📜

३. चित्तवग्गो

३३.

फन्दनं चपलं चित्तं, दूरक्खं [दुरक्खं (सब्बत्थ)] दुन्निवारयं;

उजुं करोति मेधावी, उसुकारोव तेजनं.

३४.

वारिजोव थले खित्तो, ओकमोकतउब्भतो;

परिफन्दतिदं चित्तं, मारधेय्यं पहातवे.

३५.

दुन्निग्गहस्स लहुनो, यत्थकामनिपातिनो;

चित्तस्स दमथो साधु, चित्तं दन्तं सुखावहं.

३६.

सुदुद्दसं सुनिपुणं, यत्थकामनिपातिनं;

चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावहं.

३७.

दूरङ्गमं एकचरं [एकचारं (क.)], असरीरं गुहासयं;

ये चित्तं संयमेस्सन्ति, मोक्खन्ति मारबन्धना.

३८.

अनवट्ठितचित्तस्स, सद्धम्मं अविजानतो;

परिप्लवपसादस्स, पञ्ञा न परिपूरति.

३९.

अनवस्सुतचित्तस्स, अनन्वाहतचेतसो;

पुञ्ञपापपहीनस्स, नत्थि जागरतो भयं.

४०.

कुम्भूपमं कायमिमं विदित्वा, नगरूपमं चित्तमिदं ठपेत्वा;

योधेथ मारं पञ्ञावुधेन, जितञ्च रक्खे अनिवेसनो सिया.

४१.

अचिरं वतयं कायो, पथविं अधिसेस्सति;

छुद्धो अपेतविञ्ञाणो, निरत्थंव कलिङ्गरं.

४२.

दिसो दिसं यं तं कयिरा, वेरी वा पन वेरिनं;

मिच्छापणिहितं चित्तं, पापियो [पापियं (?)] नं ततो करे.

४३.

न तं माता पिता कयिरा, अञ्ञे वापि च ञातका;

सम्मापणिहितं चित्तं, सेय्यसो नं ततो करे.

चित्तवग्गो ततियो निट्ठितो.