📜

२१. पकिण्णकवग्गो

२९०.

मत्तासुखपरिच्चागा , पस्से चे विपुलं सुखं;

चजे मत्तासुखं धीरो, सम्पस्सं विपुलं सुखं.

२९१.

परदुक्खूपधानेन, अत्तनो [यो अत्तनो (स्या. पी. क.)] सुखमिच्छति;

वेरसंसग्गसंसट्ठो, वेरा सो न परिमुच्चति.

२९२.

यञ्हि किच्चं अपविद्धं [तदपविद्धं (सी. स्या.)], अकिच्चं पन कयिरति;

उन्नळानं पमत्तानं, तेसं वड्ढन्ति आसवा.

२९३.

येसञ्च सुसमारद्धा, निच्चं कायगता सति;

अकिच्चं ते न सेवन्ति, किच्चे सातच्चकारिनो;

सतानं सम्पजानानं, अत्थं गच्छन्ति आसवा.

२९४.

मातरं पितरं हन्त्वा, राजानो द्वे च खत्तिये;

रट्ठं सानुचरं हन्त्वा, अनीघो याति ब्राह्मणो.

२९५.

मातरं पितरं हन्त्वा, राजानो द्वे च सोत्थिये;

वेयग्घपञ्चमं हन्त्वा, अनीघो याति ब्राह्मणो.

२९६.

सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;

येसं दिवा च रत्तो च, निच्चं बुद्धगता सति.

२९७.

सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;

येसं दिवा च रत्तो च, निच्चं धम्मगता सति.

२९८.

सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;

येसं दिवा च रत्तो च, निच्चं सङ्घगता सति.

२९९.

सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;

येसं दिवा च रत्तो च, निच्चं कायगता सति.

३००.

सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;

येसं दिवा च रत्तो च, अहिंसाय रतो मनो.

३०१.

सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;

येसं दिवा च रत्तो च, भावनाय रतो मनो.

३०२.

दुप्पब्बज्जं दुरभिरमं, दुरावासा घरा दुखा;

दुक्खोसमानसंवासो, दुक्खानुपतितद्धगू;

तस्मा न चद्धगू सिया, न च [तस्मा न चद्धगू न च (क.)] दुक्खानुपतितो सिया [दुक्खानुपातितो (?)].

३०३.

सद्धो सीलेन सम्पन्नो, यसोभोगसमप्पितो;

यं यं पदेसं भजति, तत्थ तत्थेव पूजितो.

३०४.

दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो;

असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा.

३०५.

एकासनं एकसेय्यं, एको चरमतन्दितो;

एको दमयमत्तानं, वनन्ते रमितो सिया.

पकिण्णकवग्गो एकवीसतिमो निट्ठितो.