📜
१७. कोधवग्गो
कोधं ¶ जहे विप्पजहेय्य मानं, संयोजनं सब्बमतिक्कमेय्य;
तं नामरूपस्मिमसज्जमानं, अकिञ्चनं नानुपतन्ति दुक्खा.
यो वे उप्पतितं कोधं, रथं भन्तंव वारये [धारये (सी. स्या. पी.)];
तमहं ¶ सारथिं ब्रूमि, रस्मिग्गाहो इतरो जनो.
अक्कोधेन जिने कोधं, असाधुं साधुना जिने;
जिने कदरियं दानेन, सच्चेनालिकवादिनं.
सच्चं भणे न कुज्झेय्य, दज्जा अप्पम्पि [दज्जा’प्पस्मिम्पि (सी. पी.), दज्जा अप्पस्मि (स्या. क.)] याचितो;
एतेहि तीहि ठानेहि, गच्छे देवान सन्तिके.
अहिंसका ¶ ¶ ये मुनयो [अहिंसकाया मुनयो (क.)], निच्चं कायेन संवुता;
ते यन्ति अच्चुतं ठानं, यत्थ गन्त्वा न सोचरे.
सदा जागरमानानं, अहोरत्तानुसिक्खिनं;
निब्बानं अधिमुत्तानं, अत्थं गच्छन्ति आसवा.
पोराणमेतं ¶ अतुल, नेतं अज्जतनामिव;
निन्दन्ति तुण्हिमासीनं, निन्दन्ति बहुभाणिनं;
मितभाणिम्पि निन्दन्ति, नत्थि लोके अनिन्दितो.
न चाहु न च भविस्सति, न चेतरहि विज्जति;
एकन्तं निन्दितो पोसो, एकन्तं वा पसंसितो.
यं चे विञ्ञू पसंसन्ति, अनुविच्च सुवे सुवे;
अच्छिद्दवुत्तिं [अच्छिन्नवुत्तिं (क.)] मेधाविं, पञ्ञासीलसमाहितं.
निक्खं [नेक्खं (सी. स्या. पी.)] जम्बोनदस्सेव, को तं निन्दितुमरहति;
देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो.
कायप्पकोपं रक्खेय्य, कायेन संवुतो सिया;
कायदुच्चरितं हित्वा, कायेन सुचरितं चरे.
वचीपकोपं ¶ रक्खेय्य, वाचाय संवुतो सिया;
वचीदुच्चरितं हित्वा, वाचाय सुचरितं चरे.
मनोपकोपं रक्खेय्य, मनसा संवुतो सिया;
मनोदुच्चरितं हित्वा, मनसा सुचरितं चरे.
कायेन ¶ संवुता धीरा, अथो वाचाय संवुता;
मनसा संवुता धीरा, ते वे सुपरिसंवुता.
कोधवग्गो सत्तरसमो निट्ठितो.