📜

१८. मलवग्गो

२३५.

पण्डुपलासोव दानिसि, यमपुरिसापि च ते [तं (सी. स्या. कं. पी.)] उपट्ठिता;

उय्योगमुखे च तिट्ठसि, पाथेय्यम्पि च ते न विज्जति.

२३६.

सो करोहि दीपमत्तनो, खिप्पं वायम पण्डितो भव;

निद्धन्तमलो अनङ्गणो, दिब्बं अरियभूमिं उपेहिसि [दिब्बं अरियभूमिमेहिसि (सी. स्या. पी.), दिब्बमरियभूमिं उपेहिसि (?)].

२३७.

उपनीतवयो च दानिसि, सम्पयातोसि यमस्स सन्तिके;

वासो [वासोपि च (बहूसु)] ते नत्थि अन्तरा, पाथेय्यम्पि च ते न विज्जति.

२३८.

सो करोहि दीपमत्तनो, खिप्पं वायम पण्डितो भव;

निद्धन्तमलो अनङ्गणो, न पुनं जातिजरं [न पुन जातिजरं (सी. स्या.), न पुन जातिज्जरं (क.)] उपेहिसि.

२३९.

अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे;

कम्मारो रजतस्सेव, निद्धमे मलमत्तनो.

२४०.

अयसाव मलं समुट्ठितं [समुट्ठाय (क.)], ततुट्ठाय [तदुट्ठाय (सी. स्या. पी.)] तमेव खादति;

एवं अतिधोनचारिनं, सानि कम्मानि [सककम्मानि (सी. पी.)] नयन्ति दुग्गतिं.

२४१.

असज्झायमला मन्ता, अनुट्ठानमला घरा;

मलं वण्णस्स कोसज्जं, पमादो रक्खतो मलं.

२४२.

मलित्थिया दुच्चरितं, मच्छेरं ददतो मलं;

मला वे पापका धम्मा, अस्मिं लोके परम्हि च.

२४३.

ततो मला मलतरं, अविज्जा परमं मलं;

एतं मलं पहन्त्वान, निम्मला होथ भिक्खवो.

२४४.

सुजीवं अहिरिकेन, काकसूरेन धंसिना;

पक्खन्दिना पगब्भेन, संकिलिट्ठेन जीवितं.

२४५.

हिरीमता च दुज्जीवं, निच्चं सुचिगवेसिना;

अलीनेनाप्पगब्भेन, सुद्धाजीवेन पस्सता.

२४६.

यो पाणमतिपातेति, मुसावादञ्च भासति;

लोके अदिन्नमादियति, परदारञ्च गच्छति.

२४७.

सुरामेरयपानञ्च, यो नरो अनुयुञ्जति;

इधेवमेसो लोकस्मिं, मूलं खणति अत्तनो.

२४८.

एवं भो पुरिस जानाहि, पापधम्मा असञ्ञता;

मा तं लोभो अधम्मो च, चिरं दुक्खाय रन्धयुं.

२४९.

ददाति वे यथासद्धं, यथापसादनं [यत्थ पसादनं (कत्थचि)] जनो;

तत्थ यो मङ्कु भवति [तत्थ चे मंकु यो होति (सी.), तत्थ यो मङ्कुतो होति (स्या.)], परेसं पानभोजने;

न सो दिवा वा रत्तिं वा, समाधिमधिगच्छति.

२५०.

यस्स चेतं समुच्छिन्नं, मूलघच्चं [मूलघच्छं (क.)] समूहतं;

स वे दिवा वा रत्तिं वा, समाधिमधिगच्छति.

२५१.

नत्थि रागसमो अग्गि, नत्थि दोससमो गहो;

नत्थि मोहसमं जालं, नत्थि तण्हासमा नदी.

२५२.

सुदस्सं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं;

परेसं हि सो वज्जानि, ओपुनाति [ओफुनाति (क.)] यथा भुसं;

अत्तनो पन छादेति, कलिंव कितवा सठो.

२५३.

परवज्जानुपस्सिस्स , निच्चं उज्झानसञ्ञिनो;

आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया.

२५४.

आकासेव पदं नत्थि, समणो नत्थि बाहिरे;

पपञ्चाभिरता पजा, निप्पपञ्चा तथागता.

२५५.

आकासेव पदं नत्थि, समणो नत्थि बाहिरे;

सङ्खारा सस्सता नत्थि, नत्थि बुद्धानमिञ्जितं.

मलवग्गो अट्ठारसमो निट्ठितो.