📜
१२. अत्तवग्गो
अत्तानञ्चे ¶ पियं जञ्ञा, रक्खेय्य नं सुरक्खितं;
तिण्णं अञ्ञतरं यामं, पटिजग्गेय्य पण्डितो.
अत्तानमेव पठमं, पतिरूपे निवेसये;
अथञ्ञमनुसासेय्य, न किलिस्सेय्य पण्डितो.
अत्तानं ¶ चे तथा कयिरा, यथाञ्ञमनुसासति;
सुदन्तो वत दमेथ, अत्ता हि किर दुद्दमो.
अत्ता हि अत्तनो नाथो, को हि नाथो परो सिया;
अत्तना हि सुदन्तेन, नाथं लभति दुल्लभं.
अत्तना हि कतं पापं, अत्तजं अत्तसम्भवं;
अभिमत्थति [अभिमन्तति (सी. पी.)] दुम्मेधं, वजिरं वस्ममयं [वजिरंव’म्हमयं (स्या. क.)] मणिं.
यस्स ¶ अच्चन्तदुस्सील्यं, मालुवा सालमिवोत्थतं;
करोति सो तथत्तानं, यथा नं इच्छती दिसो.
सुकरानि ¶ असाधूनि, अत्तनो अहितानि च;
यं वे हितञ्च साधुञ्च, तं वे परमदुक्करं.
यो सासनं अरहतं, अरियानं धम्मजीविनं;
पटिक्कोसति दुम्मेधो, दिट्ठिं निस्साय पापिकं;
फलानि कट्ठकस्सेव, अत्तघाताय [अत्तघञ्ञाय (सी. स्या. पी.)] फल्लति.
अत्तना ¶ हि [अत्तनाव (सी. स्या. पी.)] कतं पापं, अत्तना संकिलिस्सति;
अत्तना अकतं पापं, अत्तनाव विसुज्झति;
सुद्धी असुद्धि पच्चत्तं, नाञ्ञो अञ्ञं [नाञ्ञमञ्ञो(सी.)] विसोधये.
अत्तदत्थं ¶ परत्थेन, बहुनापि न हापये;
अत्तदत्थमभिञ्ञाय, सदत्थपसुतो सिया.
अत्तवग्गो द्वादसमो निट्ठितो.