📜
१४. बुद्धवग्गो
यस्स ¶ ¶ जितं नावजीयति, जितं यस्स [जितमस्स (सी. स्या. पी.), जितं मस्स (क.)] नो याति कोचि लोके;
तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथ.
यस्स जालिनी विसत्तिका, तण्हा नत्थि कुहिञ्चि नेतवे;
तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथ.
ये झानपसुता धीरा, नेक्खम्मूपसमे रता;
देवापि तेसं पिहयन्ति, सम्बुद्धानं सतीमतं.
किच्छो ¶ मनुस्सपटिलाभो, किच्छं मच्चान जीवितं;
किच्छं सद्धम्मस्सवनं, किच्छो बुद्धानमुप्पादो.
सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा [कुसलस्सूपसम्पदा (स्या.)];
सचित्तपरियोदपनं ¶ [सचित्तपरियोदापनं (?)], एतं बुद्धान सासनं.
खन्ती परमं तपो तितिक्खा, निब्बानं [निब्बाणं (क. सी. पी.)] परमं वदन्ति बुद्धा;
न हि पब्बजितो परूपघाती, न [अयं नकारो सी. स्या. पी. पात्थकेसु न दिस्सति] समणो होति परं विहेठयन्तो.
अनूपवादो अनूपघातो [अनुपवादो अनुपघातो (स्या. क.)], पातिमोक्खे च संवरो;
मत्तञ्ञुता च भत्तस्मिं, पन्तञ्च सयनासनं;
अधिचित्ते च आयोगो, एतं बुद्धान सासनं.
न ¶ कहापणवस्सेन, तित्ति कामेसु विज्जति;
अप्पस्सादा दुखा कामा, इति विञ्ञाय पण्डितो.
अपि ¶ दिब्बेसु कामेसु, रतिं सो नाधिगच्छति;
तण्हक्खयरतो होति, सम्मासम्बुद्धसावको.
बहुं वे सरणं यन्ति, पब्बतानि वनानि च;
आरामरुक्खचेत्यानि, मनुस्सा भयतज्जिता.
नेतं खो सरणं खेमं, नेतं सरणमुत्तमं;
नेतं सरणमागम्म, सब्बदुक्खा पमुच्चति.
यो ¶ च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो;
चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सति.
दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;
अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.
एतं ¶ खो सरणं खेमं, एतं सरणमुत्तमं;
एतं सरणमागम्म, सब्बदुक्खा पमुच्चति.
दुल्लभो पुरिसाजञ्ञो, न सो सब्बत्थ जायति;
यत्थ सो जायति धीरो, तं कुलं सुखमेधति.
सुखो बुद्धानमुप्पादो, सुखा सद्धम्मदेसना;
सुखा सङ्घस्स सामग्गी, समग्गानं तपो सुखो.
पूजारहे पूजयतो, बुद्धे यदि व सावके;
पपञ्चसमतिक्कन्ते, तिण्णसोकपरिद्दवे.
ते ¶ ¶ तादिसे पूजयतो, निब्बुते अकुतोभये;
न सक्का पुञ्ञं सङ्खातुं, इमेत्तमपि केनचि.
बुद्धवग्गो चुद्दसमो निट्ठितो.