📜
२०. मग्गवग्गो
मग्गानट्ठङ्गिको ¶ ¶ सेट्ठो, सच्चानं चतुरो पदा;
विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा.
एसेव [एसोव (सी. पी.)] मग्गो नत्थञ्ञो, दस्सनस्स विसुद्धिया;
एतञ्हि तुम्हे पटिपज्जथ, मारस्सेतं पमोहनं.
एतञ्हि तुम्हे पटिपन्ना, दुक्खस्सन्तं करिस्सथ;
अक्खातो वो [अक्खातो वे (सी. पी.)] मया मग्गो, अञ्ञाय सल्लकन्तनं [सल्लसन्थनं (सी. पी.), सल्लसत्थनं (स्या.)].
तुम्हेहि किच्चमातप्पं, अक्खातारो तथागता;
पटिपन्ना पमोक्खन्ति, झायिनो मारबन्धना.
‘‘सब्बे ¶ सङ्खारा अनिच्चा’’ति, यदा पञ्ञाय पस्सति;
अथ ¶ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.
‘‘सब्बे सङ्खारा दुक्खा’’ति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.
‘‘सब्बे धम्मा अनत्ता’’ति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.
उट्ठानकालम्हि अनुट्ठहानो, युवा बली आलसियं उपेतो;
संसन्नसङ्कप्पमनो [असम्पन्नसङ्कप्पमनो (क.)] कुसीतो, पञ्ञाय मग्गं अलसो न विन्दति.
वाचानुरक्खी ¶ ¶ मनसा सुसंवुतो, कायेन च नाकुसलं कयिरा [अकुसलं न कयिरा (सी. स्या. कं. पी.)];
एते तयो कम्मपथे विसोधये, आराधये मग्गमिसिप्पवेदितं.
योगा वे जायती [जायते (कत्थचि)] भूरि, अयोगा भूरिसङ्खयो;
एतं द्वेधापथं ञत्वा, भवाय विभवाय च;
तथात्तानं निवेसेय्य, यथा भूरि पवड्ढति.
वनं ¶ छिन्दथ मा रुक्खं, वनतो जायते भयं;
छेत्वा वनञ्च वनथञ्च, निब्बना होथ भिक्खवो.
याव हि वनथो न छिज्जति, अणुमत्तोपि नरस्स नारिसु;
पटिबद्धमनोव [पटिबन्धमनोव (क.)] ताव सो, वच्छो खीरपकोव [खीरपानोव (पी.)] मातरि.
उच्छिन्द ¶ सिनेहमत्तनो कुमुदं सारदिकंव [पाणिना];
सन्तिमग्गमेव ब्रूहय, निब्बानं सुगतेन देसितं.
इध वस्सं वसिस्सामि, इध हेमन्तगिम्हिसु;
इति बालो विचिन्तेति, अन्तरायं न बुज्झति.
तं पुत्तपसुसम्मत्तं, ब्यासत्तमनसं नरं;
सुत्तं गामं महोघोव, मच्चु आदाय गच्छति.
न ¶ सन्ति पुत्ता ताणाय, न पिता नापि बन्धवा;
अन्तकेनाधिपन्नस्स, नत्थि ञातीसु ताणता.
एतमत्थवसं ञत्वा, पण्डितो सीलसंवुतो;
निब्बानगमनं मग्गं, खिप्पमेव विसोधये.
मग्गवग्गो वीसतिमो निट्ठितो.