानि सयमेव विवटानि, सोपानं सकट्ठानेयेव ठितं. द्वारे ठिता मल्ला तं गीवायं गहेत्वा हेट्ठाभिमुखं खिपिंसु. एतेनुपायेन सत्तसुपि तलेसु द्वारानि सयमेव विवटानि, सोपानानि यथाठाने ठितानि. तत्थ तत्थ मल्ला तं गीवायमेव गहेत्वा हेट्ठाभिमुखं खिपिंसु. अथ नं हेट्ठापासादे सोपानपादमूलं सम्पत्तमेव महापथवी विवरमाना भिज्जित्वा सम्पटिच्छि, सो गन्त्वा अवीचिम्हि निब्बत्तीति.
सुप्पबुद्धसक्यवत्थु द्वादसमं.
पापवग्गवण्णना निट्ठिता.
नवमो वग्गो.