📜
२२. निरयवग्गो
अभूतवादी ¶ ¶ निरयं उपेति, यो वापि [यो चापि (सी. पी. क.)] कत्वा न करोमि चाह [न करोमीति चाह (स्या.)];
उभोपि ते पेच्च समा भवन्ति, निहीनकम्मा मनुजा परत्थ.
कासावकण्ठा बहवो, पापधम्मा असञ्ञता;
पापा पापेहि कम्मेहि, निरयं ते उपपज्जरे.
सेय्यो ¶ अयोगुळो भुत्तो, तत्तो अग्गिसिखूपमो;
यञ्चे भुञ्जेय्य दुस्सीलो, रट्ठपिण्डमसञ्ञतो.
चत्तारि ठानानि नरो पमत्तो, आपज्जति परदारूपसेवी;
अपुञ्ञलाभं न निकामसेय्यं, निन्दं ततीयं निरयं चतुत्थं.
अपुञ्ञलाभो ¶ च गती च पापिका, भीतस्स भीताय रती च थोकिका;
राजा च दण्डं गरुकं पणेति, तस्मा नरो परदारं न सेवे.
कुसो यथा दुग्गहितो, हत्थमेवानुकन्तति;
सामञ्ञं दुप्परामट्ठं, निरयायुपकड्ढति.
यं ¶ किञ्चि सिथिलं कम्मं, संकिलिट्ठञ्च यं वतं;
सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फलं.
कयिरा चे कयिराथेनं [कयिरा नं (क.)], दळ्हमेनं परक्कमे;
सिथिलो हि परिब्बाजो, भिय्यो आकिरते रजं.
अकतं ¶ दुक्कटं सेय्यो, पच्छा तप्पति दुक्कटं;
कतञ्च सुकतं सेय्यो, यं कत्वा नानुतप्पति.
नगरं यथा पच्चन्तं, गुत्तं सन्तरबाहिरं;
एवं ¶ गोपेथ अत्तानं, खणो वो [खणो वे (सी. पी. क.)] मा उपच्चगा;
खणातीता हि सोचन्ति, निरयम्हि समप्पिता.
अलज्जिताये लज्जन्ति, लज्जिताये न लज्जरे;
मिच्छादिट्ठिसमादाना, सत्ता गच्छन्ति दुग्गतिं.
अभये भयदस्सिनो, भये चाभयदस्सिनो;
मिच्छादिट्ठिसमादाना, सत्ता गच्छन्ति दुग्गतिं.
अवज्जे ¶ वज्जमतिनो, वज्जे चावज्जदस्सिनो;
मिच्छादिट्ठिसमादाना, सत्ता गच्छन्ति दुग्गतिं.
वज्जञ्च वज्जतो ञत्वा, अवज्जञ्च अवज्जतो;
सम्मादिट्ठिसमादाना, सत्ता गच्छन्ति सुग्गतिं.
निरयवग्गो द्वावीसतिमो निट्ठितो.