📜

१९. धम्मट्ठवग्गो

२५६.

तेन होति धम्मट्ठो, येनत्थं साहसा [सहसा (सी. स्या. क.)] नये;

यो च अत्थं अनत्थञ्च, उभो निच्छेय्य पण्डितो.

२५७.

असाहसेन धम्मेन, समेन नयती परे;

धम्मस्स गुत्तो मेधावी, ‘‘धम्मट्ठो’’ति पवुच्चति.

२५८.

न तेन पण्डितो होति, यावता बहु भासति;

खेमी अवेरी अभयो, ‘‘पण्डितो’’ति पवुच्चति.

२५९.

न तावता धम्मधरो, यावता बहु भासति;

यो च अप्पम्पि सुत्वान, धम्मं कायेन पस्सति;

स वे धम्मधरो होति, यो धम्मं नप्पमज्जति.

२६०.

तेन थेरो सो होति [थेरो होति (सी. स्या.)], येनस्स पलितं सिरो;

परिपक्को वयो तस्स, ‘‘मोघजिण्णो’’ति वुच्चति.

२६१.

यम्हि सच्चञ्च धम्मो च, अहिंसा संयमो दमो;

स वे वन्तमलो धीरो, ‘‘थेरो’’ इति [सो थेरोति (स्या. क.)] पवुच्चति.

२६२.

न वाक्करणमत्तेन, वण्णपोक्खरताय वा;

साधुरूपो नरो होति, इस्सुकी मच्छरी सठो.

२६३.

यस्स चेतं समुच्छिन्नं, मूलघच्चं समूहतं;

स वन्तदोसो मेधावी, ‘‘साधुरूपो’’ति वुच्चति.

२६४.

न मुण्डकेन समणो, अब्बतो अलिकं भणं;

इच्छालोभसमापन्नो, समणो किं भविस्सति.

२६५.

यो च समेति पापानि, अणुं थूलानि सब्बसो;

समितत्ता हि पापानं, ‘‘समणो’’ति पवुच्चति.

२६६.

तेन भिक्खु सो होति, यावता भिक्खते परे;

विस्सं धम्मं समादाय, भिक्खु होति न तावता.

२६७.

योध पुञ्ञञ्च पापञ्च, बाहेत्वा ब्रह्मचरियवा [ब्रह्मचरियं (क.)];

सङ्खाय लोके चरति, स वे ‘‘भिक्खू’’ति वुच्चति.

२६८.

न मोनेन मुनी होति, मूळ्हरूपो अविद्दसु;

यो च तुलंव पग्गय्ह, वरमादाय पण्डितो.

२६९.

पापानि परिवज्जेति, स मुनी तेन सो मुनि;

यो मुनाति उभो लोके, ‘‘मुनि’’ तेन पवुच्चति.

२७०.

न तेन अरियो होति, येन पाणानि हिंसति;

अहिंसा सब्बपाणानं, ‘‘अरियो’’ति पवुच्चति.

२७१.

न सीलब्बतमत्तेन, बाहुसच्चेन वा पन;

अथ वा समाधिलाभेन, विवित्तसयनेन वा.

२७२.

फुसामि नेक्खम्मसुखं, अपुथुज्जनसेवितं;

भिक्खु विस्सासमापादि, अप्पत्तो आसवक्खयं.

धम्मट्ठवग्गो एकूनवीसतिमो निट्ठितो.