📜
१८. मलवग्गो
पण्डुपलासोव ¶ दानिसि, यमपुरिसापि च ते [तं (सी. स्या. कं. पी.)] उपट्ठिता;
उय्योगमुखे च तिट्ठसि, पाथेय्यम्पि च ते न विज्जति.
सो ¶ करोहि दीपमत्तनो, खिप्पं वायम पण्डितो भव;
निद्धन्तमलो अनङ्गणो, दिब्बं अरियभूमिं उपेहिसि [दिब्बं अरियभूमिमेहिसि (सी. स्या. पी.), दिब्बमरियभूमिं उपेहिसि (?)].
उपनीतवयो च दानिसि, सम्पयातोसि ¶ यमस्स सन्तिके;
वासो [वासोपि च (बहूसु)] ते नत्थि अन्तरा, पाथेय्यम्पि च ते न विज्जति.
सो करोहि दीपमत्तनो, खिप्पं वायम पण्डितो भव;
निद्धन्तमलो अनङ्गणो, न पुनं जातिजरं [न पुन जातिजरं (सी. स्या.), न पुन जातिज्जरं (क.)] उपेहिसि.
अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे;
कम्मारो रजतस्सेव, निद्धमे मलमत्तनो.
अयसाव मलं समुट्ठितं [समुट्ठाय (क.)], ततुट्ठाय [तदुट्ठाय (सी. स्या. पी.)] तमेव खादति;
एवं अतिधोनचारिनं, सानि कम्मानि [सककम्मानि (सी. पी.)] नयन्ति दुग्गतिं.
असज्झायमला ¶ ¶ मन्ता, अनुट्ठानमला घरा;
मलं वण्णस्स कोसज्जं, पमादो रक्खतो मलं.
मलित्थिया दुच्चरितं, मच्छेरं ददतो मलं;
मला वे पापका धम्मा, अस्मिं लोके परम्हि च.
ततो मला मलतरं, अविज्जा परमं मलं;
एतं मलं पहन्त्वान, निम्मला होथ भिक्खवो.
सुजीवं ¶ अहिरिकेन, काकसूरेन धंसिना;
पक्खन्दिना पगब्भेन, संकिलिट्ठेन जीवितं.
हिरीमता ¶ च दुज्जीवं, निच्चं सुचिगवेसिना;
अलीनेनाप्पगब्भेन, सुद्धाजीवेन पस्सता.
यो पाणमतिपातेति, मुसावादञ्च भासति;
लोके अदिन्नमादियति, परदारञ्च गच्छति.
सुरामेरयपानञ्च, यो नरो अनुयुञ्जति;
इधेवमेसो लोकस्मिं, मूलं खणति अत्तनो.
एवं भो पुरिस जानाहि, पापधम्मा असञ्ञता;
मा तं लोभो अधम्मो च, चिरं दुक्खाय रन्धयुं.
ददाति वे यथासद्धं, यथापसादनं [यत्थ पसादनं (कत्थचि)] जनो;
तत्थ यो मङ्कु भवति [तत्थ चे मंकु यो होति (सी.), तत्थ यो मङ्कुतो होति (स्या.)], परेसं पानभोजने;
न सो दिवा वा रत्तिं वा, समाधिमधिगच्छति.
यस्स ¶ ¶ चेतं समुच्छिन्नं, मूलघच्चं [मूलघच्छं (क.)] समूहतं;
स वे दिवा वा रत्तिं वा, समाधिमधिगच्छति.
नत्थि रागसमो अग्गि, नत्थि दोससमो गहो;
नत्थि मोहसमं जालं, नत्थि तण्हासमा नदी.
सुदस्सं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं;
परेसं हि सो वज्जानि, ओपुनाति [ओफुनाति (क.)] यथा भुसं;
अत्तनो पन छादेति, कलिंव कितवा सठो.
परवज्जानुपस्सिस्स ¶ , ¶ निच्चं उज्झानसञ्ञिनो;
आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया.
आकासेव पदं नत्थि, समणो नत्थि बाहिरे;
पपञ्चाभिरता पजा, निप्पपञ्चा तथागता.
आकासेव पदं नत्थि, समणो नत्थि बाहिरे;
सङ्खारा सस्सता नत्थि, नत्थि बुद्धानमिञ्जितं.
मलवग्गो अट्ठारसमो निट्ठितो.