📜
२. अप्पमादवग्गो
अप्पमादो ¶ ¶ ¶ अमतपदं [अमतं पदं (क.)], पमादो मच्चुनो पदं;
अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता.
एवं [एतं (सी. स्या. कं. पी.)] विसेसतो ञत्वा, अप्पमादम्हि पण्डिता;
अप्पमादे पमोदन्ति, अरियानं गोचरे रता.
ते झायिनो साततिका, निच्चं दळ्हपरक्कमा;
फुसन्ति धीरा निब्बानं, योगक्खेमं अनुत्तरं.
उट्ठानवतो सतीमतो [सतिमतो (सी. स्या. क.)], सुचिकम्मस्स निसम्मकारिनो;
सञ्ञतस्स धम्मजीविनो, अप्पमत्तस्स [अपमत्तस्स (?)] यसोभिवड्ढति.
उट्ठानेनप्पमादेन ¶ , संयमेन दमेन च;
दीपं कयिराथ मेधावी, यं ओघो नाभिकीरति.
पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना;
अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति.
मा पमादमनुयुञ्जेथ, मा कामरतिसन्थवं [सन्धवं (क)];
अप्पमत्तो हि झायन्तो, पप्पोति विपुलं सुखं.
पमादं अप्पमादेन, यदा नुदति पण्डितो;
पञ्ञापासादमारुय्ह, असोको सोकिनिं पजं;
पब्बतट्ठोव भूमट्ठे [भुम्मट्ठे (सी. स्या.)], धीरो बाले अवेक्खति.
अप्पमत्तो ¶ ¶ पमत्तेसु, सुत्तेसु बहुजागरो;
अबलस्संव ¶ सीघस्सो, हित्वा याति सुमेधसो.
अप्पमादेन मघवा, देवानं सेट्ठतं गतो;
अप्पमादं पसंसन्ति, पमादो गरहितो सदा.
अप्पमादरतो भिक्खु, पमादे भयदस्सि वा;
संयोजनं अणुं थूलं, डहं अग्गीव गच्छति.
अप्पमादरतो भिक्खु, पमादे भयदस्सि वा;
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके.
अप्पमादवग्गो दुतियो निट्ठितो.