📜

२२. निरयवग्गो

३०६.

अभूतवादी निरयं उपेति, यो वापि [यो चापि (सी. पी. क.)] कत्वा न करोमि चाह [न करोमीति चाह (स्या.)];

उभोपि ते पेच्च समा भवन्ति, निहीनकम्मा मनुजा परत्थ.

३०७.

कासावकण्ठा बहवो, पापधम्मा असञ्ञता;

पापा पापेहि कम्मेहि, निरयं ते उपपज्जरे.

३०८.

सेय्यो अयोगुळो भुत्तो, तत्तो अग्गिसिखूपमो;

यञ्चे भुञ्जेय्य दुस्सीलो, रट्ठपिण्डमसञ्ञतो.

३०९.

चत्तारि ठानानि नरो पमत्तो, आपज्जति परदारूपसेवी;

अपुञ्ञलाभं न निकामसेय्यं, निन्दं ततीयं निरयं चतुत्थं.

३१०.

अपुञ्ञलाभो च गती च पापिका, भीतस्स भीताय रती च थोकिका;

राजा च दण्डं गरुकं पणेति, तस्मा नरो परदारं न सेवे.

३११.

कुसो यथा दुग्गहितो, हत्थमेवानुकन्तति;

सामञ्ञं दुप्परामट्ठं, निरयायुपकड्ढति.

३१२.

यं किञ्चि सिथिलं कम्मं, संकिलिट्ठञ्च यं वतं;

सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फलं.

३१३.

कयिरा चे कयिराथेनं [कयिरा नं (क.)], दळ्हमेनं परक्कमे;

सिथिलो हि परिब्बाजो, भिय्यो आकिरते रजं.

३१४.

अकतं दुक्कटं सेय्यो, पच्छा तप्पति दुक्कटं;

कतञ्च सुकतं सेय्यो, यं कत्वा नानुतप्पति.

३१५.

नगरं यथा पच्चन्तं, गुत्तं सन्तरबाहिरं;

एवं गोपेथ अत्तानं, खणो वो [खणो वे (सी. पी. क.)] मा उपच्चगा;

खणातीता हि सोचन्ति, निरयम्हि समप्पिता.

३१६.

अलज्जिताये लज्जन्ति, लज्जिताये न लज्जरे;

मिच्छादिट्ठिसमादाना, सत्ता गच्छन्ति दुग्गतिं.

३१७.

अभये भयदस्सिनो, भये चाभयदस्सिनो;

मिच्छादिट्ठिसमादाना, सत्ता गच्छन्ति दुग्गतिं.

३१८.

अवज्जे वज्जमतिनो, वज्जे चावज्जदस्सिनो;

मिच्छादिट्ठिसमादाना, सत्ता गच्छन्ति दुग्गतिं.

३१९.

वज्जञ्च वज्जतो ञत्वा, अवज्जञ्च अवज्जतो;

सम्मादिट्ठिसमादाना, सत्ता गच्छन्ति सुग्गतिं.

निरयवग्गो द्वावीसतिमो निट्ठितो.