📜

१६. पियवग्गो

२०९.

अयोगे युञ्जमत्तानं, योगस्मिञ्च अयोजयं;

अत्थं हित्वा पियग्गाही, पिहेतत्तानुयोगिनं.

२१०.

मा पियेहि समागञ्छि, अप्पियेहि कुदाचनं;

पियानं अदस्सनं दुक्खं, अप्पियानञ्च दस्सनं.

२११.

तस्मा पियं न कयिराथ, पियापायो हि पापको;

गन्था तेसं न विज्जन्ति, येसं नत्थि पियाप्पियं.

२१२.

पियतो जायती सोको, पियतो जायती [जायते (क.)] भयं;

पियतो विप्पमुत्तस्स, नत्थि सोको कुतो भयं.

२१३.

पेमतो जायती सोको, पेमतो जायती भयं;

पेमतो विप्पमुत्तस्स, नत्थि सोको कुतो भयं.

२१४.

रतिया जायती सोको, रतिया जायती भयं;

रतिया विप्पमुत्तस्स, नत्थि सोको कुतो भयं.

२१५.

कामतो जायती सोको, कामतो जायती भयं;

कामतो विप्पमुत्तस्स, नत्थि सोको कुतो भयं.

२१६.

तण्हाय जायती [जायते (क.)] सोको, तण्हाय जायती भयं;

तण्हाय विप्पमुत्तस्स, नत्थि सोको कुतो भयं.

२१७.

सीलदस्सनसम्पन्नं , धम्मट्ठं सच्चवेदिनं;

अत्तनो कम्म कुब्बानं, तं जनो कुरुते पियं.

२१८.

छन्दजातो अनक्खाते, मनसा च फुटो सिया;

कामेसु च अप्पटिबद्धचित्तो [अप्पटिबन्धचित्तो (क.)], उद्धंसोतोति वुच्चति.

२१९.

चिरप्पवासिं पुरिसं, दूरतो सोत्थिमागतं;

ञातिमित्ता सुहज्जा च, अभिनन्दन्ति आगतं.

२२०.

तथेव कतपुञ्ञम्पि, अस्मा लोका परं गतं;

पुञ्ञानि पटिगण्हन्ति, पियं ञातीव आगतं.

पियवग्गो सोळसमो निट्ठितो.