📜

१२. अत्तवग्गो

१५७.

अत्तानञ्चे पियं जञ्ञा, रक्खेय्य नं सुरक्खितं;

तिण्णं अञ्ञतरं यामं, पटिजग्गेय्य पण्डितो.

१५८.

अत्तानमेव पठमं, पतिरूपे निवेसये;

अथञ्ञमनुसासेय्य, न किलिस्सेय्य पण्डितो.

१५९.

अत्तानं चे तथा कयिरा, यथाञ्ञमनुसासति;

सुदन्तो वत दमेथ, अत्ता हि किर दुद्दमो.

१६०.

अत्ता हि अत्तनो नाथो, को हि नाथो परो सिया;

अत्तना हि सुदन्तेन, नाथं लभति दुल्लभं.

१६१.

अत्तना हि कतं पापं, अत्तजं अत्तसम्भवं;

अभिमत्थति [अभिमन्तति (सी. पी.)] दुम्मेधं, वजिरं वस्ममयं [वजिरंव’म्हमयं (स्या. क.)] मणिं.

१६२.

यस्स अच्चन्तदुस्सील्यं, मालुवा सालमिवोत्थतं;

करोति सो तथत्तानं, यथा नं इच्छती दिसो.

१६३.

सुकरानि असाधूनि, अत्तनो अहितानि च;

यं वे हितञ्च साधुञ्च, तं वे परमदुक्करं.

१६४.

यो सासनं अरहतं, अरियानं धम्मजीविनं;

पटिक्कोसति दुम्मेधो, दिट्ठिं निस्साय पापिकं;

फलानि कट्ठकस्सेव, अत्तघाताय [अत्तघञ्ञाय (सी. स्या. पी.)] फल्लति.

१६५.

अत्तना हि [अत्तनाव (सी. स्या. पी.)] कतं पापं, अत्तना संकिलिस्सति;

अत्तना अकतं पापं, अत्तनाव विसुज्झति;

सुद्धी असुद्धि पच्चत्तं, नाञ्ञो अञ्ञं [नाञ्ञमञ्ञो(सी.)] विसोधये.

१६६.

अत्तदत्थं परत्थेन, बहुनापि न हापये;

अत्तदत्थमभिञ्ञाय, सदत्थपसुतो सिया.

अत्तवग्गो द्वादसमो निट्ठितो.