📜

२. अप्पमादवग्गो

२१.

अप्पमादो अमतपदं [अमतं पदं (क.)], पमादो मच्चुनो पदं;

अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता.

२२.

एवं [एतं (सी. स्या. कं. पी.)] विसेसतो ञत्वा, अप्पमादम्हि पण्डिता;

अप्पमादे पमोदन्ति, अरियानं गोचरे रता.

२३.

ते झायिनो साततिका, निच्चं दळ्हपरक्कमा;

फुसन्ति धीरा निब्बानं, योगक्खेमं अनुत्तरं.

२४.

उट्ठानवतो सतीमतो [सतिमतो (सी. स्या. क.)], सुचिकम्मस्स निसम्मकारिनो;

सञ्ञतस्स धम्मजीविनो, अप्पमत्तस्स [अपमत्तस्स (?)] यसोभिवड्ढति.

२५.

उट्ठानेनप्पमादेन , संयमेन दमेन च;

दीपं कयिराथ मेधावी, यं ओघो नाभिकीरति.

२६.

पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना;

अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति.

२७.

मा पमादमनुयुञ्जेथ, मा कामरतिसन्थवं [सन्धवं (क)];

अप्पमत्तो हि झायन्तो, पप्पोति विपुलं सुखं.

२८.

पमादं अप्पमादेन, यदा नुदति पण्डितो;

पञ्ञापासादमारुय्ह, असोको सोकिनिं पजं;

पब्बतट्ठोव भूमट्ठे [भुम्मट्ठे (सी. स्या.)], धीरो बाले अवेक्खति.

२९.

अप्पमत्तो पमत्तेसु, सुत्तेसु बहुजागरो;

अबलस्संव सीघस्सो, हित्वा याति सुमेधसो.

३०.

अप्पमादेन मघवा, देवानं सेट्ठतं गतो;

अप्पमादं पसंसन्ति, पमादो गरहितो सदा.

३१.

अप्पमादरतो भिक्खु, पमादे भयदस्सि वा;

संयोजनं अणुं थूलं, डहं अग्गीव गच्छति.

३२.

अप्पमादरतो भिक्खु, पमादे भयदस्सि वा;

अभब्बो परिहानाय, निब्बानस्सेव सन्तिके.

अप्पमादवग्गो दुतियो निट्ठितो.