📜

११. जरावग्गो

१४६.

को नु हासो [किन्नु हासो (क.)] किमानन्दो, निच्चं पज्जलिते सति;

अन्धकारेन ओनद्धा, पदीपं न गवेसथ.

१४७.

पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;

आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.

१४८.

परिजिण्णमिदं रूपं, रोगनीळं [रोगनिड्ढं (सी. पी.), रोगनिद्धं (स्या.)] पभङ्गुरं;

भिज्जति पूतिसन्देहो, मरणन्तञ्हि जीवितं.

१४९.

यानिमानि अपत्थानि [यानिमानि अपत्थानि (सी. स्या. पी.), यानिमानि’पविद्धानि (?)], अलाबूनेव [अलापूनेव (सी. स्या. पी.)] सारदे;

कापोतकानि अट्ठीनि, तानि दिस्वान का रति.

१५०.

अट्ठीनं नगरं कतं, मंसलोहितलेपनं;

यत्थ जरा च मच्चु च, मानो मक्खो च ओहितो.

१५१.

जीरन्ति वे राजरथा सुचित्ता, अथो सरीरम्पि जरं उपेति;

सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति.

१५२.

अप्पस्सुतायं पुरिसो, बलिबद्धोव [बलिवद्दोव (सी. स्या. पी.)] जीरति;

मंसानि तस्स वड्ढन्ति, पञ्ञा तस्स न वड्ढति.

१५३.

अनेकजातिसंसारं , सन्धाविस्सं अनिब्बिसं;

गहकारं [गहकारकं (सी. स्या. पी.)] गवेसन्तो, दुक्खा जाति पुनप्पुनं.

१५४.

गहकारक दिट्ठोसि, पुन गेहं न काहसि;

सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;

विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा.

१५५.

अचरित्वा ब्रह्मचरियं, अलद्धा योब्बने धनं;

जिण्णकोञ्चाव झायन्ति, खीणमच्छेव पल्लले.

१५६.

अचरित्वा ब्रह्मचरियं, अलद्धा योब्बने धनं;

सेन्ति चापातिखीणाव, पुराणानि अनुत्थुनं.

जरावग्गो एकादसमो निट्ठितो.