📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
धम्मपदपाळि
१. यमकवग्गो
मनोपुब्बङ्गमा ¶ ¶ ¶ ¶ धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पदुट्ठेन, भासति वा करोति वा;
ततो नं दुक्खमन्वेति, चक्कंव वहतो पदं.
मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पसन्नेन, भासति वा करोति वा;
ततो नं सुखमन्वेति, छायाव अनपायिनी [अनुपायिनी (क.)].
अक्कोच्छि ¶ मं अवधि मं, अजिनि [अजिनी (?)] मं अहासि मे;
ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति.
अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये च तं नुपनय्हन्ति, वेरं तेसूपसम्मति.
न ¶ ¶ हि वेरेन वेरानि, सम्मन्तीध कुदाचनं;
अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो.
परे ¶ च न विजानन्ति, मयमेत्थ यमामसे;
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.
सुभानुपस्सिं विहरन्तं, इन्द्रियेसु असंवुतं;
भोजनम्हि चामत्तञ्ञुं, कुसीतं हीनवीरियं;
तं वे पसहति मारो, वातो रुक्खंव दुब्बलं.
असुभानुपस्सिं विहरन्तं, इन्द्रियेसु सुसंवुतं;
भोजनम्हि च मत्तञ्ञुं, सद्धं आरद्धवीरियं;
तं वे नप्पसहति मारो, वातो सेलंव पब्बतं.
अनिक्कसावो कासावं, यो वत्थं परिदहिस्सति;
अपेतो दमसच्चेन, न सो कासावमरहति.
यो च वन्तकसावस्स, सीलेसु सुसमाहितो;
उपेतो दमसच्चेन, स वे कासावमरहति.
असारे सारमतिनो, सारे चासारदस्सिनो;
ते सारं नाधिगच्छन्ति, मिच्छासङ्कप्पगोचरा.
सारञ्च ¶ सारतो ञत्वा, असारञ्च असारतो;
ते सारं अधिगच्छन्ति, सम्मासङ्कप्पगोचरा.
यथा अगारं दुच्छन्नं, वुट्ठी समतिविज्झति;
एवं अभावितं चित्तं, रागो समतिविज्झति.
यथा ¶ ¶ अगारं सुछन्नं, वुट्ठी न समतिविज्झति;
एवं सुभावितं चित्तं, रागो न समतिविज्झति.
इध ¶ सोचति पेच्च सोचति, पापकारी उभयत्थ सोचति;
सो सोचति सो विहञ्ञति, दिस्वा कम्मकिलिट्ठमत्तनो.
इध मोदति पेच्च मोदति, कतपुञ्ञो उभयत्थ मोदति;
सो मोदति सो पमोदति, दिस्वा कम्मविसुद्धिमत्तनो.
इध तप्पति पेच्च तप्पति, पापकारी [पापकारि (?)] उभयत्थ तप्पति;
‘‘पापं मे कत’’न्ति तप्पति, भिय्यो [भीयो (सी.)] तप्पति दुग्गतिं गतो.
इध नन्दति पेच्च नन्दति, कतपुञ्ञो उभयत्थ नन्दति;
‘‘पुञ्ञं मे कत’’न्ति नन्दति, भिय्यो नन्दति सुग्गतिं गतो.
बहुम्पि चे संहित [सहितं (सी. स्या. कं. पी.)] भासमानो, न तक्करो होति नरो पमत्तो;
गोपोव ¶ गावो गणयं परेसं, न भागवा सामञ्ञस्स होति.
अप्पम्पि चे संहित भासमानो, धम्मस्स होति [होती (सी. पी.)] अनुधम्मचारी;
रागञ्च दोसञ्च पहाय मोहं, सम्मप्पजानो सुविमुत्तचित्तो;
अनुपादियानो इध वा हुरं वा, स भागवा सामञ्ञस्स होति.
यमकवग्गो पठमो निट्ठितो.