📜
११. जरावग्गो
को ¶ ¶ नु हासो [किन्नु हासो (क.)] किमानन्दो, निच्चं पज्जलिते सति;
अन्धकारेन ओनद्धा, पदीपं न गवेसथ.
पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;
आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.
परिजिण्णमिदं ¶ रूपं, रोगनीळं [रोगनिड्ढं (सी. पी.), रोगनिद्धं (स्या.)] पभङ्गुरं;
भिज्जति पूतिसन्देहो, मरणन्तञ्हि जीवितं.
यानिमानि ¶ अपत्थानि [यानिमानि अपत्थानि (सी. स्या. पी.), यानिमानि’पविद्धानि (?)], अलाबूनेव [अलापूनेव (सी. स्या. पी.)] सारदे;
कापोतकानि अट्ठीनि, तानि दिस्वान का रति.
अट्ठीनं नगरं कतं, मंसलोहितलेपनं;
यत्थ जरा च मच्चु च, मानो मक्खो च ओहितो.
जीरन्ति वे राजरथा सुचित्ता, अथो सरीरम्पि जरं उपेति;
सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति.
अप्पस्सुतायं पुरिसो, बलिबद्धोव [बलिवद्दोव (सी. स्या. पी.)] जीरति;
मंसानि तस्स वड्ढन्ति, पञ्ञा तस्स न वड्ढति.
अनेकजातिसंसारं ¶ , सन्धाविस्सं अनिब्बिसं;
गहकारं [गहकारकं (सी. स्या. पी.)] गवेसन्तो, दुक्खा जाति पुनप्पुनं.
गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ¶ ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा.
अचरित्वा ब्रह्मचरियं, अलद्धा योब्बने धनं;
जिण्णकोञ्चाव झायन्ति, खीणमच्छेव पल्लले.
अचरित्वा ¶ ब्रह्मचरियं, अलद्धा योब्बने धनं;
सेन्ति चापातिखीणाव, पुराणानि अनुत्थुनं.
जरावग्गो एकादसमो निट्ठितो.