📜
१९. धम्मट्ठवग्गो
न ¶ तेन होति धम्मट्ठो, येनत्थं साहसा [सहसा (सी. स्या. क.)] नये;
यो च अत्थं अनत्थञ्च, उभो निच्छेय्य पण्डितो.
असाहसेन ¶ धम्मेन, समेन नयती परे;
धम्मस्स गुत्तो मेधावी, ‘‘धम्मट्ठो’’ति पवुच्चति.
न तेन पण्डितो होति, यावता बहु भासति;
खेमी अवेरी अभयो, ‘‘पण्डितो’’ति पवुच्चति.
न तावता धम्मधरो, यावता बहु भासति;
यो च अप्पम्पि सुत्वान, धम्मं कायेन पस्सति;
स वे धम्मधरो होति, यो धम्मं नप्पमज्जति.
न ¶ तेन थेरो सो होति [थेरो होति (सी. स्या.)], येनस्स पलितं सिरो;
परिपक्को ¶ वयो तस्स, ‘‘मोघजिण्णो’’ति वुच्चति.
यम्हि सच्चञ्च धम्मो च, अहिंसा संयमो दमो;
स वे वन्तमलो धीरो, ‘‘थेरो’’ इति [सो थेरोति (स्या. क.)] पवुच्चति.
न वाक्करणमत्तेन, वण्णपोक्खरताय वा;
साधुरूपो नरो होति, इस्सुकी मच्छरी सठो.
यस्स चेतं समुच्छिन्नं, मूलघच्चं समूहतं;
स वन्तदोसो मेधावी, ‘‘साधुरूपो’’ति वुच्चति.
न मुण्डकेन समणो, अब्बतो अलिकं भणं;
इच्छालोभसमापन्नो, समणो किं भविस्सति.
यो ¶ च समेति पापानि, अणुं थूलानि सब्बसो;
समितत्ता हि पापानं, ‘‘समणो’’ति पवुच्चति.
न ¶ तेन भिक्खु सो होति, यावता भिक्खते परे;
विस्सं धम्मं समादाय, भिक्खु होति न तावता.
योध पुञ्ञञ्च पापञ्च, बाहेत्वा ब्रह्मचरियवा [ब्रह्मचरियं (क.)];
सङ्खाय लोके चरति, स वे ‘‘भिक्खू’’ति वुच्चति.
न मोनेन मुनी होति, मूळ्हरूपो अविद्दसु;
यो च तुलंव पग्गय्ह, वरमादाय पण्डितो.
पापानि ¶ परिवज्जेति, स मुनी तेन सो मुनि;
यो मुनाति उभो लोके, ‘‘मुनि’’ तेन पवुच्चति.
न तेन अरियो होति, येन पाणानि हिंसति;
अहिंसा ¶ सब्बपाणानं, ‘‘अरियो’’ति पवुच्चति.
न सीलब्बतमत्तेन, बाहुसच्चेन वा पन;
अथ वा समाधिलाभेन, विवित्तसयनेन वा.
फुसामि नेक्खम्मसुखं, अपुथुज्जनसेवितं;
भिक्खु विस्सासमापादि, अप्पत्तो आसवक्खयं.
धम्मट्ठवग्गो एकूनवीसतिमो निट्ठितो.