📜

१४. बुद्धवग्गो

१७९.

यस्स जितं नावजीयति, जितं यस्स [जितमस्स (सी. स्या. पी.), जितं मस्स (क.)] नो याति कोचि लोके;

तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथ.

१८०.

यस्स जालिनी विसत्तिका, तण्हा नत्थि कुहिञ्चि नेतवे;

तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथ.

१८१.

ये झानपसुता धीरा, नेक्खम्मूपसमे रता;

देवापि तेसं पिहयन्ति, सम्बुद्धानं सतीमतं.

१८२.

किच्छो मनुस्सपटिलाभो, किच्छं मच्चान जीवितं;

किच्छं सद्धम्मस्सवनं, किच्छो बुद्धानमुप्पादो.

१८३.

सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा [कुसलस्सूपसम्पदा (स्या.)];

सचित्तपरियोदपनं [सचित्तपरियोदापनं (?)], एतं बुद्धान सासनं.

१८४.

खन्ती परमं तपो तितिक्खा, निब्बानं [निब्बाणं (क. सी. पी.)] परमं वदन्ति बुद्धा;

न हि पब्बजितो परूपघाती, न [अयं नकारो सी. स्या. पी. पात्थकेसु न दिस्सति] समणो होति परं विहेठयन्तो.

१८५.

अनूपवादो अनूपघातो [अनुपवादो अनुपघातो (स्या. क.)], पातिमोक्खे च संवरो;

मत्तञ्ञुता च भत्तस्मिं, पन्तञ्च सयनासनं;

अधिचित्ते च आयोगो, एतं बुद्धान सासनं.

१८६.

कहापणवस्सेन, तित्ति कामेसु विज्जति;

अप्पस्सादा दुखा कामा, इति विञ्ञाय पण्डितो.

१८७.

अपि दिब्बेसु कामेसु, रतिं सो नाधिगच्छति;

तण्हक्खयरतो होति, सम्मासम्बुद्धसावको.

१८८.

बहुं वे सरणं यन्ति, पब्बतानि वनानि च;

आरामरुक्खचेत्यानि, मनुस्सा भयतज्जिता.

१८९.

नेतं खो सरणं खेमं, नेतं सरणमुत्तमं;

नेतं सरणमागम्म, सब्बदुक्खा पमुच्चति.

१९०.

यो च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो;

चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सति.

१९१.

दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

१९२.

एतं खो सरणं खेमं, एतं सरणमुत्तमं;

एतं सरणमागम्म, सब्बदुक्खा पमुच्चति.

१९३.

दुल्लभो पुरिसाजञ्ञो, न सो सब्बत्थ जायति;

यत्थ सो जायति धीरो, तं कुलं सुखमेधति.

१९४.

सुखो बुद्धानमुप्पादो, सुखा सद्धम्मदेसना;

सुखा सङ्घस्स सामग्गी, समग्गानं तपो सुखो.

१९५.

पूजारहे पूजयतो, बुद्धे यदि व सावके;

पपञ्चसमतिक्कन्ते, तिण्णसोकपरिद्दवे.

१९६.

ते तादिसे पूजयतो, निब्बुते अकुतोभये;

न सक्का पुञ्ञं सङ्खातुं, इमेत्तमपि केनचि.

बुद्धवग्गो चुद्दसमो निट्ठितो.