📜

१३. लोकवग्गो

१६७.

हीनं धम्मं न सेवेय्य, पमादेन न संवसे;

मिच्छादिट्ठिं न सेवेय्य, न सिया लोकवड्ढनो.

१६८.

उत्तिट्ठे नप्पमज्जेय्य, धम्मं सुचरितं चरे;

धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च.

१६९.

धम्मं चरे सुचरितं, न नं दुच्चरितं चरे;

धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च.

१७०.

यथा पुब्बुळकं [पुब्बुळकं (सी. पी.)] पस्से, यथा पस्से मरीचिकं;

एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सति.

१७१.

एथ पस्सथिमं लोकं, चित्तं राजरथूपमं;

यत्थ बाला विसीदन्ति, नत्थि सङ्गो विजानतं.

१७२.

यो च पुब्बे पमज्जित्वा, पच्छा सो नप्पमज्जति;

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.

१७३.

यस्स पापं कतं कम्मं, कुसलेन पिधीयति [पितीयति (सी. स्या. पी.)];

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.

१७४.

अन्धभूतो [अन्धीभूतो (क.)] अयं लोको, तनुकेत्थ विपस्सति;

सकुणो जालमुत्तोव, अप्पो सग्गाय गच्छति.

१७५.

हंसादिच्चपथे यन्ति, आकासे यन्ति इद्धिया;

नीयन्ति धीरा लोकम्हा, जेत्वा मारं सवाहिनिं [सवाहनं (स्या. क.)].

१७६.

एकं धम्मं अतीतस्स, मुसावादिस्स जन्तुनो;

वितिण्णपरलोकस्स, नत्थि पापं अकारियं.

१७७.

वे कदरिया देवलोकं वजन्ति, बाला हवे नप्पसंसन्ति दानं;

धीरो च दानं अनुमोदमानो, तेनेव सो होति सुखी परत्थ.

१७८.

पथब्या एकरज्जेन, सग्गस्स गमनेन वा;

सब्बलोकाधिपच्चेन, सोतापत्तिफलं वरं.

लोकवग्गो तेरसमो निट्ठितो.