📜
१५. सुखवग्गो
सुसुखं ¶ वत जीवाम, वेरिनेसु अवेरिनो;
वेरिनेसु मनुस्सेसु, विहराम अवेरिनो.
सुसुखं ¶ वत जीवाम, आतुरेसु अनातुरा;
आतुरेसु मनुस्सेसु, विहराम अनातुरा.
सुसुखं वत जीवाम, उस्सुकेसु अनुस्सुका;
उस्सुकेसु ¶ मनस्सेसु, विहराम अनुस्सुका.
सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;
पीतिभक्खा भविस्साम, देवा आभस्सरा यथा.
जयं वेरं पसवति, दुक्खं सेति पराजितो;
उपसन्तो सुखं सेति, हित्वा जयपराजयं.
नत्थि रागसमो अग्गि, नत्थि दोससमो कलि;
नत्थि खन्धसमा [खन्धादिसा (सी. स्या. पी. रूपसिद्धिया समेति)] दुक्खा, नत्थि सन्तिपरं सुखं.
जिघच्छापरमा ¶ रोगा, सङ्खारपरमा [सङ्कारा परमा (बहूसु)] दुखा;
एतं ञत्वा यथाभूतं, निब्बानं परमं सुखं.
आरोग्यपरमा लाभा, सन्तुट्ठिपरमं धनं;
विस्सासपरमा ञाति [विस्सासपरमो ञाति (क. सी.), विस्सासपरमा ञाती (सी. अट्ठ.), विस्सासा परमा ञाति (क.)], निब्बानं परमं [निब्बाणपरमं (क. सी.)] सुखं.
पविवेकरसं ¶ पित्वा [पीत्वा (सी. स्या. कं. पी.)], रसं उपसमस्स च;
निद्दरो होति निप्पापो, धम्मपीतिरसं पिवं.
साहु ¶ दस्सनमरियानं, सन्निवासो सदा सुखो;
अदस्सनेन बालानं, निच्चमेव सुखी सिया.
बालसङ्गतचारी [बालसङ्गतिचारी (क.)] हि, दीघमद्धान सोचति;
दुक्खो बालेहि संवासो, अमित्तेनेव सब्बदा;
धीरो च सुखसंवासो, ञातीनंव समागमो.
तस्मा हि –
धीरञ्च पञ्ञञ्च बहुस्सुतञ्च, धोरय्हसीलं ¶ वतवन्तमरियं;
तं तादिसं सप्पुरिसं सुमेधं, भजेथ नक्खत्तपथंव चन्दिमा [तस्मा हि धीरं पञ्ञञ्च, बहुस्सुतञ्च धोरय्हं; सीलं धुतवतमरियं, तं तादिसं सप्पुरिसं; सुमेधं भजेथ नक्खत्तपथंव चन्दिमा; (क.)].
सुखवग्गो पन्नरसमो निट्ठितो.