📜

१५. सुखवग्गो

१९७.

सुसुखं वत जीवाम, वेरिनेसु अवेरिनो;

वेरिनेसु मनुस्सेसु, विहराम अवेरिनो.

१९८.

सुसुखं वत जीवाम, आतुरेसु अनातुरा;

आतुरेसु मनुस्सेसु, विहराम अनातुरा.

१९९.

सुसुखं वत जीवाम, उस्सुकेसु अनुस्सुका;

उस्सुकेसु मनस्सेसु, विहराम अनुस्सुका.

२००.

सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;

पीतिभक्खा भविस्साम, देवा आभस्सरा यथा.

२०१.

जयं वेरं पसवति, दुक्खं सेति पराजितो;

उपसन्तो सुखं सेति, हित्वा जयपराजयं.

२०२.

नत्थि रागसमो अग्गि, नत्थि दोससमो कलि;

नत्थि खन्धसमा [खन्धादिसा (सी. स्या. पी. रूपसिद्धिया समेति)] दुक्खा, नत्थि सन्तिपरं सुखं.

२०३.

जिघच्छापरमा रोगा, सङ्खारपरमा [सङ्कारा परमा (बहूसु)] दुखा;

एतं ञत्वा यथाभूतं, निब्बानं परमं सुखं.

२०४.

आरोग्यपरमा लाभा, सन्तुट्ठिपरमं धनं;

विस्सासपरमा ञाति [विस्सासपरमो ञाति (क. सी.), विस्सासपरमा ञाती (सी. अट्ठ.), विस्सासा परमा ञाति (क.)], निब्बानं परमं [निब्बाणपरमं (क. सी.)] सुखं.

२०५.

पविवेकरसं पित्वा [पीत्वा (सी. स्या. कं. पी.)], रसं उपसमस्स च;

निद्दरो होति निप्पापो, धम्मपीतिरसं पिवं.

२०६.

साहु दस्सनमरियानं, सन्निवासो सदा सुखो;

अदस्सनेन बालानं, निच्चमेव सुखी सिया.

२०७.

बालसङ्गतचारी [बालसङ्गतिचारी (क.)] हि, दीघमद्धान सोचति;

दुक्खो बालेहि संवासो, अमित्तेनेव सब्बदा;

धीरो च सुखसंवासो, ञातीनंव समागमो.

२०८.

तस्मा हि –

धीरञ्च पञ्ञञ्च बहुस्सुतञ्च, धोरय्हसीलं वतवन्तमरियं;

तं तादिसं सप्पुरिसं सुमेधं, भजेथ नक्खत्तपथंव चन्दिमा [तस्मा हि धीरं पञ्ञञ्च, बहुस्सुतञ्च धोरय्हं; सीलं धुतवतमरियं, तं तादिसं सप्पुरिसं; सुमेधं भजेथ नक्खत्तपथंव चन्दिमा; (क.)].

सुखवग्गो पन्नरसमो निट्ठितो.