📜

१७. कोधवग्गो

२२१.

कोधं जहे विप्पजहेय्य मानं, संयोजनं सब्बमतिक्कमेय्य;

तं नामरूपस्मिमसज्जमानं, अकिञ्चनं नानुपतन्ति दुक्खा.

२२२.

यो वे उप्पतितं कोधं, रथं भन्तंव वारये [धारये (सी. स्या. पी.)];

तमहं सारथिं ब्रूमि, रस्मिग्गाहो इतरो जनो.

२२३.

अक्कोधेन जिने कोधं, असाधुं साधुना जिने;

जिने कदरियं दानेन, सच्चेनालिकवादिनं.

२२४.

सच्चं भणे न कुज्झेय्य, दज्जा अप्पम्पि [दज्जा’प्पस्मिम्पि (सी. पी.), दज्जा अप्पस्मि (स्या. क.)] याचितो;

एतेहि तीहि ठानेहि, गच्छे देवान सन्तिके.

२२५.

अहिंसका ये मुनयो [अहिंसकाया मुनयो (क.)], निच्चं कायेन संवुता;

ते यन्ति अच्चुतं ठानं, यत्थ गन्त्वा न सोचरे.

२२६.

सदा जागरमानानं, अहोरत्तानुसिक्खिनं;

निब्बानं अधिमुत्तानं, अत्थं गच्छन्ति आसवा.

२२७.

पोराणमेतं अतुल, नेतं अज्जतनामिव;

निन्दन्ति तुण्हिमासीनं, निन्दन्ति बहुभाणिनं;

मितभाणिम्पि निन्दन्ति, नत्थि लोके अनिन्दितो.

२२८.

न चाहु न च भविस्सति, न चेतरहि विज्जति;

एकन्तं निन्दितो पोसो, एकन्तं वा पसंसितो.

२२९.

यं चे विञ्ञू पसंसन्ति, अनुविच्च सुवे सुवे;

अच्छिद्दवुत्तिं [अच्छिन्नवुत्तिं (क.)] मेधाविं, पञ्ञासीलसमाहितं.

२३०.

निक्खं [नेक्खं (सी. स्या. पी.)] जम्बोनदस्सेव, को तं निन्दितुमरहति;

देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो.

२३१.

कायप्पकोपं रक्खेय्य, कायेन संवुतो सिया;

कायदुच्चरितं हित्वा, कायेन सुचरितं चरे.

२३२.

वचीपकोपं रक्खेय्य, वाचाय संवुतो सिया;

वचीदुच्चरितं हित्वा, वाचाय सुचरितं चरे.

२३३.

मनोपकोपं रक्खेय्य, मनसा संवुतो सिया;

मनोदुच्चरितं हित्वा, मनसा सुचरितं चरे.

२३४.

कायेन संवुता धीरा, अथो वाचाय संवुता;

मनसा संवुता धीरा, ते वे सुपरिसंवुता.

कोधवग्गो सत्तरसमो निट्ठितो.