📜
३. चित्तवग्गो
फन्दनं ¶ चपलं चित्तं, दूरक्खं [दुरक्खं (सब्बत्थ)] दुन्निवारयं;
उजुं करोति मेधावी, उसुकारोव तेजनं.
वारिजोव थले खित्तो, ओकमोकतउब्भतो;
परिफन्दतिदं चित्तं, मारधेय्यं पहातवे.
दुन्निग्गहस्स लहुनो, यत्थकामनिपातिनो;
चित्तस्स दमथो साधु, चित्तं दन्तं सुखावहं.
सुदुद्दसं ¶ ¶ सुनिपुणं, यत्थकामनिपातिनं;
चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावहं.
दूरङ्गमं एकचरं [एकचारं (क.)], असरीरं गुहासयं;
ये ¶ चित्तं संयमेस्सन्ति, मोक्खन्ति मारबन्धना.
अनवट्ठितचित्तस्स, सद्धम्मं अविजानतो;
परिप्लवपसादस्स, पञ्ञा न परिपूरति.
अनवस्सुतचित्तस्स, अनन्वाहतचेतसो;
पुञ्ञपापपहीनस्स, नत्थि जागरतो भयं.
कुम्भूपमं कायमिमं विदित्वा, नगरूपमं चित्तमिदं ठपेत्वा;
योधेथ मारं पञ्ञावुधेन, जितञ्च रक्खे अनिवेसनो सिया.
अचिरं ¶ वतयं कायो, पथविं अधिसेस्सति;
छुद्धो अपेतविञ्ञाणो, निरत्थंव कलिङ्गरं.
दिसो दिसं यं तं कयिरा, वेरी वा पन वेरिनं;
मिच्छापणिहितं चित्तं, पापियो [पापियं (?)] नं ततो करे.
न तं माता पिता कयिरा, अञ्ञे वापि च ञातका;
सम्मापणिहितं चित्तं, सेय्यसो नं ततो करे.
चित्तवग्गो ततियो निट्ठितो.